4. Devadūtavaggo

1. Sabrahmakasuttavaṇṇanā

31. Catutthassa paṭhame sabrahmakānīti saseṭṭhakāni. Yesanti yesaṃ kulānaṃ. Puttānanti puttehi. Pūjitasaddayogena hi idaṃ karaṇatthe sāmivacanaṃ. Tenāti āhārādinā. Paṭijaggitā gopitāti yathākālaṃ tassa tassa dātabbassa dānena veyyāvaccassa ca karaṇena paṭijaggitā ceva uppannānatthappaharaṇena gopitā ca honti. Tesanti mātāpitūnaṃ. Brahmādibhāvasādhanatthanti tesaṃ guṇānaṃ atthitāya loke brahmā nāma vuccati, ācariyo nāma vuccati, āhuneyyo nāma vuccati, te mātāpitūnaṃ puttakaṃ paṭilabhantīti dassanavasena nesaṃ brahmādibhāvasādhanatthaṃ ‘‘bahukārā’’ti, vatvā taṃ tesaṃ bahukārataṃ nānākārato dassetuṃ ‘‘āpādakā’’tiādi vuttaṃ. Mātāpitaro hi puttānaṃ jīvitassa āpādakā, sarīrassa posakā, ācārasamācārānaṃ sikkhāpakā sakalassapi imassa lokassa dassetāro. Tenāha ‘‘puttānaṃ hī’’tiādi. Iṭṭhārammaṇaṃ tāva te dassentu, aniṭṭhārammaṇaṃ kathanti? Tampi dassetabbameva vajjanīyabhāvajānāpanatthaṃ.

Avijahitā hontīti tāsaṃ bhāvanāya brahmānaṃ brahmaloke uppannattā avijahitā honti bhāvanā. Lobhanīyavayasmiṃ paṭhamayobbane ativiya mudubhāvappattadassanatthaṃ satavihataggahaṇaṃ. Pāṭiyekkanti visuṃ. Iminā kāraṇenāti iminā yathāvuttena puttesu pavattitehi atikkamena mettādisamuppattisaṅkhātena kāraṇena.

Tharusippanti asisattikuntakalāpādiāyudhasippaṃ. Muddāgaṇanāti aṅgulisaṃkocanādinā hatthamuddāya gaṇanā. Ādisaddena pāṇādīnaṃ saṅgaho. Pacchācariyā nāma mātāpitūnaṃ santike uggahitagahaṭṭhavattasseva puggalassa yathāsakaṃ hatthācariyādīnaṃ sippaggāhāpananti katvā sabbapaṭhamaṃ ācariyā nāmāti yojetabbaṃ. Ānīya hutaṃ āhutaṃ. Pakārehi hutaṃ pāhutaṃ. Abhisaṅkhatanti tasseva vevacanaṃ.

Namo kareyyāti sāyaṃ pātaṃ upaṭṭhānaṃ gantvā ‘‘idaṃ mayhaṃ uttamapuññakkhetta’’nti namakkāraṃ kareyya. Tāya naṃ pāricariyāyāti ettha nanti nipātamattaṃ, yathāvuttaparicaraṇenāti attho . Atha vā pāricariyāyāti bharaṇakiccakaraṇakulavaṃsappatiṭṭhānāpanādinā pañcavidhaupaṭṭhānena. Vuttañhetaṃ –

‘‘Pañcahi kho, gahapatiputta, ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhātabbā – ‘bhato nesaṃ bharissāmi, kiccaṃ nesaṃ karissāmi, kulavaṃsaṃ ṭhapessāmi, dāyajjaṃ paṭipajjāmi, atha vā pana petānaṃ kālakatānaṃ dakkhiṇaṃ anuppadassāmī’ti. Imehi kho, gahapatiputta, pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi ṭhānehi puttaṃ anukampanti, pāpā nivārenti, kalyāṇe nivesenti, sippaṃ sikkhāpenti, patirūpena dārena saṃyojenti, samaye dāyajjaṃ niyyādentī’’ti (dī. ni. 3.267).

Apica yo mātāpitaro tīsu vatthūsu abhippasanne katvā sīlesu vā patiṭṭhāpetvā pabbajjāya vā niyojetvā upaṭṭhahati, ayaṃ mātāpitūpaṭṭhākānaṃ aggoti veditabbo. Sā panāyaṃ pāricariyā puttassa ubhayalokahitasukhāvahāti taṃ dassetuṃ ‘‘idheva naṃ pasaṃsanti, pecca sagge pamodatī’’ti vuttaṃ. Pasaṃsantīti ‘‘ayaṃ puggalo matteyyo petteyyo saggasaṃvattaniyaṃ paṭipadaṃ pūretī’’ti idheva naṃ pasaṃsanti. Āmodati ādito paṭṭhāya modappattiyā. Pamodati nānappakāramodasampavattiyā.

Sabrahmakasuttavaṇṇanā niṭṭhitā.

2. Ānandasuttavaṇṇanā

32. Dutiye tathājātikoti tathāsabhāvo. Cittekaggatālābhoti cittekaggatāya adhigamo. Rūpameva kilesuppattiyā kāraṇabhāvato rūpanimittaṃ. Esa nayo sesesupi. Sassatādinimittanti sassatucchedabhāvanimittaṃ. Puggalanimittanti puggalābhinivesananimittaṃ. Dhammanimittanti dhammārammaṇasaṅkhātaṃ nimittaṃ. ‘‘Siyā nu kho, bhante’’ti therena puṭṭho bhagavā ‘‘siyā’’ti avoca lokuttarasamādhippaṭilābhaṃ sandhāya. So hi nibbānaṃ santaṃ paṇītanti ca passati. Tenāha ‘‘idhānandā’’tiādi.

Nibbānaṃsantanti samāpattiṃ appetvāti nibbānaṃ santanti ābhujitvā phalasamāpattiṃ appetvā . Divasampītiādinā asaṅkhatāya dhātuyā accantasantapaṇītādibhāvaṃ dasseti. Aṭṭhavidheti ‘‘santaṃ paṇītaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbāna’’nti evaṃ aṭṭhavidhe ābhogasaññite samannāhāre. Niddhāraṇe cetaṃ bhummaṃ. Imasmiṃ ṭhāne…pe… labbhantevāti ‘‘idhānanda, bhikkhuno evaṃ hotī’’ti āgate imasmiṃ suttappadese ekopi ābhogasamannāhāro cepi sabbe aṭṭhapi ābhogasamannāhārā labbhanteva samannāharataṃ atthāvahattā.

Ñāṇena jānitvāti vipassanāñāṇasahitena maggañāṇena jānitvā. Parāni ca oparāni ca cakkhādīni āyatanāni. Santatāyāti paṭippassaddhitāya. Kāyaduccaritādidhūmavirahitoti kāyaduccaritādi eva santāpanaṭṭhena dhūmo, tena virahito. Anīghoti apāpo. Jātijarāgahaṇeneva byādhimaraṇampi gahitamevāti tabbhāvabhāvatoti vuttaṃ.

Ānandasuttavaṇṇanā niṭṭhitā.

3. Sāriputtasuttavaṇṇanā

33. Tatiye, ‘‘sāriputta, mayā saṃkhittena desitaṃ dhammaṃ tādisenapi na sukaraṃ viññātu’’nti iminā adhippāyeneva vadanto therassa ñāṇaṃ sabbamatikkamaṃ. Aññātāro ca dullabhāti hi iminā sāmaññavacanena sāriputtattherampi antogadhaṃ katvā dassento tenapi attano desanāya duppaṭividdhabhāvaṃ dasseti.

Sammāti hetunā kāraṇena. Tenāha ‘‘upāyenā’’tiādi. Mānābhisamayāti mānassa dassanābhisamayā. Pahānābhisamayoti ca dassanābhisamayoti ca pariññābhisamayo vutto. Arahattamaggo hi pariññākiccasiddhiyā kiccavasena mānaṃ passati, asammohappaṭivedhavasenāti vuttaṃ hoti, ayamassa dassanābhisamayo. Tena diṭṭho pana pahānābhisamayo ca. Dassanābhisamayena hi pariññābhisamayameva pahīyati. Diṭṭhavisena diṭṭhasattānaṃ jīvitaṃ viya ayamassa pahānābhisamayo . Aṭṭhakathāyaṃ pana pahānābhisamayassa dassanābhisamayanānantariyakattā ‘‘pahānābhisamayena’’icceva vuttaṃ. Pahānābhisamaye hi gahite dassanābhisamayo gahitova hoti.

