Tannissayo

Kiṃ nissāya katoti etassapi pañhassa attho ācariyeneva pakāsito. Vuttañhi ettha ganthārambhe –

‘‘Mahāvihāravāsīnaṃ, desanānayanissita’’nti [visuddhi. 1.2].

Tathā nigamanepi –

‘‘Tesaṃ sīlādibhedānaṃ, atthānaṃ yo vinicchayo;

Pañcannampi nikāyānaṃ, vutto aṭṭhakathānaye.

Samāharitvā taṃ sabbaṃ, yebhuyyena sanicchayo;

Sabbasaṅkaradosehi, mutto yasmā pakāsito’’ti [dī. ni. aṭṭha. 1.ganthārambhakathā].

Iminā pana vacanena ayamattho pākaṭo hoti – ‘‘visuddhimaggaṃ kurumāno ācariyo mahāvihāravāsīnaṃ desanānayasaṅkhātā pañcannampi nikāyānaṃ porāṇaṭṭhakathāyo nissāya tāsu vuttaṃ gahetabbaṃ sabbaṃ vinicchayaṃ samāharitvā akāsī’’ti. Tasmā yā yā ettha padavaṇṇanā vā vinicchayo vā sādhakavatthu vā dassīyati, taṃ sabbaṃ tassa tassa niddhāritapāḷipadassanikāyasaṃvaṇṇanābhūtāya porāṇasīhaḷaṭṭhakathāto ānetvā bhāsāparivattanavaseneva dassitanti veditabbaṃ. Ayampi hi visuddhimaggo na kevalaṃ attano ñāṇappabhāvena kato, visuṃ pakaraṇabhāvena ca, atha kho catunnampi āgamaṭṭhakathānaṃ avayavabhāveneva kato. Vuttañhi tāsaṃ nigamane –

‘‘Ekūnasaṭṭhimatto, visuddhimaggopi bhāṇavārehi;

Atthappakāsanatthāya, āgamānaṃ kato yasmā.

Tasmā tena sahāyaṃ, aṭṭhakathā bhāṇavāragaṇanāya;

Suparimitaparicchinnaṃ, cattālīsasataṃ hotī’’tiādi [dī. ni. aṭṭha. 3.nigamanakathā].

Yā pana visuddhimagge maggāmaggañāṇadassanavisuddhiniddese ‘‘ayaṃ tāva visuddhikathāyaṃ nayo. Ariyavaṃsakathāyaṃ panā’’tiādinā [visuddhi. 2.717] dve kathā vuttā, tāpi mahāvihāravāsīnaṃ desanānaye antogadhā imassa visuddhimaggassa nissayāyevāti veditabbāti.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app