(12) 2. Āpāyikavaggo

1. Āpāyikasuttavaṇṇanā

114. Dutiyassa paṭhame apāyesu nibbattanasīlatāya apāyūpagā āpāyikāti āha ‘‘apāyaṃ gacchissantīti āpāyikā’’ti. Aññe brahmacārino sunivatthe supārute sumbhakapattadhare gāmanigamarājadhānīsu piṇḍāya caritvā jīvikaṃ kappente disvā sayampi tādisena ākārena tathāpaṭipajjanato ‘‘ahaṃ brahmacārī’’ti paṭiññaṃ dento viya hotīti āha ‘‘brahmacāripaṭiññoti brahmacāripaṭirūpako’’ti. ‘‘Ahampi bhikkhū’’ti vatvā uposathaṅgādīni pavisanto pana brahmacāripaṭiñño hotiyeva, tathā saṅghikaṃ lābhaṃ gaṇhanto. Tenāha ‘‘tesaṃ vā…pe… evaṃpaṭiñño’’ti. Akkosatīti ‘‘assamaṇosi, samaṇapaṭiññosī’’tiādinā akkosati. Paribhāsatīti ‘‘so tvaṃ ‘hotu, muṇḍakasamaṇo aha’nti maññasi, idāni te assamaṇabhāvaṃ āropessāmī’’tiādinā vadanto paribhāsati.

Kilesakāmopi assādiyamāno vatthukāmantogadhoyeva, kilesakāmavasena ca tesaṃ assādanaṃ siyāti āha ‘‘kilesakāmena vatthukāme sevantassā’’ti. Kilesakāmenāti karaṇatthe karaṇavacanaṃ. Natthi dosoti assādetvā visayaparibhoge natthi ādīnavo, tappaccayā na koci antarāyoti adhippāyo. Pātabbataṃ āpajjatīti paribhuñjanakataṃ upagacchati. Paribhogattho hi ayaṃ pā-saddo, kattusādhano ca tabba-saddo, yathāruci paribhuñjatīti attho. Pivitabbataṃ paribhuñjitabbatanti etthāpi kattuvaseneva attho veditabbo.

Āpāyikasuttavaṇṇanā niṭṭhitā.

2. Dullabhasuttavaṇṇanā

115. Dutiye parena katassa upakārassa anurūpappavatti attani kataṃ upakāraṃ upakārato jānanto vediyanto kataññū katavedīti āha ‘‘iminā mayhaṃ kata’’ntiādi.

Dullabhasuttavaṇṇanā niṭṭhitā.

3. Appameyyasuttavaṇṇanā

116. Tatiye sukhena metabboti yathā parittassa udakassa sukhena pamāṇaṃ gayhati, evameva ‘‘uddhato’’tiādinā yathāvuttehi aguṇaṅgehi samannāgatassa sukhena pamāṇaṃ gayhatīti, sukhena metabbo. Dukkhena metabboti yathā mahāsamuddassa dukkhena pamāṇaṃ gayhati, evameva ‘‘anuddhato’’tiādinā dassitehi guṇaṅgehi samannāgatassa dukkhena pamāṇaṃ gayhati, ‘‘anāgāmī nu kho khīṇāsavo nu kho’’ti vattabbataṃ gacchati, tenesa dukkhena metabbo. Pametuṃ na sakkotīti yathā ākāsassa na sakkā pamāṇaṃ gahetuṃ, evaṃ khīṇāsavassa, tenesa pametuṃ na sakkāti appameyyo.

Sārābhāvena tucchattā naḷo viya naḷo, mānoti āha ‘‘unnaḷoti uggatanaḷo’’ti, uṭṭhitatucchamānoti vuttaṃ hoti. Tenāha ‘‘tucchamānaṃ ukkhipitvā ṭhitoti attho’’ti. Mano hi seyyassa seyyoti sadisoti ca pavattiyā visesato tuccho. Cāpallenāti capalabhāvena, taṇhāloluppenāti attho. Mukharoti mukhena pharuso, pharusavācoti attho. Vikiṇṇavācoti visaṭavacano samphappalāpitāya apariyantavacano. Tenāha ‘‘asaññatavacano’’ti, divasampi niratthakavacanaṃ palāpīti vuttaṃ hoti. Cittekaggatārahitoti upacārappanāsamādhirahito caṇḍasote baddhanāvā viya anavaṭṭhitakiriyo. Bhantacittoti anavaṭṭhitacitto paṇṇāruḷhavālamigasadiso. Vivaṭindriyoti saṃvarābhāvena gihikāle viya asaṃvutacakkhādiindriyo.

