4. Pathavīkasiṇaniddesavaṇṇanā

51.Phāsuhotīti āvāsasappāyādilābhena manasikāraphāsutā bhāvanānukūlatā hoti. Parisodhentenāti tesaṃ tesaṃ gaṇṭhiṭṭhānānaṃ chindanavasena visodhentena. Akilamantoyevāti akilantakāyo eva. Sati hi kāyakilamathe siyā kammaṭṭhānamanasikārassa antarāyoti adhippāyo. Gaṇṭhiṭṭhānanti atthato, adhippāyato ca dubbinivedhatāya gaṇṭhibhūtaṃ ṭhānaṃ. Chinditvāti yāthāvato atthassa, adhippāyassa ca vibhāvanena chinditvā, vibhūtaṃ supākaṭaṃ katvāti adhippāyo. Suvisuddhanti suṭṭhu visuddhaṃ, nigumbaṃ nijjaṭanti attho.

Ananurūpavihāravaṇṇanā

52.Aññatarenāti aññatarenāpi, pageva anekehīti adhippāyo. Mahantabhāvo mahattaṃ. Tathā sesesu. Soṇḍavā soṇḍī. Tathā paṇṇantiādīsu. Bodhiaṅgaṇādīsu kātabbaṃ idha ‘‘vatta’’nti adhippetanti āha ‘‘pānīyaghaṭaṃ vā ritta’’nti. Niṭṭhitāyāti paviṭṭhapaviṭṭhānaṃ dānena parikkhīṇāya. Jiṇṇavihārepi yatra bhikkhū evaṃ vadanti ‘‘āyasmā, yathāsukhaṃ samaṇadhammaṃ karotu, mayaṃ paṭijaggissāmā’’ti. Evarūpe vihātabbanti ayampi nayo labbhati, vuttanayattā pana na vutto.

Mahāpathavihāreti mahāpathasamīpe vihāre. Bhājanadārudoṇikādīnīti rajanabhājanāni, rajanatthāya dāru, dārumayadoṇikā, rajanapacanaṭṭhānaṃ, dhovanaphalakanti evamādīni. Sākahārikāti sākahāriniyo itthiyo. Visabhāgasaddo kāmaguṇūpasaṃhito gītasaddoti vadanti, kevalopi itthisaddo visabhāgasaddo eva. Tatrāti pupphavante vihāre. Tādisoyevāti ‘‘tatthassa kammaṭṭhānaṃ gahetvā’’tiādinā yādiso paṇṇavante vihāre upaddavo vutto, tādisoyeva. ‘‘Pupphahārikāyo pupphaṃ ocinantiyo’’ti pana vattabbaṃ. Ayamidha viseso.

Patthanīyeti tattha vasantesu sambhāvanāvasena upasaṅkamanādinā patthetabbe. Tenāha ‘‘leṇasammate’’ti. Dakkhiṇāgirīti magadhavisaye dakkhiṇāgirīti vadanti.

Visabhāgārammaṇāni iṭṭhāni, aniṭṭhāni ca. Aniṭṭhānaṃ hi dassanatthaṃ ‘‘ghaṭehi nighaṃsantiyo’’tiādi vuttaṃ. Dabbūpakaraṇayoggā rukkhā dabbūpakaraṇarukkhā.

Yo pana vihāro. Khalanti dhaññakaraṇaṭṭhānaṃ. Gāvo rundhanti ‘‘sassaṃ khādiṃsū’’ti. Udakavāranti kedāresu sassānaṃ dātabbaudakavāraṃ. Ayampīti mahāsaṅghabhogopi vihāro. Vāriyamānā kammaṭṭhānikena bhikkhunā.

Samuddasāmuddikanadīnissitaṃ udakapaṭṭanaṃ. Mahānagarānaṃ āyadvārabhūtaṃ aṭavimukhādinissitaṃ thalapaṭṭanaṃ. Appasannā honti. Tenassa tattha phāsuvihāro na hotīti adhippāyo. Maññamānā rājamanussā.

Samosaraṇenāti ito cito sañcaraṇena. Papāteti papātasīse ṭhatvā gāyi ‘‘gītasaddena idhāgataṃ papāte pātetvā khādissāmī’’ti. Vegena gahetvāti vegenāgantvā ‘‘kuhiṃ yāsī’’ti khandhe gahetvā.

Yatthāti yasmiṃ vihāre, vihārasāmantā vā na sakkā hoti kalyāṇamittaṃ laddhuṃ, tattha vihāre so alābho mahādosoti yojanā.

Panthaninti panthe nīto pavattitoti panthanī, magganissito vihāro. Taṃ panthaniṃ. Soṇḍinti soṇḍisahito vihāro soṇḍī, taṃ soṇḍiṃ. Tathā paṇṇantiādīsu. Nagaranissitaṃ nagaranti vuttaṃ uttarapadalopena yathā ‘‘bhīmaseno bhīmo’’ti. Dārunāti dārunissitena saha. Visabhāgenāti yo visabhāgehi vusīyati, visabhāgānaṃ vā nivāso, so vihāro visabhāgo. Tena visabhāgena saddhiṃ. Paccantanissitañca sīmānissitañca asappāyañca paccantasīmāsappāyaṃ. Yattha mitto na labbhati, tampīti sabbattha ṭhāna-saddāpekkhāya napuṃsakaniddeso. Iti viññāyāti ‘‘bhāvanāya ananurūpānī’’ti evaṃ vijānitvā.

Anurūpavihāravaṇṇanā

53.Ayaṃanurūpo nāmāti ayaṃ vihāro bhāvanāya anurūpo nāma. Nātidūranti gocaraṭṭhānato aḍḍhagāvutato orabhāgatāya na atidūraṃ. Nāccāsannanti pacchimena pamāṇena gocaraṭṭhānato pañcadhanusatikatāya na atiāsannaṃ. Tāya ca pana nātidūranāccāsannatāya, gocaraṭṭhānaṃ parissayādirahitamaggatāya ca gamanassa ca āgamanassa ca yuttarūpattā gamanāgamanasampannaṃ. Divasabhāge mahājanasaṃkiṇṇatābhāvena divā appākiṇṇaṃ. Abhāvattho hi ayaṃ appa-saddo ‘‘appiccho’’tiādīsu (ma. ni. 1.336) viya. Rattiyaṃ janālāpasaddābhāvena rattiṃ appasaddaṃ. Sabbadāpi janasannipātanigghosābhāvena appanigghosaṃ. Appakasirenāti akasirena sukheneva. Sīlādiguṇānaṃ thirabhāvappattiyā therā. Suttageyyādi bahu sutaṃ etesanti bahussutā. Vācuggatakaraṇena, sammadeva garūnaṃ santike āgamitabhāvena ca āgato pariyattidhammasaṅkhāto āgamo etesanti āgatāgamā. Suttābhidhammasaṅkhātassa dhammassa dhāraṇena dhammadharā. Vinayassa dhāraṇena vinayadharā. Tesaṃyeva dhammavinayānaṃ mātikāya dhāraṇena mātikādharā. Tattha tattha dhammaparipucchāya paripucchati. Atthaparipucchāya paripañhati vīmaṃsati vicāreti. Idaṃ, bhante, kathaṃ imassa ko atthoti paripucchanaparipañhākāradassanaṃ. Avivaṭañceva pāḷiyā atthaṃ padesantarapāḷidassanena āgamato vivaranti. Anuttānīkatañca yuttivibhāvanena uttānīkaronti. Kaṅkhaṭṭhāniyesu dhammesu saṃsayuppattiyā hetutāya gaṇṭhiṭṭhānabhūtesu pāḷipadesesu yāthāvato vinicchayadānena kaṅkhaṃ paṭivinodenti. Ettha ca ‘‘nātidūraṃ, nāccāsannaṃ, gamanāgamanasampanna’’nti ekaṃ aṅgaṃ, ‘‘divā appākiṇṇaṃ, rattiṃ appasaddaṃ appanigghosa’’nti ekaṃ, ‘‘appaḍaṃsamakasavātātapasarīsapasamphassa’’nti ekaṃ, ‘‘tasmiṃ kho pana senāsane viharantassa…pe… parikkhārā’’ti ekaṃ, ‘‘tasmiṃ kho pana senāsane therā…pe… kaṅkhaṃ paṭivinodentī’’ti ekaṃ. Evaṃ pañca aṅgāni veditabbāni.

Khuddakapalibodhavaṇṇanā

54. Khuddakapalibodhupacchede payojanaṃ parato āgamissati. Aggaḷaanuvātaparibhaṇḍadānādinā daḷhīkammaṃ vā. Tantacchedādīsu tunnakammaṃ vā kātabbaṃ.

Bhāvanāvidhānavaṇṇanā

55.Sabbakammaṭṭhānavasenāti anukkamena niddisiyamānassa cattālīsavidhassa sabbassa kammaṭṭhānassa vasena. Piṇḍapātapaṭikkantenāti piṇḍapātaparibhogato paṭinivattena, piṇḍapātabhuttāvinā onītapattapāṇināti attho. Bhattasammadaṃ paṭivinodetvāti bhojananimittaṃ parissamaṃ vinodetvā. Āhāre hi āsayaṃ paviṭṭhamatte tassa āgantukatāya yebhuyyena siyā sarīrassa koci parissamo, taṃ vūpasametvā. Tasmiṃ hi avūpasante sarīrakhedena cittaṃ ekaggataṃ na labheyyāti. Pavivitteti janavivitte. Sukhanisinnenāti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya nisajjāya sukhanisinnena. Vuttañhetanti yaṃ ‘‘katāya vā’’tiādinā pathaviyā nimittaggahaṇaṃ idha vuccati, vuttaṃ hetaṃ porāṇaṭṭhakathāyaṃ.

Idāni taṃ aṭṭhakathāpāḷiṃ dassento ‘‘pathavīkasiṇaṃ uggaṇhanto’’tiādimāha. Tatthāyaṃ saṅkhepattho – pathavīkasiṇaṃ uggaṇhantoti uggahanimittabhāvena pathavīkasiṇaṃ gaṇhanto ādiyanto, uggahanimittabhūtaṃ pathavīkasiṇaṃ uppādentoti attho. Uppādanañcettha tathānimittassa upaṭṭhāpanaṃ daṭṭhabbaṃ. Pathaviyanti vakkhamānavisese pathavīmaṇḍale. Nimittaṃ gaṇhātīti tattha cakkhunā ādāsatale mukhanimittaṃ viya bhāvanāñāṇena vakkhamānavisesaṃ pathavīnimittaṃ gaṇhāti. ‘‘Pathaviya’’nti vatvāpi maṇḍalāpekkhāya napuṃsakaniddeso. Kateti vakkhamānavidhinā abhisaṅkhateti attho. -saddo aniyamattho. Akateti pākatike khalamaṇḍalādike pathavīmaṇḍale. Sāntaketi saantake eva, saparicchede evāti attho. Sāvadhāraṇañhetaṃ vacanaṃ. Tathā hi tena nivattitaṃ dassetuṃ ‘‘no anantake’’ti vuttaṃ. Sakoṭiyetiādīnipi tasseva vevacanāni. Suppamatte vātiādīsu suppasarāvāni samappamāṇāni icchitāni. Keci pana vadanti ‘‘sarāvamattaṃ vidatthicaturaṅgulaṃ hoti, suppamattaṃ tato adhikappamāṇanti. Kittimaṃ kasiṇamaṇḍalaṃ heṭṭhimaparicchedena sarāvamattaṃ, uparimaparicchedena suppamattaṃ, na tato adho, uddhaṃ vāti parittappamāṇabhedasaṅgaṇhanatthaṃ ‘suppamatte vā sarāvamatte vā’ti vutta’’nti. Yathāupaṭṭhite ārammaṇe ekaṅgulamattampi vaḍḍhitaṃ appamāṇamevāti vuttovāyamattho. Keci pana ‘‘chattamattampi kasiṇamaṇḍalaṃ kātabba’’nti vadanti.

Sotaṃ nimittaṃ suggahitaṃ karotīti so yogāvacaro taṃ pathavīmaṇḍalaṃ suggahitaṃ nimittaṃ karoti. Yadā cakkhuṃ ummīletvā oloketvā tattha nimittaṃ gahetvā nimmīletvā āvajjentassa ummīletvā olokitakkhaṇe viya upaṭṭhāti, tadā suggahitaṃ karoti nāma. Athettha satiṃ sūpaṭṭhitaṃ katvā abahigatena mānasena punappunaṃ sallakkhento sūpadhāritaṃ upadhāreti nāma. Evaṃ upadhāritaṃ pana naṃ punappunaṃ āvajjento manasi karonto tamevārabbha āsevanaṃ bhāvanaṃ bahulaṃ pavattento suvavatthitaṃ vavatthapeti nāma. Tasmiṃ ārammaṇeti evaṃ suggahitakaraṇādinā sammadeva upaṭṭhite tasmiṃ pathavīkasiṇasaññite ārammaṇe. Cittaṃ upanibandhatīti attano cittaṃ upacārajjhānaṃ upanetvā nibandhati aññārammaṇato vinivattaṃ karoti. Addhā imāyātiādi ānisaṃsadassāvitādassanaṃ.

Idāni yathādassitassa aṭṭhakathāpāṭhassa atthappakāsanena saddhiṃ bhāvanāvidhiṃ vibhāvetukāmo akate tāva nimittaggahaṇaṃ dassento ‘‘tattha yena atītabhavepī’’tiādimāha. Tattha tatthāti tasmiṃ aṭṭhakathāpāṭhe. Catukkapañcakajjhānānīti catukkapañcakanayavasena vadati. Puññavatoti bhāvanāmayapuññavato. Upanissayasampannassāti tādiseneva upanissayena samannāgatassa. Khalamaṇḍaleti maṇḍalākāre dhaññakaraṇaṭṭhāne. Taṃṭhānappamāṇamevāti olokitaṭṭhānappamāṇameva.

Avirādhetvāti avirajjhitvā vuttavidhinā eva. Nīlapītalohitaodātasambhedavasenāti nīlādivaṇṇāhi mattikāhi paccekaṃ, ekajjhañca saṃsaggavasena. Gaṅgāvaheti gaṅgāsote. Sīhaḷadīpe kira rāvaṇagaṅgā nāma nadī, tassā sotena chinnataṭaṭṭhāne mattikā aruṇavaṇṇā. Taṃ sandhāya vuttaṃ ‘‘gaṅgāvahe mattikāsadisāya aruṇavaṇṇāyā’’ti. Aruṇavaṇṇāya aruṇanibhāya, aruṇappabhāvaṇṇāyāti attho.

Evaṃ kasiṇadose dassetvā idāni kasiṇakaraṇādike sesākāre dassetuṃ ‘‘tañca kho’’tiādi vuttaṃ. Saṃhārimanti saṃharitabbaṃ gahetvā caraṇayoggaṃ. Tatraṭṭhakanti yatra kataṃ, tattheva tiṭṭhanakaṃ. Vuttappamāṇanti ‘‘suppamatte vā sarāvamatte vā’’ti vuttappamāṇaṃ. Vaṭṭanti maṇḍalasaṇṭhānaṃ. Parikammakāleti nimittuggahaṇāya bhāvanākāle. Etadevāti yaṃ vidatthicaturaṅgulavitthāraṃ, etadeva pamāṇaṃ sandhāya ‘‘suppamattaṃ vā sarāvamattaṃ vā’’ti vuttaṃ. Suppaṃ hi nātimahantaṃ, sarāvañca mahantaṃ cāṭipidhānappahonakanti samappamāṇaṃ hoti.

56.Tasmāti paricchedatthāya vuttattā. Evaṃ vuttapamāṇaṃ paricchedanti yathāvuttappamāṇaṃ vidatthicaturaṅgulavitthāraṃ paricchedaṃ katvā, evaṃ vuttappamāṇaṃ vā kasiṇamaṇḍalaṃ visabhāgavaṇṇena paricchedaṃ katvā. Rukkhapāṇikāti kucandanādirukkhapāṇikā aruṇavaṇṇassa visabhāgavaṇṇaṃ samuṭṭhapeti. Tasmā taṃ aggahetvāti vuttaṃ. Pakatirukkhapāṇikā pana pāsāṇapāṇikāgatikāva. Ninnunnataṭṭhānābhāvena bherītalasadisaṃ katvā. Tato dūrataretiādi yathāvuttato padesato, pīṭhato ca aññasmiṃ ādīnavadassanaṃ. Kasiṇadosāti hatthapāṇipadādayo idha kasiṇadosā.

Vuttanayenevāti ‘‘aḍḍhateyyahatthantare padese, vidatthicaturaṅgulapādake pīṭhe’’ti ca vuttavidhināva. Kāmesu ādīnavanti ‘‘kāmā nāmete aṭṭhikaṅkalūpamā nirassādaṭṭhena, tiṇukkūpamā anudahanaṭṭhena, aṅgārakāsūpamā mahābhitāpaṭṭhena, supinakūpamā ittarapaccupaṭṭhānaṭṭhena, yācitakūpamā tāvakālikaṭṭhena, rukkhaphalūpamā sabbaṅgapaccaṅgapalibhañjanaṭṭhena, asisūnūpamā adhikuṭṭanaṭṭhena, sattisūlūpamā vinivijjhanaṭṭhena, sappasirūpamā sapaṭibhayaṭṭhenā’’tiādinā (pāci. aṭṭha. 417; ma. ni. aṭṭha. 1.234) ‘‘appassādā kāmā bahudukkhā bahupāyāsā’’tiādinā (pāci. 417; ma. ni. 1.234; 2.42) ‘‘kāmasukhañca nāmetaṃ bahuparissayaṃ, sāsaṅkaṃ, sabhayaṃ, saṃkiliṭṭhaṃ, mīḷhaparibhogasadisaṃ, hīnaṃ, gammaṃ, pothujjanikaṃ, anariyaṃ, anatthasaṃhita’’ntiādinā ca anekākāravokāraṃ vatthukāmakilesakāmesu ādīnavaṃ dosaṃ paccavekkhitvā. Kāmanissaraṇeti kāmānaṃ nissaraṇabhūte, tehi vā nissaṭe. Aggamaggassa pādakabhāvena sabbadukkhasamatikkamassa upāyabhūte. Nekkhammeti jhāne. Jātābhilāsena sañjātacchandena. ‘‘Sammāsambuddho vata bhagavā aviparītadhammadesanattā, svākkhāto dhammo ekantaniyyānikattā, suppaṭipanno saṅgho yathānusiṭṭhaṃ paṭipajjanato’’ti evaṃ buddhadhammasaṅghaguṇānussaraṇena ratanattayavisayaṃ pītipāmojjaṃ janayitvā. Nekkhammaṃ paṭipajjati etāyāti nekkhammapaṭipadā, saupacārassa jhānassa, vipassanāya, maggassa, nibbānassa ca adhigamakāraṇanti attho. Pubbe pana paṭhamajjhānameva nekkhammanti vuttattā vuttāvasesā sabbepi nekkhammadhammā. Yathāha –

‘‘Pabbajjā paṭhamaṃ jhānaṃ, nibbānaṃ ca vipassanā;

Sabbepi kusalā dhammā, ‘nekkhamma’nti pavuccare’’ti. (itivu. aṭṭha. 109);

Pavivekasukharasassāti cittavivekādivivekajassa sukharasassa. Evametehi pañcahi padehi ‘‘ānisaṃsadassāvī’’tiādīnaṃ padānaṃ attho dassitoti daṭṭhabbaṃ. Samena ākārenāti atiummīlanaatimandālocanāni vajjetvā nātiummīlananātimandālocanasaṅkhātena samena ālocanākārena. Nimittaṃ gaṇhantenāti pathavīkasiṇe cakkhunā gahitanimittaṃ manasā gaṇhantena. Bhāvetabbanti tathāpavattaṃ nimittaggahaṇaṃ vaḍḍhetabbaṃ āsevitabbaṃ bahulīkātabbaṃ.

Cakkhu kilamati atisukhumaṃ, atibhāsurañca rūpagataṃ upanijjhāyato viya. Ativibhūtaṃ hoti attano sabhāvāvibhāvato. Tathā ca vaṇṇato vā lakkhaṇato vā upatiṭṭheyya. Tena vuttaṃ ‘‘tenassa nimittaṃ nuppajjatī’’ti. Avibhūtaṃ hoti gajanimmīlanena pekkhantassa rūpagataṃ viya. Cittañca līnaṃ hoti dassane mandabyāpāratāya kosajjapātato. Tenāha ‘‘evampi nimittaṃ nuppajjatī’’ti. Ādāsatale mukhanimittadassinā viyāti yathā ādāsatale mukhanimittadassī puriso na tattha atigāḷhaṃ ummīlati, nāpi atimandaṃ, na ādāsatalassa vaṇṇaṃ paccavekkhati, nāpi lakkhaṇaṃ manasi karoti. Atha kho samena ākārena olokento attano mukhanimittameva passati, evameva ayampi pathavīkasiṇaṃ samena ākārena olokento nimittaggahaṇappasutoyeva hoti, tena vuttaṃ ‘‘samena ākārenā’’tiādi. Na vaṇṇo paccavekkhitabboti yo tattha pathavīkasiṇe aruṇavaṇṇo, so na cintetabbo. Cakkhuviññāṇena pana gahaṇaṃ na sakkā nivāretuṃ. Tenevettha ‘‘na oloketabbo’’ti avatvā paccavekkhaṇaggahaṇaṃ kataṃ. Na lakkhaṇaṃ manasi kātabbanti yaṃ tattha pathavīdhātuyā thaddhalakkhaṇaṃ, taṃ na manasi kātabbaṃ.

