Vetullavādo

Kīdiso vetullavādo nāma, yato mahāvihāravāsino ativiya jigucchiṃsūti? Idāni vetullavādassa sarūpaṃ sabbākārena pakāsetuṃ na sakkā, vetullanāmena potthakānaṃ vā nikāyassa vā etarahi apākaṭabhāvato. Abhidhammapiṭake pana kathāvatthuaṭṭhakathāyaṃ [kathā. aṭṭha. 793-794 ādayo] katipayā vetullavādā āgatā. Kathaṃ? –

‘‘Paramatthato maggaphalāneva saṅgho, maggaphalehi añño saṅgho nāma natthi, maggaphalāni ca na kiñci paṭiggaṇhanti, tasmā na vattabbaṃ saṅgho dakkhiṇaṃ paṭiggaṇhātī’’ti ca (1).

‘‘Maggaphalāneva saṅgho nāma, na ca tāni dakkhiṇaṃ visodhetuṃ sakkonti, tasmā na vattabbaṃ saṅgho dakkhiṇaṃ visodhetī’’ti ca (2).

‘‘Maggaphalāneva saṅgho nāma, na ca tāni kiñci bhuñjanti, tasmā na vattabbaṃ saṅgho bhuñjati pivati khādati sāyatī’’ti ca (3).

Maggaphalāneva saṅgho nāma, na ca sakkā tesaṃ kiñci dātuṃ, na ca tehi paṭiggaṇhituṃ, nāpi tesaṃ dānena koci upakāro ijjhati, tasmā na vattabbaṃ saṅghassa dinnaṃ mahapphala’’nti ca (4).

‘‘Buddho bhagavā na kiñci paribhuñjati, lokānuvattanatthaṃ pana paribhuñjamānaṃ viya attānaṃ dasseti, tasmā nirupakārattā na vattabbaṃ tasmiṃ dinnaṃ mahapphala’’nti ca (5).

‘‘Bhagavā tusitabhavane nibbatto tattheva vasati, na manussalokaṃ āgacchati, nimmitarūpamattakaṃ panettha dassetī’’ti ca (6).

‘‘Tusitapure ṭhito bhagavā dhammadesanatthāya abhinimmitaṃ pesesi, tena ceva, tassa ca desanaṃ sampaṭicchitvā āyasmatā ānandena dhammo desito, na buddhena bhagavatā’’ti ca (7).

‘‘Ekādhippāyena methuno dhammo paṭisevitabbo. Ayaṃ panettha attho – kāruññena vā ekena adhippāyena ekādhippāyo, saṃsāre vā ekato bhavissāmāti itthiyā saddhiṃ buddhapūjādīni katvā paṇidhivasena eko adhippāyo assāti ekādhippāyo, evarūpo dvinnampi janānaṃ ekādhippāyo methuno dhammo paṭisevitabbo’’ti ca (8) evaṃ vetullavādīnaṃ laddhiyo āgatā, ettakāyeva nesaṃ vādā theravādaganthavasena dāni paññāyanti.

Ettha ca ādito catūhi vādehi suttantāgatasaṅgho ca micchā gahito, vinayāgatasaṅgho ca sabbathā paṭikkhitto. Tadanantaraṃ tayo vādā issaranimmānavādānuvattakā. Antimassa pana asaddhammavādabhāvo ativiya pākaṭoti.

Abhidhammasamuccaye pana vetullapiṭakassa bodhisattapiṭakabhāvo pakāsito, tasmā saddhammapuṇḍarikasuttādike bodhisattapiṭake āgatavādopi ‘‘vetullavādo’’ti veditabbo [abhidhammasamuccaye 79-piṭṭhe].

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app