(9) 4. Samaṇavaggo

1-5. Samaṇasuttādivaṇṇanā

82-86. Catutthassa paṭhame sammā ādānaṃ gahaṇaṃ samādānanti āha ‘‘samādānaṃ vuccati gahaṇa’’nti. Adhikaṃ visiṭṭhaṃ sīlanti adhisīlaṃ. Lokiyasīlassa adhisīlabhāvo pariyāyenāti nippariyāyameva taṃ dassetuṃ ‘‘apica sabbampi lokiyasīla’’ntiādi vuttaṃ. Sikkhitabbatoti āsevitabbato. Pañcapi dasapi vā sīlāni sīlaṃ nāma, pātimokkhasaṃvaro adhisīlaṃ nāma anavasesakāyikacetasikasaṃvarabhāvato maggasīlassa padaṭṭhānabhāvato ca. Aṭṭha samāpattiyo cittaṃ, vipassanāpādakajjhānaṃ adhicittaṃ maggasamādhissa adhiṭṭhānabhāvato. Kammassakatañāṇaṃ paññā, vipassanā adhipaññā maggapaññāya adhiṭṭhānabhāvato. Apica nibbānaṃ patthayantena samādinnaṃ pañcasīlaṃ dasasīlampi adhisīlameva nibbānādhigamassa paccayabhāvato. Nibbānaṃ patthayantena samāpannā aṭṭha samāpattiyopi adhicittameva.

‘‘Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpakaṃ;

Anubhoti dvayametaṃ, anubandhañhi kāraṇa’’nti. –

Evaṃ atīte anāgate ca vaṭṭamūlakadukkhasallakkhaṇavasena saṃvegavatthutāya vimuttiākaṅkhāya paccayabhūtā kammassakatapaññāpi adhipaññāti vadanti. Dutiyatatiyacatutthapañcamāni uttānatthāneva.

Samaṇasuttādivaṇṇanā niṭṭhitā.

6. Paṭhamasikkhāsuttavaṇṇanā

87. Chaṭṭhe samattakārīti anūnena paripūrena ākārena samannāgato. Sikkhāpadānaṃ khuddānukhuddakattaṃ apekkhāsiddhanti āha ‘‘tatrāpi saṅghādisesaṃ khuddaka’’ntiādi. Aṅguttaramahānikāyavaḷañjanakaācariyāti aṅguttaranikāyaṃ pariharantā ācariyā, aṅguttarabhāṇakāti vuttaṃ hoti. Lokavajjaṃ nāpajjati lokavajjasikkhāpadānaṃ vītikkamasādhakassa kilesagahanassa sabbaso pahīnattā. Paṇṇattivajjameva āpajjati paṇṇattivītikkamaṃ vā ajānatopi āpattisambhavato. Cittena āpajjanto rūpiyappaṭiggahaṇaṃ āpajjatīti upanikkhittasādiyena āpajjati.

Brahmacariyassa ādibhūtāni ādibrahmacariyāni, tāni eva ādibrahmacariyakāni yathā ‘‘vinayo eva venayiko’’ti āha ‘‘maggabrahmacariyassā’’tiādi. Cattāri mahāsīlasikkhāpadānīti cattāri pārājikāni sandhāya vadati. Paṭipakkhadhammānaṃ anavasesato savanato paggharaṇato soto, ariyamaggoti āha ‘‘sotasaṅkhātena maggenā’’ti. Vinipāteti virūpaṃ sadukkhaṃ saupāyāsaṃ nipātetīti vinipāto, apāyadukkhe khipanako. Dhammoti sabhāvo. Nāssa vinipāto dhammoti avinipātadhammo, na attānaṃ apāyesu vinipātanasabhāvoti vuttaṃ hoti. Kasmā? Ye dhammā apāyagamanīyā, tesaṃ pahīnattā. Tenāha ‘‘avinipātadhammoti catūsu apāyesu apatanasabhāvo’’ti. Tattha apatanasabhāvoti anuppajjanasabhāvo. Sotāpattimagganiyāmenaniyatoti uparimaggādhigamassa avassaṃbhāvībhāvato niyato. Tenevāha ‘‘sambodhiparāyaṇo’’ti. Heṭṭhimantato sattamabhavato upari anuppajjanadhammatāya vā niyato. Sambujjhatīti sambodhi, ariyamaggo. So pana paṭhamamaggassa adhigatattā avasiṭṭho ca adhigantabbabhāvena icchitabboti uparimaggattayasaṅkhātā sambodhi paraṃ ayanaṃ parā gati assāti sambodhiparāyaṇo. Tenāha ‘‘uparimaggattayasambodhiparāyaṇo’’ti.