Disvā gahetabbattā ‘‘vaṇṇaṃ amuñcitvā’’ti vatvāpi vaṇṇavasenettha ābhogo na kātabbo, so pana vaṇṇo nissayagatiko kātabboti dassento āha ‘‘nissayasavaṇṇaṃ katvā’’ti. Nissayena samānākārasannissito so vaṇṇo tāya pathaviyā samānagatikaṃ katvā, vaṇṇena saheva ‘‘pathavī’’ti manasi kātabbanti attho. Ussadavasena paṇṇattidhammeti pathavīdhātuyā ussannabhāvena sattito adhikabhāvena sasambhārapathaviyaṃ ‘‘pathavī’’ti yo lokavohāro, tasmiṃ paṇṇattidhamme cittaṃ paṭṭhapetvā ‘‘pathavī, pathavī’’ti manasi kātabbaṃ. Yadi lokavohārena paṇṇattimatte cittaṃ ṭhapetabbaṃ, nāmantaravasenapi pathavī manasi kātabbā bhaveyyāti, hotu, ko dosoti dassento ‘‘mahī medinī’’tiādimāha. Tattha yamicchatīti yaṃ nāmaṃ vattuṃ icchati, taṃ vattabbaṃ. Tañca kho yadassa saññānukūlaṃhoti yaṃ nāmaṃ assa yogino pubbe tattha gahitasaññāvasena anukūlaṃ pacuratāya, paguṇatāya vā āgacchati, taṃ vattabbaṃ. Vattabbanti ca paṭhamasamannāhāre kassaci vacībhedopi hotīti katvā vuttaṃ, ācariyena vā vattabbataṃ sandhāya. Kiṃ vā bahunā, pākaṭabhāvoyevettha pamāṇanti dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Kālena ummīletvā kālena nimmīletvāti kiñci kālaṃ cakkhuṃ ummīletvā nimittaggahaṇavasena pathavīmaṇḍalaṃ oloketvā puna kiñci kālaṃ cakkhuṃ nimmīletvā āvajjitabbaṃ. Yenākārena oloketvā gahitaṃ, tenākārena puna taṃ samannāharitabbaṃ.

57.Āpāthamāgacchatīti manodvārikajavanānaṃ gocarabhāvaṃ upagacchati. Tassa uggahanimittassa. Na tasmiṃ ṭhāne nisīditabbaṃ. Kasmā? Yadi uggahanimitte jātepi pathavīmaṇḍalaṃ oloketvā bhāveti, paṭibhāganimittuppatti na siyā. Samīpaṭṭhena ca na oloketuṃ na sakkā. Tena vuttaṃ ‘‘attano vasanaṭṭhānaṃ pavisitvā’’tiādi. Nissaddabhāvāya ekapaṭalikūpāhanāgahaṇaṃ, parissayavinodanatthaṃ kattaradaṇḍaggahaṇaṃ. Sace nassati, athānena bhāvetabbanti sambandho. Vakkhamānesu asappāyesu kenacideva asappāyena kāraṇabhūtena. Nimittaṃ ādāyāti yathājātaṃ uggahanimittaṃ gahetvā. Samannāharitabbanti āvajjitabbaṃ nimittanti adhippāyo, sammā vā anu anu āharitabbaṃ kammaṭṭhānanti attho. Takkāhataṃ vitakkāhatanti takkanato, savisesaṃ takkanato ca ‘‘takko, vitakko’’ti ca evaṃ laddhanāmena bhāvanācittasampayuttena sammāsaṅkappena āhananapariyāhananakiccena aparāparaṃ vattamānena kammaṭṭhānaṃ āhataṃ, pariyāhatañca kātabbaṃ, balappattavitakko manasikāro bahulaṃ pavattetabboti attho. Evaṃ karontassāti evaṃ kammaṭṭhānaṃ takkāhataṃ vitakkāhataṃ karontassa. Yathā bhāvanā pubbenāparaṃ visesaṃ āvahati, evaṃ anuyuñjantassa. Anukkamenāti bhāvanānukkamena. Yadā saddhādīni indriyāni suvisadāni tikkhāni pavattanti, tadā assaddhiyādīnaṃ dūrībhāvena sātisayathāmappattehi sattahi balehi laddhūpatthambhāni vitakkādīni kāmāvacarāneva jhānaṅgāni bahūni hutvā pātubhavanti. Tato eva tesaṃ ujuvipaccanīkabhūtā kāmacchandādayo saddhiṃ tadekaṭṭhehi pāpadhammehi vidūrī bhavanti, paṭibhāganimittuppattiyā saddhiṃ taṃ ārabbha upacārajjhānaṃ uppajjati. Tena vuttaṃ ‘‘nīvaraṇāni vikkhambhantī’’tiādi. Tattha sannisīdantīti sammadeva sīdanti, upasamantīti attho.

Imassāti paṭibhāganimittassa. Aṅgulipadapāṇipadādiko kasiṇadoso. Ādāsamaṇḍalūpamādīhi uggahanimittato paṭibhāganimittassa suparisuddhataṃ, saṇhasukhumatañca dasseti. Tañca kho paṭibhāganimittaṃ neva vaṇṇavantaṃ na saṇṭhānavantaṃ aparamatthasabhāvattā. Īdisanti vaṇṇasaṇṭhānavantaṃ. Tilakkhaṇabbhāhatanti uppādādilakkhaṇattayānupaviṭṭhaṃ, aniccatādilakkhaṇattayaṅkitaṃ vā. Yadi na panetaṃ tādisaṃ vaṇṇādivantaṃ, kathaṃ jhānassa ārammaṇabhāvoti āha ‘‘kevalañhī’’tiādi. Saññajanti bhāvanāsaññājanitaṃ, bhāvanāsaññāya sañjātamattaṃ. Na hi asabhāvassa kutoci samuṭṭhānaṃ atthi. Tenāha ‘‘upaṭṭhānākāramatta’’nti.

58.Vikkhambhitāneva sannisinnāva, na pana tadatthaṃ ussāho kātabboti adhippāyo. ‘‘Upacārasamādhinā’’ti vutte itaropi samādhi atthīti atthato āpannanti tampi dassetuṃ ‘‘duvidho hi samādhī’’tiādi āraddhaṃ. Dvīhākārehīti jhānadhammānaṃ paṭipakkhadūrībhāvo, thirabhāvappatti cāti imehi dvīhi kāraṇehi. Idāni tāni kāraṇāni avatthāmukhena dassetuṃ ‘‘upacārabhūmiyaṃ vā’’tiādi vuttaṃ. Upacārabhūmiyanti upacārāvatthāyaṃ. Yadipi tadā jhānaṅgāni paṭutarāni mahaggatabhāvappattāni na uppajjanti, tesaṃ pana paṭipakkhadhammānaṃ vikkhambhanena cittaṃ samādhiyati. Tenāha ‘‘nīvaraṇappahānena cittaṃ samāhitaṃ hotī’’ti. Paṭilābhabhūmiyanti jhānassa adhigamāvatthāyaṃ. Tadā hi appanāpattānaṃ jhānadhammānaṃ uppattiyā cittaṃ samādhiyati. Tenāha ‘‘aṅgapātubhāvenā’’ti. Cittaṃ samāhitaṃ hotīti sambandho.

Na thāmajātānīti na jātathāmāni, na bhāvanābalaṃ pattānīti attho. Cittanti jhānacittaṃ. Kevalampi rattiṃ kevalampi divasaṃ tiṭṭhatīti samāpattivelaṃ sandhāyāha. Upacārabhūmiyaṃ nimittavaḍḍhanaṃ yuttanti katvā vuttaṃ ‘‘nimittaṃ vaḍḍhetvā’’ti. Laddhaparihānīti laddhaupacārajjhānaparihāni. Nimitte avinassante tadārammaṇajhānampi aparihīnameva hoti, nimitte pana ārakkhābhāvena vinaṭṭhe laddhaṃ laddhaṃ jhānampi vinassati tadāyattavuttito. Tenāha ‘‘ārakkhamhī’’tiādi.

Sattasappāyavaṇṇanā

59. ‘‘Thāvarañca hotī’’ti vatvā yathā thāvaraṃ hoti, taṃ dassetuṃ ‘‘sati upaṭṭhāti, cittaṃ samādhiyatī’’ti vuttaṃ. Yathāladdhañhi nimittaṃ tattha satiṃ sūpaṭṭhitaṃ katvā ekaggataṃ vindantassa thiraṃ nāma hoti, surakkhitañca. Sati-ggahaṇena cettha sampajaññaṃ, samādhiggahaṇena vīriyañca saṅgahitaṃ hoti nānantariyabhāvato. Tatthāti tesu āvāsesu. Tīṇi tīṇīti ekekasmiṃ āvāse avutthaavutthaṭṭhāne vasananiyāmena tayo tayo divase vasitvā.

Uttarena vā dakkhiṇena vāti vuttaṃ gamanāgamane sūriyābhimukhabhāvanivāraṇatthanti. Sahassadhanuppamāṇaṃ diyaḍḍhakosaṃ.

Dvattiṃsa tiracchānakathāti rājakathādike (dī. ni. 1.17; ma. ni. 2.223; saṃ. ni. 5.1080; a. ni. 10.69; pāci. 508) sandhāyāha. Tā hi pāḷiyaṃ sarūpato anāgatāpi araññapabbatanadīdīpakathā iti-saddena saṅgahetvā saggamokkhānaṃ tiracchānabhāvato ‘‘dvattiṃsa tiracchānakathā’’ti vuttā. Dasakathāvatthunissitanti ‘‘appicchatā, santuṭṭhi, paviveko, asaṃsaggo, vīriyārambho, sīla, samādhi, paññā, vimutti, vimuttiñāṇadassana’’nti imāni appicchakathādīnaṃ vatthūni, tannissitaṃ bhassaṃ sappāyaṃ.

Atiracchānakathikoti natiracchānakathiko, tiracchānakathā vidhuraṃ dhammikaṃ kammaṭṭhānapaṭisaṃyuttameva kathaṃ kathetīti adhippāyo. Sīlādiguṇasampannoti sīlasamādhiādiguṇasampanno. Yo hi samādhikammaṭṭhāniko, samādhikammaṭṭhānassa vā pāraṃ patto, so imassa yogino sappāyo. Tenāha ‘‘yaṃ nissāyā’’tiādi. Kāyadaḷhībahuloti kāyassa santappanaposanappasuto. Yaṃ sandhāya vuttaṃ ‘‘yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharatī’’ti (dī. ni. 3.320; ma. ni. 1.186; a. ni. 5.206).

Bhojanaṃ yebhuyyena madhurambilarasavasena sattānaṃ upayogaṃ gacchati dadhiādīsu tathā dassanato. Kaṭukādirasā pana kevalaṃ abhisaṅkhārakā evāti āha ‘‘kassaci madhuraṃ, kassaci ambilaṃ sappāyaṃ hotī’’ti.

Yasmiṃ iriyāpathe ādhārabhūte, vattamāne vā, yasmiṃ vā iriyāpathe pavattamānassa. Nimittāsevanabahulassāti nimitte āsevanābahulassa paṭibhāganimitte visayabhūte bhāvanāmanasikāraṃ bahulaṃ āsevantassa, nimittassa vā gocarāsevanavasena āsevanābahulassa. Yena hi bhāventassa bhāvanāsevanā, tena gocarāsevanāpi icchitabbāti.

Dasavidhaappanākosallavaṇṇanā

60.Na hoti appanā. Yena vidhinā appanāyaṃ kusalo hoti, so dasavidho vidhi appanākosallaṃ, tannibbattaṃ vā ñāṇaṃ. Vatthuvisadakiriyatoti vatthūnaṃ visadabhāvakaraṇato appanākosallaṃ icchitabbanti sambandho. Evaṃ sesesupi.

61. Cittacetasikānaṃ hi pavattiṭṭhānabhāvato sarīraṃ, tappaṭibaddhāni cīvarādīni ca idha ‘‘vatthūnī’’ti adhippetāni. Tāni yathā cittassa sukhāvahāni honti, tathā karaṇaṃ tesaṃ visadabhāvakaraṇaṃ. Tena vuttaṃ ‘‘ajjhattikabāhirāna’’ntiādi. Sarīraṃ vāti -saddo aṭṭhānappayutto, sarīraṃ sedamalaggahitaṃ vā aññena vā avassutakiccena vibādhitanti adhippāyo. Senāsanaṃ vāti -saddena pattādīnampi saṅgaho daṭṭhabbo. Nanu cāyaṃ nayo khuddakapalibodhupacchedena saṅgahito, puna kasmā vuttoti? Saccaṃ saṅgahito, so ca kho bhāvanāya ārambhakāle. Idha pana āraddhakammaṭṭhānassa upacārajjhāne ṭhatvā appanāparivāsaṃ vasantassa kālantare jāte tathāpaṭipatti appanākosallāya vuttā. Avisade sati, visayabhūte vā. Kathaṃ bhāvanamanuyuñjantassa tāni visayo? Antarantarā pavattanakacittuppādavasenevaṃ vuttaṃ. Te hi cittuppādā cittekaggatāya aparisuddhabhāvāya saṃvattanti. Cittacetasikesu nissayādipaccayabhūtesu. Ñāṇampīti pi-saddo sampiṇḍane. Tena ‘‘na kevalaṃ taṃ vatthuyeva, atha kho tasmiṃ aparisuddhe ñāṇampi aparisuddhaṃ hotī’’ti dassitaṃ. Taṃsampayuttānaṃ pana aparisuddhatā avuttasiddhā, ñāṇassa ca visuṃ gahaṇaṃ appanāya bahukārattā. Tathā hi jhānaṃ ‘‘dandhābhiññaṃ, khippābhiñña’’nti ñāṇamukhena niddiṭṭhaṃ. Nissayanissayopi nissayotveva vuccatīti āha ‘‘dīpakapallikavaṭṭitelāni nissāyā’’ti. Ñāṇe avisade vipassanābhāvanā viya samādhibhāvanāpi paridubbalā hotīti dassetuṃ ‘‘aparisuddhena ñāṇenā’’tiādi vuttaṃ. Tattha kammaṭṭhānanti samathakammaṭṭhānaṃ āha. Vuḍḍhiṃ aṅgapātubhāvena, virūḷhiṃ guṇabhāvena, vepullaṃ sabbaso vasibhāvappattiyā veditabbaṃ. Visade panāti sukkapakkho, tassa vuttavipariyāyena attho veditabbo.

62.Samabhāvakaraṇanti kiccato anūnādhikabhāvakaraṇaṃ. Yathāpaccayaṃ saddheyyavatthusmiṃ adhimokkhakiccassa paṭutarabhāvena, paññāya avisadatāya, vīriyādīnaṃ ca sithilatādinā saddhindriyaṃ balavaṃ hoti. Tenāha ‘‘itarāni mandānī’’ti. Tatoti tasmā saddhindriyassa balavabhāvato, itaresañca mandattā. Kosajjapakkhe patituṃ adatvā sampayuttadhammānaṃ paggaṇhanaṃ anubalappadānaṃ paggaho, paggahova kiccaṃ, paggahakiccaṃ kātuṃ na sakkotīti sambandhitabbaṃ. Ārammaṇaṃ upagantvā ṭhānaṃ, anissajjanaṃ vā upaṭṭhānaṃ, vikkhepapaṭipakkho. Yena vā sampayuttā avikkhittā honti, so avikkhepo. Rūpagataṃ viya cakkhunā yena yāthāvato visayasabhāvaṃ passati, taṃ dassanakiccaṃ kātuṃ na sakkoti balavatā saddhindriyena abhibhūtattā. Sahajātadhammesu hi indaṭṭhaṃ kārentānaṃ sahapavattamānānaṃ dhammānaṃ ekarasatāvaseneva atthasiddhi, na aññathā. Tasmāti vuttamevatthaṃ kāraṇabhāvena paccāmasati . Tanti saddhindriyaṃ. Dhammasabhāvapaccavekkhaṇenāti yassa saddheyyavatthuno uḷāratādiguṇe adhimuccanassa sātisayappavattiyā saddhindriyaṃ balavaṃ jātaṃ, tassa paccayapaccayuppannādivibhāgato yāthāvato vīmaṃsanena. Evañhi evaṃdhammatānayena sabhāvarasato pariggayhamāne savipphāro adhimokkho na hoti, ‘‘ayaṃ imesaṃ dhammānaṃ sabhāvo’’ti parijānanavasena paññābyāpārassa sātisayattā. Dhuriyadhammesu hi yathā saddhāya balavabhāve paññāya mandabhāvo hoti, evaṃ paññāya balavabhāve saddhāya mandabhāvo hotīti. Tena vuttaṃ ‘‘taṃ dhammasabhāvapaccavekkhaṇena hāpetabba’’nti.

Tathā amanasikārenāti yenākārena bhāvanamanuyuñjantassa saddhindriyaṃ balavaṃ hoti, tenākārena bhāvanāya ananuyuñjanatoti vuttaṃ hoti. Idha duvidhena saddhindriyassa balavabhāvo, attano vā paccayavisesato kiccuttariyena, vīriyādīnaṃ vā mandakiccatāya. Tattha paṭhamavikappe hāpanavidhi dassito, dutiyavikappe pana yathā manasi karoto vīriyādīnaṃ mandakiccatāya saddhindriyaṃ balavaṃ jātaṃ, tathā amanasikārena vīriyādīnaṃ paṭukiccabhāvāvahena manasikārena saddhindriyaṃ tehi samarasaṃ karontena hāpetabbaṃ. Iminā nayena sesindriyesupi hāpanavidhi veditabbo.

Vakkalittheravatthūti so hi āyasmā saddhādhimuttatāya katādhikāro satthu rūpakāyadassanappasuto eva hutvā viharanto satthārā ‘‘kiṃ te, vakkali, iminā pūtikāyena diṭṭhena? Yo kho, vakkali, dhammaṃ passati, so maṃ passatī’’tiādinā (saṃ. ni. 3.87) ovaditvā kammaṭṭhāne niyojitopi taṃ ananuyuñjanto paṇāmito attānaṃ vinipātetuṃ papātaṭṭhānaṃ abhiruhi. Atha naṃ satthā yathānisinnova obhāsaṃ visajjento attānaṃ dassetvā –

‘‘Pāmojjabahulo bhikkhu, pasanno buddhasāsane;

Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukha’’nti. (dha. pa. 381) –

Gāthaṃ vatvā ‘‘ehi vakkalī’’ti āha. So tena amateneva abhisitto haṭṭhatuṭṭho hutvā vipassanaṃ paṭṭhapesi. Saddhāya pana balavabhāvato vipassanāvīthiṃ na otari. Taṃ ñatvā bhagavā indriyasamataṃ paṭipādento kammaṭṭhānaṃ sodhetvā adāsi. So satthārā dinnanayena vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā arahattaṃ pāpuṇi. Tena vuttaṃ ‘‘vakkalittheravatthu cettha nidassana’’nti.

Itarakiccabhedanti upaṭṭhānādikiccavisesaṃ. Passaddhādīti ādi-saddena samādhiupekkhāsambojjhaṅgānaṃ saṅgaho daṭṭhabbo. Hāpetabbanti yathā saddhindriyassa balavabhāvo dhammasabhāvapaccavekkhaṇena hāyati, evaṃ vīriyindriyassa adhimattatā passaddhiādibhāvanāya hāyati, samādhipakkhiyattā tassā. Tathā hi sā samādhindriyassa adhimattataṃ kosajjapātato rakkhantī vīriyādibhāvanā viya vīriyindriyassa adhimattataṃ uddhaccapātato rakkhantī ekaṃsato hāpeti. Tena vuttaṃ ‘‘passaddhādibhāvanāya hāpetabba’’nti.

Soṇattherassa vatthūti (mahāva. 243) sukumārassa soṇattherassa vatthu. So hi āyasmā satthu santike kammaṭṭhānaṃ gahetvā sītavane viharanto ‘‘mama sarīraṃ sukhumālaṃ, na ca sakkā sukheneva sukhaṃ adhigantuṃ, kāyaṃ kilametvāpi samaṇadhammo kātabbo’’ti ṭhānacaṅkamameva adhiṭṭhāya padhānamanuyuñjanto pādatalesu phoṭesu uṭṭhitesupi vedanaṃ ajjhupekkhitvā daḷhaṃ vīriyaṃ karonto accāraddhavīriyatāya visesaṃ nibbattetuṃ nāsakkhi. Satthā tattha gantvā vīṇovādena ovaditvā vīriyasamatāyojanavidhiṃ dassento kammaṭṭhānaṃ sodhetvā gijjhakūṭaṃ gato. Theropi satthārā dinnanayena vīriyasamataṃ yojento vipassanaṃ ussukkāpetvā arahatte patiṭṭhāsi. Tena vuttaṃ ‘‘soṇattherassa vatthu dassetabba’’nti.

