Porāṇavacanadassanaṃ

Na kevalaṃ ācariyo aṭṭhakathāyoyeva nissayabhāvena dassesi, atha kho ‘‘porāṇā panāhū’’tiādinā porāṇānaṃ vacanampi dassesiyeva. Tadettha dvāvīsatiyā ṭhānesu diṭṭhaṃ [visuddhi. 1.15, 137, 142, 217, 252, 303; 2.581, 675-676, 689, 706, 736, 745, 746, 749,755, 778, 839]. Ke panete porāṇā nāma? Yāva catutthasaṅgītikālā saṅgītikāresu pariyāpannā vā tādisā vā mahātherāti veditabbā. Tathā hi paṭisambhidāmagge (292-3-piṭṭhesu).

‘‘Obhāse ceva ñāṇe ca, pītiyā ca vikampati…pe…

Dhammuddhaccakusalo hoti, na ca vikkhepaṃ gacchatī’’ti –

Evamāgatā gāthāyo idha (273-4-piṭṭhesu) porāṇānaṃ vacanabhāvena dassitā. Yadi cimā gāthāyo saṅgītikārehi pakkhittā bhaveyyuṃ yathā parivārapāḷiyaṃ (3-piṭṭhe) āgatā ācariyaparamparādīpikā gāthāyo, tā hi samantapāsādikāyaṃ (1, 46-piṭṭhe) porāṇavacanabhāvena dassitā, evaṃ sati teyeva saṅgītikārā porāṇāti veditabbā. Atha paṭisambhidāmaggadesakeneva bhāsitā bhaveyyuṃ, te viya garukaraṇīyā paccayikā saddhāyitabbakā mahātherā porāṇāti veditabbā. Samantapāsādikāsumaṅgalavilāsinīādīsu ‘‘porāṇā pana evaṃ vaṇṇayantī’’tiādinā vuttaṭṭhānesupi tādisāva ācariyā porāṇāti vuttā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app