Visuddhimaggassa karaṇaṃ

Tesu tāva visuddhimaggaṃ ācariyabuddhaghoso saṅghapālattherena ajjhesito mahāvihārassa dakkhiṇabhāge padhānaghare mahānigamassāmino pāsāde [pari. aṭṭha. nigamanakathā] vasanto akāsi. Ettāvatā ca ‘‘so panesa visuddhimaggo kena kato, kadā kato, kattha kato, kasmā kato’’ti imesaṃ pañhānamattho vitthārena vibhāvito hoti.

Idāni kimatthaṃ katotiādīnaṃ pañhānamatthaṃ pakāsayissāma. Tattha kimatthaṃ katoti etassa pana pañhassa attho ācariyeneva pakāsito. Kathaṃ?

‘‘Sudullabhaṃ labhitvāna, pabbajjaṃ jinasāsane;

Sīlādisaṅgahaṃ khemaṃ, ujuṃ maggaṃ visuddhiyā.

Yathābhūtaṃ ajānantā, suddhikāmāpi ye idha;

Visuddhiṃ nādhigacchanti, vāyamantāpi yogino.

Tesaṃ pāmojjakaraṇaṃ, suvisuddhavinicchayaṃ;

Mahāvihāravāsīnaṃ, desanānayanissitaṃ.

Visuddhimaggaṃ bhāsissaṃ, taṃ me sakkacca bhāsato;

Visuddhikāmā sabbepi, nisāmayatha sādhavo’’ti [visuddhi. 1.2].

Tasmā esa visuddhimaggo visuddhisaṅkhātanibbānakāmānaṃ sādhujanānaṃ sīlasamādhipaññāsaṅkhātassa visuddhimaggassa yāthāvato jānanatthāya katoti padhānappayojanavasena veditabbo. Appadhānappayojanavasena pana catūsu āgamaṭṭhakathāsu ganthasallahukabhāvatthāyapi katoti veditabbo. Tathā hi vuttaṃ āgamaṭṭhakathāsu –

‘‘Majjhe visuddhimaggo, esa catunnampi āgamānañhi;

Ṭhatvā pakāsayissati, tattha yathābhāsitamatthaṃ;

Icceva me kato’’ti [dī. ni. aṭṭha. 1.ganthārambhakathā].

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app