5. Rohitassavaggo

1. Samādhibhāvanāsuttavaṇṇanā

41. Pañcamassa paṭhame diṭṭhadhammasukhavihārāyāti imasmiṃyeva attabhāve sukhavihāratthāya, nikkilesatāya nirāmisena sukhena viharaṇatthāyāti attho. Iminā cattāri phalasamāpattijjhānāni khīṇāsavassa āsavakkhayādhigamato aparabhāge adhigatarūpārūpajjhānāni ca kathitāni. Dibbacakkhuñāṇadassanappaṭilābhāyāti dibbacakkhuñāṇappaṭilābhatthāya. Dibbacakkhuñāṇañhi rūpagatassa dibbassa itarassa ca dassanaṭṭhena idha ‘‘ñāṇadassana’’nti adhippetaṃ. Ālokasaññaṃ manasi karotīti divā vā rattiṃ vā sūriyadīpacandamaṇiukkāvijjulatādīnaṃ āloko divā rattiñca upaladdho, yathāladdhavaseneva ālokaṃ manasi karoti citte ṭhapeti, tathā ca naṃ manasi karoti, yathāssa subhāvitālokakasiṇassa viya kasiṇāloko yathicchakaṃ yāvadicchakañca so āloko rattiyaṃ upatiṭṭhati , yena tattha divāsaññaṃ ṭhapeti, divā viya vigatathinamiddho hoti. Tenāha ‘‘yathā divā tathā ratti’’nti.

Yathā divā ālokasaññā manasi katā, tatheva naṃ rattimpi manasi karotīti yathā divā diṭṭho āloko, tatheva taṃ rattiṃ manasi karoti. Dutiyapadeti ‘‘yathā rattiṃ tathā divā’’ti imasmiṃ vākye. Esa nayoti iminā yathā rattiyaṃ candālokādi āloko diṭṭho, evameva rattiṃ diṭṭhākāreneva divā taṃ ālokaṃ manasi karoti citte ṭhapetīti imamatthaṃ atidisati. Iti vivaṭena cetasāti evaṃ apihitena cittena, thinamiddhāpidhānena apihitacittenāti vuttaṃ hoti. Apariyonaddhenāti samantato anaddhena asañchāditena. Kiñcāpītiādinā attanā vuttamevatthaṃ samattheti. Ālokasadisaṃ kataṃ ‘‘yathā divā tathā ratti’’ntiādinā.

Sattaṭṭhānikassāti ‘‘abhikkante paṭikkante sampajānakārī hotī’’tiādinā (dī. ni. 1.214; 2.376; ma. ni. 1.109) vuttassa sattaṭṭhānikassa satisampajaññassa atthāya. Pariggahitavatthārammaṇatāyāti vatthuno ārammaṇassa ca yāthāvato viditabhāvena. Yathā hi sappaṃ pariyesantena tassa āsaye vidite sopi vidito gahito eva ca hoti mantāgadabalena tassa gahaṇassa sukarattā, evaṃ vedanāya āsayabhūte vatthumhi ārammaṇe ca vidite ādikammikassapi vedanā viditā gahitā eva hoti salakkhaṇato sāmaññalakkhaṇato ca tassā gahaṇassa sukarattā. Pageva pariññātavatthukassa khīṇāsavassa. Tassa hi uppādakkhaṇepi ṭhitikkhaṇepi bhaṅgakkhaṇepi vedanā viditā pākaṭā honti ‘‘tā vedanā evaṃ uppajjitvā’’tiādinā. Na kevalañca vedanā eva, idha vuttā saññādayopi avuttā cetanādayopi viditāva uppajjanti ceva tiṭṭhanti ca nirujjhanti ca. Nidassanamattañhetaṃ, yadidaṃ pāḷiyaṃ vedanāsaññāvitakkaggahaṇaṃ. Tena anavasesato sabbadhammānampi uppādādito viditabhāvaṃ dasseti.