Antamakāsidukkhassāti arahattamaggena mānassa pahīnattā ye ime ‘‘kāyabandhanassa anto jīrati (cūḷava. 278), haritantaṃ vā’’ti (ma. ni. 1.304) evaṃ vuttaantimamariyādanto ca ‘‘antamidaṃ, bhikkhave, jīvikāna’’nti (saṃ. ni. 3.80; itivu. 91) evaṃ vuttalāmakanto ca ‘‘sakkāyo eko anto’’ti (saṃ. ni. 3.103) evaṃ vuttakoṭṭhāsanto ca ‘‘esevanto dukkhassa sapaccayasaṅkhayā’’ti evaṃ vuttakoṭṭhāsanto cāti cattāro antā, tesu sabbasseva vaṭṭadukkhassa aduṃ catutthakoṭisaṅkhātaṃ antamakāsi, paricchedaṃ parivaṭumaṃ akāsi, antimasamudayamattāvasesaṃ dukkhamakāsīti vuttaṃ hoti. Tenāha ‘‘vaṭṭadukkhassa antamakāsī’’ti.

Nanu ca ‘‘pahāna’’nti imassa niddese nibbānaṃ āgataṃ? Idha paṭippassaddhippahānasaṅkhātaṃ arahattaphalaṃ vuttaṃ, tasmā niddesenāyaṃ vaṇṇanā virujjhatīti āha ‘‘niddese panā’’tiādi. Tattha tāni padāni āgatānīti tasmiṃ niddese ‘‘pahānaṃ vūpasamaṃ paṭinissagga’’ntiādīni (cūḷani. 75 udayamāṇavapucchāniddeso) padāni āgatāni.

Dhammatakkapurejavanti iminā tasmiṃ catutthajjhānavimokkhe ṭhatvā jhānaṅgāni vipassitvā adhigataṃ arahattavimokkhaṃ vadati. Arahattavimokkhassa hi maggasampayuttasammāsaṅkappasaṅkhāto dhammatakko purejavo hoti.

Sāriputtasuttavaṇṇanā niṭṭhitā.

4. Nidānasuttavaṇṇanā

34. Catutthe piṇḍakaraṇatthāyāti āyūhanavasena rāsikaraṇatthāya. Abhinnānīti ekadesenapi akhaṇḍitāni. Bhinnakālato paṭṭhāya hi bījaṃ bījakiccāya na upakappati. Apūtīnīti udakatemanena pūtibhāvaṃ na upagatāni. Pūtibījañhi bījatthāya na upakappati. Tenāha ‘‘pūtibhāvena abījattaṃ appattānī’’ti. Na vātena na ca ātapena hatānīti vātena ca ātapena ca na hatāni, nirojataṃ na pāpitāni. Nirojañhi kasaṭabījaṃ bījatthāya na upakappati. Sārādānīti taṇḍulasārassa ādānato sārādāni. Nissārañhi bījaṃ bījatthāya na upakappati. Tenāha ‘‘gahitasārānī’’ti, patiṭṭhitasārānīti attho. Sannicayabhāvena sukhaṃ sayitānīti cattāro māse koṭṭhapakkhittaniyāmeneva sukhasayitāni.

Kammavibhattīti kammavibhāgo. Diṭṭhadhammo vuccati paccakkhabhūto paccuppanno attabhāvo, tattha veditabbaphalaṃ kammaṃ diṭṭhadhammavedanīyaṃ. Paccupannabhavato anantaraṃ veditabbaphalaṃ kammaṃ upapajjavedanīyaṃ. Aparapariyāyavedanīyanti diṭṭhadhammānantarabhavato aññasmiṃ attabhāvapariyāye attabhāvaparivatte veditabbaphalaṃ kammaṃ. Paṭipakkhehi anabhibhūtatāya paccayavisesena paṭiladdhavisesatāya ca balavabhāvappattā tādisassa pubbābhisaṅkhārassa vasena sātisayā hutvā pavattā paṭhamajavanacetanā tasmiṃyeva attabhāve phaladāyinī diṭṭhadhammavedanīyakammaṃ nāma. Sā hi vuttākārena balavatī javanasantāne guṇavisesayuttesu upakārānupakāravasappavattiyā āsevanālābhena appavipākatāya ca paṭhamajavanacetanā itaradvayaṃ viya pavattasantānuparamāpekkhaṃ okāsalābhāpekkhañca kammaṃ na hotīti idheva pupphamattaṃ viya pavattivipākamattaṃ phalaṃ deti. Tathā asakkontanti kammassa vipākadānaṃ nāma upadhippayogādipaccayantarasamavāyeneva hotīti tadabhāvato tasmiṃyeva attabhāve vipākaṃ dātuṃ asakkontaṃ. Ahosikammanti ahosi eva kammaṃ, na tassa vipāko ahosi atthi bhavissati cāti evaṃ veditabbaṃ kammaṃ.

Atthasādhikāti dānādipāṇātipātādiatthassa nipphādikā. Kā pana sāti āha ‘‘sattamajavanacetanā’’ti. Sā hi sanniṭṭhāpakacetanā vuttanayena paṭiladdhavisesā purimajavanacetanāhi laddhāsevanā ca samānā anantarattabhāve vipākadāyinī upapajjavedanīyakammaṃ nāma. Purimaupamāyayevāti migaluddakopamāyayeva.

Sati saṃsārappavattiyāti iminā asati saṃsārappavattiyaṃ ahosikammapakkhe tiṭṭhati vipaccanokāsassa abhāvatoti dīpeti. Yaṃ garukanti yaṃ akusalaṃ mahāsāvajjaṃ, kusalañca mahānubhāvaṃ kammaṃ. Kusalaṃ vā hi hotu akusalaṃ vā, yaṃ garukaṃ mātughātādikammaṃ vā mahaggatakammaṃ vā, tadeva paṭhamaṃ vipaccati. Tenāha ‘‘kusalākusalesu panā’’tiādi. Yaṃ bahulanti yaṃ bahulaṃ abhiṇhaso kataṃ samāsevitaṃ. Tenāha ‘‘kusalākusalesu pana yaṃ bahulaṃ hotī’’tiādi. Yadāsannaṃ nāma maraṇakāle anussaritaṃ kammaṃ, āsannakāle kate pana vattabbameva natthīti āha ‘‘yaṃ pana kusalākusalesu āsannamaraṇe’’tiādi. Anussaritunti paribyattabhāvena anussarituṃ.

Tesaṃ abhāveti tesaṃ yaṃgarukādīnaṃ tiṇṇaṃ kammānaṃ abhāve. Yattha katthaci vipākaṃ detīti paṭisandhijanakavasena vipākaṃ deti. Paṭisandhijanakavasena hi garukādikammacatukkaṃ vuttaṃ. Tattha garukaṃ sabbapaṭhamaṃ vipaccati, garuke asati bahulīkataṃ, tasmiṃ asati yadāsannaṃ , tasmiṃ asati ‘‘kaṭattā vā panā’’ti vuttaṃ purimajātīsu katakammaṃ vipaccati. Bahulāsannapubbakatesu ca balābalaṃ jānitabbaṃ. Pāpato pāpantaraṃ kalyāṇañca, kalyāṇato kalyāṇantaraṃ pāpañca bahulīkataṃ. Tato mahatova pubbakatādi appañca bahulānussaraṇena vippaṭisārādijananato, paṭipakkhassa aparipuṇṇatāya āraddhavipākassa kammassa kammasesassa vā aparapariyāyavedanīyassa aparikkhīṇatāya santatiyā pariṇāmavisesatoti tehi tehi kāraṇehi āyūhitaphalaṃ paṭhamaṃ vipaccati. Mahānāradakassapajātake (jā. 2.22.1153 ādayo) videharañño senāpati alāto, bījako dāso, rājakaññā rucā ca ettha nidassanaṃ. Tathā hi vuttaṃ bhagavatā –

‘‘Tatrānanda, yvāyaṃ puggalo idha pāṇātipātī…pe… micchādiṭṭhi. Kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, pubbe vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ, pacchā vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ, maraṇakāle vāssa hoti micchādiṭṭhi samattā samādinnā, tena so kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti –

Ādi . Sabbaṃ mahākammavibhaṅgasuttaṃ (ma. ni. 3.303) vitthāretabbaṃ. Kiṃ bahunā. Yaṃ taṃ tathāgatassa mahākammavibhaṅgañāṇaṃ, tassevāyaṃ visayo, yadidaṃ tassa tassa kammassa tena tena kāraṇena pubbāparavipākatā samatthīyati.

