Dhammapadaṭṭhakathākaraṇaṃ

Aparāpi tisso aṭṭhakathāyo santi khuddakapāṭhaṭṭhakathā dhammapadaṭṭhakathā suttanipātaṭṭhakathā cāti, yā tāsu dissamānanigamanavasena ācariyabuddhaghoseneva katāti paññāyanti. Tattha pana vuttavacanāni kānici kānici āgamaṭṭhakathāsu vuttākārena na honti. Tasmā eke vadanti ‘‘netā ācariyabuddhaghosassā’’ti. Ekacce pana ‘‘ācariyassa upathambhakattherehi paṭhamaṃ katā, pacchā ācariyena osānasodhanavasena pariyosāpitā vā bhaveyyuṃ, abhidhammaṭṭhakathaṃ āyācantena cūḷabuddhaghosena vā katā bhaveyyu’’nti vadanti.

Taṃ tathā vā hotu aññathā vā, idāni ekantato vinicchinituṃ na sukarameva. Tasmā tāsaṃ nigamanavacanavaseneva ettha pakāsayissāma. Tāsu hi dhammapadaṭṭhakathaṃ kumārakassapattherena āyācito sirikūṭassa (sirikuḍḍassa) rañño pāsāde viharanto paramparābhataṃ sīhaḷabhāsāya saṇṭhitaṃ porāṇaṭṭhakathaṃ pāḷibhāsāya āropetvā vitthāragatañca vacanakkamaṃ samāsetvā gāthāsu asaṃvaṇṇitapadabyañjanāni saṃvaṇṇetvā akāsi. Vuttañhi tattha ganthārambhe –

‘‘Paramparābhatā tassa, nipuṇā atthavaṇṇanā;

Yā tambapaṇṇidīpamhi, dīpabhāsāya saṇṭhitā…pe…

Kumārakassapenāhaṃ, therena thiracetasā;

Saddhammaṭṭhitikāmena, sakkaccaṃ abhiyācito…pe…

Taṃ bhāsaṃ ativitthāra, gatañca vacanakkamaṃ;

Pahāyāropayitvāna, tantibhāsaṃ manoramaṃ.

Gāthānaṃ byañjanapadaṃ, yaṃ tattha na vibhāvitaṃ;

Kevalaṃ taṃ vibhāvetvā, sesaṃ tameva atthato.

Bhāsantarena bhāsissa’’nti [dha. pa. aṭṭha. 1.ganthārambhakathā] –

Nigamane ca vuttaṃ –

‘‘Vihāre adhirājena, kāritamhi kataññunā;

Pāsāde sirikūṭassa, rañño viharatā mayā’’ti [dha. pa. aṭṭha. 2.nigamanakathā].

Ettha ca sirikūṭo nāma samantapāsādikānigamane siripāloti vutto mahānāmoyeva rājāti vadanti. Evaṃ sati mahesiyā ānayanaṃ samādāpanamārabbha tena raññā dinne dhūmarakkhapabbatavihāre vasantena sā katāti veditabbā. Vuttañhetaṃ mahāvaṃse –

37-212.

‘‘Lohadvāra-ralaggāma-koṭipassāvanavhaye;

Tayo vihāre kāretvā, bhikkhūnaṃ abhayuttare.

213.

Vihāraṃ kārayitvāna, dhūmarakkhamhi pabbate;

Mahesiyā’nayenā’dā, bhikkhūnaṃ theravādina’’nti.

Tassa pana rañño kāle sā niṭṭhāpitāti na sakkā gahetuṃ. Tassa hi rañño ekavīsatimavasse samantapāsādikaṃ niṭṭhāpesi. So ca rājā dvāvīsatimavasse divaṅgato. Etthantare sādhikaekavassena ‘‘catasso ca āgamaṭṭhakathāyo tisso ca abhidhammaṭṭhakathāyo ayañca dhammapadaṭṭhakathā’’ti sabbā etā na sakkā niṭṭhāpetunti.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app