Apica vedanāya uppādo vidito hoti, upaṭṭhānaṃ viditaṃ hoti, atthaṅgamo vidito hoti. Kathaṃ vedanāya uppādo vidito hoti ? Avijjāsamudayā vedanāsamudayo, taṇhāsamudayā kammasamudayo, phassasamudayā vedanāsamudayoti nibbattilakkhaṇaṃ passantopi vedanākkhandhassa samudayaṃ passati. Evaṃ vedanāya uppādo vidito hoti. Kathaṃ vedanāya upaṭṭhānaṃ viditaṃ hoti? Aniccato manasikaroto khayatupaṭṭhānaṃ viditaṃ hoti, dukkhato manasikaroto bhayatupaṭṭhānaṃ viditaṃ hoti, anattato manasikaroto suññatupaṭṭhānaṃ viditaṃ hoti. Evaṃ vedanāya upaṭṭhānaṃ viditaṃ hoti. Iti khayato bhayato suññato jānāti. Kathaṃ vedanāya atthaṅgamo vidito hoti? Avijjānirodhā vedanānirodho…pe… evaṃ vedanāya atthaṅgamo vidito hoti. Imināpi nayenettha attho veditabbo.

Iti rūpanti ettha itisaddo anavasesato rūpassa sarūpanidassanatthoti tassa idaṃ rūpanti etena sādhāraṇato sarūpanidassanamāha, ettakaṃ rūpanti etena anavasesato, na ito paraṃ rūpaṃ atthīti tabbinimuttassa aññassa abhāvaṃ. Iti vedanātiādīsupi ayaṃ vedanā, ettakā vedanā, ito paraṃ vedanā natthi. Ayaṃ saññā…pe… ime saṅkhārā…pe… idaṃ viññāṇaṃ, ettakaṃ viññāṇaṃ, ito paraṃ viññāṇaṃ natthīti evamattho daṭṭhabboti āha ‘‘vedanādīsupi eseva nayo’’ti.

Ñāṇena jānitvā paroparāni. Paroparānīti parāni ca oparāni ca. Uttamādhamānīti parattabhāvasakattabhāvādīni uttamādhamāni. Calitanti taṇhādiṭṭhivipphanditaṃ. Anīghoti rāgādiīgharahito. Atāri soti so evarūpo arahā jātijaraṃ atari.

Samādhibhāvanāsuttavaṇṇanā niṭṭhitā.

2-4. Pañhabyākaraṇasuttādivaṇṇanā

42-44. Dutiye etesaṃ pañhānanti ekaṃsabyākaraṇādīnaṃ catunnaṃ pañhānaṃ. Tasmiṃ tasmiṃ ṭhāne byākaraṇaṃ jānātīti ‘‘cakkhuṃ anicca’’nti puṭṭhe ‘‘anicca’’nti ekaṃseneva byākātabbaṃ. ‘‘Aniccā nāma cakkhu’’nti puṭṭhe pana ‘‘na kevalaṃ cakkhumeva, sotampi anicca’’nti evaṃ vibhajitvā byākātabbaṃ. ‘‘Yathā cakkhuṃ tathā sotaṃ, yathā sotaṃ tathā cakkhu’’nti puṭṭhe ‘‘kenaṭṭhena pucchasī’’ti paṭipucchitvā ‘‘dassanaṭṭhena pucchāmī’’ti vutte ‘‘na hī’’ti byākātabbaṃ. ‘‘Aniccaṭṭhena pucchāmī’’ti vutte ‘‘āmā’’ti byākātabbaṃ. ‘‘Taṃ jīvaṃ taṃ sarīra’’ntiādīni puṭṭhena pana ‘‘abyākatametaṃ bhagavatā’’ti ṭhapetabbo, esa pañho na byākātabboti evaṃ jānātīti attho. Atthasamāgamenāti atthassa paṭilābhena laddhabbena. Samiti saṅgati samodhānanti samayo, paṭilābho. Samayo eva abhisamayo, abhimukhabhāvena vā samayo abhisamayoti evamettha padattho veditabbo. Sesaṃ suviññeyyameva. Tatiyacatutthāni uttānatthāneva.