Sesesupīti satisamādhipaññindriyesupi. Ekassāti ekekassa. Sāmaññaniddesovāyaṃ daṭṭhabbo. Evaṃ pañcannaṃ indriyānaṃ paccekaṃ adhimattatāya pana hāpanavasena samataṃ dassetvā idāni tattha yesaṃ visesato asādhāraṇato, sādhāraṇato ca samatā icchitabbā, taṃ dassetuṃ ‘‘visesato panā’’tiādi vuttaṃ. Etthāti etesu pañcasu indriyesu. Samatanti saddhāpaññānaṃ aññamaññaṃ anūnānadhikabhāvaṃ. Tathā samādhivīriyānaṃ . Yathā hi saddhāpaññānaṃ visuṃ visuṃ dhuriyadhammabhūtānaṃ kiccato aññamaññānativattanaṃ visesato icchitabbameva, yato nesaṃ samadhuratāya appanā sampajjatīti, evaṃ samādhivīriyānaṃ kosajjauddhaccapakkhikānaṃ samarasatāya sati aññamaññūpatthambhanato sampayuttadhammānaṃ antadvayapātābhāvena sammadeva appanā ijjhati.

‘‘Balavasaddho hī’’tiādi nidassanavasena vuttaṃ. Tassattho – yo balavatiyā saddhāya samannāgato avisadañāṇo, so muddhappasanno hoti, na aveccappasanno. Tathā hi so avatthusmiṃ pasīdati seyyathāpi titthiyasāvakā. Kerāṭikapakkhanti sāṭheyyapakkhaṃ bhajati. Saddhāhīnāya paññāya atidhāvanto ‘‘deyyavatthupariccāgena vinā cittuppādamattenapi dānamayaṃ puññaṃ hotī’’tiādīni parikappeti hetupaṭirūpakehi vañcito. Evaṃbhūto pana sukkhatakkaviluttacitto paṇḍitānaṃ vacanaṃ nādiyati, saññattiṃ na gacchati. Tenāha ‘‘bhesajjasamuṭṭhito viya rogo atekiccho hotī’’ti. Yathā cettha saddhāpaññānaṃ aññamaññaviraho na atthāvaho anatthāvaho ca, evamidhāpi samādhivīriyānaṃ aññamaññaviraho na avikkhepāvaho vikkhepāvaho cāti veditabbaṃ. Kosajjaṃ abhibhavati, tena appanaṃ na pāpuṇātīti adhippāyo. Uddhaccaṃ abhibhavatīti etthāpi eseva nayo. Tadubhayanti taṃ saddhāpaññādvayaṃ, samādhivīriyadvayañca. Samaṃ kātabbanti samarasaṃ kātabbaṃ.

Samādhikammikassāti samathakammaṭṭhānikassa. Evanti evaṃ sante, saddhāya tesaṃ balavabhāve satīti attho. Saddahantoti ‘‘pathavī pathavī’’ti manasikaraṇamattena kathaṃ jhānuppattīti acintetvā ‘‘addhā sammāsambuddhena vuttavidhi ijjhissatī’’ti saddahanto saddhaṃ janento. Okappentoti ārammaṇaṃ anupavisitvā viya adhimuccanavasena okappento pakkhandanto. Ekaggatā balavatī vaṭṭati samādhipadhānattā jhānassa. Ubhinnanti samādhipaññānaṃ, samādhikammikassa samādhino adhimattatāpi icchitabbāti āha ‘‘samatāyapī’’ti, samabhāvenāpīti attho. Appanāti idhādhippetaappanā. Tathā hi ‘‘hotiyevā’’ti sāsaṅkaṃ vadati , lokuttarappanā pana tesaṃ samabhāveneva icchitā. Yathāha – ‘‘samathavipassanaṃ yuganaddhaṃ bhāvetī’’ti (paṭi. ma. 2.1, 5).

Yadi visesato saddhāpaññānaṃ, samādhivīriyānañca samatā icchitā, kathaṃ satīti āha ‘‘sati pana sabbattha balavatī vaṭṭatī’’ti. Sabbatthāti līnuddhaccapakkhesu pañcasu indriyesu. Uddhaccapakkhiye gaṇhanto ‘‘saddhāvīriyapaññāna’’nti āha. Aññathāpīti ca gahetabbā siyā. Tathā hi ‘‘kosajjapakkhena samādhinā’’ icceva vuttaṃ, na ‘‘passaddhisamādhiupekkhāhī’’ti.  sati. Sabbesu rājakammesu niyutto sabbakammiko. Tena kāraṇena sabbattha icchitabbatthena. Āha aṭṭhakathāyaṃ. Sabbattha niyuttā sabbatthikā, sabbena vā līnuddhaccapakkhiyena bojjhaṅgaggahaṇena atthetabbā sabbatthiyā, sabbatthiyāva sabbatthikā. Cittanti kusalacittaṃ. Tassa hi sati paṭisaraṇaṃ parāyaṇaṃ appattassa pattiyā anadhigatassa adhigamāya. Tenāha ‘‘ārakkhapaccupaṭṭhānā’’tiādi.

63.Cittekaggatānimittassāti cittekaggatāya nimittassa, cittekaggatāsaṅkhātassa ca nimittassa. Cittassa hi samāhitākāraṃ sallakkhetvā samathanimittaṃ rakkhantoyeva kasiṇanimittaṃ rakkhati. Tasmā pathavīkasiṇādikassāti ādi-saddena na kevalaṃ paṭibhāganimittasseva, atha kho samathanimittassāpi gahaṇaṃ daṭṭhabbaṃ. Tanti rakkhaṇakosallaṃ. Idha appanākosallakathāyaṃ ‘‘nimittakosalla’’nti adhippetaṃ, karaṇabhāvanākosallānaṃ pageva siddhattāti adhippāyo.

64.Atisithilavīriyatādīhīti ādi-saddena pamodanasaṃvejanavipariyāye saṅgaṇhāti. Līnanti saṅkucitaṃ kosajjapakkhapatitaṃ. Cittanti bhāvanācittaṃ. Dhammavicayasambojjhaṅgādayo bhāvetīti ettha ‘‘tayo’’ti padaṃ ānetvā sambandhitabbaṃ. Yathā pana te bhāvetabbā, taṃ sayameva vakkhati.

Parittanti appakaṃ. Ujjāletukāmoti padīpetukāmo. Udakavātaṃ dadeyyāti udakamissaṃ vātaṃ upaneyya. Akāloti nakālo, ayuttakālo vā. Satiādidhammasāmaggisaṅkhātāya bodhiyā bujjhati etāyāti katvā, taṃsamaṅgino vā bujjhatīti bodhino yogino aṅganti bojjhaṅgo , pasattho, sundaro vā bojjhaṅgo sambojjhaṅgo . Kāyacittadarathavūpasamalakkhaṇā passaddhiyeva sambojjhaṅgo passaddhisambojjhaṅgo, tassa passaddhisambojjhaṅgassa. Samādhisambojjhaṅgādīsupi eseva nayo. Ayaṃ pana viseso – samādhissa tāva padatthalakkhaṇāni heṭṭhā āgatāneva. Upapattito ikkhatīti upekkhā. Sā panāyaṃ atthato tatramajjhattupekkhāva idha bojjhaṅgupekkhā veditabbā. Dusamuṭṭhāpayanti samuṭṭhāpetuṃ uppādetuṃ asakkuṇeyyaṃ. Dhammānaṃ, dhammesu vā vicayo dhammavicayo, paññāti attho. Vīrassa bhāvo, kammaṃ vā, vidhinā vā īretabbaṃ pavattetabbanti vīriyaṃ, ussāho. Pīṇeti kāyaṃ, cittaṃ ca santappetīti pīti.

Yaṃ yaṃ sakaṃ yathāsakaṃ, attano attanoti attho. Āhāravasenāti paccayavasena. Bhāvanāti uppādanā, vaḍḍhanā ca. Kusalākusalāti kosallasambhūtaṭṭhena kusalā, tappaṭipakkhato akusalā. Ye akusalā, te sāvajjā. Ye kusalā, te anavajjā. Akusalā hīnā, itare paṇītā. Kusalāpi vā hīnehi chandādīhi āraddhā hīnā, itare paṇītā. Kaṇhāti kāḷakā cittassa apabhassarabhāvakaraṇā, sukkāti odātā cittassa pabhassarabhāvakaraṇā. Kaṇhābhijātihetuto vā kaṇhā, sukkābhijātihetuto sukkā. Te eva sappaṭibhāgā. Kaṇhā hi ujuvipaccanīkatāya sukkehi sappaṭibhāgā. Tathā sukkāpi itarehi. Atha vā kaṇhā ca sukkā ca sappaṭibhāgā ca kaṇhasukkasappaṭibhāgā. Sukhā hi vedanā dukkhāya vedanāya sappaṭibhāgā, dukkhā ca vedanā sukhāya sappaṭibhāgāti. Anuppannassāti anibbattassa. Uppādāyāti uppādanatthāya. Uppannassāti nibbattassa. Bhiyyobhāvāyāti punappunabhāvāya. Vepullāyāti vipulabhāvāya. Bhāvanāyāti vaḍḍhiyā. Pāripūriyāti paripūraṇatthāya.

Tatthāti ‘‘atthi bhikkhave’’tiādinā dassitapāṭhe. Sabhāvasāmaññalakkhaṇapaṭivedhavasenāti ekajjhaṃ katvā gahaṇe anavajjasukhavipākādikassa visuṃ visuṃ pana phusanādikassa sabhāvalakkhaṇassa, aniccādikassa sāmaññalakkhaṇassa ca paṭivijjhanavasena. Pavattamanasikāroti kusalādīnaṃ taṃtaṃsabhāvalakkhaṇādikassa yāthāvato avabujjhanavasena uppannajavanacittuppādo. So hi aviparītamanasikāratāya ‘‘yonisomanasikāro’’ti vutto. Tadābhogatāya āvajjanāpi taggatikāva. Ruppanalakkhaṇādikampi idha sāmaññalakkhaṇeneva saṅgahitanti daṭṭhabbaṃ. Kusalakiriyāya ādiārambhavasena pavattavīriyaṃ dhitisabhāvatāya ‘‘dhātū’’ti vuttanti āha ‘‘ārambhadhātūti paṭhamavīriyaṃ vuccatī’’ti. Laddhāsevanaṃ vīriyaṃ balappattaṃ hutvā paṭipakkhaṃ vidhamatīti āha ‘‘kosajjato nikkhantattā tato balavatara’’nti. Adhimattādhimattatarānaṃ paṭipakkhadhammānaṃ vidhamanasamatthaṃ paṭupaṭutarādibhāvappattaṃ hotīti vuttaṃ ‘‘paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavatara’’nti. Tiṭṭhati pavattati etthāti ṭhāniyā, pītisambojjhaṅgassa ṭhāniyā pītisambojjhaṅgaṭṭhāniyā. Ṭhātabbo vā ṭhāniyo, pītisambojjhaṅgo ṭhāniyo etesūti pītisambojjhaṅgaṭṭhāniyā, aparāparaṃ vattamānā pītisambojjhaṅgasampayuttā dhammā. Yasmā pana tesu pītiyeva pītisambojjhaṅgassa visesakāraṇaṃ, tasmā vuttaṃ ‘‘pītiyā eva etaṃ nāma’’nti. Uppādakamanasikāroti yathā manasi karoto anuppanno pītisambojjhaṅgo uppajjati, uppanno ca vaḍḍhati, tathā pavattamanasikāro.

Paripucchakatāti pariyogāhetvā pucchakabhāvo. Pañcapi hi nikāye uggahetvā ācariye pariyupāsitvā tassa tassa atthaṃ paripucchantassa, te vā saha aṭṭhakathāya pariyogāhetvā yaṃ yaṃ tattha gaṇṭhiṭṭhānaṃ, taṃ taṃ ‘‘idaṃ, bhante, kathaṃ, imassa ko attho’’ti pucchantassa dhammavicayasambojjhaṅgo uppajjatīti. Vatthuvisadakiriyā indriyasamattapaṭipādanā saṅkhepato, vitthārato ca pakāsitā eva. Tattha pana samādhisaṃvattaniyabhāvena āgatā, idha paññāsaṃvattaniyabhāvena. Yadaggena hi samādhisaṃvattanikā, tadaggena paññāsaṃvattanikā samādhissa ñāṇapaccupaṭṭhānato. ‘‘Samāhito yathābhūtaṃ pajānātī’’ti (saṃ. ni. 4.99; 5.1071) vuttaṃ. Duppaññapuggalaparivajjanā nāma duppaññānaṃ mandabuddhīnaṃ bhattanikkhittakākamaṃsanikkhittasunakhasadisānaṃ momūhapuggalānaṃ dūrato pariccajanā. Paññavantapuggalasevanā nāma paññāya katādhikārānaṃ saccapaṭiccasamuppādādīsu kusalānaṃ ariyānaṃ, vipassanākammikānaṃ vā mahāpaññānaṃ kālena kālaṃ upasaṅkamanaṃ. Gambhīrañāṇacariyapaccavekkhaṇāti gambhīrañāṇehi caritabbānaṃ khandhāyatanadhātādīnaṃ, saccapaccayākārādidīpanānaṃ vā suññatāpaṭisaṃyuttānaṃ suttantānaṃ paccavekkhaṇā. Tadadhimuttatāti paññādhimuttatā, paññāya ninnapoṇapabbhāratāti attho.

Apāyādīti ādi-saddena jātiādiṃ atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakañca dukkhaṃ saṅgaṇhāti. Vīriyāyattassa lokiyalokuttaravisesassa adhigamo eva ānisaṃso, tassa dassanasīlatā vīriyāyatta…pe… dassitā. Sapubbabhāgo nibbānagāmimaggo gamanavīthi gantabbā paṭipajjitabbā paṭipadāti katvā . Dāyakānaṃ mahapphalabhāvakaraṇena piṇḍāpacāyanatāti paccayadāyakānaṃ attani kārassa attano sammāpaṭipattiyā mahapphalakārabhāvassa karaṇena piṇḍassa bhikkhāya paṭipūjanā. Itarathāti āmisapūjāya. Kusītapuggalaparivajjanatāti alasānaṃ bhāvanāya nāmamattampi ajānantānaṃ kāyadaḷhībahulānaṃ yāvadatthaṃ bhuñjitvā seyyasukhādianuyuñjanakānaṃ tiracchānakathikānaṃ puggalānaṃ dūrato pariccajanā. Āraddhavīriyapuggalasevanatāti ‘‘divasaṃ caṅkamena nisajjāyā’’tiādinā (vibha. 519; a. ni. 3.16) bhāvanārambhavasena āraddhavīriyānaṃ daḷhaparakkamānaṃ puggalānaṃ kālena kālaṃ upasaṅkamanā. Sammappadhānapaccavekkhaṇatāti catubbidhasammappadhānānubhāvassa paccavekkhaṇatā. Tadadhimuttatāti tasmiṃ vīriyasambojjhaṅge adhimutti sabbiriyāpathesu ninnapoṇapabbhāratā. Ettha ca thinamiddhavinodanakusītapuggalaparivajjanaāraddhavīriyapuggalasevanatadadhimuttatā paṭipakkhavidhamanapaccayūpasaṃhāravasena, apāyādibhayapaccavekkhaṇādayo samuttejanavasena vīriyasambojjhaṅgassa uppādakā daṭṭhabbā.

Buddhādīsu pasādasinehābhāvena thusakharahadayā lūkhapuggalā, tabbipariyāyena siniddhapuggalā veditabbā. Buddhādīnaṃ guṇaparidīpanā sampasādanīyasuttādayo (dī. ni. 3.141 ādayo) pasādanīyasuttantā. Imehi ākārehīti yathāvuttehi kusalādīnaṃ sabhāvasāmaññalakkhaṇapaṭivijjhanādiākārehi ceva paripucchakatādiākārehi ca. Ete dhammeti ete kusalādīsu yonisomanasikārādike ceva dhammatthaññutādike ca.

65.Accāraddhavīriyatādīhīti ativiya paggahitavīriyatādīhi. Ādi-saddena saṃvejanapamodanādiṃ saṅgaṇhāti. Uddhatanti samādhiādīnaṃ mandatāya avūpasantaṃ. Duvūpasamayanti vūpasametuṃ samādhātuṃ asakkuṇeyyaṃ.

Taṃākāraṃ sallakkhetvāti yenākārena assa yogino passaddhi samādhi upekkhāti ime passaddhiādayo dhammā pubbe yathārahaṃ tasmiṃ tasmiṃ kāle uppannapubbā, taṃ cittataṃsampayuttadhammānaṃ passaddhākāraṃ, samāhitākāraṃ, ajjhupekkhitākārañca upalakkhetvā upadhāretvā. Tīsupi padesūti ‘‘atthi, bhikkhave, kāyappassaddhī’’tiādinā āgatesu tīsupi vākyesu, tehi vā pakāsitesu tīsu dhammakoṭṭhāsesu. Yathāsamāhitākāraṃ sallakkhetvā gayhamāno samatho eva samathanimittanti āha ‘‘samathanimittanti ca samathassevetamadhivacana’’nti. Nānārammaṇe paribbhamanena vividhaṃ aggaṃ etassāti byaggo, vikkhepo. Tathā hi so anavaṭṭhānaraso, bhantatāpaccupaṭṭhāno ca vutto. Ekaggatābhāvato byaggapaṭipakkhoti abyaggo, samādhi. So eva nimittanti pubbe viya vattabbaṃ. Tenāha ‘‘avikkhepaṭṭhena ca tasseva abyagganimittanti adhivacana’’nti.

Sarīrāvatthaṃ ñatvā mattaso paribhutto paṇītāhāro kāyalahutādīnaṃ samuṭṭhāpanena passaddhiyā paccayo hoti, tathā utusappāyaṃ, iriyāpathasappāyañca sevitaṃ, payogo ca kāyiko pavattitoti āha ‘‘paṇītabhojanasevanatā’’tiādi. Payogasamatādīnaṃ abhāvena sadarathakāyacittā puggalā sāraddhapuggalā. Vuttavipariyāyena passaddhakāyā puggalā veditabbā.

Nirassādassāti bhāvanassādarahitassa. Bhāvanā hi vīthipaṭipannā pubbenāparaṃ visesavatī pavattamānā cittassa assādaṃ upasamasukhaṃ āvahati, tadabhāvato nirassādaṃ cittaṃ hoti. Saddhāsaṃvegavasenāti saddhāvasena, saṃvegavasena ca. Sampahaṃsanatāti sammadeva pahaṃsanatā saṃvejanapubbakapasāduppādanena bhāvanā cittassa tosanā. Sammāpavattassāti līnuddhaccavirahena, samathavīthipaṭipattiyā ca samaṃ, savisesañca pavattiyā sammadeva pavattassa bhāvanācittassa. Ajjhupekkhanatāti paggahaniggahasampahaṃsanesu abyāvaṭatā. Jhānavimokkhapaccavekkhaṇatāti paṭhamādīni jhānāni paccanīkadhammehi suṭṭhu vimuttatādinā teyeva vimokkhā tesaṃ ‘‘evaṃ bhāvanā, evaṃ samāpajjanā, evaṃ adhiṭṭhānaṃ, evaṃ vuṭṭhānaṃ, evaṃ saṃkileso, evaṃ vodāna’’nti pati pati avekkhaṇā.

Sattamajjhattatāti sattesu piyaṭṭhāniyesupi gahaṭṭhapabbajitesu majjhattākāro ajjhupekkhanā. Saṅkhāramajjhattatāti ajjhattikesu cakkhādīsu, bāhiresu pattacīvarādīsu majjhattākāro ajjhupekkhanā. Sattasaṅkhārānaṃ mamāyanaṃ sattasaṅkhārakelāyanaṃ. Imehākārehīti imehi yathāvuttehi kāyacittānaṃ passaddhākārasallakkhaṇādiākārehi ceva sappāyāhārasevanādiākārehi ca. Ete dhammeti ete passaddhiādidhamme.

66.Paññāpayogamandatāyāti paññābyāpārassa appabhāvena. Yathā hi dānasīlāni alobhādosappadhānāni , evaṃ bhāvanā amohappadhānā visesato appanāvahā. Tattha yadā paññā na balavatī hoti, tadā bhāvanācittassa anabhisaṅkhato viya āhāro purisassa abhiruciṃ na janeti, tena taṃ nirassādaṃ hoti. Yadā ca bhāvanā pubbenāparaṃ visesāvahā na hoti sammadeva avīthipaṭipattiyā, tadā upasamasukhassa alābhena cittaṃ nirassādaṃ hoti. Tadubhayaṃ sandhāyāha ‘‘paññāpayogamandatāyā’’tiādi. Nanti cittaṃ. Jātijarābyādhimaraṇāni yathārahaṃ sugatiyaṃ, duggatiyañca hontīti tadaññameva pañcavidhabandhanādikhuppipāsādiaññamaññavibādhanādihetukaṃ apāyadukkhaṃ daṭṭhabbaṃ. Tayidaṃ sabbaṃ tesaṃ tesaṃ sattānaṃ paccuppannabhavanissitaṃ gahitanti atīte, anāgate ca kāle vaṭṭamūlakadukkhāni visuṃ gahitāni. Ye pana sattā āhārūpajīvino, tattha ca uṭṭhānaphalūpajīvino, tesaṃ aññehi asādhāraṇaṃ jīvitadukkhaṃ aṭṭhamaṃ saṃvegavatthu vuttanti daṭṭhabbaṃ.

Assāti cittassa. Alīnantiādīsu kosajjapakkhiyānaṃ dhammānaṃ anadhimattatāya alīnaṃ. Uddhaccapakkhikānaṃ dhammānaṃ anadhimattatāya anuddhataṃ. Paññāpayogasampattiyā, upasamasukhādhigamena ca anirassādaṃ. Pubbenāparaṃ savisesaṃ tato eva ārammaṇe samappavattaṃ, samathavīthipaṭipannañca. Tattha alīnatāya paggahe, anuddhatatāya niggahe, anirassādatāya sampahaṃsane na byāpāraṃ āpajjati. Alīnānuddhatatāya hi ārammaṇe samappavattaṃ anirassādatāya samathavīthipaṭipannaṃ. Samappavattiyā vā alīnaṃ anuddhataṃ, samathavīthipaṭipattiyā anirassādanti daṭṭhabbaṃ.