Tanubhāvāti pariyuṭṭhānamandatāya ca kadāci karahaci uppattiyā ca tanubhāvena. Tanuttañhi dvīhi kāraṇehi veditabbaṃ adhiccuppattiyā ca pariyuṭṭhānamandatāya ca. Sakadāgāmissa hi vaṭṭānusārimahājanassa viya kilesā abhiṇhaṃ na uppajjanti, kadāci karahaci uppajjanti viraḷākārā hutvā viraḷavāpite khette aṅkurā viya. Uppajjamānāpi ca vaṭṭānusārimahājanasseva maddantā pharantā chādentā andhakāraṃ karontā na uppajjanti, mandamandā uppajjanti tanukākārā hutvā abbhapaṭalamiva makkhikāpattamiva ca. Tattha keci therā bhaṇanti ‘‘sakadāgāmissa kilesā kiñcāpi cirena uppajjanti, bahalāva uppajjanti. Tathā hissa puttā ca dhītaro ca dissantī’’ti. Etaṃ pana appamāṇaṃ. Puttadhītaro hi aṅgapaccaṅgaparāmasanamattenapi hontīti. Dvīhiyeva kāraṇehissa kilesānaṃ tanuttaṃ veditabbaṃ adhiccuppattiyā ca pariyuṭṭhānamandatāya cāti.

Heṭṭhābhāgiyānanti ettha heṭṭhāti mahaggatabhūmito heṭṭhā, kāmabhūmiyanti attho. Tesaṃ paccayabhāvena heṭṭhābhāgassa hitāti heṭṭhābhāgiyā, tesaṃ heṭṭhābhāgiyānaṃ, heṭṭhābhāgassa kāmabhavassa paccayabhāvena gahitānanti attho. Saṃyojenti bandhanti khandhagatibhavādīhi khandhagatibhavādayo, kammaṃ vā phalenāti saṃyojanānīti āha ‘‘saṃyojanānanti bandhanāna’’nti. Asamucchinnarāgādikassa hi etarahi khandhādīnaṃ āyatiṃ khandhādīhi sambandho, samucchinnarāgādikassa pana taṃ natthi, katānampi kammānaṃ asamatthabhāvāpattito rāgādīnaṃ anvayato byatirekato ca saṃyojanaṭṭho siddho. Parikkhayenāti samucchedena.

Opapātikoti upapātikayoniko upapatane sādhukārī. Sesayonipaṭikkhepavacanametaṃ. Tena gabbhavāsadukkhābhāvamāha. Tattha parinibbāyīti iminā sesadukkhābhāvaṃ. Tattha parinibbāyitā cassa kāmaloke khandhabījassa apunāgamanavasenevāti dassetuṃ ‘‘anāvattidhammo’’ti vuttaṃ. Upariyevāti brahmalokeyeva. Anāvattidhammoti tato brahmalokā punappunaṃ paṭisandhivasena na āvattanadhammo. Tenāha ‘‘yonigativasena anāgamanadhammo’’ti.

Padesaṃpadesakārī ārādhetīti sīlakkhandhādīnaṃ pāripūriyā ekadesabhūtaṃ heṭṭhimamaggattayaṃ padeso, taṃ karonto padesaṃ ekadesabhūtaṃ heṭṭhimaṃ phalattayameva ārādheti, nipphādetīti attho. Tenāha ‘‘padesakārī puggalo nāma sotāpanno’’tiādi. Paripūraṃ paripūrakārīti sīlakkhandhādīhi saddhindriyādīhi ca parito pūraṇena paripūrasaṅkhātaṃ arahattamaggaṃ karonto nibbattento paripūraṃ arahattaphalaṃ ārādheti, nipphādetīti attho. Tenāha ‘‘paripūrakārī nāma arahā’’tiādi.

Paṭhamasikkhāsuttavaṇṇanā niṭṭhitā.

7-10. Dutiyasikkhāsuttādivaṇṇanā

88-91. Sattame kulā kulaṃ gamanakoti kulato kulaṃ gacchanto. Dve vā tayo vā bhaveti devamanussavasena dve vā tayo vā bhave. Missakabhavavasena hetaṃ vuttaṃ. Desanāmattameva cetaṃ ‘‘dve vā tīṇi vā’’ti. Yāva chaṭṭhabhavā saṃsarantopi kolaṃkolova hoti. Tenevāha ‘‘ayañhi dve vā bhave…pe… evamettha vikappo daṭṭhabbo’’ti. Uḷārakulavacano vā ettha kulasaddo, kulato kulaṃ gacchatīti kolaṃkolo. Sotāpattiphalasacchikiriyato paṭṭhāya hi nīcakule uppatti nāma natthi, mahābhogakulesu eva nibbattatīti attho. Kevalo hi kulasaddo mahākulameva vadati ‘‘kulaputto’’tiādīsu viya. Ekabījīti ettha khandhabījaṃ nāma kathitaṃ, khandhabījanti ca paṭisandhiviññāṇaṃ vuccati. Yassa hi sotāpannassa ekaṃ khandhabījaṃ atthi, ekaṃ bhavaggahaṇaṃ, so ekabījī nāma. Tenāha ‘‘ekasseva bhavassa bījaṃ etassa atthīti ekabījī’’ti. ‘‘Mānusakaṃ bhava’’nti idaṃ panettha desanāmattameva, ‘‘devabhavaṃ nibbattetī’’tipi pana vattuṃ vaṭṭatiyeva.