Pañhabyākaraṇasuttādivaṇṇanā niṭṭhitā.

5-6. Rohitassasuttādivaṇṇanā

45-46. Pañcame (saṃ. ni. ṭī. 1.1.107) ekokāseti cakkavāḷassa pariyantasaññite ekasmiṃ okāse. Bhummanti ‘‘yatthā’’ti idaṃ bhummavacanaṃ. Sāmaññato vuttampi ‘‘so lokassa anto’’ti vacanato visiṭṭhavisayameva hoti. ‘‘Na jāyati, na mīyatī’’ti vatvā puna ‘‘na cavati, na upapajjatī’’ti kasmā vuttanti āha ‘‘idaṃ aparāparaṃ…pe… gahita’’nti. Padagamanenāti padasā gamanena. Satthā saṅkhāralokassa antaṃ sandhāya vadati upari sabbāni pakāsetukāmo. Saṅkhāralokassa hi anto nibbānaṃ.

Daḷhaṃ thiraṃ dhanu etassāti daḷhadhanvā, so eva ‘‘daḷhadhammā’’ti vutto. Tenāha ‘‘daḷhadhanū’’ti. Uttamappamāṇaṃ nāma sahassathāmadhanu. Dhanuggaṇhanasippacittakatāya dhanuggaho, na dhanuggahaṇamattenāti āha ‘‘dhanuggahoti dhanuācariyo’’ti. ‘‘Dhanuggaho’’ti vatvā ‘‘sikkhito’’ti vutte dhanusikkhāya sikkhitoti viññāyati. Sikkhā ca ettakena kālena sikkhantassa ukkaṃsagatā hotīti āha ‘‘dvādasa vassāni dhanusippaṃ sikkhito’’ti. Usabhappamāṇeti vīsati yaṭṭhiyo usabhaṃ, tasmiṃ usabhappamāṇe padese. Vālagganti vālakoṭiṃ. Katahatthoti paricitahattho. Katasarakkhepoti thiralakkhe ca calalakkhe ca paresaṃ dassanavasena sarakkhepassa katāpī. Tenāha ‘‘dassitasippo’’ti, ‘‘katayoggo’’ti keci. Asanti etenāti asanaṃ, kaṇḍo. Tālacchādinti tālacchāyaṃ. Sā pana ratanamattā vidatthicaturaṅgulā.

Puratthimā samuddāti ekasmiṃ cakkavāḷe puratthimā samuddā. Samuddasīsena puratthimacakkavāḷamukhavaṭṭiṃ vadati. Pacchimasamuddoti etthāpi eseva nayo. Nippapañcatanti adantakāritaṃ. Sampatteti tādisena javena gacchantena sampatte. Anotatteti etthāpi ‘‘sampatte’’ti padaṃ ānetvā sambandho, tathā ‘‘nāgalatādantakaṭṭha’’nti etthāpi. Tadāti yadā so lokantagavesako ahosi, tadā. Dīghāyukakāloti anekavassasahassāyukakālo. Cakkavāḷalokassāti sāmaññavasena ekavacanaṃ, cakkavāḷalokānanti attho. Imasmiṃyeva cakkavāḷe nibbattipubbaparicayasiddhāya nikantiyā.

Sasaññimhi samanaketi na rūpadhammamattake, atha kho pañcakkhandhasamudāyeti dasseti. Samitapāpoti samucchinnasaṃkilesadhammo. Chaṭṭhaṃ uttānameva.

Rohitassasuttādivaṇṇanā niṭṭhitā.

7. Suvidūrasuttavaṇṇanā

47. Sattame suvidūravidūra-saddānaṃ samānatthānaṃyeva ekattha gahaṇaṃ idha niddeso dūrāsannabhāvassa apekkhāsiddhattā idhādhippetassa dūrabhāvassa kenaci pariyāyena anāsannabhāvadassanatthaṃ katanti āha ‘‘kenaci pariyāyena anāsannāni hutvā’’tiādi. Sesamettha uttānameva.