Idāni janakādikammacatukkaṃ vibhajanto ‘‘janakaṃ nāmā’’tiādimāha. Pavattiṃ na janetīti pavattivipākaṃ na janeti. Paṭhamanaye janakakammassa paṭisandhivipākamattasseva vuttattā tassa pavattivipākadāyakattampi anujānanto ‘‘aparo nayo’’tiādimāha. Tattha paṭisandhidānādivasena vipākasantānassa nibbattakaṃ janakaṃ. Sukhadukkhasantānassa nāmarūpappabandhassa vā cirataraṃ pavattihetubhūtaṃ upatthambhakaṃ. Tenāha ‘‘sukhadukkhaṃ upatthambheti, addhānaṃ pavattetī’’ti. Upapīḷakaṃ sukhadukkhappabandhe pavattamāne saṇikaṃ saṇikaṃ hāpeti. Tenāha ‘‘sukhadukkhaṃ pīḷeti bādheti, addhānaṃ pavattituṃ na detī’’ti.

Vātakāḷako mahallako core ghātetuṃ na sakkotīti so kira mahallakakāle ekappahārena sīsaṃ chindituṃ na sakkoti, dve tayo vāre paharanto manusse kilameti, tasmā te evamāhaṃsu. Anulomikaṃ khantiṃ paṭilabhitvāti sotāpattimaggassa orato anulomikaṃ khantiṃ labhitvā . Taruṇavacchāya gāviyā madditvā jīvitakkhayaṃ pāpitoti ekā kira yakkhinī dhenuvesena āgantvā ure paharitvā māresi, taṃ sandhāyetaṃ vuttaṃ. Nagare bhavo nāgariyo.

Ghātetvāti upacchinditvā. Kammassa upacchindanaṃ nāma tassa vipākappaṭibāhanamevāti āha ‘‘tassa vipākaṃ paṭibāhitvā’’ti. Tañca attano vipākuppattiyā okāsakaraṇanti vuttaṃ ‘‘attano vipākassa okāsaṃ karotī’’ti. Vipaccanāya katokāsaṃ kammaṃ vipakkammeva nāma hotīti āha ‘‘evaṃ pana kammena kate okāse taṃ vipākaṃ uppannaṃ nāma vuccatī’’ti. Upapīḷakaṃ aññassa vipākaṃ upacchindati, na sayaṃ attano vipākaṃ deti. Upaghātakaṃ pana dubbalakammaṃ upacchinditvā attano vipākaṃ uppādetīti ayametesaṃ viseso. Kiñci bahvābādhatādipaccayūpasannipātena vipākassa vibādhakaṃ upapīḷakaṃ, tathā vipākasseva upacchedakaṃ. Upaghātakakammaṃ pana upaghātetvā attano vipākassa okāsakaraṇena vipaccane sati janakameva siyā. Janakādibhāvo nāma vipākaṃ pati icchitabbo, na kammaṃ patīti vipākasseva upaghātakatā yuttā viya dissati, vīmaṃsitabbaṃ.

Aparo nayo – yasmiṃ kamme kate paṭisandhiyaṃ pavatte ca vipākakaṭattārūpānaṃ uppatti hoti, taṃ janakaṃ. Yasmiṃ pana kate aññena janitassa iṭṭhassa vā aniṭṭhassa vā phalassa vibādhakavicchedakapaccayānuppattiyā upabrūhanapaccayuppattiyā janakasāmatthiyānurūpaṃ parisuddhiciratarappabandhā hoti, taṃ upatthambhakaṃ. Janakena nibbattitaṃ kusalaphalaṃ vā akusalaphalaṃ vā yena paccanīkabhūtena rogadhātuvisamatādinimittatāya vibādhayati, taṃ upapīḷakaṃ. Yena pana kammunā janakasāmatthiyavasena ciratarappabandhārahampi samānaṃ phalaṃ vicchedakapaccayuppattiyā upahaññati vicchijjati, taṃ upaghātakanti ayamettha sāro.

Tattha keci dutiyassa kusalabhāvaṃ itthattamāgatassa appābādhadīghāyukatāsaṃvattanavasena, pacchimānaṃ dvinnaṃ akusalabhāvaṃ bahvābādhaappāyukatāsaṃvattanavasena vaṇṇenti. Tathā ca vuttaṃ majjhimanikāye cūḷakammavibhaṅgasuttavaṇṇanāyaṃ (ma. ni. aṭṭha. 3.290) –

‘‘Cattāri hi kammāni – upapīḷakaṃ, upacchedakaṃ, janakaṃ, upatthambhakanti. Balavakammena hi nibbattaṃ pavatte upapīḷakaṃ āgantvā atthato evaṃ vadati nāma ‘sacāhaṃ paṭhamataraṃ jāneyyaṃ, na te idha nibbattituṃ dadeyyaṃ, catūsuyeva taṃ apāyesu nibbattāpeyyaṃ. Hotu, tvaṃ yattha katthaci nibbatta, ahaṃ upapīḷakakammaṃ nāma taṃ pīḷetvā nirojaṃ niyūsaṃ kasaṭaṃ karissāmī’ti. Tato paṭṭhāya taṃ tādisaṃ karoti. Kiṃ karoti? Parissayaṃ upaneti, bhoge vināseti.

‘‘Tattha dārakassa mātukucchiyaṃ nibbattakālato paṭṭhāya mātu assādo vā sukhaṃ vā na hoti, mātāpitūnaṃ pīḷāva uppajjati. Evaṃ parissayaṃ upaneti. Dārakassa pana mātukucchimhi nibbattakālato paṭṭhāya gehe bhogā udakaṃ patvā loṇaṃ viya rājādīnaṃ vasena nassanti, kumbhadohanadhenuyo khīraṃ na denti, sūratā goṇā caṇḍā honti, kāṇā honti, khañjā honti, gomaṇḍale rogo patati, dāsādayo vacanaṃ na karonti, vāpitaṃ sassaṃ na jāyati, gehagataṃ gehe, araññagataṃ araññe nassati, anupubbena ghāsacchādanamattaṃ dullabhaṃ hoti, gabbhaparihāro na hoti, vijātakāle mātu thaññaṃ chijjati, dārako parihāraṃ alabhanto pīḷito nirojo niyūso kasaṭo hoti. Idaṃ upapīḷakakammaṃ nāma.

‘‘Dīghāyukakammena pana nibbattassa upacchedakakammaṃ āgantvā āyuṃ chindati. Yathā hi puriso aṭṭhusabhagamanaṃ katvā saraṃ khipeyya, tamañño dhanuto muttamattaṃ muggarena paharitvā tattheva pāteyya, evaṃ dīghāyukakammena nibbattassa upacchedakakammaṃ āyuṃ chindati. Kiṃ karoti? Corānaṃ aṭaviṃ paveseti, vāḷamacchodakaṃ otāreti, aññataraṃ vā pana saparissayaṭhānaṃ upaneti. Idaṃ upacchedakakammaṃ nāma. ‘Upaghātaka’ntipi etasseva nāmaṃ. Paṭisandhinibbattakaṃ pana kammaṃ janakakammaṃ nāma. Appabhogakulādīsu nibbattassa bhogasampadādikaraṇena upatthambhakakammaṃ upatthambhakakammaṃ nāma.

‘‘Parittakammenapi nibbattaṃ etaṃ pavatte pāṇātipātādiviratikammaṃ āgantvā atthato evaṃ vadati nāma ‘sacāhaṃ paṭhamataraṃ jāneyyaṃ, na te idha nibbattituṃ dadeyyaṃ, devalokeyeva taṃ nibbattāpeyyaṃ, hotu, tvaṃ yattha katthaci nibbatta, ahaṃ upatthambhakakammaṃ nāma upatthambhaṃ te karissāmī’ti upatthambhaṃ karoti. Kiṃ karoti? Parissayaṃ nāseti, bhoge uppādeti.

‘‘Tattha dārakassa mātukucchiyaṃ nibbattakālato paṭṭhāya mātāpitūnaṃ sukhameva sātameva hoti. Yepi pakatiyā manussāmanussaparissayā honti, te sabbe apagacchanti . Evaṃ parissayaṃ nāseti. Dārakassa pana mātukucchimhi nibbattakālato paṭṭhāya gehe bhogānaṃ pamāṇaṃ na hoti, nidhikumbhiyo puratopi pacchatopi gehaṃ parivaṭṭamānā pavisanti. Mātāpitaro parehi ṭhapitadhanassapi sammukhībhāvaṃ gacchanti, dhenuyo bahukhīrā honti, goṇā sukhasīlā honti, vappaṭṭhāne sassāni sampajjanti, vaḍḍhiyā vā sampayuttaṃ, tāvakālikaṃ vā dinnaṃ dhanaṃ acoditā sayameva āharitvā denti, dāsādayo subbacā honti, kammantā na parihāyanti, dārako gabbhato paṭṭhāya parihāraṃ labhati, komārikavejjā sannihitāva honti. Gahapatikule jāto seṭṭhiṭṭhānaṃ, amaccakulādīsu jāto senāpatiṭṭhānādīni labhati. Evaṃ bhoge uppādeti. So aparissayo sabhogo ciraṃ jīvati. Idaṃ upatthambhakakammaṃ nāma. Imesu catūsu purimāni dve akusalāneva, janakaṃ kusalampi akusalampi, upatthambhakaṃ kusalamevā’’ti.

