1. Bālavaggo

1. Bhayasuttavaṇṇanā

1. Tikanipātassa paṭhame bhayanti bhīti cetaso byadhoti āha ‘‘cittutrāso’’ti. Upaddavoti antarāyo. Tassa pana vikkhepakāraṇattā vuttaṃ ‘‘anekaggatākāro’’ti. Upasaggoti upasajjanaṃ, devatopapīḷādinā appaṭikāravighātāpatti. Sā pana yasmā paṭikārābhāvena vihaññamānassa kiñci kātuṃ asamatthassa osīdanakāraṇaṃ, tasmā vuttaṃ ‘‘tattha tattha lagganākāro’’ti. Yathāvutte divase anāgacchantesūti vañcetvā āgantuṃ niyamitadivase anāgacchantesu. Dvāre aggiṃ datvāti bahi anikkhamanatthāya dvāre aggiṃ datvā.

Naḷehichannapaṭicchannāti naḷehi tiṇacchadanasaṅkhepena upari chādetvā tehiyeva dārukuṭikaniyāmena paritopi chāditā. Eseva nayoti iminā tiṇehi channataṃ sesasambhārānaṃ rukkhamayatañca atidisati.

Vidhavaputteti antabhāvopalakkhaṇaṃ. Te hi nippitikā avinītā asaṃyatā yaṃ kiñci kārino. Sesamettha uttānameva.

Bhayasuttavaṇṇanā niṭṭhitā.

2. Lakkhaṇasuttavaṇṇanā

2. Dutiye lakkhīyati bālo ayanti ñāyati etenāti lakkhaṇaṃ, kammaṃ lakkhaṇametassāti kammalakkhaṇoti āha ‘‘kāyadvārādipavattaṃ kamma’’ntiādi. Apadīyanti dosā etena rakkhīyanti, lūyanti chijjanti vāti apadānaṃ, sattānaṃ sammā, micchā vā pavattappayogo. Tena sobhatīti apadānasobhanī. Tenāha ‘‘paññā nāmā’’tiādi. Attano caritenevāti attano cariyāya eva. Sesamettha uttānameva.

Lakkhaṇasuttavaṇṇanā niṭṭhitā.

3-4. Cintīsuttādivaṇṇanā

3-4. Tatiye etehīti duccintitacintitādīhi. Etena lakkhaṇasaddassa saraṇatthatamāha. Tānevāti lakkhaṇāni eva. Assāti bālassa. Bālo ayanti nimīyati sañjānīyati etehīti bālanimittāni. Apadānaṃ vuccati, vikhyātaṃ kammaṃ, duccintitacintitādīni ca bāle vikhyātāni asādhāraṇabhāvena. Tasmā ‘‘bālassa apadānānī’’ti. Abhijjhādīhi duṭṭhaṃ dūsitaṃ cintitaṃ duccintitaṃ, taṃ cintetīti duccintitacintī. Lobhādīhi duṭṭhaṃ bhāsitaṃ musāvādādiṃ bhāsatīti dubbhāsitabhāsī. Tesaṃyeva vasena kattabbato dukkaṭakammaṃ pāṇātipātādiṃ karotīti dukkaṭakammakārī. Tenāha ‘‘cintayanto’’tiādi. Vuttānusārenāti ‘‘bālo aya’’ntiādinā vuttassa atthavacanassa ‘‘paṇḍito ayanti etehi lakkhīyatī’’tiādinā anussaraṇena. Manosucaritādīnaṃ vasenāti ‘‘cintayanto anabhijjhābyāpādasammādassanavasena sucintitameva cintetī’’tiādinā manosucaritādīnaṃ tiṇṇaṃ sucaritānaṃ vasena yojetabbāni. Catutthaṃ vuttanayattā uttānatthameva.

Cintīsuttādivaṇṇanā niṭṭhitā.

5-10. Ayonisosuttādivaṇṇanā

5-10. Pañcame kati nu kho anussatiṭṭhānānītiādi chakke āvi bhavissatīti. Evaṃ cintitanti ayoniso cintitaṃ. Apañhameva pañhanti kathesīti apañhameva pañho ayanti maññamāno vissajjesi. Dasavidhaṃ byañjanabuddhiṃ aparihāpetvāti –

‘‘Sithilaṃ dhanitañca dīgharassaṃ, garukaṃ lahukañca niggahītaṃ;

Sambandhaṃ vavatthitaṃ vimuttaṃ, dasadhā byañjanabuddhiyā pabhedo’’ti. (dī. ni. aṭṭha. 1.190; ma. ni. aṭṭha. 2.291; pari. aṭṭha. 485; vi. saṅga. aṭṭha. 252) –

Evaṃ vuttaṃ dasavidhaṃ byañjanabuddhiṃ aparihāpetvā.

Tattha ṭhānakaraṇāni sithilāni katvā uccāretabbaṃ akkharaṃ sithilaṃ, tāniyeva dhanitāni asithilāni katvā uccāretabbaṃ akkharaṃ dhanitaṃ. Dvimattakālaṃ dīghaṃ, ekamattakālaṃ rassaṃ. Garukanti dīghameva, yaṃ vā ‘‘āyasmato buddharakkhitattherassā’’ti saṃyogaparaṃ katvā vuccati, lahukanti rassameva, yaṃ vā ‘‘āyasmato buddharakkhitatherassā’’ti evaṃ visaṃyogaparaṃ katvā vuccati. Niggahītanti yaṃ karaṇāni niggahetvā avissajjetvā avivaṭena mukhena sānunāsikaṃ katvā vattabbaṃ. Sambandhanti yaṃ parapadena sambandhitvā ‘‘tuṇhassā’’ti vuccati. Vavatthitanti yaṃ parapadena asambandhaṃ katvā vicchinditvā ‘‘tuṇhī assā’’ti vuccati. Vimuttanti yaṃ karaṇāni aniggahetvā vissajjetvā vivaṭena mukhena sānunāsikaṃ akatvā vuccati. Dasadhā byañjanabuddhiyā pabhedoti evaṃ sithilādivasena byañjanabuddhiyā akkharuppādakacittassa dasappakārena pabhedo. Sabbāni hi akkharāni cittasamuṭṭhānāni yathādhippetatthabyañjanato byañjanāni ca.

‘‘Aṭṭhānaṃkho etaṃ, āvuso sāriputtā’’tiādi pañcake āvi bhavissati. ‘‘Kati nu kho, ānanda, anussatiṭṭhānānī’’tiādi pana chakke āvi bhavissati. Chaṭṭhādīsu natthi vattabbaṃ.

Ayonisosuttādivaṇṇanā niṭṭhitā.

Bālavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app