Paramatthajotikāṭṭhakathākaraṇaṃ

Paramatthajotikaṃ nāma khuddakapāṭhassa ceva suttanipātassa ca aṭṭhakathaṃ kenacipi anāyācito attano icchāvaseneva akāsi. Vuttañhetaṃ khuddakapāṭhaṭṭhakathāya ganthārambhe –

‘‘Uttamaṃ vandaneyyānaṃ, vanditvā ratanattayaṃ;

Khuddakānaṃ karissāmi, kesañci atthavaṇṇanaṃ.

Khuddakānaṃ gambhīrattā, kiñcāpi atidukkarā;

Vaṇṇanā mādisenesā, abodhantena sāsanaṃ.

Ajjāpi tu abbhocchinno, pubbācariyanicchayo;

Tatheva ca ṭhitaṃ yasmā, navaṅgaṃ satthusāsanaṃ.

Tasmāhaṃ kātumicchāmi, atthasaṃvaṇṇanaṃ imaṃ;

Sāsanañceva nissāya, porāṇañca vinicchayaṃ.

Saddhammabahumānena, nāttukkaṃsanakamyatā;

Nāññesaṃ vambhanatthāya, taṃ suṇātha samāhitā’’ti.

Bahū pana vicakkhaṇā imā ārambhagāthāyo vicinitvā ‘‘netaṃ ācariyabuddhaghosattherassa viya vacanaṃ hotī’’ti vadanti. Ayañca nesaṃ vicinanākāro, ācariyabuddhaghoso hi yaṃ kañci ganthaṃ sīlādiguṇasampannena aññena āyācitova karoti, idha pana kocipi āyācako natthi. Punapi ācariyo ‘‘porāṇasīhaḷaṭṭhakathaṃ bhāsāparivattanavasena karissāmī’’ti ca ‘‘mahāvihāravāsīnaṃ vācanāmaggaṃ nissāya karissāmī’’ti ca evaṃ paṭiññaṃ katvāva karoti, idha pana tādisīpi paṭiññā natthi. Punapi ācariyo atigambhīratthānaṃ catunnañcāgamānaṃ abhidhammassa ca saṃvaṇṇanārambhepi dukkarabhāvaṃ na katheti, idha pana ‘‘sāsanaṃ abodhantena mādisenā’’ti attanā sāsanassa abuddhabhāvaṃ pakāsetvā ‘‘atidukkarā’’ti ca katheti. Tasmā ‘‘netaṃ ācariyabuddhaghosassa viya vacana’’nti vadanti. Taṃ yuttaṃ viya dissati, ācariyo hi attano ganthanigamanesu ‘‘tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvenā’’ti attano ñāṇappabhāvaṃ pakāsesi, so ‘‘sāsanaṃ abodhantena mādisena atidukkarā’’ti īdisaṃ vacanaṃ na katheyyayevāti.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app