Ettha vibādhūpaghātā nāma kusalavipākamhi na yuttāti adhippāyena ‘‘dve akusalānevā’’ti vuttaṃ. Devadattādīnaṃ pana nāgādīnaṃ ito anuppadinnayāpanakapetānañca narakādīsu akusalavipākūpatthambhanūpapīḷanūpaghātakāni santīti catunnampi kusalākusalabhāvo na virujjhati. Evañca katvā yā bahūsu ānantariyesu katesu ekena gahitappaṭisandhikassa itaresaṃ tassa anubalappadāyitā vuttā, sāpi samatthitā hoti.

Suttantapariyāyena ekādasa kammāni vibhajitvā idāni abhidhammapariyāpannaṃ dassento ‘‘atthekaccāni pāpakāni kammasamādānānī’’tiādinā vibhaṅgapāḷiṃ (vibha. 810) dasseti. Tattha gatisampattipaṭibāḷhānīti gatisampattiyā paṭibāhitāni nivāritāni paṭisedhitāni. Sesapadesupi eseva nayo. Tattha ca gatisampattīti sampannagati devaloko ca manussaloko ca. Gativipattīti vipannagati cattāro apāyā. Upadhisampattīti attabhāvasamiddhi. Upadhivipattīti hīnaattabhāvatā. Kālasampattīti surājasumanussakālasaṅkhāto sampannakālo. Kālavipattīti durājadummanussakālasaṅkhāto vipannakālo. Payogasampattīti sammāpayogo. Payogavipattīti micchāpayogo.

Idāni yathāvuttapāḷiyā atthaṃ dassento ‘‘tatthā’’tiādimāha. Tattha aniṭṭhārammaṇānubhavanārahe kamme vijjamāneyevāti iminā aniṭṭhārammaṇānubhavananimmittakassa pāpakammassa sabbhāvaṃ dasseti. Taṃ kammanti taṃ pāpakaṃ kammaṃ. Ekaccassa hi aniṭṭhārammaṇānubhavananimittaṃ bahupāpakammaṃ vijjamānampi gativipattiyaṃ ṭhitasseva vipaccati. Yadi pana so ekena kalyāṇakammena gatisampattiyaṃ devesu vā manussesu vā nibbatteyya, tādise ṭhāne akusalassa vāro natthi, ekantaṃ kusalassevāti taṃ kammaṃ gatisampattipaṭibāḷhaṃ na vipaccati. Patibāhitaṃ hutvāti bādhitaṃ hutvā. Attabhāvasamiddhiyanti sarīrasampattiyaṃ. Kiliṭṭhakammassāti hatthimeṇḍaassabandhakagopālakādikammassa. Palāyitabbayuttakāleti hatthiādipaccatthikasamāgamakāle. Lañjaṃ detīti evaṃ me bādhataṃ paresaṃ vase na hotīti deti. Corikayuttakāleti pakkhabalādīnaṃ labbhamānakāle. Antarakappeti pariyosānappatte antarakappe.

Abhidhammanayena soḷasa kammāni vibhajitvā paṭisambhidāmaggapariyāyena (paṭi. ma. 1.234-235) dvādasa kammāni vibhajitvā dassetuṃ ‘‘aparānipī’’tiādimāha. Tattha atītabhavesu katassa kammassa atītabhavesuyeva vipakkavipākaṃ gahetvā ‘‘ahosi kammaṃ ahosi kammavipāko’’ti vuttanti āha ‘‘yaṃ kammaṃ atīte āyūhita’’ntiādi. Vipākavāranti vipaccanāvasaraṃ vipākavāraṃ. ‘‘Vipākavāraṃ labhatī’’ti iminā vuttamevatthaṃ ‘‘paṭisandhiṃ janesī’’tiādinā vibhāveti. Tattha paṭisandhiṃ janesīti iminā ca paṭisandhidāyakassa kammassa pavattivipākadāyitāpi vuttā hoti. Pavattivipākasseva pana dāyakaṃ rūpajanakasīsena vadati. Tasseva atītassa kammassa diṭṭhadhammavedanīyassa upapajjavedanīyassa ca paccayavekallena atītabhavesuyeva avipakkavipākañca, atīteyeva parinibbutassa diṭṭhadhammavedanīyaupapajjavedanīyaaparapariyāyavedanīyassa kammassa avipakkavipākañca gahetvā ‘‘ahosi kammaṃ nāhosi kammavipāko’’tipi vuttanti āha ‘‘yaṃ pana vipākavāraṃ na labhī’’tiādi.

Atītasseva kammassa avipakkavipākassa paccuppannabhave paccayasampattiyā vipaccamānaṃ vipākaṃ gahetvā ‘‘ahosi kammaṃ atthi kammavipāko’’ti vuttanti āha ‘‘yaṃ pana atīte āyūhita’’ntiādimāha. Atītasseva kammassa atikkantavipākakālassa ca paccuppannabhave parinibbāyantassa ca avipaccamānavipākaṃ gahetvā ‘‘ahosi kammaṃ natthi kammavipāko’’ti vuttanti āha ‘‘aladdhavipākavāra’’ntiādi. Atītasseva kammassa vipākārahassa avipakkavipākassa anāgatabhave paccayasampattiyā vipaccitabbaṃ vipākaṃ gahetvā ‘‘ahosi kammaṃ bhavissati kammavipāko’’ti vuttanti dassento ‘‘yaṃ pana atīte āyūhita’’ntiādimāha. Atītasseva kammassa atikkantavipākakālassa ca anāgatabhave parinibbāyitabbassa avipaccitabbavipākañca gahetvā ‘‘ahosi kammaṃ na bhavissati kammavipāko’’ti vuttanti āha ‘‘yaṃ anāgate vipākavāraṃ na labhissatī’’tiādi. Evaṃ tāva atītakammaṃ atītapaccuppannānāgatavipākāvipākavasena chadhā dassitaṃ.

Idāni paccuppannabhave katassa diṭṭhadhammavedanīyassa idheva vipaccamānaṃ vipākaṃ gahetvā ‘‘atthi kammaṃ atthi kammavipāko’’ti vuttanti dassento ‘‘yaṃ pana etarahi āyūhita’’ntiādimāha. Yaṃ pana etarahi vipākavāraṃ na labhatītiādinā tasseva paccuppannassa kammassa paccayavekallena idha avipaccamānañca diṭṭheva dhamme parinibbāyantassa idha avipaccamānañca vipākaṃ gahetvā ‘‘atthi kammaṃ natthi kammavipāko’’ti vuttanti dasseti. Paccuppannasseva kammassa upapajjavedanīyassa aparapariyāyavedanīyassa ca anāgatabhave vipaccitabbavipākaṃ gahetvā ‘‘atthi kammaṃ bhavissati kammavipāko’’ti vuttanti āha ‘‘yaṃ pana etarahi āyūhitaṃ anāgate vipākavāraṃ labhissatī’’tiādi. Paccuppannasseva kammassa upapajjavedanīyassa paccayavekallena anāgatabhave avipaccitabbañca anāgatabhave parinibbāyitabbassa aparapariyāyavedanīyassa avipaccitabbañca vipākaṃ gahetvā ‘‘atthi kammaṃ na bhavissati kammavipāko’’ti vuttanti āha ‘‘yaṃ pana vipākavāraṃ na labhissatī’’tiādi.

Evañca paccuppannakammaṃ paccuppannānāgatavipākāvipākavasena catudhā dassetvā idāni anāgatabhave katassa kammassa anāgate vipaccitabbavipākaṃ gahetvā ‘‘bhavissati kammaṃ bhavissati kammavipāko’’ti vuttanti dassento ‘‘yaṃ panānāgate āyūhissatī’’tiādimāha. Tasseva anāgatassa kammassa paccayavekallena avipaccitabbañca anāgatabhave parinibbāyitabbassa avipaccitabbañca vipākaṃ gahetvā ‘‘bhavissati kammaṃ na bhavissati kammavipāko’’ti vuttanti āha ‘‘yaṃ pana vipākavāraṃ na labhissatī’’tiādi . Evaṃ anāgatakammaṃ anāgatavipākāvipākavasena dvidhā dassitaṃ. Evantiādinā yathāvuttadvādasakammāni nigameti.