Appameyyasuttavaṇṇanā niṭṭhitā.

4. Āneñjasuttavaṇṇanā

117. Catutthe saha byayati gacchatīti sahabyo, sahapavattanako. Tassa bhāvo sahabyatā, sahapavattīti āha ‘‘sahabhāvaṃ upapajjatī’’ti. ‘‘Yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ, taṃ sabbaṃ khepetvā nirayampi gacchatī’’tiādivacanato arūpabhavato cutassa apāyūpapatti vuttā viya dissatīti tannivattanatthaṃ bhagavato adhippāyaṃ vivaranto ‘‘sandhāyabhāsitamidaṃ vacana’’nti dīpeti ‘‘nirayādīhi avippamuttattā’’tiādinā. Na hi tassa upacārajjhānato balavataraṃ akusalaṃ atthīti. Iminā tato cavantānaṃ upacārajjhānameva paṭisandhijanakaṃ kammanti dīpeti. Adhikaṃ payasati payujjati etenāti adhippayāso, savisesaṃ itikattabbakiriyā. Tenāha ‘‘adhikappayogo’’ti. Sesamettha uttānameva.

Āneñjasuttavaṇṇanā niṭṭhitā.

5. Vipattisampadāsuttavaṇṇanā

118. Pañcame dinnanti deyyadhammasīsena dānaṃ vuttanti āha ‘‘dinnassa phalābhāvaṃ sandhāya vadatī’’ti. Dinnaṃ pana annādivatthuṃ kathaṃ paṭikkhipati. Esa nayo ‘‘yiṭṭhaṃ huta’’nti etthāpi. Mahāyāgoti sabbasādhāraṇaṃ mahādānaṃ. Paheṇakasakkāroti pāhunakānaṃ kātabbasakkāro. Phalanti ānisaṃsaphalaṃ nissandaphalañca. Vipākoti sadisaphalaṃ. Paraloke ṭhitassa ayaṃ loko natthīti paraloke ṭhitassa kammunā laddhabbo ayaṃ loko na hoti. Idhaloke ṭhitassapi paraloko natthīti idhaloke ṭhitassa kammunā laddhabbo paraloko na hoti. Tattha kāraṇamāha ‘‘sabbe tattha tattheva ucchijjantī’’ti. Ime sattā yattha yattha bhavayonigatiādīsu ṭhitā, tattha tattheva ucchijjanti, dvayavināsena vinassanti.

Phalābhāvavasenāti mātāpitūsu sammāpaṭipattimicchāpaṭipattīnaṃ phalassa abhāvavasena ‘‘natthi mātā, natthi pitā’’ti vadati, na mātāpitūnaṃ, nāpi tesu sammāpaṭipattimicchāpaṭipattīnaṃ abhāvavasena tesaṃ lokapaccakkhattā. Pubbuḷakassa viya imesaṃ sattānaṃ uppādo nāma kevalo, na ca khanapubbakoti dassanatthaṃ ‘‘natthi sattā opapātikā’’ti vuttanti āha ‘‘cavitvā uppajjanakā sattā nāma natthīti vadatī’’ti. Sayaṃ abhiññā sacchikatvā pavedentīti ye imañca lokaṃ parañca lokaṃ abhivisiṭṭhāya paññāya sayaṃ paccakkhaṃ katvā pavedenti, te natthīti sabbaññubuddhānaṃ abhāvaṃ dīpeti.

Vipattisampadāsuttavaṇṇanā niṭṭhitā.

6-7. Apaṇṇakasuttādivaṇṇanā

119-120. Chaṭṭhe chahi talehi samannāgato pāsakoti catūsu passesu cattāri talāni, dvīsu koṭīsu dve talānīti evaṃ chahi talehi samannāgato pāsakakīḷāpasutānaṃ maṇisadiso pāsakaviseso. Sattamaṃ uttānameva.

Apaṇṇakasuttādivaṇṇanā niṭṭhitā.