Nekkhammapaṭipadanti jhānapaṭipattiṃ. Samādhiadhimuttatāti samādhinibbattane jhānādhigame yuttappayuttatā. Sā pana yasmā samādhiṃ garuṃ katvā tattha ninnapoṇapabbhārabhāvena pavattiyā hoti, tasmā ‘‘samādhigarū’’tiādi vuttaṃ.

67. Paṭiladdhe nimittasmiṃ evaṃ hi sampādayato appanākosallaṃ imaṃ appanā sampavattatīti sambandho. ti appanā. Hitvā hīti hi-saddo hetuattho. Yasmā ṭhānametaṃ na vijjati, tasmā cittappavattiākāraṃ bhāvanācittassa līnuddhatādivasena pavattiākāraṃ sallakkhayaṃ upadhārento. Samataṃ vīriyasseva vīriyassa samādhinā samarasataṃyeva yojayetha. Kathaṃ pana yojayethāti āha ‘‘īsakampī’’tiādi. Tattha layanti līnabhāvaṃ, saṅkocanti attho. Yantanti gacchantaṃ , paggaṇhetheva samabhāvāyāti adhippāyo. Tenāha ‘‘accāraddhaṃ nisedhetvā samameva pavattaye’’ti. Kathaṃ pana samameva pavattayeti āha ‘‘reṇumhī’’tiādi. Yathāti reṇuādīsu yathā madhukarādīnaṃ pavatti upamābhāvena aṭṭhakathāyaṃ sammavaṇṇitā, evaṃ līnuddhatabhāvehi mocayitvā vīriyasamatāyojanena nimittābhimukhaṃ mānasaṃ paṭipādaye paṭibhāganimittābhimukhaṃ bhāvanācittaṃ sampādeyyāti attho.

Nimittābhimukhapaṭipādanavaṇṇanā

68.Tatrāti tasmiṃ ‘‘reṇumhī’’tiādinā vuttagāthādvaye. Atthadīpanā upamūpameyyatthavibhāvanā. Achekoti akusalo. Pakkhandoti dhāvituṃ āraddho. Vikasanakkhaṇeyeva sarasaṃ kusumaparāgaṃ hoti, pacchā vātādīhi paripatati, virasaṃ vā hoti. Tasmā nivattane reṇu khīyatīti āha ‘‘khīṇe reṇumhi sampāpuṇātī’’ti. Puppharāsinti rukkhasākhāsu nissitaṃ pupphasañcayaṃ.

Sallakattaantevāsikesūti sallakattaācariyassa antevāsikesu. Udakathālagateti udakathāliyaṃ ṭhapite. Satthakammanti sirāvedhanādisatthakammaṃ. Phusitumpi uppalapattanti sambandho. Samenāti purimakā viya garuṃ, mandañca payogaṃ akatvā samappamāṇena payogena. Tatthāti uppalapatte. Pariyodātasippoti suvisuddhasippo nipphannasippo.

Makkaṭakasuttanti lūtasuttaṃ. Niyāmako nāvāsārathī. Laṅkāranti kilañjādimayaṃ nāvākaṭasārakaṃ. Telena achaḍḍento nāḷiṃ pūretīti sarāvādigatena telena achaḍḍento sukhumacchiddakaṃ telanāḷiṃ pūreti. Evamevāti yathā te ādito vuttamadhukarasallakattaantevāsisuttākaḍḍhakaniyāmakatelapūrakā vegena payogaṃ karonti, evameva yo bhikkhu ‘‘sīghaṃ appanaṃ pāpuṇissāmī’’ti gāḷhaṃ vīriyaṃ karoti, yo majjhe vuttamadhukarādayo viya vīriyaṃ na karoti, ime dvepi vīriyasamatābhāvena appanaṃ pāpuṇituṃ na sakkonti. Yo pana avasāne vuttamadhukarādayo viya samappayogo, ayaṃ appanaṃ pāpuṇituṃ sakkoti vīriyasamatāyogatoti upamāsaṃsandanaṃ veditabbaṃ. Tena vuttaṃ ‘‘eko bhikkhū’’tiādi. Līnaṃ bhāvanācittanti adhippāyo.

Paṭhamajjhānakathāvaṇṇanā

69.Evanti vuttappakārena. Vīriyasamatāyojanavasena vīthipaṭipannaṃ bhāvanāmānasaṃ paṭibhāganimitteyeva ṭhapanavasena nimittābhimukhaṃ paṭipādayato assa yogino. Ijjhissatīti samijjhissati, uppajjissatīti attho. Anuyogavasenāti bhāvanāvasena. Sesānīti sesāni tīṇi, cattāri vā. Pakaticittehīti pākatikehi kāmāvacaracittehi. Balava…pe… cittekaggatāni bhāvanābalena paṭutarasabhāvappattiyā. Parikammattāti paṭisaṅkhārakattā. Yadi āsannattā upacāratā, gotrabhuno eva upacārasamaññā siyāti āha ‘‘samīpacārittā vā’’ti. Anaccāsannopi hi nātidūrapavattī samīpacārī nāma hoti. Appanaṃ upecca carantīti upacārāni. Ito pubbe parikammānanti nānāvajjanavīthiyaṃ parikammānaṃ. Etthāti etesu parikammupacārānulomasaññitesu. Sabbantimanti tatiyaṃ, catutthaṃ vā. Parittagottābhibhavanatoti parittassa gottassa abhibhavanato. Gaṃtāyatīti hi gottaṃ, ‘‘paritta’’nti pavattamānaṃ abhidhānaṃ, buddhiñca ekaṃsikavisayatāya rakkhatīti parittagottaṃ. Yathā hi buddhi ārammaṇabhūtena atthena vinā na pavattati, evaṃ abhidhānaṃ abhidheyyabhūtena. Tasmā so tāni tāyati rakkhatīti vuccati. Taṃ pana mahaggatānuttaravidhuraṃ kāmataṇhāya gocarabhūtaṃ kāmāvacaradhammānaṃ āveṇikarūpaṃ daṭṭhabbaṃ. Mahaggatagottepi iminā nayena attho veditabbo. Bhāvanatoti uppādanato.

Avisesena sabbesaṃ sabbā samaññāti paṭhamanayo gahitaggahaṇaṃ hotīti āha ‘‘aggahitaggahaṇenā’’tiādi. Nānāvajjanaparikammameva parikammanti adhippāyena ‘‘paṭhamaṃ vā upacāra’’ntiādi vuttaṃ. Catutthaṃ appanācittaṃ, pañcamaṃ vā appanācittaṃ pubbe vuttanayena sace catutthaṃ gotrabhu hotīti attho. Pañcamaṃ vāti -saddo aniyame. Svāyaṃ aniyamo iminā kāraṇenāti dassetuṃ ‘‘tañca kho khippābhiññadandhābhiññavasenā’’ti vuttaṃ. Tattha khippābhiññassa catutthaṃ appeti, dandhābhiññassa pañcamaṃ. Kasmā pana catutthaṃ, pañcamaṃ vā appeti, na tato paranti āha ‘‘tato paraṃ javanaṃ patatī’’ti. Tato pañcamato paraṃ chaṭṭhaṃ, sattamañca javanaṃ patantaṃ viya hoti parikkhīṇajavattāti adhippāyo.

Yathā aladdhāsevanaṃ paṭhamajavanaṃ dubbalattā gotrabhuṃ na uppādeti, laddhāsevanaṃ pana balavabhāvato dutiyaṃ, tatiyaṃ vā gotrabhuṃ uppādeti, evaṃ laddhāsevanatāya balavabhāvato chaṭṭhaṃ, sattamampi appetīti therassa adhippāyo. Tenāha ‘‘tasmā chaṭṭhepi sattamepi appanā hotī’’ti. Tanti therassa vacanaṃ. Suttasuttānulomaācariyavādehi anupatthambhitattā vuttaṃ ‘‘attanomatimatta’’nti. ‘‘Purimā purimā kusalā dhammā’’ti (paṭṭhā. 1.1.12) pana suttapadamakāraṇaṃ āsevanapaccayalābhassa balavabhāve anekantikattā. Tathā hi aladdhāsevanāpi paṭhamacetanā diṭṭhadhammavedanīyā hoti, laddhāsevanā dutiyacetanā yāva chaṭṭhacetanā aparāpariyavedanīyā. Catutthapañcamesuyevātiādi vuttassevatthassa yuttidassanamukhena nigamanatthaṃ vuttaṃ. Tattha yadi chaṭṭhasattamaṃ javanaṃ patitaṃ nāma hoti parikkhīṇajavattā, kathaṃ sattamajavanacetanā upapajjavedanīyā, ānantariyā ca hotīti? Nāyaṃ viseso āsevanapaccayalābhena balappattiyā. Kiñcarahi kiriyāvatthāvisesato. Kiriyāvatthā hi ārambhamajjhapariyosānavasena tividhā. Tattha ca pariyosānāvatthāya sanniṭṭhāpakacetanābhāvena upapajjavedanīyāditā hoti, na balavabhāvenāti daṭṭhabbaṃ. Paṭisandhiyā anantarapaccayabhāvino vipākasantānassa anantarapaccayabhāvena tathā abhisaṅkhatattāti ca vadanti. Tasmā chaṭṭhasattamānaṃ papātābhimukhatāya parikkhīṇajavatā na sakkā nivāretuṃ. Tathā hi ‘‘yathā hi puriso’’tiādi vuttaṃ.

Sāca pana appanā. Addhānaparicchedoti kālaparicchedo. So panettha sattasu ṭhānesu katthaci aparimāṇacittakkhaṇatāya, katthaci atiittarakhaṇatāya natthīti vutto. Na hettha sampuṇṇajavanavīthi addhā labbhati. Tenevāha ‘‘ettha maggānantaraphala’’ntiādi. Sesaṭṭhānesūti paṭhamappanā, lokiyābhiññā, maggakkhaṇo, nirodhā vuṭṭhahantassa phalakkhaṇoti etesu catūsu ṭhānesu.

Ettāvatāti ettakena bhāvanākkamena esa yogāvacaro paṭhamaṃ jhānaṃ upasampajja viharati. Evaṃ viharatā ca anena tadeva paṭhamaṃ jhānaṃ adhigataṃ hoti pathavīkasiṇanti sambandho.

70.Tatthāti tasmiṃ jhānapāṭhe. Viviccitvāti visuṃ hutvā. Tenāha ‘‘vinā hutvā apakkamitvā’’ti, pajahanavasena apasakkitvāti attho. Vivicceva kāmehīti ettha ‘‘viviccā’’ti iminā vivecanaṃ jhānakkhaṇe kāmānaṃ abhāvamattaṃ vuttaṃ. ‘‘Viviccevā’’ti pana iminā ekaṃsato kāmānaṃ vivecetabbatādīpanena tappaṭipakkhatā jhānassa, kāmavivekassa ca jhānādhigamūpāyatā dassitā hotīti imamatthaṃ dassetuṃ ‘‘paṭhamaṃ jhāna’’ntiādiṃ vatvā tamevatthaṃ pākaṭataraṃ kātuṃ ‘‘katha’’ntiādi vuttaṃ. ‘‘Andhakāre sati padīpobhāso viyā’’ti etena yathā padīpobhāsābhāvena rattiyaṃ andhakārābhibhavo, evaṃ jhānābhāvena sattasantatiyaṃ kāmābhibhavoti dasseti.

Etanti pubbapadeyeva avadhāraṇavacanaṃ. Na kho pana evaṃ daṭṭhabbaṃ ‘‘kāmehi evā’’ti avadhāraṇassa akatattā. Nissaranti niggacchanti etena, ettha vāti nissaraṇaṃ. Ke niggacchanti? Kāmā, tesaṃ kāmānaṃ nissaraṇaṃ pahānaṃ tannissaraṇaṃ, tato. Kathaṃ pana samāne vikkhambhane kāmānamevetaṃ nissaraṇaṃ, na byāpādādīnanti codanaṃ yuttito, āgamato ca sodhetuṃ ‘‘kāmadhātū’’tiādi vuttaṃ. Tattha kāmadhātusamatikkamanatoti sakalassapi kāmabhavassa samatikkamapaṭipadābhāvato. Tena imassa jhānassa kāmapariññābhāvamāha. Kāmarāgapaṭipakkhatoti vakkhamānavibhāgassa kilesakāmassa paccatthikabhāvato. Tena yathā mettā byāpādassa, karuṇā vihiṃsāya, evamidaṃ jhānaṃ kāmarāgassa ujuvipaccanīkabhūtanti dasseti. Evamattano pavattiyā, vipākappavattiyā ca kāmarāgato, kāmadhātuto ca vinivattasabhāvattā idaṃ jhānaṃ visesato kāmānameva nissaraṇaṃ. Svāyamattho pāṭhagato evāti āha ‘‘yathāhā’’tiādi. Kāmañcetamatthaṃ dīpetuṃ purimapadeyeva avadhāraṇaṃ gahitaṃ, uttarapadepi pana taṃ gahetabbameva tathā atthasambhavatoti dassetuṃ ‘‘uttarapadepī’’tiādi vuttaṃ. Itoti kāmacchandato. Esa niyamo. Sādhāraṇavacanenāti avisesavacanena. Tadaṅgavikkhambhanasamucchedappaṭipassaddhinissaraṇavivekā tadaṅgavivekādayo. Cittakāyaupadhivivekā cittavivekādayo. Tayo eva idha jhānakathāyaṃ daṭṭhabbā samucchedavivekādīnaṃ asambhavato.

Niddeseti mahāniddese (mahāni. 1, 7). Tattha hi ‘‘uddānato dve kāmā – vatthukāmā kilesakāmā cā’’ti uddisitvā ‘‘tattha katame vatthukāmā? Manāpiyā rūpā…pe… manāpiyā phoṭṭhabbā’’tiādinā vatthukāmā niddiṭṭhā. Te pana kāmīyantīti kāmāti veditabbā. Tatthevāti niddese eva. Vibhaṅgeti jhānavibhaṅge (vibha. 564). Patthanākārena pavatto dubbalo lobho chandanaṭṭhena chando, tato balavā rañjanaṭṭhena rāgo, tatopi balavataro bahalarāgo chandarāgo. Nimittānubyañjanāni saṅkappeti etenāti saṅkappo, tathāpavatto lobho, tato balavā rañjanaṭṭhena rāgo, saṅkappanavaseneva pavatto tatopi balavataro saṅkapparāgoti. Svāyaṃ pabhedo ekasseva lobhassa pavattiākāravasena, avatthābhedavasena ca veditabbo yathā ‘‘vaccho dammo balībaddo’’ti. Ime kilesakāmā. Kāmentīti kāmā, kāmenti etehīti vā.

Evañhi satīti evaṃ ubhayesampi kāmānaṃ saṅgahe sati. Vatthukāmehipīti ‘‘vatthukāmehi viviccevā’’tipi attho yujjatīti evaṃ yujjamānatthantarasamuccayattho pi-saddo, na kilesakāmasamuccayattho. Kasmā? Imasmiṃ atthe kilesakāmehi vivekassa dutiyapadena vuttattā. Tenāti vatthukāmavivekena. Kāyaviveko vutto hoti puttadārādipariggahavivekadīpanato. Purimenāti kāyavivekena. Etthāti ‘‘vivicceva kāmehi, vivicca akusalehi dhammehī’’ti etasmiṃ padadvaye, ito vā niddhārite vivekadvaye. Akusala-saddena yadipi kilesakāmā, sabbākusalāpi vā gahitā, sabbathā pana kilesakāmehi viveko vuttoti āha ‘‘dutiyena kilesakāmehi vivekavacanato’’ti. Dutiyenāti ca cittavivekenāti attho. Etesanti yathāvuttānaṃ dvinnaṃ padānaṃ, niddhāraṇe cetaṃ sāmivacanaṃ. Taṇhādisaṃkilesānaṃ vatthuno pahānaṃ saṃkilesavatthuppahānaṃ. Lolabhāvo nāma tattha tattha rūpādīsu taṇhuppādo, tassa hetu vatthukāmā eva veditabbā. Bālabhāvo avijjā, duccintitacintitādi vā, tassa ayonisomanasikāro, sabbepi vā akusalā dhammā hetu. Kāmaguṇādhigamahetupi pāṇātipātādiasuddhapayogo hotīti tabbivekena payogasuddhi vibhāvitā. Taṇhāsaṃkilesasodhanena, vivaṭṭūpanissayasaṃvaḍḍhanena ca ajjhāsayavisodhanaṃ āsayaposanaṃ. Kāmesūti niddhāraṇe bhummaṃ.

Anekabhedoti kāmāsavakāmarāgasaṃyojanādivasena, rūpataṇhādivasena ca anekappabhedo. Kāmacchandoyevāti kāmasabhāvoyeva chando, na kattukamyatāchando, nāpi kusalacchandoti adhippāyo. Jhānapaṭipakkhatoti jhānassa paṭipakkhabhāvato taṃhetu tannimittaṃ visuṃ vutto. Akusalabhāvasāmaññena aggahetvā visuṃ sarūpena gahito. Yadi kilesakāmova purimapade vutto, kathaṃ bahuvacananti āha ‘‘anekabhedato’’tiādi.

Aññesampi diṭṭhimānaahirikānottappādīnaṃ, taṃsahitaphassādīnañca. Upari vuccamānāni jhānaṅgāni uparijhānaṅgāni, tesaṃ attano paccanīkānaṃ paṭipakkhabhāvadassanato tappaccanīkanīvaraṇavacanaṃ. Nīvaraṇāni hi jhānaṅgapaccanīkāni tesaṃ pavattinivāraṇato. Samādhi kāmacchandassapaṭipakkho rāgappaṇidhiyā ujuvipaccanīkabhāvato, nānārammaṇehi palobhitassa paribbhamantassa cittassa samādhānato ca. Pīti byāpādassa paṭipakkhā pāmojjena samānayogakkhemattā. Vitakko thinamiddhassa paṭipakkho yoniso saṅkappanavasena savipphārapavattito. Sukhaṃ avūpasamānutāpasabhāvassa uddhaccakukkuccassa paṭipakkhaṃ vūpasantasītalasabhāvattā. Vicāro vicikicchāya paṭipakkho ārammaṇe anumajjanavasena paññāpaṭirūpasabhāvattā. Mahākaccānattherena desitaṃ piṭakānaṃ saṃvaṇṇanā peṭakaṃ, tasmiṃ peṭake.

Pañcakāmaguṇabhedavisayassāti rūpādipañcakāmaguṇavisesavisayassa. Āghātavatthubhedādivisayānanti byāpādavivekavacanena ‘‘anatthaṃ me acarī’’ti (dī. ni. 3.340; a. ni. 9.29; vibha. 960) ādiāghātavatthubhedavisayassa dosassa, mohādhikehi thinamiddhādīhi vivekavacanena paṭicchādanavasena dukkhādipubbantādibhedavisayassa mohassa vikkhambhanaviveko vutto. Kāmarāgabyāpādatadekaṭṭhathinamiddhādivikkhambhakañcetaṃ sabbākusalapaṭipakkhasabhāvattā. Sabbakusalānaṃ tena sabhāvena sabbākusalappahāyakaṃ hoti, hontampi kāmarāgādivikkhambhanasabhāvameva hoti taṃsabhāvattāti avisesetvā nīvaraṇākusalamūlādīnaṃ ‘‘vikkhambhanaviveko vutto hotī’’ti āha.

71. Yathāpaccayaṃ pavattamānānaṃ sabhāvadhammānaṃ natthi kāci vasavattitāti vasavattibhāvanivāraṇatthaṃ ‘‘vitakkanaṃ vitakko’’ti vuttaṃ. Tayidaṃ ‘‘vitakkanaṃ īdisamida’’nti ārammaṇassa parikappananti āha ‘‘ūhananti vuttaṃ hotī’’ti. Yasmā cittaṃ vitakkabalena ārammaṇaṃ abhiniruḷhaṃ viya hoti, tasmā so ārammaṇābhiniropanalakkhaṇo vutto. Yathā hi koci rājavallabhaṃ, taṃsambandhinaṃ mittaṃ vā nissāya rājagehaṃ ārohati anupavisati, evaṃ vitakkaṃ nissāya cittaṃ ārammaṇaṃ ārohati. Yadi evaṃ, kathaṃ avitakkaṃ cittaṃ ārammaṇaṃ ārohatīti? Vitakkabaleneva. Yathā hi so puriso paricayena tena vināpi nirāsaṅko rājagehaṃ pavisati, evaṃ paricayena vitakkena vināpi avitakkaṃ cittaṃ ārammaṇaṃ ārohati. Paricayenāti ca santāne pavattavitakkabhāvanāsaṅkhātena paricayena. Vitakkassa hi santāne abhiṇhaṃ pavattassa vasena cittassa ārammaṇābhiruhaṇaṃ ciraparicitaṃ. Tena taṃ kadāci vitakkena vināpi tattha pavattateva. Yathā taṃ ñāṇasahitaṃ hutvā sammasanavasena ciraparicitaṃ kadāci ñāṇavirahitampi sammasanavasena pavattati, yathā vā kilesasahitaṃ hutvā pavattaṃ sabbaso kilesarahitampi paricayena kilesavāsanāvasena pavattati, evaṃsampadamidaṃ daṭṭhabbaṃ. Ādito, abhimukhaṃ vā hananaṃ āhananaṃ. Parito, parivattetvā vā āhananaṃ pariyāhananaṃ. ‘‘Rūpaṃ rūpaṃ, pathavī pathavī’’ti ākoṭentassa viya pavatti ‘‘āhananaṃ, pariyāhanana’’nti ca veditabbaṃ. Ānayanaṃ cittassa ārammaṇe upanayanaṃ, ākaḍḍhanaṃ vā.