Idāni sabbesu yathāvuttappabhedesu kammesu yāni abhidhammanayena vibhattāni soḷasa kammāni, yāni ca paṭisambhidāmaggapariyāyena vibhattāni dvādasa kammāni, tāni sabbāni suttantikapariyāyena vibhattesu ekādasavidhesuyeva kammesu antogadhāni, tāni ca diṭṭhadhammavedanīyaupapajjavedanīyaaparapariyāyavedanīyesu tīsuyeva antogadhānīti dassento ‘‘iti imāni cevā’’tiādimāha. Tattha attano ṭhānā osakkitvāti attano yathāvuttadvādasasoḷasappabhedasaṅkhātaṭṭhānato parihāpetvā, taṃ taṃ pabhedaṃ hitvāti vuttaṃ hoti. Ekādasa kammāniyevabhavantīti taṃsabhāvānaṃyeva kammānaṃ dvādasadhā soḷasadhā ca vibhajitvā vuttattā evamāha. Yasmā ekādasadhā vuttakammāni diṭṭhadhammavedanīyāni vā siyuṃ upapajjavedanīyāni vā aparapariyāyavedanīyāni vā, tasmā vuttaṃ ‘‘tīṇiyeva kammāni hontī’’ti.

Tesaṃ saṅkamanaṃ natthīti tesaṃ diṭṭhadhammavedanīyādīnaṃ saṅkamanaṃ natthi, saṅkamanaṃ upapajjavedanīyādibhāvāpatti. Tenāha ‘‘yathāṭhāneyeva tiṭṭhantī’’ti, attano diṭṭhadhammavedanīyādiṭṭhāneyeva tiṭṭhantīti attho. Diṭṭhadhammavedanīyameva hi paṭhamajavanacetanā, upapajjavedanīyameva sattamajavanacetanā, majjhe pañca aparapariyāyavedanīyamevāti natthi tesaṃ aññamaññaṃ saṅgaho, tasmā attano attano diṭṭhadhammavedanīyādisabhāveyeva tiṭṭhanti. Teneva bhagavatā – ‘‘diṭṭhe vā dhamme, upapajja vā, apare vā pariyāye’’ti tayo vikappā dassitā. Tenevāha ‘‘diṭṭhadhammavedanīyaṃ kamma’’ntiādi. Tattha ‘‘diṭṭhe vā dhamme’’ti satthā na vadeyyāti asati niyāme na vadeyya. Yasmā pana tesaṃ saṅkamanaṃ natthi, niyatasabhāvā hi tāni, tasmā satthā ‘‘diṭṭhe vā dhamme’’tiādimavoca.

Sukkapakkheti ‘‘alobho nidānaṃ kammānaṃ samudayāyā’’tiādinā āgate kusalapakkhe. Niruddheti ariyamaggādhigamena anuppādanirodhena niruddhe. Tālavatthu viya katanti yathā tāle chinne ṭhitaṭṭhāne kiñci na hoti, evaṃ kamme pahīne kiñci na hotīti attho. Tālavatthūti vā matthakacchinno tālo vutto pattaphalamakulasūciādīnaṃ abhāvato. Tato eva so aviruḷhidhammo. Evaṃ pahīnakammo sattasantāno. Tenāha ‘‘matthakacchinnatālo viyā’’ti. Anuabhāvaṃ kataṃ pacchato dhammappavattiyā abhāvato. Tenāha ‘‘yathā’’tiādi. Appavattikatakālo viyāti bījānaṃ sabbaso appavattiyā katakālo viya. Chinnamūlakānanti kilesamūlassa sabbaso chinnattā chinnamūlakānaṃ. Kilesā hi khandhānaṃ mūlāni.

Vedanīyanti veditabbaṃ. Aññaṃ vatthu natthīti aññaṃ adhiṭṭhānaṃ natthi. Sugatisaññitāpi heṭṭhimantena saṅkhāradukkhato anapagatattā duggatiyo evāti vuttaṃ ‘‘sabbā duggatiyo’’ti, evaṃ vā ettha attho daṭṭhabbo. Lobho etassa kāraṇabhūto atthīti lobhaṃ, lobhanimittaṃ kammaṃ. Tathā dosanti etthāpi. Tenāha ‘‘lobhadosasīsena lobhajañca dosajañca kammameva niddiṭṭha’’nti. Vaṭṭavivaṭṭanti vaṭṭañca vivaṭṭañca.

Nidānasuttavaṇṇanā niṭṭhitā.

5. Hatthakasuttavaṇṇanā

35. Pañcame āḷaviyanti āḷaviraṭṭhe, na āḷavinagare. Tenāha ‘‘āḷaviyanti āḷaviraṭṭhe’’ti. Athāti avicchedatthe nipāto. Tattha bhagavato nisajjāya avicchinnāya evāti attho. Tenāha ‘‘eva’’ntiādi. Hatthato hatthaṃ gatattāti āḷavakassa yakkhassa hatthato sammāsambuddhassa hatthaṃ, tato rājapurisānaṃ hatthaṃ gatattā.

Māghassāti māghamāsassa. Evaṃ phaggunassāti etthāpi. Khurantarehi kaddamo uggantvā tiṭṭhatīti kaddamo khurantarehi uggantvā tiṭṭhati. Catūhi disāhi vāyanto vāto verambhoti vuccati verambhavātasadisattā.

Pañcadvārakāyanti pañcadvārānusārena pavattaṃ viññāṇakāyaṃ. Khobhayamānāti kilesakhobhavasena khobhayamānā cittaṃ saṅkhobhaṃ karontā. Cetasikāti manodvārikacittasannissitā. Tenāha ‘‘manodvāraṃ khobhayamānā’’ti. So rāgoti taṃsadiso rāgo. Bhavati hi taṃsadise tabbohāro yathā ‘‘sā eva tittirikā, tāni eva osadhānī’’ti. Yādiso hi ekassa puggalassa uppajjanakarāgo, tādiso eva tato aññassa rāgabhāvasāmaññato. Tena vuttaṃ ‘‘tathārūporāgo’’tiādi. Icchitālābhena rajanīyesu vā niruddhesu vatthūsu domanassuppattiyā dosapariḷāhānaṃ sambhavo veditabbo.

Na limpati anupalittacittattā. Sītibhūto nibbutasabbapariḷāhattā. Āsattiyo vuccanti taṇhāyo tattha tattha āsañjanaṭṭhena. Darathanti pariḷāhajātaṃ. Cetasoti sāmivacanaṃ.

Hatthakasuttavaṇṇanā niṭṭhitā.

6. Devadūtasuttavaṇṇanā

36. Chaṭṭhe devadūtānīti liṅgavipallāsaṃ katvā vuttanti āha ‘‘devadūtā’’ti, ubhayaliṅgaṃ vā etaṃ padaṃ, tasmā napuṃsakaliṅgavasena pāḷiyaṃ vuttassa pulliṅgavasena atthadassanaṃ kataṃ. Devoti maccūti abhibhavanaṭṭhena sattānaṃ attano vase vattāpanato maccurājā ‘‘devo’’ti vuccati. Yathā hi devo pakatisatte abhibhavati, evaṃ maccu sabbasatte abhibhavati, tasmā devo viyāti devo. ‘‘Tassa dūtā’’ti vatvā idānissa dūte tesaṃ dūtabhāvañca vibhāvetuṃ ‘‘jiṇṇabyādhimatā hī’’tiādi vuttaṃ. Tena codanatthena devassa dūtā viyāti devadūtāti dasseti. ‘‘Ahaṃ asukaṃ pamaddituṃ āgamissāmi, tuvaṃ tassa kese gahetvā mā vissajjehī’’ti maccudevassa āṇākarā dūtā viyāti hi dūtāti vuccanti.

Idāni saddhātabbaṭṭhena devā viya dūtāti devadūtāti dassento ‘‘devā viya dūtā’’tiādimāha. Tattha alaṅkatappaṭiyattāyāti idaṃ attano dibbānubhāvaṃ āvikatvā ṭhitāyāti dassanatthaṃ vuttaṃ. Devatāya byākaraṇasadisameva hoti na cirasseva jarābyādhimaraṇassa sambhavato. Visuddhidevānanti khīṇāsavabrahmānaṃ. Te hi carimabhave bodhisattānaṃ jiṇṇādibhedaṃ dassenti, tasmā antimabhavikabodhisattānaṃ visuddhidevehi upaṭṭhāpitabhāvaṃ upādāya tadaññesampi tehi anupaṭṭhāpitānampi tathā voharitabbatā pariyāyasiddhāti veditabbā. Disvāvāti visuddhidevehi dassite disvāva. Tatoyeva hi te visuddhidevānaṃ dūtā vuttā.