Uddhaṃvāhibhāvena uddhamassa taṇhāsotaṃ vaṭṭasotaṃ vāti uddhaṃsoto, uddhaṃ vā gantvā paṭilabhitabbato uddhamassa maggasotanti uddhaṃsoto. Paṭisandhivasena akaniṭṭhabhavaṃ gacchatīti akaniṭṭhagāmī. Yattha katthacīti avihādīsu yattha katthaci. Sappayogenāti vipassanāñāṇābhisaṅkhārasaṅkhātena payogena saha, mahatā vipassanāpayogenāti attho. Upahaccāti etassa upagantvāti attho. Tena vemajjhātikkamo kālakiriyāpagamanañca saṅgahitaṃ hoti, tasmā āyuvemajjhaṃ atikkamitvā parinibbāyanto upahaccaparinibbāyī nāma hotīti āha ‘‘yo pana kappasahassāyukesu avihesū’’tiādi. So tividho hotīti ñāṇassa tikkhamajjhamudubhāvena tividho hoti. Tenāha ‘‘kappasahassāyukesū’’tiādi.

Saddhādhurenaabhinivisitvāti ‘‘sace saddhāya sakkā nibbattetuṃ, nibbattessāmi lokuttaramagga’’nti evaṃ saddhādhuravasena abhinivisitvā vipassanaṃ paṭṭhapetvā. Paññādhurena abhiniviṭṭhoti ‘‘sace paññāya sakkā, nibbattessāmi lokuttaramagga’’nti evaṃ paññādhuraṃ katvā abhiniviṭṭho. Yathāvuttameva aṭṭhavidhattaṃ kolaṃkolasattakkhattuparamesu atidisanto ‘‘tathā kolaṃkolā sattakkhattuparamā cā’’ti āha. Vuttanayeneva aṭṭha kolaṃkolā, aṭṭha sattakkhattuparamāti vuttaṃ hoti.

Tattha sattakkhattuṃ paramā bhavūpapatti attabhāvaggahaṇaṃ assa, tato paraṃ aṭṭhamaṃ bhavaṃ nādiyatīti sattakkhattuparamo. Bhagavatā gahitanāmavaseneva cetāni ariyāya jātiyā jātānaṃ tesaṃ nāmāni jātāni kumārānaṃ mātāpitūhi gahitanāmāni viya. Ettakañhi ṭhānaṃ gato ekabījī nāma hoti, ettakaṃ kolaṃkolo, ettakaṃ sattakkhattuparamoti bhagavatā etesaṃ nāmaṃ gahitaṃ. Niyamato pana ayaṃ ekabījī, ayaṃ kolaṃkolo, ayaṃ sattakkhattuparamoti natthi. Ko pana nesaṃ etaṃ pabhedaṃ niyametīti? Keci tāva therā ‘‘pubbahetu niyametī’’ti vadanti, keci paṭhamamaggo, keci upari tayo maggā, keci tiṇṇaṃ maggānaṃ vipassanāti.

Tattha ‘‘pubbahetu niyametī’’ti vāde paṭhamamaggassa upanissayo kato nāma hoti, ‘‘upari tayo maggā nirupanissayā uppannā’’ti vacanaṃ āpajjati. ‘‘Paṭhamamaggo niyamehī’’ti vāde upari tiṇṇaṃ maggānaṃ niratthakatā āpajjati. ‘‘Upari tayo maggā niyamentī’’ti vāde paṭhamamagge anuppanneyeva upari tayo maggā uppannāti āpajjatīti. ‘‘Tiṇṇaṃ maggānaṃ vipassanā niyametī’’ti vādo pana yujjati. Sace hi upari tiṇṇaṃ maggānaṃ vipassanā balavatī hoti, ekabījī nāma hoti, tato mandatarāya kolaṃkolo, tato mandatarāya sattakkhattuparamoti.

