3. Bālavaggavaṇṇanā

22-24. Tatiyassa paṭhamadutiyatatiyāni uttānatthāneva.

25. Catutthe netabboti aññato āharitvā bodhetabbo, ñāpetabboti attho.

27. Chaṭṭhe no cepi paṭicchādetvā karontīti pāṇātipātādīni karonto sacepi appaṭicchādetvā karonti. Paṭicchannamevāti viññūhi garahitabbabhāvato paṭicchādanārahattā paṭicchannamevāti vuccati. Avīciādayo padesavisesā tatthūpapannā sattā ca nirayaggahaṇena gahitāti āha ‘‘nirayoti sahokāsakā khandhā’’ti. Tiracchānayoni nāma visuṃ padesaviseso natthīti āha ‘‘tiracchānayoniyaṃ khandhāva labbhantī’’ti.

31. Dasame attho phalaṃ tadadhīnavuttitāya vaso etassāti atthavaso, hetūti āha ‘‘atthavaseti kāraṇānī’’ti. Araññavanapatthānīti araññalakkhaṇappattāni vanapatthāni. Vanapattha-saddo hi saṇḍabhūte rukkhasamūhepi vattatīti araññaggahaṇaṃ. Vanīyati vivekakāmehi bhajīyati, vanute vā te attasampattiyā vasanatthāya yācanto viya hotīti vanaṃ, patiṭṭhahanti ettha vivekakāmā yathādhippetavisesādhigamenāti patthaṃ, vanesu patthaṃ gahanaṭṭhāne senāsanaṃ vanapatthaṃ. Kiñcāpīti anujānanasambhāvanatthe nipāto. Kiṃ anujānāti? Nippariyāyato araññabhāvaṃ gāmato bahi araññanti. Tenāha ‘‘nippariyāyenā’’tiādi. Kiṃ sambhāveti? Āraññakaṅganipphādakattaṃ. Yañhi āraññakaṅganipphādakaṃ, taṃ visesato araññanti vattabbanti. Tenāha ‘‘yaṃ taṃ pañcadhanusatika’’ntiādi. Nikkhamitvā bahi indakhīlāti indakhīlato bahi nikkhamitvā, tato bahi paṭṭhāyāti attho. Bahi indakhīlāti vā yattha dve tīṇi indakhīlāni, tattha bahiddhā indakhīlato paṭṭhāya. Yattha taṃ natthi, tadarahaṭṭhānato paṭṭhāyāti vadanti. Gāmantanti gāmasamīpaṃ. Anupacāraṭṭhānanti niccakiccavasena na upacaritabbaṭṭhānaṃ. Tenāha ‘‘yattha na kasīyati na vapīyatī’’ti.

Attano ca diṭṭhadhammasukhavihāranti etena satthā attano vivekābhiratiṃ pakāseti. Tattha diṭṭhadhammo nāma ayaṃ paccakkho attabhāvo, sukhavihāro nāma catunnaṃ iriyāpathavihārānaṃ phāsutā. Ekakassa hi araññe antamaso uccāravassāvakiccaṃ upādāya sabbe iriyāpathā phāsukā honti, tasmā diṭṭhadhamme sukhavihāraṃ diṭṭhadhammasukhavihāranti evaṃ vā ettha attho daṭṭhabbo.

Pacchimañca janataṃ anukampamānoti kathaṃ araññavāsena pacchimā janatā anukampitā hoti? Saddhāpabbajitā hi kulaputtā bhagavato araññavāsaṃ disvā ‘‘bhagavāpi nāma araññasenāsanāni na muñcati, yassa nevatthi pariññātabbaṃ na pahātabbaṃ na bhāvetabbaṃ na sacchikātabbaṃ, kimaṅgaṃ pana maya’’nti cintetvā tattha vasitabbameva maññissanti, evaṃ khippameva dukkhassantakarā bhavissanti. Evaṃ pacchimā janatā anukampitā hoti. Etamatthaṃ dassento āha ‘‘pacchime mama sāvake anukampanto’’ti.

32. Ekādasame vijjaṃ bhajantīti vijjābhāgiyā, vijjābhāge vijjākoṭṭhāse vattantītipi vijjābhāgiyā. Padaṃ pacchindatīti maggacittassa patiṭṭhaṃ upacchindati, maggacittaṃ patiṭṭhāpetuṃ na detīti attho. Ubbaṭṭetvāti samucchedavasena samūlaṃ uddharitvā. Aṭṭhasu ṭhānesūti buddhādīsu aṭṭhasu ṭhānesu. Rāgassa khayavirāgenāti rāgassa khayasaṅkhātena virāgena, rāgassa anuppattidhammatāpādanenāti vuttaṃ hoti.

Bālavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app