Kasmā āraddhanti kevalaṃ devadūte eva sarūpato adassetvāti adhippāyo. Devānaṃ dūtānaṃ dassanūpāyattā tathā vuttanti dassento ‘‘devadūtā…pe… samanuyuñjatī’’ti āha. Tattha devadūtā…pe… dassanatthanti devadūtānaṃ anuyuñjanaṭṭhānūpagassa kammassa dassanatthaṃ.

Ekacce therāti andhakādike viññāṇavādino ca sandhāya vadati. Nerayike niraye pālenti tato niggantuṃ appadānavasena rakkhantīti nirayapālā. Atha vā nirayapālatāya nerayikānaṃ nirayadukkhena pariyonaddhāya alaṃ samatthāti nirayapālā. Tanti ‘‘natthi nirayapālā’’ti vacanaṃ. Paṭisedhitamevāti ‘‘atthi nirayesu nirayapālā atthi ca kāraṇikā’’tiādinā nayena abhidhamme (kathā. 866) paṭisedhitameva. Yadi nirayapālā nāma na siyuṃ, kammakāraṇāpi na bhaveyya. Sati hi kāraṇike kammakāraṇāya bhavitabbanti adhippāyo. Tenāha ‘‘yathā hī’’tiādi. Etthāha – ‘‘kiṃ panete nirayapālā nerayikā, udāhu anerayikā’’ti. Kiñcettha – yadi tāva nerayikā nirayasaṃvattaniyena kammena nibbattā, sayampi nirayadukkhaṃ paccanubhaveyyuṃ, tathā sati aññesaṃ nerayikānaṃ ghātanāya asamatthā siyuṃ, ‘‘ime nerayikā ime nirayapālā’’ti vavatthānañca na siyā. Ye ca ye ghātenti, tehi samānarūpabalappamāṇehi itaresaṃ bhayasantāsā na siyuṃ. Atha anerayikā, nesaṃ tattha kathaṃ sambhavoti? Vuccate – anerayikā nirayapālā anirayagatisaṃvattaniyakammanibbattito. Nirayūpapattisaṃvattaniyakammato hi aññeneva kammunā te nibbattanti rakkhasajātikattā. Tathā hi vadanti sabbatthivādino –

‘‘Kodhā kurūrakammantā, pāpābhirucino tathā;

Dukkhitesu ca nandanti, jāyanti yamarakkhasā’’ti.

Tattha yadeke vadanti ‘‘yātanādukkhaṃ paṭisaṃvedeyyuṃ, atha vā aññamaññaṃ ghāteyyu’’ntiādi, tayidaṃ asāraṃ nirayapālānaṃ nerayikabhāvasseva abhāvato. Yadipi anerayikā nirayapālā, ayomayāya pana ādittāya sampajjalitāya sajotibhūtāya nirayabhūmiyā parikkamamānā kathaṃ dāhadukkhaṃ nānubhavantīti? Kammānubhāvato. Yathā hi iddhimanto cetovasippattā mahāmoggallānādayo nerayike anukampantā iddhibalena nirayabhūmiṃ upagatā dāhadukkhena na bādhīyanti, evaṃ sampadamidaṃ daṭṭhabbaṃ.

Iddhivisayassa acinteyyabhāvatoti ce? Idampi taṃsamānaṃ kammavipākassa acinteyyabhāvato. Tathārūpena hi kammunā te nibbattā yathā nirayadukkhena abādhitā eva hutvā nerayike ghātenti, na cettakena bāhiravisayābhāvo yujjati iṭṭhāniṭṭhatāya paccekaṃ dvārapurisesupi vibhattasabhāvattā. Tathā hi ekaccassa dvārassa purisassa ca iṭṭhaṃ ekaccassa aniṭṭhaṃ, ekaccassa ca aniṭṭhaṃ ekaccassa iṭṭhaṃ hoti. Evañca katvā yadeke vadanti ‘‘natthi kammavasena tejasā parūpatāpana’’ntiādi, tadapāhataṃ hoti. Yaṃ pana vadanti ‘‘anerayikānaṃ tesaṃ kathaṃ tattha sambhavo’’ti niraye nerayikānaṃ yātanāsabbhāvabhāvato. Nerayikasattayātanāyoggañhi attabhāvaṃ nibbattentaṃ kammaṃ tādisanikanti vināmitaṃ nirayaṭṭhāne eva nibbatteti. Te hi nerayikehi adhikatarabalārohapariṇāhā ativiya bhayānakadassanā kurūratarapayogā ca honti. Eteneva tattha nerayikānaṃ vibādhakakākasunakhādīnampi nibbattiyā atthibhāvo saṃvaṇṇitoti daṭṭhabbo.

Kathamaññagatikehi aññagatikabādhananti ca na vattabbaṃ aññatthāpi tathā dassanato. Yaṃ paneke vadanti ‘‘asattasabhāvā eva niraye nirayapālā niraye sunakhādayo cā’’ti, tampetesaṃ matimattaṃ aññattha tathā adassanato. Na hi kāci atthi tādisī dhammappavatti, yā asattasabhāvā, sampatisattehi appayojitā ca atthakiccaṃ sādhentī diṭṭhapubbā. Petānaṃ pānīyanivārakānaṃ daṇḍādihatthānañca purisānaṃ sabbhāve asattabhāve ca visesakāraṇaṃ natthīti tādisānaṃ sabbhāve kiṃ pāpakānaṃ vattabbaṃ. Supinopaghātopi atthakiccasamatthatāya appamāṇaṃ dassanādimattenapi tadatthasiddhito. Tathā hi supine āhārūpabhogādinā na atthasiddhi, iddhinimmānarūpaṃ panettha laddhaparihāraṃ iddhivisayassa acinteyyabhāvato. Idhāpi kammavipākassa acinteyyabhāvatoti ce? Taṃ na, asiddhattā. Nerayikānaṃ kammavipāko nirayapālāti siddhamettaṃ, vuttanayena pāḷito ca tesaṃ sattabhāvo eva siddho. Sakkā hi vattuṃ sattasaṅkhātā nirayapālasaññitā dhammappavatti sābhisandhikaparūpaghāti atthakiccasabbhāvato ojāhārādi rakkhasasantati viya. Abhisandhipubbakatā cettha na sakkā paṭikkhipituṃ tathā tathā abhisandhiyā ghātanato. Tato eva na saṅghātapabbatehi anekantikatā. Ye pana vadanti ‘‘bhūtavisesā eva te vaṇṇasaṇṭhānādivisesavanto bheravākārā narakapālāti samaññaṃ labhantī’’ti, tadasiddhaṃ ujukameva pāḷiyaṃ ‘‘atthi niraye nirayapālā’’ti vādassa patiṭṭhāpitattā.

Apica yathā ariyavinaye narakapālānaṃ bhūtamattatā asiddhā, tathā paññattimattavādinopi bhūtamattatā asiddhā sabbaso rūpadhammānaṃ atthibhāvasseva appaṭijānanato. Na hi tassa bhūtāni nāma paramatthato santi. Yadi paramatthaṃ gahetvā voharati, atha kasmā cakkhurūpādīni paṭikkhipatīti? Tiṭṭhatesā anavaṭṭhitatakkānaṃ appahīnavipallāsānaṃ vādavīmaṃsā. Evaṃ attheva niraye nirayapālāti niṭṭhamettha gantabbaṃ. Sati ca nesaṃ sabbhāve asatipi bāhire visaye narake viya desādiniyamo hotīti vādo na sijjhati, sati eva pana bāhire visaye desādiniyamoti daṭṭhabbaṃ.

Devadūtasarāpanavasena satte yathūpacite puññakamme yameti niyametīti yamo. Tassa yamassa vemānikapetānaṃ rājabhāvato rañño. Tenāha ‘‘yamarājā nāma vemānikapetarājā’’ti. Kammavipākanti akusalakammavipākaṃ. Vemānikapetā hi kaṇhasukkavasena missakaṃ kammaṃ katvā vinipātikadevatā viya sukkena kammunā paṭisandhiṃ gaṇhanti. Tathā hi maggaphalabhāginopi honti, pavattiyaṃ pana kammānurūpaṃ kadāci puññaphalaṃ, kadāci apuññaphalaṃ paccanubhavanti. Yesaṃ pana ariyamaggo uppajjati, tesaṃ maggādhigamato paṭṭhāya puññaphalameva uppajjatīti daṭṭhabbaṃ. Apuññaphalaṃ pubbe viya kaṭukaṃ na hoti, manussattabhāve ṭhitānaṃ viya mudukameva hotīti apare. Dhammiko rājāti ettha tassa dhammikabhāvo dhammadevaputtassa viya uppattiniyato dhammatāvasena veditabbo. Dvāresūti avīcimahānarakassa catūsu dvāresu. Khīṇāsavā brāhmaṇā nāma ukkaṭṭhaniddesena.