Ekacco hi sotāpanno vaṭṭajjhāsayo hoti vaṭṭābhirato, punappunaṃ vaṭṭasmiṃyeva carati sandissati. Anāthapiṇḍiko seṭṭhi, visākhā upāsikā, cūḷarathamahārathā devaputtā, anekavaṇṇo devaputto, sakko devarājā, nāgadatto devaputtoti ime hi ettakā janā vaṭṭajjhāsayā vaṭṭābhiratā ādito paṭṭhāya cha devaloke sodhetvā akaniṭṭhe ṭhatvā parinibbāyissanti, ime idha na gahitā. Na kevalañcimeva, yopi manussesuyeva sattakkhattuṃ saṃsaritvā arahattaṃ pāpuṇāti, yopi devaloke nibbatto devesuyeva sattakkhattuṃ aparāparaṃ saṃsaritvā arahattaṃ pāpuṇāti. Imepi idha na gahitā, kālena deve, kālena manusse saṃsaritvā pana arahattaṃ pāpuṇantova idha gahito, tasmā ‘‘sattakkhattuparamo’’ti idaṃ idhaṭṭhakavokiṇṇabhavūpapattikasukkhavipassakassa nāmaṃ kathitanti veditabbaṃ.

‘‘Sakideva imaṃ lokaṃ āgantvā’’ti (pu. pa. 34) vacanato pañcasu sakadāgāmīsu cattāro vajjetvā ekova gahito. Ekacco hi idha sakadāgāmiphalaṃ patvā idheva parinibbāyati, ekacco idha patvā devaloke parinibbāyati , ekacco devaloke patvā tattheva parinibbāyati, ekacco devaloke patvā idhūpapajjitvā parinibbāyati. Ime cattāropi idha na gahitā. Yo pana idha patvā devaloke yāvatāyukaṃ vasitvā puna idhūpapajjitvā parinibbāyissati, ayaṃ ekova idha gahitoti veditabbo.

Idāni tassa pabhedaṃ dassento ‘‘tīsu pana vimokkhesū’’tiādimāha. Imassa pana sakadāgāmino ekabījinā saddhiṃ kiṃ nānākaraṇanti? Ekabījissa ekāva paṭisandhi, sakadāgāmissa dve paṭisandhiyo, idaṃ tesaṃ nānākaraṇaṃ. Suññatavimokkhena vimuttakhīṇāsavo paṭipadāvasena catubbidho hoti, tathā animittaappaṇihitavimokkhehīti evaṃ dvādasa arahantā hontīti āha ‘‘yathā pana sakadāgāmino, tatheva arahanto dvādasa veditabbā’’ti. Aṭṭhamanavamadasamāni uttānatthāneva.

Dutiyasikkhāsuttādivaṇṇanā niṭṭhitā.

11. Saṅkavāsuttavaṇṇanā

92. Ekādasame vihārapaṭibaddhanavakammādibhāraṃ harati pavattetīti bhārahāro. Tenevāha ‘‘nave āvāse samuṭṭhāpeti, purāṇe paṭijaggatī’’ti. Sikkhitabbato sikkhā, pajjitabbato, pajjanti etehīti vā padāni, sikkhāyeva padāni sikkhāpadānīti āha ‘‘sikkhāsaṅkhātehi padehī’’ti. Dassetīti paccakkhato dasseti, hatthāmalakaṃ viya pākaṭe vibhūte katvā vibhāveti. Gaṇhāpetīti te dhamme manasā anupakkhite diṭṭhiyā suppaṭividdhe kārento uggaṇhāpeti. Samussāhetīti samādhimhi ussāhaṃ janeti. Paṭiladdhaguṇehīti tāya desanāya tannissayapaccattapurisakārena ca tesaṃ paṭividdhaguṇehi. Vodāpetīti tesaṃ cittasantānaṃ assaddhiyādikilesamalāpagamanena pabhassaraṃ karoti. Saṇhaṃ saṇhaṃ kathetīti ativiya sukhumaṃ katvā katheti.

Accayanaṃ sādhumariyādaṃ madditvā vītikkamanaṃ accayoti āha ‘‘aparādho’’ti. Acceti atikkamati etenāti vā accayo, vītikkamassa pavattanako akusaladhammo. So eva aparajjhati etenāti aparādho. So hi aparajjhantaṃ purisaṃ adhibhavitvā pavattati. Tenāha ‘‘atikkammaadhibhavitvā pavatto’’ti. Paṭiggaṇhātūti adhivāsanavasena sampaṭicchatūti atthoti āha ‘‘khamatū’’ti. Sadevakena lokena nissaraṇanti araṇīyato ariyo, tathāgatoti āha ‘‘ariyassa vinayeti buddhassa bhagavato sāsane’’ti. Puggalādhiṭṭhānaṃ karontoti kāmaṃ ‘‘vuddhi hesā’’ti dhammādhiṭṭhānavasena vākyaṃ āraddhaṃ, tathāpi desanaṃ pana puggalādhiṭṭhānaṃ karonto ‘‘saṃvaraṃ āpajjatī’’ti āhāti yojanā.

Saṅkavāsuttavaṇṇanā niṭṭhitā.

Samaṇavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app