Anusañcaraṇaṃ anuparibbhamanaṃ. Svāyaṃ viseso santānamhi labbhamāno eva santāne pākaṭo hotīti daṭṭhabbo. Sesesupi eseva nayo. Anumajjanaṃ ārammaṇe cittassa anumasanaṃ, parimajjananti attho. Tathā hi vicāro ‘‘parimajjanahattho viya, sañcaraṇahattho viyā’’ti ca vutto. Tatthāti ārammaṇe. Sahajātānaṃ anuyojanaṃ ārammaṇe anuvicāraṇasaṅkhātaanumajjanavaseneva veditabbaṃ. Anuppabandhanaṃ ārammaṇe cittassa avicchinnassa viya pavatti. Tathā hi so ‘‘anusandhānatā’’ti (dha. sa. 8) niddiṭṭho. Teneva ca ‘‘ghaṇḍānuravo viya, paribbhamanaṃ viyā’’ti ca vutto.

Katthacīti paṭhamajjhāne, parittacittuppādesu ca. Vicārato oḷārikaṭṭhena, vicārasseva ca pubbaṅgamaṭṭhena anuravato oḷāriko, tassa ca pubbaṅgamo ghaṇḍābhighāto viya vitakko. Yathā hi ghaṇḍābhighāto paṭhamābhinipāto hoti, evaṃ ārammaṇābhimukhaniropanaṭṭhena vitakko cetaso paṭhamābhinipāto hoti. Abhighāta-ggahaṇena cettha abhighātajo saddo gahitoti veditabbo. Vipphāravāti vicalanayutto saparipphando. Paribbhamanaṃ viya parissayābhāvavīmaṃsanatthaṃ. Anuppabandhena pavattiyanti upacāre vā appanāyaṃ vā santānena pavattiyaṃ. Tattha hi vitakko niccalo hutvā ārammaṇaṃ anupavisitvā viya pavattati, na paṭhamābhinipāte. Pākaṭo hotīti vitakkassa viseso abhiniropanākāro oḷārikattā paṭhamajjhāne pākaṭo hoti, tadabhāvato pañcakanaye dutiyajjhāne vicārassa viseso anumajjanākāro pākaṭo hoti.

Vālaṇḍupakaṃ eḷakalomādīhi katacumbaṭakaṃ. Uppīḷanahatthoti piṇḍassa uppīḷanahattho. Tasseva ito cito ca sañcaraṇahattho. Maṇḍalanti kaṃsabhājanādīsu kiñci maṇḍalaṃ vaṭṭalekhaṃ karontassa. Yathā pupphaphalasākhādiavayavavinimutto avijjamānopi rukkho ‘‘sapuppho saphalo’’ti voharīyati, evaṃ vitakkādiaṅgavinimuttaṃ avijjamānampi jhānaṃ ‘‘savitakkaṃ savicāra’’nti voharīyatīti dassetuṃ ‘‘rukkho viyā’’tiādi vuttaṃ. Jhānabhāvanāya puggalavasena desetabbattā ‘‘idha bhikkhu vivicceva kāmehī’’tiādinā puggalādhiṭṭhānena jhānāni uddiṭṭhānīti. Yadipi vibhaṅge puggalādhiṭṭhānā desanā katā, attho pana tatrāpi vibhaṅgepi yathā idha ‘‘iminā ca vitakkenā’’tiādinā dhammavasena vutto, evameva daṭṭhabbo, paramatthato puggalasseva abhāvatoti adhippāyo. Attho…pe… daṭṭhabbo jhānasamaṅgino vitakkavicārasamaṅgitādassanena, jhānasseva ca savitakkasavicāratāya vuttattāti evaṃ vā ettha attho daṭṭhabbo.

Vivekāti vivekā hetubhūtāti viveka-saddassa bhāvasādhanataṃ sandhāyāha. Viveketi kattusādhanataṃ, kammasādhanataṃ vā. ‘‘Vivitto’’ti hi iminā nīvaraṇehi vinābhūto tehi vivecitoti ca sādhanadvayampi saṅgahitamevāti.

72.Pīṇayatīti tappeti, vaḍḍheti vā. Sampiyāyanalakkhaṇāti paritussanalakkhaṇā. Pīṇanarasāti paribrūhanarasā. Pharaṇarasāti paṇītarūpehi kāyassa byāpanarasā. Udaggabhāvo odagyaṃ. Khuddikā lahuṃ lomahaṃsanamattaṃ katvā bhinnā na puna uppajjati. Khaṇikā bahulaṃ uppajjati. Ubbegato pharaṇā niccalattā, ciraṭṭhitikattā ca paṇītatarā. Cetiyaṅgaṇaṃ gantvāti puṇṇavallikavihāre cetiyaṅgaṇaṃ gantvā. Pakatiyā diṭṭhārammaṇavasenāti pubbe mahācetiyaṃ gahitārammaṇavasena. Citrageṇḍuko vicitrākārena katageṇḍuko. Upanissayeti samīpe, tassa vā vihārassa nissayabhūte, gocaraṭṭhānabhūteti attho.

Gharājireti gehaṅgaṇe. Pabbatasikhare katacetiyaṃ ‘‘ākāsacetiya’’nti vuttaṃ. Gahitanimittenevāti cetiyavandanaṃ, dhammassavanañca uddissa ‘‘dhaññā vatime’’tiādinā gahitakusalanimitteneva kāraṇabhūtena. Gahitaṃ vā nimittaṃ etenāti gahitanimittaṃ, vuttākārena pavattacittaṃ, tena gahitanimitteneva cittena saha. Pakkhandanti anupaviṭṭhaṃ. Anuparipphuṭanti anu anu samantato phuṭaṃ, sabbaso anuvisaṭanti attho.

Passaddhiyā nimittabhāvena gabbhaṃ gaṇhantī. Paripācanavasena paripākaṃ gacchantī. Appanāsampayuttāva pīti appanāsamādhipūrikā. Khaṇikasamādhipūrikā ca upacārasamādhipūrikā ca appanāsamādhissa vidūratarāti tadubhayaṃ anāmasanto ‘‘tāsu yā appanāsamādhissā’’tiādimāha . Samādhisampayogaṃ gatāti pubbe upacārasamādhinā sampayuttā hutvā anukkamena vaḍḍhitvā appanāsamādhinā sampayogaṃ gatā.

73. Sukhayatīti sukhaṃ, attanā sampayuttadhamme laddhassāde karotīti attho. Svāyaṃ kattuniddeso pariyāyaladdho dhammato aññassa kattu nivattanattho, nippariyāyena pana bhāvasādhanameva labbhatīti ‘‘sukhanaṃ sukha’’nti vuttaṃ. Iṭṭhasabhāvattā taṃsamaṅgīpuggalaṃ, sampayuttadhamme vā attani sādayatīti sātaṃ da-kārassa ta-kāraṃ katvā. Sātaṃ ‘‘madhura’’nti vadanti. Sātaṃ lakkhaṇaṃ etassāti sātalakkhaṇaṃ. Upabrūhanaṃ sampayuttadhammānaṃ saṃvaḍḍhanaṃ. Dukkhaṃ viya avissajjetvā adukkhamasukhā viya anajjhupekkhitvā anu anu gaṇhanaṃ, upakāritā vā anuggaho. Katthaci paṭhamajjhānādike. Paṭilābhatuṭṭhīti paṭilābhavasena uppajjanakatuṭṭhi. Paṭiladdharasānubhavananti paṭiladdhassa ārammaṇarasassa anubhavananti sabhāvato pītisukhāni vibhajitvā dasseti. Yattha pīti, tattha sukhanti vitakkassa viya itarena pītiyā sukhena accantasaṃyogamāha. ‘‘Yattha sukhaṃ, tattha na niyamato pītī’’ti vicārassa viya vitakkena sukhassa pītiyā anaccantasaṃyogaṃ. Tena accantānaccantasaṃyogitāya pītisukhānaṃ visesaṃ dasseti. Kaṃ tārenti etthāti kantāraṃ, nirudakamaruṭṭhānaṃ. Vanameva vanantaṃ. Tasmiṃ tasmiṃ samayeti iṭṭhārammaṇassa paṭilābhasamaye, paṭiladdhassa rasānubhavanasamaye, vanacchāyādīnaṃ savanadassanasamaye, pavesaparibhogasamaye ca. Pākaṭabhāvatoti yathākkamaṃ pītisukhānaṃ vibhūtabhāvato.

Vivekajaṃ pītisukhanti ettha purimasmiṃ atthe vivekajanti jhānaṃ vuttaṃ. Pītisukhasaddato ca atthiatthavisesato ‘‘assa jhānassa, asmiṃ vā jhāne’’ti ettha a-kāro daṭṭhabbo. Dutiye pītisukhameva vivekajaṃ. ‘‘Vivekajaṃpītisukha’’nti ca aññapadatthasamāso, paccattaniddesassa ca alopo kato. Lope vā sati ‘‘vivekajapītisukha’’nti pāṭhoti ayaṃ viseso.

Upasampajjāti ettha upa-saṃ-saddā ‘‘upalabbhati, saṃbhuñjatī’’tiādīsu viya niratthakāti dassetuṃ ‘‘upagantvā’’tiādiṃ vatvā puna tesaṃ sātthakabhāvaṃ dassetuṃ ‘‘upasampādayitvā’’tiādi vuttaṃ, tasmā patvā, sādhetvāti vā attho. Iriyanti kiriyaṃ. Vuttiādīni tasseva vevacanāni. Pālanāti hi ekaṃ iriyāpathabādhanaṃ iriyāpathantarehi rakkhaṇā.

Pañcaṅgavippahīnādivaṇṇanā

74. Pañca aṅgāni vikkhambhanavasena pahīnāni etassāti pañcaṅgavippahīnaṃ. ‘‘Agyāhito’’ti ettha āhita-saddassa viya vippahīna-saddassettha paravacanaṃ daṭṭhabbaṃ, pañcahi aṅgehi vippahīnanti vā pañcaṅgavippahīnaṃ. Nanu aññepi akusalā dhammā iminā jhānena pahīyanti, atha kasmā pañcaṅgavippahīnatāva vuccatīti āha ‘‘kiñcāpī’’tiādi. Jhānalābhinopi ajhānasamaṅgikāle jhānapaṭipakkhalobhacittādīnaṃ pavattisabbhāvato ‘‘jhānakkhaṇe’’ti vuttaṃ. Pahīyantīti vigacchanti, nappavattantīti attho. Ekattārammaṇeti pathavīkasiṇādivasena ekasabhāve, ekaggatāsaṅkhāte ekattāvahe vā ārammaṇe. Tanti taṃ nānāvisayapalobhitaṃ cittaṃ. Kāmadhātuppahānāyāti nānāvisayasamūpabyūḷhāya kāmadhātuyā pahānāya samatikkamāya paṭipadaṃ jhānaṃ nappaṭipajjati. Nirantaranti vikkhepena anantaritaṃ, sahitanti attho. Akammaññanti akammanīyaṃ, bhāvanākammassa ayogyanti attho. Uddhaccakukkuccaparetanti uddhaccakukkuccena abhibhūtaṃ. Paribbhamati anavaṭṭhānato, avaṭṭhānassa samādhānassa abhāvatoti attho. Vicikicchāya upahatanti sātisayassa vicārassa abhāvato ‘‘sammāsambuddho nu kho bhagavā, na nu kho’’ti, ‘‘pathavī pathavī’’tiādinā manasikārena, ‘‘jhānaṃ siyā nu kho, na nu kho’’tiādinā ca pavattāya vicikicchāya upahataṃ. Nārohati appaṭipattinimittattā. Visesena jhānantarāyakarattāti samādhiādīnaṃ ujuvipaccanīkabhāvena jhānādhigamassa antarāyakaraṇato.

Tehīti jhānādhigamassa paccayabhūtehi vitakkavicārehi. Avikkhepāya sampāditappayogassāti tato evaṃ samādhānāya nipphāditabhāvanāpayogassa. Cetaso payogasampattisambhavāti yathāvuttabhāvanāpayogasampattisamuṭṭhānā. Pīti pīṇanaṃ bhāvanāvasena tappanaṃ. Upabrūhanaṃ bhāvanāvasena parivuddhiṃ cetaso karotīti sambandho. Nanti cittaṃ. Sasesasampayuttadhammanti avasiṭṭhaphassādidhammasahitaṃ, samaṃ sammā ca ādhiyatīti sambandho. Indriyasamatāvasena samaṃ, paṭipakkhadhammānaṃ. Dūrībhāve līnuddhaccābhāvena sammā ca ṭhapetīti attho. Ekaggatā hi samādhānakiccena cittaṃ, sampayuttadhamme ca attānaṃ anuvattāpentī jhānakkhaṇe sātisayaṃ samāhite karotīti. Uppattivasenāti yathāpaccayaṃ uppajjanavasena . Etesu vitakkādīsu jhānaṃ uppannaṃ nāma hoti tattheva jhānavohārato. Tenāha ‘‘tasmā’’tiādi. ‘‘Yathā panā’’tiādināpi upamāvasena tamevatthaṃ pākaṭataraṃ karoti.

Pakaticittatoti pākatikakāmāvacaracittato. Suvisadenāti suṭṭhu visadena, paṭutarenāti attho. Sabbāvantanti sabbāvayavavantaṃ, anavasesanti attho. Apphuṭanti asamphuṭṭhaṃ. Ārammaṇesu phusitāti appanāvasena pavattamānā cittekaggatā samantato ārammaṇaṃ pharantī viya hotīti katvā vuttaṃ. Kasmā panettha jhānapāṭhe aggahitā cittekaggatā gahitāti anuyogaṃ sandhāya ‘‘tattha cittekaggatā’’tiādi vuttaṃ. Tatthāti tesu jhānaṅgesu. Na niddiṭṭhāti sarūpato na niddiṭṭhā, sāmaññato pana jhānaggahaṇena gahitā. Evaṃ vuttattāti sarūpeneva vuttattā, aṅgameva cittekaggatāti sambandho. Yena adhippāyenāti yena vitakkādīhi saha vattantaṃ dhammaṃ dīpetuṃ tassa pakāsanādhippāyena ‘‘savitakkaṃ savicāra’’ntiādinā uddeso kato. So eva adhippāyo tena bhagavatā vibhaṅge ‘‘cittekaggatā’’ti niddisantena pakāsito. Tasmā sā jhānapāṭhe aggahitāti na cintetabbaṃ.

Tividhakalyāṇavaṇṇanā

75.Ādimajjhapariyosānavasenāti jhānassa ādimajjhapariyosānavasena. Lakkhaṇavasenāti tesaṃyeva appanāyaṃ lakkhitabbabhāvavasena.

Tatrāti tasmiṃ kalyāṇatālakkhaṇānaṃ vibhāvane. Paṭipadāvisuddhīti paṭipajjati jhānaṃ etāyāti paṭipadā, gotrabhupariyosāno pubbabhāgiyo bhāvanānayo. Paripanthato visujjhanaṃ visuddhi, paṭipadāya visuddhi paṭipadāvisuddhi. Sā panāyaṃ yasmā jhānassa uppādakkhaṇe labbhati, tasmā vuttaṃ ‘‘paṭipadāvisuddhi ādī’’ti. Upekkhānubrūhanāti visodhetabbatādīnaṃ abhāvato jhānapariyāpannāya tatramajjhattupekkhāya kiccanipphattiyā anubrūhanā. Sā panāyaṃ visesato jhānassa ṭhitikkhaṇe labbhati. Tena vuttaṃ ‘‘upekkhānubrūhanā majjhe’’ti. Sampahaṃsanāti tattha dhammānaṃ anativattanādisādhakassa ñāṇassa kiccanipphattivasena pariyodapanā. Sā pana yasmā jhānassa osānakkhaṇe pākaṭā hoti , tasmā vuttaṃ ‘‘sampahaṃsanā pariyosāna’’nti. Imāni tīṇi lakkhaṇānīti paripanthato cittassa visujjhanākāro , majjhimassa samathanimittassa paṭipajjanākāro, tattha pakkhandanākāroti imāni tīṇi jhānassa ādito uppādakkhaṇe appanāpattilakkhaṇāni tehi ākārehi vinā appanāpattiyā abhāvato, asati ca appanāya tadabhāvato. Ādikalyāṇañceva visuddhipaṭipadattā. Yathāvuttehi lakkhaṇehi samannāgatattā, sampannalakkhaṇattā ca tilakkhaṇasampannañca. Iminā nayena majjhapariyosānalakkhaṇānañca yojanā veditabbā.

Sambharīyati jhānaṃ etenāti sambhāro, nānāvajjanaparikammaṃ. Saha sambhārenāti sasambhāro, so eva sasambhāriko. Upacāroti ekāvajjanūpacāramāha. Paggahādikiccassa pubbabhāge bhāvanāya eva sādhitattā yā tattha ekāvajjanūpacāre siddhā ajjhupekkhanā, sā jhānakkhaṇe paribrūhitā nāma hotīti vuttaṃ ‘‘upekkhānubrūhanā nāma appanā’’ti. Yathādhigataṃ jhānaṃ nissāya yo pahaṭṭhākāro cittassa paritoso, taṃ paccavekkhaṇāvasena pavattaṃ sandhāyāha ‘‘sampahaṃsanā nāma paccavekkhaṇā’’ti. Eketi abhayagirivāsino. Te hi evaṃ paṭipadāvisuddhiādike vaṇṇayanti, tadayuttaṃ. Tathā hi sati ajjhānadhammehi jhānassa guṇasaṃkittanaṃ nāma kataṃ hoti. Na hi bhūmantaraṃ bhūmantarapariyāpannaṃ hoti. Pāḷiyā cetaṃ viruddhanti dassetuṃ ‘‘yasmā panā’’tiādi vuttaṃ. Tattha ekattagataṃ cittanti indriyānaṃ ekarasabhāvena, ekaggatāya ca sikhāppattiyā tadanuguṇaṃ ekattaṃ gatanti ekattagataṃ, sasampayuttaṃ appanāpattacittaṃ. Tasseva paṭipadāvisuddhipakkhandatādi anantarameva vuccati. Tasmāti yasmā ekasmiṃyeva appanācittakkhaṇe paṭipadāvisuddhiādi pāḷiyaṃ vuttaṃ, tasmā āgamanavasenāti parikammāgamanavasena. Anativattanādīti ādi-saddena indriyekarasatātadupagavīriyavāhanāsevanāni saṅgaṇhāti. Pariyodāpakassāti parisodhakassa pabhassarabhāvakarassa. Anativattanādibhāvasādhanameva cettha ñāṇassa kiccanipphatti veditabbā.

Tasminti tasmiṃ vāre, catupañcacittaparimāṇāya appanāvīthiyanti attho. Tato paripanthato. Cittaṃ visujjhatīti yadipi āgamanaṃ gahetuṃ avisesena viya vuttaṃ, parikammavisuddhito pana appanāvisuddhi sātisayāva. Tenāha ‘‘visuddhattā’’tiādi. Āvaraṇavirahitaṃ hutvāti yenāvaraṇena āvaṭattā cittaṃ tato pubbe majjhimaṃ samathanimittaṃ paṭipajjituṃ na sakkoti, tena vivittaṃ hutvā, taṃ vikkhambhetvāti attho. Līnuddhaccasaṅkhātānaṃ ubhinnaṃ antānaṃ anupagamanena majjhimo, savisesaṃ paccanīkadhammānaṃ vūpasamanato samatho, yogino sukhavisesānaṃ kāraṇabhāvato nimittañcāti majjhimaṃ samathanimittaṃ. Tenāha ‘‘samappavatto appanāsamādhiyevā’’ti. Tadanantaraṃ pana purimacittanti tassa appanācittassa anantarapaccayabhūtaṃ purimaṃ cittaṃ, gotrabhucittanti attho. Ekasantatipariṇāmanayenāti yathā ‘‘tadeva khīraṃ dadhisampanna’’nti, evaṃ satipi parittamahaggatabhāvabhede, paccayapaccayuppannabhāvabhede ca ekissā eva santatiyā pariṇāmūpagamananayena ekattanayavasena. Tathattanti tathabhāvaṃ appanāsamādhivasena samāhitabhāvaṃ. Evaṃ paṭipannattāti vuttākārena paṭipajjamānattā. Yasmiñhi khaṇe tathattaṃ majjhimaṃ samathanimittaṃ paṭipajjati, tasmiṃyeva khaṇe tathattupagamanena appanāsamādhinā samāhitabhāvūpagamanena tattha pakkhandati nāma. Purimacitteti appanācittassa purimasmiṃ citte gotrabhucitte. Vijjamānākāranipphādikāti tasmiṃ citte vijjamānānaṃ paripanthavisuddhimajjhimasamathapaṭipattipakkhandanākārānaṃ nipphādikā, tenākārena nipphajjamānāti attho. Teyeva hi ākārā paccayavisesato jhānakkhaṇe nipphajjamānā ‘‘paṭipadāvisuddhī’’ti laddhasamaññā jhānassa taṃ visesaṃ nipphādentā viya vuttā. Uppādakkhaṇeyevāti attalābhavelāyameva. Yadi evaṃ, kathaṃ te ākārā nipphajjantīti āha ‘‘āgamanavasenā’’ti.