Anuyogavattanti anuyoge kate vattitabbavattaṃ. Āropentoti kārāpento, attano pucchaṃ uddissa paṭivacanaṃ dāpento pucchati. Parassa hi adhippāyaṃ ñātuṃ icchanto tadupagaṃ payogaṃ karonto pucchati nāma. Laddhinti gāhaṃ. Patiṭṭhāpentoti tattha niccakālaṃ kārāpento. Kāraṇaṃ pucchantoti yuttiṃ pucchanto. Samanubhāsatīti yathānuyuttamatthaṃ vibhūtaṃ katvā katheti.

Jiṇṇanti jarāpattiyā jiṇṇaṃ. Ekacco daharakālato paṭṭhāya paṇḍurogādinā abhibhūtakāyatāya jiṇṇasadiso hoti, ayaṃ na tathā jarāpattiyā jiṇṇoti dasseti. Gopānasī viya vaṅkanti vaṅkagopānasī viya vaṅkaṃ. Na hi vaṅkabhāvassa nidassanatthaṃ avaṅkagopānasī gayhati. Bhagganti bhaggasarīraṃ kaṭiyaṃ bhaggakāyattā. Tenāha ‘‘imināpissa vaṅkabhāvameva dīpetī’’ti. Daṇḍapaṭisaraṇanti ṭhānagamanesu daṇḍo paṭisaraṇaṃ etassāti daṇḍapaṭisaraṇaṃ tena vinā vattituṃ asamatthattā. Tenāha ‘‘daṇḍadutiya’’nti. Jarāturanti jarāya patthatasaṃkilantakāyaṃ. Sabbaso kimihataṃ viya mahākhallāṭaṃ sīsamassāti mahākhallāṭasīsaṃ. Sañjātavalinti samantato jātavalikaṃ. Jarādhammoti jarāpakatiko. Tenāha ‘‘jarāsabhāvo’’ti. Sabhāvo ca nāma tejodhātuyā uṇhatā viya na kadāci vigacchatīti āha ‘‘aparimutto jarāyā’’tiādi.

Atthato evaṃ vadati nāma, vācāya avadantopi atthāpattito evaṃ vadanto viya hoti viññūnanti attho. Taruṇo ahosiṃ yobbanena samannāgato. Ūrūnaṃ balaṃ etassa atthīti ūrubalī. Tena dūrepi gamanāgamanalaṅghanādisamatthataṃ dasseti, bāhubalīti pana iminā hatthehi kātabbakiccasamatthataṃ, javaggahaṇena vegasā pavattisamatthataṃ. Antarahitāti naṭṭhā. Ettha ca na kho panāhantiādi jarāya devadūtabhāvadassanaṃ. Tenāha ‘‘tenesa devadūto nāma jāto’’ti. Ābādhassa atthitāya ābādhikaṃ. Vividhaṃ dukkhaṃ ādahatīti byādhi, visesena vā ādhiyati etenāti byādhi, byādhi saṃjāto etassāti byādhitaṃ. Esa nayo dukkhitanti etthāpi.

Dutiyaṃ devadūtanti etthāpi vuttanayeneva attho veditabbo. Byādhinā abhihatoti byādhinā bādhito, upaddutoti attho.

Viparibhinnavaṇṇoti viparibhinnanīlavaṇṇo. Tañhi yattha yattha gahitapubbakaṃ, tattha tattha paṇḍuvaṇṇaṃ, maṃsussadaṭṭhāne rattavaṇṇaṃ, yebhuyyena ca nīlasāṭakapārutaṃ viya hoti. Tena vuttaṃ ‘‘viparibhinnanīlavaṇṇo’’ti.

‘‘Kolabhati, ko na labhatī’’ti nirayupagasseva vasenāyaṃ vicāraṇāti ‘‘yena tāva bahu pāpaṃ kata’’ntiādi āraddhaṃ. Bahu pāpaṃ katanti bahuso pāpaṃ kataṃ. Tena pāpassa bahulīkaraṇamāha. Bahūti vā mahantaṃ. Mahatthopi hi bahusaddo dissati ‘‘bahu vata kataṃ assā’’tiādīsu, garukanti vuttaṃ hoti. So garukaṃ bahulaṃ vā pāpaṃ katvā ṭhito niraye nibbattatiyeva, na yamapurisehi yamassa santikaṃ nīyatīti. Parittanti pamāṇaparittatāya kālaparittatāya ca parittaṃ. Purimasmiṃ atthe agarūti attho, dutiyasmiṃ abahulanti. Yathāvuttamatthaṃ upamāya vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Kattabbameva karontīti daṇḍameva karonti. Anuvijjitvāti vīmaṃsitvā. Vinicchayaṭṭhānanti aṭṭakaraṇaṭṭhānaṃ. Parittapāpakammāti dubbalapāpakammā. Attano dhammatāyāti parehi asāriyamānepi attano dhammatāya saranti. Te hi pāpakammassa dubbalabhāvato katūpacitassa ca okāsārahakusalakammassa balavabhāvato attano dhammatāyapi saranti. Sāriyamānāpīti ‘‘idaṃ nāma tayā kataṃ puññakamma’’nti parehi sāriyamānāpi.

Ākāsacetiyanti girisikhare abbhokāse vivaṭaṅgaṇe katacetiyaṃ. Rattapaṭenāti rattavaṇṇena paṭena pūjesi paṭākaṃ katvā. Aggijālasaddanti paṭapaṭāyantaṃ narake aggijālasaddaṃ sutvāva. Attanā pūjitapaṭaṃ anussarīti tadā paṭākāya vātappahārasadde nimittassa gahitattā ‘‘mayā tadā ākāsacetiye pūjitarattapaṭasaddo viyā’’ti attanā pūjitapaṭaṃ anussari.

Sumanapupphakumbhenāti kumbhaparimāṇena sumanapuppharāsinā. ‘‘Dasādhikaṃ nāḷisahassakumbha’’nti keci, ‘‘pañcaambaṇa’’nti apare. Tīhipina sarati balavato pāpakammena byāmohito. Tuṇhī ahosīti ‘‘kammāraho aya’’nti tattha paṭikāraṃ apassanto tuṇhī ahosi.

Ekapakkhacchadanamattāhīti majjhimappamāṇassa gehassa ekacchadanappamāṇehi. Suttāhataṃ karitvāti kāḷasuttaṃ pātetvā. Yathā ratho sabbaso pajjalito hoti ayomayo, evaṃ yugādayopissa pajjalitā sajotibhūtā eva hontīti āha ‘‘saddhiṃ…pe… rathe yojetvā’’ti. Mahākūṭāgārappamāṇanti sattabhūmakamahākūṭāgārappamāṇaṃ.

Vibhattoti sattānaṃ sādhāraṇena pāpakammunā vibhatto. Hīnaṃ kāyanti hīnaṃ sattanikāyaṃ, hīnaṃ vā attabhāvaṃ. Upādāneti catubbidhe upādāne. Atthato pana taṇhādiṭṭhiggāhoti āha ‘‘taṇhādiṭṭhiggahaṇe’’ti . Sambhavati jarāmaraṇaṃ etenāti sambhavo, upādānanti āha ‘‘jātiyā ca maraṇassa cha kāraṇabhūte’’ti. Anupādāti anupādāya. Tenāha ‘‘anupādiyitvā’’ti. Sakalavaṭṭadukkhaṃ atikkantāti carimacittanirodhena vaṭṭadukkhassa kilesānampi asambhavato sabbaṃ vaṭṭadukkhaṃ atikkantā.

Devadūtasuttavaṇṇanā niṭṭhitā.

7. Catumahārājasuttavaṇṇanā

37. Sattame amā saha vattanti tasmiṃ tasmiṃ kicceti amaccā, sahitā. Parisati bhavāti pārisajjā, parivāraṭṭhāniyā parisāpariyāpannā. Tenāha ‘‘paricārikadevatā’’ti. Tātāti ālapanaṃ. Evanti ‘‘kacci bahū manussā’’tiādinā vuttākārena. Aṭṭha vāreti ekasmiṃ aḍḍhamāse catukkhattuṃ tathā itarasminti evaṃ aṭṭha vāre. Adhiṭṭhahantīti adhitiṭṭhanti. Paṭijāgarontīti paṭi paṭi jāgaronti. Puññaṃ karontā hi sattā jāgaronti nāma kātabbakiccappasutattā, itare pana supanti nāma sahitaparahitavimuttattā. Cātuddasiuposathassa anugamanaṃ viya pannarasiuposathassa paccuggamanaṃ na labbhati divasābhāvato.