Suvidūrasuttavaṇṇanā niṭṭhitā.

8. Visākhasuttavaṇṇanā

48. Aṭṭhame vākkaraṇacāturiyato vacanaguṇahetūnaṃ pūriyā porī, poriyaṃ bhavāti porī, tāya poriyā. Tenāha ‘‘paripuṇṇavācāyā’’ti, akkharapadaparipuṇṇāya vācāyāti attho. Apalibuddhāyāti pittādīhi na vibaddhāya ananubundhitāya. Anelagalāyāti anelāya agalāya niddosāya agaḷitapadabyañjanāya ca. Therassa hi kathayato padaṃ vā byañjanaṃ vā na parihāyati. Tenāha ‘‘anelagalāyāti niddosāya ceva agaḷitāya cā’’tiādi. Tattha niddosāyāti atthato ca byañjanato ca vigatadosāya. Apatitapadabyañjanāyāti avirahitapadabyañjanāya. Atha vā anelagalāyāti na elaṃ dosaṃ galatīti anelagalā. Avicchinnavācāya anelagalāya yathā dandhamanussā mukhena kheḷaṃ gaḷantena vācaṃ bhāsanti, na evarūpāya. Atha kho niddosāya visadavācāyāti attho. Vivaṭṭappakāsinī vācā na kadāci vivaṭṭamuttāti katvā āha ‘‘vivaṭṭapariyāpannāyā’’ti, vivaṭṭaṃ amuñcitvā pavattāyāti attho. Vivaṭṭappakāsinī hi vācā vivaṭṭaṃ paricchijja āpādentī pavattati. Navalokuttaradhammo sabbadhammehi samussitaṭṭhena abbhuggataṭṭhena ca dhajo nāmāti āha ‘‘abbhuggataṭṭhenā’’tiādi. Sesamettha suviññeyyameva.

Visākhasuttavaṇṇanā niṭṭhitā.

9. Vipallāsasuttavaṇṇanā

49. Navame aniccādīni vatthūni niccantiādinā viparītato asantīti vipallāsā , saññāya vipallāso saññāvipallāso. Itaresupi tīsu eseva nayo. Evamete catunnaṃ vatthūnaṃ vasena cattāro, tesu vatthūsu saññādīnaṃ vasena dvādasa honti. Tesu aṭṭha sotāpattimaggena pahīyanti. Asubhe subhanti saññācittavipallāsā sakadāgāmimaggena tanukā honti, anāgāmimaggena pahīyanti. Dukkhe sukhanti saññācittavipallāsā arahattamaggena pahīyantīti veditabbā. Sesamettha uttānameva.

Vipallāsasuttavaṇṇanā niṭṭhitā.

10. Upakkilesasuttavaṇṇanā

50. Dasame upakkiliṭṭhabhāvakaraṇenāti malīnabhāvakaraṇena. Pañcavidhāya surāya catubbidhassa ca merayassāti ettha pūvasurā, piṭṭhasurā, odanasurā, kiṇṇapakkhittā, sambhārasaṃyuttāti pañca surā. Pupphāsavo, phalāsavo, madhvāsavo, guḷāsavoti cattāro āsavā, catubbidhaṃ merayaṃ nāma. Tattha pūve bhājane pakkhipitvā tajjaṃ udakaṃ datvā madditvā katā pūvasurā. Evaṃ sesasurāpi. Kiṇṇāti pana tassā surāya bījaṃ vuccati. Ye surā ‘‘modakā’’tipi vuccanti, te pakkhipitvā katā kiṇṇapakkhittā. Dhātakiāsavādinānāsambhārehi saṃyojitā sambhārasaṃyuttā.Madhukatālanāḷikerādipuppharaso ciraparivāsito pupphāsavo. Panasādiphalaraso phalāsavo. Muddikāraso madhvāsavo. Ucchuraso guḷāsavo.

Upakkilesasuttavaṇṇanā niṭṭhitā.

Rohitassavaggavaṇṇanā niṭṭhitā.

Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.

2. Dutiyapaṇṇāsakaṃ

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app