Tassāti cittassa. ‘‘Visuddhaṃ cittaṃ ajjhupekkhatī’’ti pāḷiyaṃ (paṭi. ma. 1.158) puggalādhiṭṭhānena āgatāti ‘‘byāpāraṃ akaronto’’ti āha. Samathapaṭipattitathattupagamanañca idha samathabhāvāpattiyevāti āha ‘‘samathabhāvūpagamanenā’’ti. Kilesasaṃsaggaṃ pahāya ekattena upaṭṭhitassāti pubbe ‘‘kathaṃ nu kho kilesasaṃsaggaṃ pajaheyya’’nti paṭipannassa idāni samathapaṭipattiyā tassa pahīnattā kilesasaṅgaṇikābhāvena ekattena upaṭṭhitassa jhānacittassa. Paripanthavisuddhimajjhimasamathapaṭipattipakkhandanehi vuddhippattiyā anubrūhite jhānacitte laddhokāsā tatramajjhattupekkhā sampayuttesu samavāhitabhāvena pavattamānā te anubrūhentī viya hotīti āha ‘‘tatramajjhattupekkhāya kiccavasena upekkhānubrūhanā veditabbā’’ti.

Ye panete yuganaddhadhammāti sambandho. Tatthāti tasmiṃ jhānacitte. Aññamaññānativattanavasena kiccakaraṇato yuge naddhā baddhā viya yuganaddhā. Vimuttirasenāti vimuccanakiccena, vimuccanasampattiyā vā. Esa yogī. Vāhayatīti pavatteti. Assāti jhānacittassa. Tasmiṃ khaṇeti bhaṅgakkhaṇe. Uppādakkhaṇe atīte hi ṭhitikkhaṇato paṭṭhāya āsevanā pavattati nāma. Te ākārāti aññamaññānativattanādayo tattha dhammānaṃ pavattiākārā. Āsevanāpi hi āsevanapaccayabhāvīnaṃ dhammānaṃ pavattiākāroyeva. Saṃkilesavodānesūti samādhipaññānaṃ samarasatāya akaraṇaṃ bhāvanāya saṃkileso, karaṇaṃ vodānaṃ. Tathā sesesupi. Evametesu saṃkilesavodānesu taṃ taṃ ādīnavaṃ dosaṃ ānisaṃsaṃ guṇaṃ puretaraṃ pāṭihāriyañāṇena disvā yathā aññamaññānativattanādayo honti, tathā bhāvanāya sampahaṃsitattā teneva ñāṇena visodhitattā. Visodhanaṃ hettha sampahaṃsanaṃ. Te ākārā yasmā nipphannā, tasmā ‘‘dhammānaṃ…pe… veditabbāti vutta’’nti lakkhaṇasaṃvaṇṇanāya ādimhi vuttaṃ nigamanavasena dasseti.

‘‘Yasmā upekkhāvasena ñāṇaṃ pākaṭaṃ hotī’’ti ko sambandho. Kasmā sampahaṃsanāva pariyosānanti vuttā, na upekkhānubrūhanāti codanaṃ sandhāya ‘‘tattha yasmā upekkhāvasena ñāṇaṃ pākaṭaṃ hotī’’ti vuttaṃ. Tatthāti tasmiṃ bhāvanācitte. Upekkhāvasena ñāṇaṃ pākaṭaṃ hotīti appanākāle bhāvanāya samappavattiyā, paṭipakkhassa ca pahānato paggahādīsu byāpārassa akātabbato ajjhupekkhanāva hoti. Yaṃ sandhāya vuttaṃ ‘‘samaye cittassa ajjhupekkhanā, visuddhaṃ cittaṃ ajjhupekkhatī’’ti ca ādi. Sā panāyaṃ ajjhupekkhanā ñāṇassa kiccasiddhiyā hoti, visesato ñāṇasādhanattā appanābyāpārassāti phalena kāraṇānumānañāyena. Yasmā upekkhāvasena ñāṇaṃ pākaṭaṃ hoti, tasmā ñāṇakiccabhūtā sampahaṃsanā pariyosānanti vuttāti sambandho.

Idāni yathāvuttamatthaṃ pāḷiyā samatthetuṃ ‘‘yathāhā’’tiādi vuttaṃ. Tathāpaggahitaṃ cittanti yathā bhāvanācittaṃ kosajjapakkhe na patati, tathā vīriyasambojjhaṅgaṭṭhāniyānaṃ dhammānaṃ bahulīkāravasena paggahitaṃ. Sādhukaṃ ajjhupekkhatīti paggaṇhantenāpi samādhissa vīriyasamatāyojanavasena paggahitattā sakkaccaṃ ajjhupekkhati, tatramajjhattupekkhā okāsaṃ labhati. Taṃ pana ajjhupekkhanaṃ upekkhāvasena pubbe pavattapārihāriyapaññāvasena appanāpaññāya kiccādhikatāti āha ‘‘paññāvasena paññindriyaṃ adhimattaṃ hotī’’ti. Tassa adhimattattā eva ajjhupekkhantasseva nānāsabhāvehi nīvaraṇapamukhehi kilesehi appanācittaṃ vimuccati. Vimokkhavasena vimuccanavasena. Paññāvasenāti pubbe pavattapārihāriyapaññāvasena. Vimuttattāti nānākilesehi vimuttattā eva. Te dhammā saddhādayo, visesato saddhāpaññāvīriyasamādhayo ca ekarasā samānakiccā honti. Evamayaṃ indriyānaṃ ekarasaṭṭhena bhāvanā nipphajjamānā ñāṇabyāpāroti āha ‘‘ñāṇakiccabhūtā sampahaṃsanā pariyosāna’’nti. Evaṃ tividhāya paṭipadāvisuddhiyā laddhavisesāya tividhāya upekkhānubrūhanāya sātisayaṃ paññindriyassa adhimuttabhāvena catubbidhāpi sampahaṃsanā sijjhatīti āgamanupekkhā ñāṇakiccavasena dasapi ākārā jhāne eva veditabbā.

Gaṇanānupubbatāti gaṇanānupubbatāya, gaṇanānupubbatāmattaṃ vā paṭhamanti idanti attho. Tena desanākkamaṃ ulliṅgeti. ‘‘Paṭhamaṃ uppannanti paṭhama’’nti iminā paṭipattikkamaṃ, uppannanti hi adhigatanti attho. ‘‘Paṭhamaṃ samāpajjitabbanti paṭhama’’nti idaṃ pana na ekantalakkhaṇanti aṭṭhakathāyaṃ (dha. sa. aṭṭha. 160) paṭisiddhattā idha na gahitaṃ. Ārammaṇūpanijjhānaṃ lakkhaṇūpanijjhānanti duvidhe jhāne idhādhippetajjhānameva dassetuṃ ‘‘ārammaṇūpanijjhānato’’ti vuttaṃ. Pathavīkasiṇasaṅkhātassa attano attano ārammaṇassa rūpaṃ viya cakkhunā upanijjhāyanato. Paccanīkajhāpanatoti nīvaraṇādīnaṃ paccanīkadhammānaṃ dahanato vikkhambhanavasena pajahanato. Sakalaṭṭhenāti heṭṭhā vuttanayena kate vā akate vā paricchijja gahite pathavībhāge pathavīmaṇḍale sakalārammaṇakaraṇaṭṭhena. Na hi tassa ekadesamārammaṇaṃ karīyati. Pathavīkasiṇasannissayatāya nimittaṃ pathavīkasiṇaṃ yathā ‘‘mañcā ukkuṭṭhiṃ karontī’’ti. Taṃsahacaraṇato jhānaṃ pathavīkasiṇaṃ yathā ‘‘kuntā pacarantī’’ti.

Ciraṭṭhitisampādanavaṇṇanā

76. Lakkhaṭṭhāne ṭhitaṃ sarena vālaṃ vijjhatīti vālavedhī. Idha pana anekadhā bhinnassa vālassa aṃsuṃ vijjhanto ‘‘vālavedhī’’ti adhippeto. Tenavālavedhinā. Sūdenāti bhattakārena. ‘‘Ākārā pariggahetabbā’’ti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘yathā hī’’tiādi vuttaṃ. Tattha sukusaloti suṭṭhu cheko. Dhanuggahoti issāso. Kammanti yogyaṃ. Akkantapadānanti vijjhanakāle akkamanavasena pavattapadānaṃ. Ākāranti dhanujiyāsarānaṃ gahitākāraṃ. Pariggaṇheyyāti upadhāreyya. Bhojanasappāyādayoti ādi-saddo avuttākārānampi saṅgāhako daṭṭhabbo. Tena utubhāvanānimittādīnampi pariggaṇhanaṃ vuttaṃ hoti. Tasminti tasmiṃ taruṇasamādhimhi.

Bhattāranti sāminaṃ, bhattavetanādīhi posakanti attho. Parivisantoti bhojento. Tassa ruccitvā bhuñjanākāraṃ sallakkhetvā tassa upanāmentoti yojanā. Ayampi yogī. Adhigatakkhaṇe bhojanādayo ākāreti pubbe jhānassa adhigatakkhaṇe kiccasādhake bhojanādigate ākāre. Gahetvāti pariggahetvā sallakkhetvā. Naṭṭhe naṭṭhe samādhimhi punappunaṃ appanāya.

Mahānasavijjāparicayena paṇḍito. Tattha visadañāṇatāya byatto. Ṭhānuppattikakaosallayogena kusalo. Nānaccayehīti nānaccayehi nānāsabhāvehi, nānārasehīti attho. Tenāha ‘‘ambilaggehī’’tiādi. Sūpehīti byañjanehi. Ambilaggehīti ambilakoṭṭhāsehi, ye vā ambilarasā hutvā aggabhūtā, tehi caturambilādimissehi. Esa nayo tittakaggādīsupi. Khārikehīti vātiṅgaṇakaḷīrādimissehi. Nimittanti ākāraṃ ruccanavasena bhuñjanākāraṃ. Uggaṇhātīti uparūpari gaṇhāti upadhāreti. Imassa vā sūpeyyassa atthāya hatthaṃ abhiharati. Abhihārānanti abhimukhena haritabbānaṃ paṇṇākārānaṃ, pūjābhihārānaṃ vā. Nimittaṃ uggaṇhātīti ‘‘evaṃ me cittaṃ samāhitaṃ ahosī’’ti nimittaṃ gaṇhāti sallakkheti.

Samādhiparipanthānanti samādhissa paripanthabhūtānaṃ. Dhammānanti kāmacchandādinīvaraṇadhammānaṃ. Suvisodhitattāti suṭṭhu visodhitattā, vikkhambhanavaseneva sammadeva pahīnattāti attho. Kāmādīnavapaccavekkhaṇādīhīti ādi-saddena asubhamanasikāranekkhammānisaṃsapaccavekkhaṇādīni saṅgaṇhāti. Nekkhammaguṇadassanenāpi hi tassa vibandhabhūte kāmacchande ādīnavo visesato pākaṭo hotīti. Kāyaduṭṭhullanti kāyadarathaṃ sāraddhakāyataṃ. Tena kāyacittānaṃ sārambhanimittassa byāpādanīvaraṇassa na visodhanamāha. Ārambhadhātumanasikārādīti ādi-saddena vīriyasambojjhaṅganimittānaṃ, ālokasaññādīnañca saṅgaho daṭṭhabbo. Samathanimittamanasikārādīti ādi-saddena samādhisambojjhaṅgaṭṭhāniyānaṃ dhammānaṃ saṅgaho daṭṭhabbo. Aññepi samādhiparipantheti vicikicchāṭṭhāniye, madamānādike ca sandhāyāha. Āsayanti vasanakasusiraṃ. Suparisuddhanti āsaṅkanīyattābhāvena suṭṭhu parisuddhaṃ. Etthāha – nanu cāyaṃ pageva kāmādīnavaṃ paccavekkhitvā samathapaṭipadaṃ paṭipanno upacārakkhaṇeyeva jhānena nīvaraṇāni vikkhambhitāni, atha kasmā puna kāmādīnavapaccavekkhaṇādi gahitanti? Saccametaṃ. Taṃ pana pahānamattanti jhānassa ciraṭṭhitiyā atisayapahānatthaṃ puna gahitaṃ.

Uddhaccamiddhanti kukkuccaṃ, thinañca tadekaṭṭhatāya gahitamevāti katvā vuttaṃ. Suddhantagatoti suparisuddhapariyantaṃ sabbaso visodhitakoṇapariyantaṃ uyyānaṃ gato. Tahiṃ rameti tasmiṃ jhāne rameyya divasabhāgampi jhānasamaṅgī eva bhaveyya.

Cittabhāvanāvepullatthanti samādhibhāvanāya vipulabhāvāya. Yathā hi bhāvanāvasena nimittassa uppatti, evamassa bhāvanāvaseneva vaḍḍhanampi. Tasmā ekaṅgulādivasena nimittaṃ vaḍḍhentassa punappunaṃ bahulīkārena jhānaṃ bhāvanāpi vuddhiṃ viruḷhiṃ vepullaṃ āpajjati. Tena vuttaṃ ‘‘cittabhāvanāvepullatthañca yathāladdhaṃ paṭibhāganimittaṃ vaḍḍhetabba’’nti. Tassāti paṭibhāganimittassa.

Nimittavaḍḍhananayavaṇṇanā

77.Tatrāti sāmiatthe bhummavacanaṃ, tassāti attho. Avaḍḍhetvāti yathā kumbhakāro mattikāya pattaṃ karonto paṭhamaṃ aparicchinditvāva pattaṃ vaḍḍheti, evaṃ pattavaḍḍhanayogena pattavaḍḍhanayuttiyā avaḍḍhetvā pūvikassa pūvavaḍḍhanaṃ. Bhattassa upari bhattapakkhipanaṃ bhattavaḍḍhanaṃ. Vatthassa tintassa añchanādi dussavaḍḍhanaṃ. Paccekaṃ yoga-saddo yojetabbo. Aparicchinditvā na vaḍḍhetabbaṃ saparicchede eva bhāvanāpavattito. Tathā hi vuttaṃ ‘‘sāntake no anantake’’ti (visuddhi. 1.55).

Haṃsapotakāti javanahaṃsapotakā. Ukkūlaṃ unnataṭṭhānaṃ. Vikūlaṃ ninnaṭṭhānaṃ. Nadīsotena kataṃ viduggaṃ nadīviduggaṃ. Visamākārena ṭhito pabbatapadeso pabbatavisamo.

Thūlāni hutvā upaṭṭhahanti paccavekkhaṇābāhullena vibhūtabhāvato. Dubbalāni hutvā upaṭṭhahanti paguṇabalavabhāvassa anāpādikattā. Upari ussukkanāyāti bhāvanāya upari ārohanāya, dutiyajjhānādhigamāyāti attho.

Pabbateyyāti pabbate bahulacārinī. Akhettaññūti agocaraññū. Samādhiparipanthānaṃ visodhanānabhiññātāya bālo. Jhānassa paguṇabhāvāpādanaveyyattiyassa abhāvena abyatto. Uparijhānassa padaṭṭhānabhāvānavabodhena akhettaññū. Sabbathāpi samāpattikosallābhāvena akusalo. Samādhinimittassa vā anāsevanāya bālo. Abhāvanāya abyatto. Abahulīkārena akhettaññū. Sammadeva anadhiṭṭhānato akusaloti yojetabbaṃ. Ubhato bhaṭṭhoti ubhayato jhānato bhaṭṭho. So hi appaguṇatāya na suppatiṭṭhitatāya saussāhopi vināsato, asāmatthiyato ca jhānadvayato parihīno. Ciṇṇavasināti āsevitavasinā.

Pañcavasīkathāvaṇṇanā

78. Vasanaṃ vasīti dhātuniddesatāya kiriyāniddesoti adhippāyenāha ‘‘vasiyo’’ti, yathāruci pavattiyoti attho. Āvajjanāya vasī, āvajjanāvasena vā vasī āvajjanavasī. Jhānaṃ āvajjituṃ yattha yattha padese icchā yatthicchakaṃ. Yadā yadā, yasmiṃ yasmiṃ vā jhānaṅge icchā yadicchakaṃ. Yāva yāva icchā yāvadicchakaṃ, da-kāro padasandhikaro. ‘‘Yāvā’’ti ca idaṃ bahūnaṃ javanavārānaṃ nirantaraṃ viya tathāpavattanaṃ sandhāya vuttaṃ, na ekameva. So hi paricchinnacittakkhaṇoti. Āvajjanāya dandhāyitattaṃ natthīti vuttanayena yattha katthaci ṭhāne yadā yadā yaṃ kiñci jhānaṅgaṃ āvajjentassa yathicchitaṃ kālaṃ āvajjanāya āvajjanappavattiyā dandhāyitattaṃ vitthāyitattaṃ, cirāyitattaṃ vā natthi. Evaṃ āvajjanavasī siddhā nāma hotīti attho. Sesāti vuṭṭhānaadhiṭṭhānapaccavekkhaṇāvasiyo.

Aṅgasamudāyabhāvato jhānassa jhāne āvajjanavasiṃ nipphādetukāmena paṭipāṭiyā jhānaṅgāni āvajjetabbānīti āha ‘‘paṭhamaṃ vitakkaṃ āvajjayato’’ti. Yadipi āvajjanamevettha icchitaṃ āvajjanavasiyā adhippetattā, āvajjanāya pana uppannāya javanehi bhavitabbaṃ. Tāni ca kho āvajjanatapparatāya cittābhinīhārassa yathāvajjitajhānaṅgārammaṇāni katipayāneva honti, na paripuṇṇānīti vuttaṃ ‘‘vitakkārammaṇāneva cattāri pañca vā javanāni javantī’’ti. Cattāri tikkhindriyassa. Pañca nātitikkhindriyassāti daṭṭhabbaṃ. Nirantaranti visabhāgehi nirantaraṃ. Ayaṃ panāti bhavaṅgadvayantaritā catujavanacittā yathāvuttā āvajjanavasī. Aññesaṃ vā dhammasenāpatiādīnaṃ. Evarūpe kāleti uṭṭhāya samuṭṭhāya lahutaraṃ āvajjanavasīnibbattanakāle. Sā ca kho ittarā parittakālā, na satthu yamakamahāpāṭihāriye viya ciratarappabandhavatī. Tathā hi taṃ sāvakehi asādhāraṇaṃ vuttaṃ. Adhigamena samaṃ sasampayuttassa jhānassa sammā āpajjanaṃ paṭipajjanaṃ samāpajjanaṃ, jhānasamaṅgitā.

Sīghanti ettha samāpajjitukāmatānantaraṃ dvīsu bhavaṅgesu uppannesu bhavaṅgaṃ upacchinditvā uppannāvajjanānantaraṃ samāpajjanaṃ sīghaṃ samāpajjanasamatthatā. Ayañca matthakappattā samāpajjanavasī satthu dhammadesanāyaṃ labbhati. Yaṃ sandhāya vuttaṃ ‘‘so kho ahaṃ, aggivessana, tassā eva kathāya pariyosāne tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapemi sannisādemi ekodiṃ karomi samādahāmi yenassudaṃ niccakappaṃ viharāmī’’ti (ma. ni. 1.387). Ito sīghatarā hi samāpajjanavasī nāma natthi. Juṇhāya rattiyā navoropitehi kesehi kapotakandarāyaṃ viharantassa āyasmato sāriputtassa yakkhena mahantampi pabbatakūṭaṃ padāletuṃ samatthe pahāre sīse dinne samāpajjanampettha nidassetabbaṃ. Tathā hi vakkhati ‘‘tadā thero tassa paharaṇasamaye samāpattiṃ appesī’’ti (visuddhi. 2.374). Pāḷiyaṃ pana ‘‘aññataraṃ samādhiṃ samāpajjitvā nisinno’’ti (udā. 34) vuttaṃ. Ime pana therā ‘‘samāpattito vuṭṭhānasamakālaṃ tena pahāro dinno’’ti vadanti.

Accharāmattanti aṅguliphoṭamattaṃ khaṇaṃ. Ṭhapetunti setu viya sīghasotāya nadiyā oghaṃ vegena pavattituṃ adatvā yathāvuttakkhaṇaṃ jhānaṃ ṭhapetuṃ samatthatā. Abhibhuyya ṭhapanaṃ, adhiṭṭhānaṃ viyāti vā adhiṭṭhānaṃ. Tattha vasī adhiṭṭhānavasī. Tatheva lahuṃ vuṭṭhātunti accharāmattaṃ vā dasaccharāmattaṃ vā lahuṃ khaṇaṃ jhānasamaṅgī hutvā jhānato vuṭṭhātuṃ samatthatā. Bhavaṅgacittuppattiyeva hettha jhānato vuṭṭhānaṃ nāma. Ettha ca yathā ‘‘ettakameva khaṇaṃ jhānaṃ ṭhapessāmī’’ti pubbaparikammavasena adhiṭṭhānasamatthatā adhiṭṭhānavasī, evaṃ ‘‘ettakameva khaṇaṃ jhānasamaṅgī hutvā jhānato vuṭṭhahissāmī’’ti pubbaparikammavasena vuṭṭhānasamatthatā vuṭṭhānavasī veditabbā, yā samāpatti ‘‘vuṭṭhānakusalatā’’ti vuccati. Tadubhayadassanatthanti adhiṭṭhānavuṭṭhānavasīdassanatthaṃ.