Tatoti tato tato. Taṃ upanissāyāti tā tā gāmanigamarājadhāniyo upanissāya. Adhivatthāti ārāmavanarukkhādīsu adhivatthā devatā. Teti te devā. Sandhāya kathetīti bhagavā katheti. Vuttanti aṭṭhakathāyaṃ vuttaṃ.

Niccaṃ nibaddhaṃ uposatho saṃvacchare saṃvacchare paṭi paṭi haritabbato pavattetabbato pāṭihāriyapakkho nāma. Guṇaṅgehīti uposathaṅgehi.

Vutthavāsoti vusitabrahmacariyavāso. Kattabbakiccanti dukkhādīsu pariññātādikiccaṃ. Otāretvāti chaḍḍetvā. Parikkhīṇabhavasaṃyojanoti sabbaso khīṇabhavabandhano. Kāraṇena jānitvāti vipassanāpaññāsahitāya maggapaññāya cattāri ariyasaccāni jānitvā.

Jānantoti ‘‘arahantānaṃ anukaraṇappaṭipatti esā, yadidaṃ sammadeva uposathānuṭṭhāna’’nti evaṃ uposathakammassa guṇaṃ jānanto. Evarūpenāti yādiso bhagavato uposathabhāvo vihito, evarūpena arahantānukaraṇena uposathakammena. Sakkā pahitatto vipassanaṃ ussukkāpetvā khīṇāsavasampattiṃ pāpuṇituṃ. Aṭṭhamaṃ uttānatthameva sattame vuttanayattā.

Catumahārājasuttavaṇṇanā niṭṭhitā.

9. Sukhumālasuttavaṇṇanā

39. Navame niddukkhoti kāyikacetasikadukkhavirahito. Sadukkhe hi savighāte sukhumālattā anavasarā, tasmā sukhito niddukkhatāya sukhumālo nāma. Yāvassa sukhumālattā paramukkaṃsagatāti āha ‘‘paramasukhumālo’’ti. Ativiya sukhumāloti attho. Antamatītaṃ accantaṃ. Sabbadā sukhumāloti āha ‘‘satataniddukkho’’ti. Cariyakāleti bodhicariyāya caraṇakāle. Tenāti bodhisattena. Aññattha pana padumanti rattaṃ kamalaṃ. Puṇḍarīkanti setaṃ vuccati. Itarāti itarapokkharaṇiyo. ‘‘Bodhisattassa kirā’’tiādikaṃ pokkharaṇīnaṃ uppattidassanaṃ. Kuddālakammakāreti khaṇake. Pokkharaṇiṭṭhānānīti pokkharaṇikhaṇanayoggaṭṭhānāni. Gaṇhāpesīti khaṇāpesi. Pokkharaṇisaddo cettha tādise jalāsaye niruḷho daṭṭhabbo paṅkajādisaddā viya. Sopānabāhukānaṃ matthakaṭṭhānaṃ uṇhīsanti adhippetaṃ. Udakasecananāḷikāti udakacchaṭāvissajjananāḷiyantāni. Pañcavidhāti vaṇṇavasena jātivasena ca.

Kho panassāti nipātamattaṃ. Kāsika-saddo ativiya saṇhe sukhume mahagghavatthe niruḷho, aññasmimpi tathājātike ruḷhivasena pavattatīti daṭṭhabbaṃ. Tenāha ‘‘akāsikaṃ candana’’nti. Hemante vāso hemantaṃ, hemantaṃ arahatīti hemantiko, pāsādo. ‘‘Itaresupi eseva nayo’’ti vatvā tadeva nesaṃ arahataṃ dassetuṃ ‘‘tattha hemantiko’’tiādi vuttaṃ. Sajālānīti sajālavātapānāni, udakayantānīti udakadhārāvissandanakayantāni. Pāsādamatthaketi pāsādassa upariākāsatale. Bandhitvāti payojitayante sukkhamahiṃsacammaṃ bandhitvā. Yantaṃ parivattetvāti yathāpayojitaṃ yantaṃ pāsāṇāropanatthañceva puna tesaṃ vissajjanatthañca parivattetvā. Tasmiṃ vissajjentīti chadanapiṭṭhe baddhasukkhamahiṃsacamme vissajjenti.

Sahassathāmanti purisasahassabalaṃ, purisasahassena vahitabbabhāravahaṃ. Pallaṅke nisinnovāti ratanamayapallaṅke yathānisinno eva. Uppatanākārapattanti uppatitvā ṭhitaṃ viya. Jiyaṃ pothentassāti jiyāghātaṃ karontassa. Jiyappahārasaddoti jiyāghātasaddo. Yante baddhanti yantabaddhaṃ katvā ṭhapitaṃ. Saddantareti thāmamajjhimassa purisassa saddasavanaṭṭhāne. Gāvutassa catuttho bhāgo kosotipi vuccati dvisahassadaṇḍappamāṇaṭṭhānaṃ.

Sabbaṭṭhānānīti mahāpurisassa tāni tāni sabbāni vasanaṭṭhānāni. Sikhābaddhoti purisasabhāvasseva visesato dassanametaṃ. Na uppilāvitabhāvatthanti uppilāvitabhāvasaṅkhātaṃ atthaṃ na kathesīti attho. Tassa hi bodhimūleyeva setughāto. Tenevāti appamādalakkhaṇassa dīpanato eva. Attānaṃ atikkamitvāti attano jarāpattiṃ acintetvā aṭṭīyati. Na panesa maggena pahīno tadā maggassa anadhigatattā. Sikkhaṃ paṭikkhipitvāti yathāsamādinnasikkhaṃ pahāya.

Aviparītabyādhiādisabhāvāvāti ekantena byādhiādisabhāvā eva. Evaṃ jigucchāvihārenāti evaṃ sakalasseva vaṭṭadukkhassa jigucchanavihārena viharantassa. Evaṃ jigucchananti evaṃ parassa jigucchanaṃ. Paraṃ ajigucchamānoti karuṇāyanena evaṃ paraṃ ajigucchanto. Abhibhosmīti abhibhavitā asmi. Ussāho ahūti caturaṅgasamannāgataṃ vīriyameva catubbidhasammappadhānavīriyañca ahosi, yena maggabrahmacariyaparāyaṇo jāto.

Sukhumālasuttavaṇṇanā niṭṭhitā.

10. Ādhipateyyasuttavaṇṇanā

40. Dasame abhibhavitvā pavattanaṭṭhena adhipati yaṃ kiñci jeṭṭhakaṃ na kārakaṃ attānaṃ adhipatīti katvā attā eva adhipati, tato āgataṃ attādhipateyyaṃ. Tenāha ‘‘attāna’’ntiādi. Lokanti sattalokaṃ. So ca kho iddhividhādiguṇavisesayutto adhippeto adhipatibhāvassa adhippetattā. Navavidhaṃ lokuttaradhammanti ukkaṭṭhaniddesena vuttaṃ. Iti bhavoti evaṃ sampattibhavo, tattha evaṃ abhivuddhīti. Sampattibhavassa hetūti taṃtaṃsampattibhavassa tattha ca abhivuddhiyā hetu. Jātinimittassa kammabhavassa katūpacitattā jāti antopaviṭṭhā. Jarādīsupi eseva nayo hetusiddhiyā phalasiddhito.

Asallīnanti na saṅkocappattaṃ. Upaṭṭhitāti kāyādisabhāvasallakkhaṇavasena upaṭṭhitā. Asammuṭṭhā sammosābhāvato. Asāraddhoti sārambhassa sārambhahetūnañca vikkhambhanena asāraddho. Ekaggaṃ anekaggabhāvassa dūrasamussāpitattā. Nimmalaṃ katvāti rāgādimalānaṃ apanayanena malarahitaṃ katvā. Gopāyatīti saṃkilesānatthato rakkhati. Ayanti evaṃpaṭipanno bhikkhu. Suddhamattānaṃ pariharati asuddhabhāvassa kilesassapi abhāvato.

Atikkamitvāmaññasīti asakkhiṃ katvā maññasi. Tāya taṇhāya nibbattoti tammayo, taṇhāvasiko. Tassa bhāvo tammayatā, tassā tammayatāya abhāvena. Na hāyati paññādiguṇavepullappattiyā.

Ādhipateyyasuttavaṇṇanā niṭṭhitā.

Devadūtavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app