8. Paṭhamasoceyyasuttavaṇṇanā

121. Aṭṭhame sucibhāvoti kilesāsucivigamena suddhabhāvo asaṃkiliṭṭhabhāvo, atthato kāyasucaritādīni.

Paṭhamasoceyyasuttavaṇṇanā niṭṭhitā.

9. Dutiyasoceyyasuttavaṇṇanā

122. Navame samucchedavasena pahīnasabbakāyaduccaritatāya kāye, kāyena vā suci kāyasuci. Tenāha ‘‘kāyadvāre’’tiādi. Soceyyasampannanti paṭippassaddhakilesattā parisuddhāya soceyyasampattiyā upetaṃ. Ninhātā aggamaggasalilena vikkhālitā pāpā etenāti ninhātapāpako, khīṇāsavo. Tenāha ‘‘khīṇāsavova kathito’’ti.

Dutiyasoceyyasuttavaṇṇanā niṭṭhitā.

10. Moneyyasuttavaṇṇanā

123. Dasame munino bhāvā moneyyāni, yehi dhammehi ubhayahitamunanato muni nāma hoti, te munibhāvakarā moneyyā paṭipadā dhammā eva vuttā. Munino vā etāni moneyyāni, yathāvuttadhammā eva. Tattha yasmā kāyena akattabbassa akaraṇaṃ, kattabbassa ca karaṇaṃ , ‘‘atthi imasmiṃ kāye kesā’’tiādinā (dī. ni. 2.377; ma. ni. 1.110; saṃ. ni. 4.127; khu. pā. 3.dvattiṃsākāra) kāyasaṅkhātassa ārammaṇassa jānanaṃ, kāyassa ca samudayato atthaṅgamato assādato ādīnavato nissaraṇato ca yāthāvato parijānanatā, tathā parijānanavasena pana pavatto vipassanāmaggo, tena ca kāye chandarāgassa pajahanaṃ, kāyasaṅkhāraṃ nirodhetvā pattabbasamāpatti vā, sabbe ete kāyamukhena pavattā moneyyappaṭipadā dhammā kāyamoneyyaṃ nāma. Tasmā tamatthaṃ dassetuṃ ‘‘katamaṃ kāyamoneyyaṃ? Tividhakāyaduccaritassa pahānaṃ kāyamoneyyaṃ, tividhakāyasucaritampi kāyamoneyya’’ntiādinā (mahāni. 14) pāḷi āgatā. Idhāpi teneva pāḷinayena atthaṃ dassento ‘‘tividhakāyaduccaritappahānaṃ kāyamoneyyaṃ nāmā’’tiādimāha.

Idāni ‘‘katamaṃ vacīmoneyyaṃ? Catubbidhavacīduccaritassa pahānaṃ vacīmoneyyaṃ, catubbidhaṃ vacīsucaritaṃ, vācārammaṇe ñāṇaṃ, vācāpariññā, pariññāsahagato maggo, vācāya chandarāgassa pahānaṃ, vacīsaṅkhāranirodho dutiyajjhānasamāpatti vacīmoneyya’’nti imāya pāḷiyā vuttamatthaṃ atidīpento ‘‘vacīmoneyyepi eseva nayo’’tiādimāha. Tattha copanavācañceva saddavācañca ārabbha pavattā paññā vācārammaṇe ñāṇaṃ. Tassā vācāya samudayādito parijānanaṃ vācāpariññā.

‘‘Katamaṃ manomoneyyaṃ? Tividhamanoduccaritassa pahānaṃ manomoneyyaṃ, tividhaṃ manosuccaritaṃ, manārammaṇe ñāṇaṃ, manapariññā, pariññāsahagato maggo, manasmiṃ chandarāgassa pahānaṃ, cittasaṅkhāranirodho saññāvedayitanirodhasamāpatti manomoneyya’’nti imāya pāḷiyā āgatanayena atthaṃ vibhāvento ‘‘manomoneyyepi imināva nayena atthaṃ ñatvā’’tiādimāha. Tattha ca ekāsītividhaṃ lokiyacittaṃ ārabbha pavattañāṇaṃ manārammaṇe ñāṇaṃ. Tassa samudayādito parijānanaṃ manapariññāti ayaṃ viseso.

Moneyyasuttavaṇṇanā niṭṭhitā.

Āpāyikavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app