Tatthāti tasmiṃ nimmitapabbate tassa vivare. Kiñcāpi ekaṃyeva taṃ abhiññācittaṃ yena pabbataṃ nimmineyya, abhiññāpādakassa pana jhānassa lahutaraṃ ṭhapanaṃ, vuṭṭhānañca idha nidassitanti daṭṭhabbaṃ. ‘‘Ettakā iddhimantā ekaṃ upaṭṭhākaṃ garuḷato rakkhituṃ na sakkhiṃsū’’ti gārayhā assāma.

Āvajjanānantarānīti āvajjanavasībhāvāya yathākkamaṃ vitakkādīnaṃ jhānaṅgānaṃ āvajjanāya parato yāni javanāni pavattāni, tāni tesaṃ paccavekkhaṇāni. Yadaggena āvajjanavasīsiddhi, tadaggena paccavekkhaṇāvasīsiddhi veditabbā.

Dutiyajjhānakathāvaṇṇanā

79. Nīvaraṇappahānassa tappaṭhamatāya āsannanīvaraṇapaccatthikā. Thūlaṃ nāma vipulampi pheggu viya sukhabhañjanīyanti āha ‘‘oḷārikattā aṅgadubbalā’’ti. Santato manasi karitvāti paṭhamajjhānaṃ viya anoḷārikaṅgattā, santadhammasamaṅgitāya ca ‘‘santa’’nti manasi katvā. Ye hi dhammā dutiyajjhāne pītisukhādayo, kāmaṃ te paṭhamajjhānepi santi, tehi pana te santatarā ceva paṇītatarā ca bhavantīti. Nikantinti nikāmanaṃ, apekkhanti attho. Pariyādāyāti khepetvā. Cattāri pañcāti vā-saddo luttaniddiṭṭho. Dutiyajjhānaṃ etassa atthīti dutiyajjhānikaṃ. Vuttappakārānevāti paṭhamajjhāne vuttappakārāniyeva, parikammādināmakānīti attho.

80.Vūpasamāti vūpasamahetu, vūpasamoti cettha pahānaṃ adhippetaṃ, tañca vitakkavicārānaṃ. Atikkamo atthato dutiyajjhānakkhaṇe anuppādoti āha ‘‘samatikkamā’’tiādi. Katamesaṃ panettha vitakkavicārānaṃ vūpasamo adhippeto, kiṃ paṭhamajjhānikānaṃ, udāhu dutiyajjhānikānanti. Kiñcettha yadi paṭhamajjhānikānaṃ, natthi tesaṃ vūpasamo. Na hi kadāci paṭhamajjhānaṃ vitakkavicārarahitaṃ atthi. Atha dutiyajjhānikānaṃ, evampi nattheva vūpasamo, sabbena sabbaṃ tesaṃ tattha abhāvatoti? Vuccate – yehi vitakkavicārehi paṭhamajjhānassa oḷārikatā, tesaṃ samatikkamā dutiyassa jhānassa samadhigamo, na sabhāvato anoḷārikānaṃ phassādīnaṃ samatikkamāti ayamattho ‘‘vitakkavicārānaṃ vūpasamā’’ti etena dīpito. Tasmā ‘‘kiṃ paṭhamajjhānikānaṃ vitakkavicārānaṃ vūpasamo idhādhippeto, udāhu dutiyajjhānikāna’’nti edisī codanā anokāsāva. Yasmā diṭṭhādīnavassa taṃtaṃjhānakkhaṇe anuppattidhammatāpādanaṃ vūpasamanaṃ adhippetaṃ. Vitakkādayo eva jhānaṅgabhūtā tathā karīyanti, na taṃsampayuttā phassādayo, tasmā vitakkādīnaṃyeva vūpasamādivacanaṃ ñāyāgataṃ. Yasmā pana vitakkādīnaṃ viya taṃsampayuttadhammānampi etena ‘‘etaṃ oḷārika’’nti ādīnavadassanaṃ sutte āgataṃ, tasmā avisesena vitakkādīnaṃ, taṃsahagatānañca vūpasamādike vattabbe vitakkādīnaṃyeva vūpasamo vuccamāno adhikavacanaṃ aññaṃ atthaṃ bodhetīti katvā kiñci visesaṃ dīpetīti dassetuṃ aṭṭhakathāyaṃ ‘‘oḷārikassa panā’’tiādi gahitanti idha ‘‘yehi vitakkavicārehī’’tiādi vuttanti daṭṭhabbaṃ. ‘‘Pītiyā ca virāgā’’tiādīsupi eseva nayo. Tasmā vitakkavicārapītisukhasamatikkamavacanāni oḷārikoḷārikaṅgasamatikkamā dutiyādiadhigamadīpakānīti tesaṃ ekadesabhūtaṃ vitakkavicārasamatikkamavacanaṃ taṃdīpakaṃ vuttaṃ. Visuṃ visuṃ ṭhitepi hi vitakkavicārasamatikkamavacanādike paheyyaṅganiddesatāsāmaññena cittena samūhato gahite vitakkavicāravūpasamavacanassa tadekadesatā daṭṭhabbā. Ayañca attho avayavena samudāyopalakkhaṇanayena vutto. Atha vā vitakkavicāravūpasamavacaneneva taṃsamatikkamā dutiyādhigamadīpakena pītivirāgādivacanānaṃ pītiādisamatikkamā tatiyādiadhigamadīpakatā dīpitā hotīti tassa taṃdīpakatā vuttā.

Niyakajjhattamadhippetaṃ na ajjhattajjhattādi. Tattha kāraṇamāha ‘‘vibhaṅge panā’’tiādi. Nīlavaṇṇayogato nīlavatthaṃ viyāti nīlayogato vatthaṃ nīlaṃ viyāti adhippāyo. Yena sampasādanena yogā jhānaṃ sampasādanaṃ. Tasmiṃ dassite ‘‘sampasādanaṃ jhāna’’nti samānādhikaraṇaniddeseneva taṃyogā jhāne taṃsaddappavatti dassitāti avirodho yutto. Ekodibhāve kathanti ekodimhi dassite ekodibhāvaṃ jhānanti samānādhikaraṇaniddeseneva jhānassa ekodivaḍḍhanatā vuttā hotīti ce? ‘‘Ekodibhāva’’nti padaṃ uddharitvā ekodissa niddeso na kātabbo siyāti ekodibhāvasaddo eva samādhimhi pavatto sampasādanasaddo viya jhāne pavattatīti yuttaṃ. Imasmiñca atthavikappeti ‘‘cetaso sampasādayatī’’ti etasmiṃ pakkhe ‘‘cetaso’’ti ca upayogatthe sāmivacanaṃ. Purimasminti ‘‘sampasādanayogato jhānaṃ sampasādana’’nti vuttapakkhe. Cetasoti sambandhe sāmivacanaṃ.

Seṭṭhopi loke ‘‘eko’’ti vuccati ‘‘yāva pare ekāhaṃ te karomī’’tiādīsu. Eko adutiyo ‘‘ekākībhi khuddakehi jita’’ntiādīsu asahāyatthopi eka-saddo diṭṭhoti āha ‘‘eko asahāyo hutvā’’ti. Saddhādayopi kāmaṃ sampayuttadhammānaṃ sādhāraṇato, asādhāraṇato ca paccayā hontiyeva, samādhi pana jhānakkhaṇe sampayuttadhammānaṃ avikkhepalakkhaṇe indaṭṭhakaraṇena sātisayaṃ paccayo hotīti dassento ‘‘sampayuttadhamme…pe… adhivacana’’nti āha.

‘‘Sampasādanaṃ , cetaso ekodibhāva’’nti visesanadvayaṃ jhānassa atisayavacanicchāvasena gahitaṃ. Svāyamatisayo yathā imasmiṃ jhāne labbhati, na tathā paṭhamajjhāneti imaṃ visesaṃ dassetuṃ ‘‘nanu cā’’tiādi vuttaṃ. Ārammaṇe āhananapariyāhananavasena, anumajjanaanuyojanavasena ca pavattamānā dhammā satipi nīvaraṇappahānena kilesakālussiyāpagame sampayuttānaṃ kañci khobhaṃ karontā viya tehi ca te na sannisinnā hontīti vuttaṃ ‘‘vitakkavicārakkhobhena na suppasanna’’nti. Khuddikā ūmiyo vīciyo. Mahatiyo taraṅgā. Satipi indriyasamatte, vīriyasamatāya ca teneva khobhena, sampasādābhāvena ca samādhipi na suṭṭhu pākaṭo bahale viya jale maccho. Yathāvuttakkhobho eva palibodho. Evaṃ vuttenāti yassā saddhāya vasena sampasādanaṃ, yassā ca cittekaggatāya vasena ekodibhāvanti ca jhānaṃ vuttaṃ. Tāsaṃ eva ‘‘saddahanā’’tiādinā pavattiākārassa visesavibhāvanāvasena vuttena. Tena vibhaṅgapāṭhena. ‘‘Sampasādanayogato, sampasādanato vā sampasādanaṃ, ekodiṃ bhāvetīti ekodibhāvanti jhānaṃ vutta’’nti evaṃ pavattā ayaṃ atthavaṇṇanā na virujjhati. Yathā pana avirodho, so vutto eva.

81.Santāti samaṃ nirodhaṃ gatā. Samitāti bhāvanāya samaṃ gamitā nirodhitā. Vūpasantāti tato eva suṭṭhu upasantā. Atthaṅgatāti atthaṃ vināsaṃ gatā. Abbhatthaṅgatāti upasaggena padaṃ vaḍḍhetvā vuttaṃ. Appitāti vināsaṃ gamitā. Sositāti pavattisaṅkhātassa santānassa abhāvena sosaṃ sukkhabhāvaṃ itā. Byantikatāti vigatantakatā.

Ayamatthoti bhāvanāya pahīnattā vitakkavicārānaṃ abhāvo. Codakena vuttamatthaṃ sampaṭicchitvā pariharituṃ ‘‘evametaṃ siddhovāyamattho’’ti vatvā ‘‘na paneta’’ntiādi vuttaṃ. Tattha etanti ‘‘vitakkavicārānaṃ vūpasamā’’ti etaṃ vacanaṃ. Tadatthadīpakanti tassa vitakkavicārābhāvamattasaṅkhātassa atthassa dīpakaṃ. Ayañhettha attho – dutiyajjhānādiadhigamūpāyadīpakena ajjhattasampasādanatāya, cetaso ekodibhāvatāya ca hetudīpakena, avitakkaavicārabhāvahetudīpakena ca vitakkavicāravūpasamavacaneneva vitakkavicārābhāvo dīpitoti kiṃ puna avitakkaavicāravacanena katenāti? Na, adīpitattā. Na hi vitakkavicāravūpasamavacanena vitakkavicārānaṃ appavatti vuttā hoti. Vitakkavicāresu hi taṇhāppahānaṃ etesaṃ vūpasamanaṃ, ye ca saṅkhāresu taṇhāppahānaṃ karonti, tesu maggesu, pahīnataṇhesu ca phalesu saṅkhārapavatti hoti eva , evamevidhāpi vikkhambhitavitakkavicārataṇhassa dutiyajjhānassa vitakkavicārasampayogo purimena na nivārito siyāti taṃnivāraṇatthaṃ, āvajjitukāmatādiatikkamova tesaṃ vūpasamoti dassanatthañca ‘‘avitakkaṃ avicāra’’nti vuttaṃ. Paṭhamampīti paṭhamaṃ jhānampi.

‘‘Dutiyaṃ uppannantipi dutiya’’nti vattuṃ vaṭṭatiyeva. Na tathā imassa vitakkavicārāti yathā paṭhamajjhānassa upacārakkhaṇe nīvaraṇāni pahīyanti, tathā imassa dutiyajjhānassa upacārakkhaṇe vitakkavicārā na pahīyanti asaṃkiliṭṭhasabhāvattā, upacārabhāvanāya ca te pahātuṃ asamatthabhāvato. Yadipi tāya tesu taṇhā pahīyati, na pana savisesaṃ. Savisesañhi tattha taṇhāppahānaṃ appanāya eva hoti. Tena vuttaṃ ‘‘appanākkhaṇeyevā’’tiādi. Pahānaṅgatāpi atisayappahānavaseneva veditabbā yathā nīvaraṇānaṃ paṭhamajjhānassa. Tasmāti yasmā tivaṅgamevetaṃ jhānaṃ, tasmā. Tanti vibhaṅge vacanaṃ. Rathassa paṇḍukambalaṃ viya sampasādo jhānassa parikkhāro, na jhānaṅganti āha ‘‘saparikkhāraṃ jhānaṃ dassetu’’nti.

Tatiyajjhānakathāvaṇṇanā

82.Uppilāvitanti kāmañcāyaṃ pariggahesu apariccattapemassa anādīnavadassino taṇhāsahagatāya pītiyā pavattiākāro, idha pana dutiyajjhānapīti adhippetā. Tathāpi sabbaso pītiyaṃ avirattaṃ, sāpi anubandheyyāti vuttaṃ. Uppilāvitaṃ viyāti vā uppilāvitaṃ. Ādīnavaṃ hi tattha pākaṭataraṃ katvā dassetuṃ evaṃ vuttanti daṭṭhabbaṃ.

83. Virajjanaṃ virāgo. Taṃ pana virajjanaṃ nibbindanamukhena hīḷanaṃ vā tappaṭibaddharāgappahānaṃ vāti tadubhayaṃ dassetuṃ ‘‘vuttappakārāya pītiyā jigucchanaṃ vā samatikkamo vā’’ti āha. Vuttappakārāyāti ‘‘yadeva tattha pītī’’tiādinā vuttappakārāya. Sampiṇḍanaṃ samuccayo.

Maggoti upāyo. Tadadhigamāyāti tatiyamaggādhigamāya.

84.Upapattitoti samavāhitabhāvena patirūpato. Jhānupekkhāpi samavāhitameva antonītaṃ katvā pavattatīti āha ‘‘samaṃ passatī’’ti. Visadāyāti paribyattāya saṃkilesavigamena. Vipulāyāti mahatiyā sātisayaṃ mahaggatabhāvappattiyā. Thāmagatāyāti pītivigamena thirabhāvappattāya.

Parisuddhapakati khīṇāsavapakati nikkilesatā. Sattesu kammassakatādassanahetuko samabhāvadassanākāro majjhattākāro brahmavihārupekkhā.

Sahajātadhammānanti niddhāraṇe sāmivacanaṃ. Samappavattiyā bhāvanāya vīthipaṭipannāya alīnānuddhatā nirassādatāya paggahaniggahasampahaṃsanesu byāpārābhāvato sampayuttadhammesu majjhattākārabhūtā bojjhaṅgupekkhā.

Upekkhānimittanti ettha līnuddhaccapakkhapātarahitaṃ majjhattaṃ vīriyaṃ upekkhā. Tadeva taṃ ākāraṃ gahetvā pavattetabbassa tādisassa vīriyassa nimittabhāvato upekkhānimittaṃ bhāvanāya samappavattikāle upekkhīyatīti upekkhā, vīriyameva upekkhā vīriyupekkhā.

‘‘Paṭhamaṃ jhānaṃ paṭilābhatthāya nīvaraṇe…pe… nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya ākiñcaññāyatanasaññaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇa’’nti (paṭi. ma. 1.57) evamāgatā imā aṭṭha samādhivasena uppajjanti. ‘‘Sotāpattimaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ. Sotāpattiphalasamāpattatthāya uppādaṃ pavattaṃ…pe… arahattamaggaṃ paṭilābhatthāya uppādaṃ…pe… upāyāsaṃ…pe… arahattaphalasamāpattatthāya suññatāvihārasamāpattatthāya animittavihārasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇa’’nti evamāgatā imā dasa vipassanāvasena uppajjanti. Ettha ca paṭhamajjhānādīhi vikkhambhitāni nīvaraṇavitakkavicārādīni paṭisaṅkhāya sabhāvato upaparikkhitvā sanniṭṭhānavasena tiṭṭhamānā nīvaraṇādipaṭisaṅkhāsantiṭṭhanā diṭṭhādīnavattā tesaṃ gahaṇe uppādane ajjhupekkhantī vipassanāpaññā gahaṇe majjhattabhūtā upekkhā.

Tattha uppādanti purimakammapaccayā khandhānaṃ idha uppattimāha. Pavattanti tathāuppannassa pavattiṃ. Nimittanti sabbampi tebhūmakasaṅkhāragataṃ nimittabhāvena upaṭṭhānato. Āyūhananti āyatiṃ paṭisandhihetubhūtaṃ kammaṃ. Paṭisandhinti āyatiṃ uppattiṃ. Gatinti yāya gatiyā sā paṭisandhi hoti. Nibbattinti khandhānaṃ nibbattanaṃ. Upapattinti ‘‘samāpannassa vā upapannassa vā’’ti (paṭi. ma. 1.72) ettha ‘‘upapannassā’’ti vuttavipākappavattiṃ. Jātinti jarādīnaṃ paccayabhūtaṃ bhavapaccayā jātiṃ. Jarābyādhimaraṇādayo pākaṭā eva. Ettha ca uppādādayo pañceva saṅkhārupekkhāñāṇassa visayavasena vuttā, sesā tesaṃ vevacanavasena. ‘‘Nibbatti, jātī’’ti idañhi dvayaṃ uppādassa ceva paṭisandhiyā ca vevacanaṃ, ‘‘gati, upapatti cā’’ti idaṃ dvayaṃ pavattassa, jarādayo nimittassāti veditabbaṃ. Appaṇihitavimokkhavasena magguppattihetubhūtā catasso, tathā phalasamāpattiyā catasso, suññatavihāraanimittavihāravasena dveti dasa saṅkhārupekkhā.

ti vipassanāpaññā. Yadatthīti yaṃ aniccādilakkhaṇattayaṃ upalabbhati. Yaṃ bhūtanti yaṃ paccayanibbattattā bhūtaṃ khandhapañcakaṃ. Taṃ pajahatīti aniccānupassanādīhi niccasaññādayo pajahanto sammadeva diṭṭhādīnavattā tappaṭibaddhacchandarāgappahānena pajahati, yathā āyatiṃ ādānaṃ na hoti, tathā paṭipattiyā pajahati. Tathābhūto ca tattha upekkhaṃ paṭilabhati. Vicinaneti aniccādivasena sammasanepi.

Sampayuttadhammānaṃ samappavattihetutāya samavāhitabhūtā. Nīvaraṇavitakkavicārādisabbapaccanīkehi vimuttattā sabbapaccanīkaparisuddhā. Tesaṃ vūpasantattā paccanīkavūpasamanepi abyāpārabhūtā abyāpārabhāvena pavattā, abyāpārataṃ vā pattā.

Yadi atthato ekā, kathamayaṃ bhedoti āha ‘‘tena tenā’’tiādi. Tasmāti yasmā satipi sabhāvato abhede yehi pana paccayavisesehi svāyamimāsaṃ avatthābhedo, tesaṃ ekajjhaṃ appavattito na tāsaṃ abhedo, ekajjhaṃ vā pavatti, tasmā. Tenāha ‘‘yattha chaḷaṅgupekkhā’’tiādi.

Ekībhāvoti ekatā. Satipi majjhattābhāvasāmaññe visayabhedena panassā bhedo. Yamatthaṃ sandhāya ‘‘kiccavasena dvidhā bhinnā’’ti vuttaṃ, taṃ vitthārato dassento ‘‘yathā hī’’tiādimāha. Ayaṃ vipassanupekkhā. Yaṃ sandhāya vuttaṃ pāḷiyaṃ ‘‘yadatthi yaṃ bhūtaṃ, taṃ pajahati, upekkhaṃ paṭilabhatī’’ti (ma. ni. 3.71; a. ni. 7.55). Tattha yadatthi yaṃ bhūtanti khandhapañcakaṃ, taṃ muñcitukamyatāñāṇena pajahati. Diṭṭhasovattikattayassa sabbalakkhaṇavicinane viya diṭṭhalakkhaṇattayassa bhūtassa saṅkhāralakkhaṇavicinane upekkhaṃ paṭilabhati. Saṅkhārānaṃ aniccādilakkhaṇassa sudiṭṭhattā tesaṃ vicinane majjhattabhūtāya vipassanupekkhāya siddhāya tathā diṭṭhādīnavānaṃ tesaṃ gahaṇepi ajjhupekkhanā siddhāva hoti, sabbaso visaṅkhāraninnattā ajjhāsayassa.

Anābhogarasāti paṇītasukhepi tasmiṃ avanatipaṭipakkhakiccāti attho. Abyāpārapaccupaṭṭhānāti satipi sukhapāramippattiyaṃ tasmiṃ sukhe abyāvaṭā hutvā paccupatiṭṭhati, sampayuttānaṃ vā tattha abyāpāraṃ paccupaṭṭhapetīti attho. Sampayuttadhammānaṃ khobhaṃ, uppilavañca āvahantehi vitakkādīhi abhibhūtattā aparibyattaṃ. Tattha tatramajjhattatāya kiccaṃ. Tadabhāvato idha paribyattaṃ.

Niṭṭhitā ‘‘upekkhako ca viharatī’’ti etassa

Sabbaso atthavaṇṇanā.

85.‘‘Saratīti sato’’ti padassa kattusādhanatamāha. Sampajānātīti sammadeva pajānāti. Saraṇaṃ cintanaṃ upaṭṭhānaṃ lakkhaṇametissāti saraṇalakkhaṇā. Sammussanapaṭipakkho asammussanaṃ, taṃ kiccaṃ etissāti asammussanarasā. Kilesehi ārakkhā hutvā paccupatiṭṭhati, tato vā ārakkhaṃ paccupaṭṭhapetīti ārakkhapaccupaṭṭhānā. Asammuyhanaṃ sammadeva pajānanaṃ, sammohapaṭipakkho vā asammoho. Tīraṇaṃ kiccassa pāragamanaṃ. Pavicayo vīmaṃsā.

Kāmaṃ upacārajjhānādīni upādāya paṭhamadutiyajjhānānipi sukhumāneva, imaṃ pana uparijhānaṃ upādāya ‘‘oḷārikattā’’ti vuttaṃ. Sā ca oḷārikatā vitakkādithūlaṅgatāya veditabbā. Keci ‘‘bahucetasikatāyā’’ti ca vadanti . Gati sukhā hoti tattha jhānesūti adhippāyo. Abyattaṃ tattha satisampajaññakiccaṃ ‘‘idaṃ nāma dukkaraṃ karīyatī’’ti vattabbassa abhāvato. Oḷārikaṅgappahānena sukhumattāti ayamattho kāmaṃ dutiyajjhānepi sambhavati, tathāpi yebhuyyena avippayogībhāvena vattamānesu pītisukhesu pītisaṅkhātassa oḷārikaṅgassa pahānena sukhumatāya idha sātisayo satisampajaññabyāpāroti vuttaṃ ‘‘purisassā’’tiādi. Punadeva pītiṃ upagaccheyyāti hānabhāgiyaṃ jhānaṃ siyā dutiyajjhānameva sampajjeyyāti attho. Tenāha ‘‘pītisampayuttameva siyā’’ti. ‘‘Idañca atimadhuraṃ sukha’’nti tatiyajjhānasukhaṃ sandhāyāha. Atimadhuratā cassa pahāsodagyasabhāvāya pītiyā abhāveneva veditabbā. Idanti ‘‘sato, sampajāno’’ti padadvayaṃ.

Tasmā etamatthaṃ dassentoti yasmā tassa jhānasamaṅgino yaṃ nāmakāyena sampayuttaṃ sukhaṃ, taṃ so paṭisaṃvedeyya. Yaṃ vā tanti atha vā yaṃ taṃ yathāvuttaṃ nāmakāyasampayuttaṃ sukhaṃ. Taṃsamuṭṭhānena tato samuṭṭhitena atipaṇītena rūpena assa jhānasamaṅgino rūpakāyo yasmā phuṭo. Yassa rūpakāyassa phuṭattā jhānā vuṭṭhitopi jhānasamaṅgī kāyikaṃ sukhaṃ paṭisaṃvedeyya. Tasmā etaṃ cetasikakāyikasukhapaṭisaṃvedanasaṅkhātaṃ atthaṃ dassento ‘‘sukhañca kāyena paṭisaṃvedetīti āhā’’ti yojanā. Ayañhettha saṅkhepattho – nāmakāyena cetasikasukhaṃ, kāyikasukhaheturūpasamuṭṭhāpanena kāyikasukhañca jhānasamaṅgī paṭisaṃvedetīti vuccati. Phuṭattāti byāpitattāti attho. Yathā hi udakena phuṭasarīrassa tādise nātipaccanīke vātādiphoṭṭhabbe phuṭe sukhaṃ uppajjati, evametehi phuṭasarīrassāti. Aparo nayo – sukhañca kāyena paṭisaṃvedetīti ettha kathamābhogena vinā sukhapaṭisaṃvedanāti codanāyaṃ ‘‘kiñcāpi…pe… evaṃ santepī’’ti. Yasmā tassa nāmakāyena sampayuttaṃ sukhaṃ, tasmā sukhañca kāyena paṭisaṃvedetīti yojanā. Idāni sahāpi ābhogena sukhapaṭisaṃvedanaṃ dassetuṃ ‘‘yaṃ vā ta’’ntiādi vuttaṃ.

86.Yanti hetuatthe nipāto, yasmāti attho. Tenāha ‘‘yaṃjhānahetū’’ti. ‘‘Ācikkhantī’’tiādīni padāni kittanatthānīti adhippāyenāha ‘‘pasaṃsantīti adhippāyo’’ti. Kintīti pasaṃsanākārapucchā. Edisesu ṭhānesu satiggahaṇeneva sampajaññampi gahitaṃ hotīti idha pāḷiyaṃ satiyā eva gahitattā evaṃ upaṭṭhitasatitāya ‘‘satimā’’ icceva vuttaṃ, ‘‘sampajāno’’ti heṭṭhā vuttattā vā.

Jhānakkhaṇe cetasikasukhameva labbhatīti ‘‘sukhaṃ nāmakāyena paṭisaṃvedetī’’ti ca vuttaṃ. Tatiyantigaṇanānupubbatāti ito paṭṭhāya dutiyatatiyajjhānakathāhi aviseso, viseso ca vuttoti.

Catutthajjhānakathāvaṇṇanā

87. Idāni nibbattitavisesaṃ dassento ‘‘ayaṃ pana viseso’’ti vatvā ‘‘yasmā’’tiādimāha. Āsevanapaccayena paccayo na hoti, aniṭṭhe ṭhāne padantarasaṅgahitassa āsevanapaccayattābhāvato. Adukkhamasukhāya vedanāya uppajjitabbaṃ sātisayaṃ sukhavirāgabhāvanābhāvato. Tānīti appanāvīthiyaṃ javanāni sandhāyāha.

88.‘‘Pubbevā’’ti vuttattā kadā pana tesaṃ pahānaṃ hotīti codanāyaṃ āha ‘‘catunnaṃ jhānānaṃ upacārakkhaṇe’’ti. Evaṃ veditabbanti sambandho. Pahānakkamo nāma pahāyakadhammānaṃ uppattipaṭipāṭi. Tena pana vuccamāne ‘‘dukkhaṃ domanassaṃ sukhaṃ somanassa’’nti vattabbaṃ siyā. Kasmā ito aññathā vacananti āha ‘‘indriyavibhaṅge’’tiādi. Atha kasmā jhānesveva nirodho vuttoti sambandho.

Kattha cuppannaṃ dukkhindriyanti attano paccayehi uppannaṃ dukkhindriyaṃ. Kattha ca aparisesaṃ nirujjhatīti nirodhaṭṭhānaṃ pucchati. Tena ‘‘katthā’’ti pucchāyaṃ, ‘‘etthā’’ti vissajjanepi hetumhi bhummavacanaṃ daṭṭhabbaṃ. Jhānānubhāvanimittaṃ hi anuppajjantaṃ ‘‘dukkhindriyaṃ aparisesaṃ nirujjhatī’’ti vuttaṃ. Atisayanirodho suṭṭhu pahānaṃ ujupaṭipakkhena vūpasamo.

Nānāvajjaneti yena āvajjanena appanāvīthi, tato bhinnāvajjane, anekāvajjane vā. Appanāvīthiyañhi upacāro ekāvajjano, itaro anekāvajjano anekakkhattuṃ pavattanato. Visamanisajjāya uppannakilamatho visamāsanupatāpo. Pītipharaṇenāti pītiyā pharaṇarasattā, pītisamuṭṭhānānaṃ vā paṇītarūpānaṃ kāyassa byāpanato vuttaṃ. Tenāha ‘‘sabbo kāyo sukhokkanto hotī’’ti. Vitakkavicārapaccayepīti pi-saddo aṭṭhānappayutto, so ‘‘pahīnassā’’ti ettha ānetvā sambandhitabbo ‘‘pahīnassāpi domanassindriyassā’’ti. Etaṃ domanassindriyaṃ uppajjatīti sambandho. ‘‘Tassa mayhaṃ aticiraṃ vitakkayato vicārayato kāyopi kilamicittampi uhaññī’’ti vacanato kāyacittakhedānaṃ vitakkavicārappaccayatā veditabbā . ‘‘Vitakkavicārabhāve uppajjati domanassindriya’’nti ānetvā sambandhitabbaṃ. Tatthassa siyā uppattīti tattha dutiyajjhānūpacāre assa domanassassa uppatti bhaveyya.

Ettha ca yadeke ‘‘tatthassa siyā uppattī’’ti vadantena jhānalābhīnampi domanussuppatti atthīti dassitaṃ hoti. Tena ca anīvaraṇasabhāvo lobho viya dosopi atthīti dīpeti. Na hi dosena vinā domanassaṃ pavattati. Na cettha paṭṭhānapāḷiyā virodho cintetabbo. Yasmā tattha parihīnaṃ jhānaṃ ārammaṇaṃ katvā pavattamānaṃ domanassaṃ dassitaṃ, aparihīnajjhānamārammaṇaṃ katvā uppajjamānassa domanassassa asambhavato. Jhānalābhīnaṃ sabbaso domanassaṃ nuppajjatīti ca na sakkā vattuṃ, aṭṭhasamāpattilābhino api tassa uppannattā. Na heva kho so pahīnajjhāno ahosīti vadanti, taṃ ayuttaṃ anīvaraṇasabhāvassa dosassa abhāvato. Yadi siyā, rūpārūpāvacarasattānampi uppajjeyya, na ca uppajjati. Tathā hi ‘‘arūpe kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇa’’ntiādīsu byāpādakukkuccanīvaraṇāni anuddhaṭāni. Na cettha nīvaraṇattā parihāro, kāmacchandādīnampi anīvaraṇānaṃyeva nīvaraṇasadisatāya nīvaraṇapariyāyassa vuttattā. Yaṃ pana vuttaṃ ‘‘aṭṭhasamāpattilābhino api tassa uppannattā’’ti, tampi akāraṇaṃ uppajjamānena ca domanassena jhānato parihāyanato. Lahukena pana paccayena parihīnaṃ tādisā appakasireneva paṭipākatikaṃ karontīti daṭṭhabbaṃ. ‘‘Tatthassa siyā uppattī’’ti idaṃ pana parikappavacanaṃ upacārakkhaṇe domanassassa appahīnabhāvadassanatthaṃ. Tathā hi vuttaṃ ‘‘na tveva antoappanāya’’nti. Yadi pana tadā domanassaṃ uppajjeyya, paṭhamajjhānampissa parihīnamevāti daṭṭhabbaṃ. Pahīnampi somanassindriyaṃ pīti viya na dūreti katvā ‘‘āsannattā’’ti vuttaṃ. Nānāvajjanūpacāre pahīnampi pahānaṅgaṃ paṭipakkhena avihatattā antarantarā uppajjeyya vāti imamatthaṃ dassento ‘‘appanāppattāyā’’tiādimāha. Tādisāya āsevanāya icchitabbattā yathā maggavīthito pubbe dve tayo javanavārā sadisānupassanāva pavattanti, evamidhāpi appanāvārato pubbe dve tayo javanavārā upekkhāsahagatāva pavattantīti vadanti.

Samāhaṭāti samānītā, saṅgahetvā vuttāti attho. Sukhadukkhāni viya anoḷārikattā avibhūtatāya sukhumā. Tato eva anuminitabbasabhāvattā duviññeyyā. Duṭṭhassāti duṭṭhapayogassa, duddammassāti attho. Sakkā hoti esā gāhayituṃ aññāpohananayenāti adhippāyo.

Adukkhamasukhāyacetovimuttiyāti idameva catutthajjhānaṃ daṭṭhabbaṃ. Paccayadassanatthanti adhigamassa upāyabhūtapaccayadassanatthaṃ. Tenāha ‘‘dukkhappahānādayo hi tassā paccayā’’ti. Dukkhappahānādayoti ca sopacārā paṭhamajjhānādayovettha adhippetā.

Pahīnāti vuttā ‘‘pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā’’ti. Etāti sukhādayo vedanā.

Somanassaṃ rāgassa paccayo. Vuttañhi ‘‘sukhāya kho, āvuso visākha, vedanāya rāgānusayo anusetī’’ti (ma. ni. 1.465). Domanassaṃ dosassa paccayo. Vuttampi cetaṃ ‘‘dukkhāya kho, āvuso visākha, vedanāya paṭighānusayo anusetī’’ti. Sukhādighātenāti sukhādīnaṃ pahānena. Assa jhānassa.

Na dukkhanti adukkhaṃ, dukkhavidhuraṃ. Yasmā tattha dukkhaṃ natthi, tasmā vuttaṃ ‘‘dukkhābhāvenā’’ti. Asukhanti etthapi eseva nayo. Etenāti dukkhasukhapaṭikkhepavacanena. ‘‘Paṭipakkhabhūta’’nti idaṃ idha tatiyavedanāya dukkhādīnaṃ samatikkamavasena pattabbattā vuttaṃ, na kusalākusalānaṃ viya ujuvipaccanīkatāya. Iṭṭhāniṭṭhaviparītassa majjhattārammaṇassa, iṭṭhāniṭṭhaviparītaṃ vā majjhattākārena anubhavanalakkhaṇā iṭṭhāniṭṭhaviparītānubhavanalakkhaṇā. Tato eva majjhattarasā. Avibhūtapaccupaṭṭhānāti sukhadukkhāni viya na vibhūtākārā , piṭṭhipāsāṇe migagatamaggo viya tehi anumātabbā avibhūtākāropaṭṭhānā. Sukhanirodho nāma idha catutthajjhānūpacāro, so padaṭṭhānaṃ etissāti sukhanirodhapadaṭṭhānā.

89.‘‘Upekkhāsatipārisuddhi’’nti purimapade uttarapadalopenetaṃ samāsapadanti āha ‘‘upekkhāya janitasatipārisuddhi’’nti. Sabbapaccanīkadhammaparisuddhāya paccanīkasamanepi abyāvaṭāya pārisuddhiupekkhāya vattamānāya catutthajjhāne sati sampahaṃsanapaññā viya suparisuddhā, suvisadā ca hotīti āha ‘‘yā ca tassā satiyā pārisuddhi, sā upekkhāya katā, na aññenā’’ti. Yadi tatramajjhattatā idha ‘‘upekkhā’’ti adhippetā, kathaṃ satiyeva ‘‘parisuddhā’’ti vuttāti āha ‘‘na kevala’’ntiādi.

Evampi kasmā ayameva sati ‘‘upekkhāsatipārisuddhī’’ti vuttāti anuyogaṃ sandhāya ‘‘tattha kiñcāpī’’tiādi vuttaṃ. Tattha heṭṭhā tīsu jhānesu vijjamānāyapi tatramajjhattatāya paccanīkābhibhavato, sahāyapaccayavekallato ca apārisuddhi, tathā taṃsampayuttānaṃ. Tadabhāvato idha pārisuddhīti imamatthaṃ rūpakavasena dassetuṃ ‘‘yathā panā’’tiādi vuttaṃ. Sūriyappabhābhibhavāti sūriyappabhāya abhibhuyyamānattā. Atikkhatāya candalekhā viya rattipi sommasabhāvā sabhāgāya rattiyameva ca candalekhā samujjalatīti sā tassā sabhāgāti dassento ‘‘sommabhāvena ca attano upakārakattena vā sabhāgāya rattiyā’’ti āha.

‘‘Ekavīthiya’’nti idaṃ tattha somanassassa ekaṃsena abhāvato vuttaṃ, na tato purimataresu ekaṃsena bhāvato. Yathā pana vitakkādayo dutiyādijjhānakkhaṇeyeva pahīyanti, na tesaṃ ekavīthiyaṃ purimajavanesu, na evametanti dassetuṃ vuttaṃ. Catukkajjhāneti catukkanayavasena nibbattitajjhānacatukke.

Pañcakajjhānakathāvaṇṇanā

90.Tatthāti paṭhamajjhāne. Catukkanayassa dutiyajjhāne viyāti catukkanayasambandhini dutiyajjhāne viya. Taṃ dvidhā bhinditvāti catukkanaye dutiyaṃ ‘‘avitakkaṃ vicāramattaṃ, avitakkaṃ avicāra’’nti ca evaṃ dvidhā bhinditvā pañcakanaye dutiyañceva tatiyañca hoti abhidhammeti (dha. sa. 168) adhippāyo. Suttantesu pana sarūpato pañcakanayo na gahito.

Kasmā panettha nayadvayavibhāgo gahitoti? Abhidhamme nayadvayavasena jhānānaṃ desitattā. Kasmā ca tattha tathā tāni desitāni? Puggalajjhāsayato, desanāvilāsato ca. Sannipatitadevaparisāya kira yesaṃ yathādesite paṭhamajjhāne vitakko eva oḷārikato upaṭṭhāsi, itare santato. Tesaṃ ajjhāsayavasena ca caturaṅgikaṃ avitakkaṃ vicāramattaṃ jhānaṃ desitaṃ. Yesaṃ vicāro, yesaṃ pīti, yesaṃ sukhaṃ oḷārikato upaṭṭhāsi, itare santato. Tesaṃ tesaṃ ajjhāsayavasena tatiyādīni jhānāni desitāni. Ayaṃ tāva puggalajjhāsayo.

Yassā pana dhammadhātuyā suppaṭividdhattā bhagavā yasmā desanāvilāsappatto, tasmā ñāṇamahantatāya desanāya sukusalo yaṃ yaṃ aṅgaṃ labbhati, tassa tassa vasena yathāruciṃ desanaṃ niyāmento catukkanayavasena, pañcakanayavasena ca. Tattha ca pañcaṅgikaṃ paṭhamaṃ, caturaṅgikaṃ dutiyaṃ, tivaṅgikaṃ tatiyaṃ, duvaṅgikaṃ catutthaṃ, duvaṅgikameva pañcamaṃ jhānaṃ desesīti ayaṃ desanāvilāso. Ettha ca pañcakanaye dutiyajjhānaṃ catukkanaye dutiyajjhānapakkhikaṃ katvā vibhattaṃ ‘‘yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti avitakkaṃ vicāramattaṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharatī’’ti (dha. sa. 168). Kasmā? Ekattakāyanānattasaññīsattāvāsaphalatāya dutiyajjhānena samānaphalattā, paṭhamajjhānasamādhito jātattā ca. Paṭhamajjhānameva hi ‘‘kāmehi akusalehi ca vivitta’’nti tadabhāvā na idha ‘‘vivicceva kāmehi vivicca akusalehī’’ti sakkā vattuṃ, nāpi ‘‘vivekaja’’nti. Suttantadesanāsu ca pañcakanaye dutiyatatiyajjhānāni dutiyajjhānameva bhajanti vitakkavūpasamā vicāravūpasamā avitakkattā, avicārattā ca. Evañca katvā suttantadesanāyapi pañcakanayo labbhatevāti siddhaṃ hoti. Nanu suttante cattāriyeva jhānāni vibhattānīti pañcakanayo na labbhatīti? Na, ‘‘savitakkasavicāro samādhī’’tiādinā (dī. ni. 3.305) samādhittayāpadesena pañcakanayassa labbhamānattā. Catukkanayanissito pana katvā pañcakanayo vibhattoti suttantadesanāyapi pañcakanayo niddhāretabbo. ‘‘Vitakkavicārānaṃ vūpasamā’’ti hi vitakkassa, vicārassa, vitakkavicārānañca ‘‘vitakkavicārāna’’nti sakkā vattuṃ. Tathā ‘‘avitakkaṃ, avicāra’’nti ca vinā, saha ca vicārena vitakkappahānena avitakkaṃ, saha, vinā ca vitakkena vicārappahānena avicāranti avitakkaṃ, avicāraṃ, avitakkañca avicārañcāti vā tividhampi sakkā saṅgahetuṃ.

Dutiyanti ca vitakkarahite, vitakkavicāradvayarahite ca ñāyāgatā desanā dutiyaṃ adhigantabbattā, vicāramattarahitepi dvayappahānādhigatasamānadhammattā. Evañca katvā pañcakanayaniddese dutiye vūpasantopi vitakko sahāyabhūtavicārāvūpasamena na sammā vūpasantoti vitakkavicāradvayarahite viya vicāravūpasameneva tadupasamaṃ, sesadhammānaṃ samānatañca dassentena ‘‘vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ tatiyaṃ jhānaṃ upasampajja viharatī’’ti tatiyaṃ catukkanaye dutiyena nibbisesaṃ vibhattaṃ. Duvidhassāpi sahāyavirahena, aññathā ca vitakkappahānena avitakkattaṃ, samādhijaṃ pītisukhattañca samānanti samānadhammattāpi dutiyanti niddeso . Vicāramattampi hi vitakkavicāradvayarahitaṃ viya ‘‘yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti avitakkaṃ vicāramattaṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharatī’’ti (dha. sa. 168) avitakkaṃ samādhijaṃ pītisukhanti vibhattaṃ. Paṭhamajjhāne vā sahacārīsu vitakkavicāresu ekaṃ atikkamitvā dutiyampi tatraṭṭhameva dosato disvā ubhayampi sahātikkamantassa pañcakanaye tatiyaṃ vuttaṃ, tatiyaṃ adhigantabbattā. Paṭhamato anantarabhāvena panassa dutiyabhāvo ca uppajjatīti. Kasmā panevaṃ sarūpato pañcakanayo na vibhattoti? Vineyyajjhāsayato. Yathānulomadesanā hi suttantadesanāti.

Pathavīkasiṇaniddesavaṇṇanā niṭṭhitā.

Iti catutthaparicchedavaṇṇanā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app