(13) 3. Kusināravaggo

1-2. Kusinārasuttādivaṇṇanā

124-125. Tatiyassa paṭhame taṇhāgedhena gathitoti taṇhābandhanena baddho. Taṇhāmucchanāyāti taṇhāya vasena mucchāpattiyā. Mucchitoti mucchaṃ mohaṃ pamādaṃ āpanno. Ajjhopannoti adhiopanno. Taṇhāya adhibhavitvā ajjhotthaṭo gilitvā pariniṭṭhapetvā viya ṭhito. Tenāha ‘‘ajjhopannoti taṇhāya gilitvā pariniṭṭhapetvā pavatto’’ti. Anādīnavadassāvīti gathitādibhāvena paribhoge ādīnavamattampi na passati. Nissaraṇapaññoti ayamattho āhāraparibhogeti tattha payojanaparicchedikā ‘‘yāvadeva imassa kāyassa ṭhitiyā’’tiādinā (ma. ni. 1.23; 2.24; 3.75; saṃ. ni. 4.120; a. ni. 6.58; 8.9) pavattā āhārapaṭibaddhachandarāganissaraṇabhūtā paññā assa atthīti nissaraṇapañño. Sesamettha uttānameva. Dutiye natthi vattabbaṃ.

Kusinārasuttādivaṇṇanā niṭṭhitā.

3. Gotamakacetiyasuttavaṇṇanā

126. Tatiye sambahulāti pañcasatamattā. Pañcasatā kira brāhmaṇā tiṇṇaṃ vedānaṃ pāragū aparabhāge bhagavato dhammadesanaṃ sutvā kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ passamānā bhagavato santike pabbajitvā na cirasseva sabbaṃ buddhavacanaṃ uggaṇhitvā pariyattiṃ nissāya mānaṃ uppādesuṃ – ‘‘yaṃ yaṃ bhagavā katheti, taṃ taṃ mayaṃ khippameva jānāma. Bhagavā hi itthiliṅgādīni tīṇi liṅgāni, nāmādīni cattāri padāni, paṭhamādayo satta vibhattiyo muñcitvā na kiñci katheti, evaṃ kathite ca amhākaṃ gaṇṭhipadaṃ nāma natthī’’ti, te bhagavati agāravā hutvā tato paṭṭhāya bhagavato upaṭṭhānampi dhammassavanampi abhiṇhaṃ na gacchanti. Te sandhāya vuttaṃ ‘‘sambahulā kira brāhmaṇapabbajitā…pe… dhammassavanaṃ na gacchantī’’ti. Mukhapaṭiññaṃ gahetvāti ‘‘saccaṃ kira tumhe, bhikkhave’’tiādinā tamatthaṃ paṭipucchitvā ‘‘saccaṃ bhagavā’’ti tehi bhikkhūhi vuttaṃ paṭivacanaṃ gahetvā. Tañhi attano mukheneva paṭiññātattā ‘‘mukhapaṭiññā’’ti vuccati.

Nevaāgataṭṭhānaṃ na gataṭṭhānaṃ addasaṃsu. Kasmā? Aññāṇato. Te kira tassa suttassa atthaṃ na jāniṃsu. Tesañhi tasmiṃ samaye vicitranayaṃ desanāvilāsayuttampi taṃ suttaṃ ghanaputhulena dussapaṭṭena mukhaṃ baddhaṃ katvā purato ṭhapitamanuññabhojanaṃ viya ahosi. Nanu ca bhagavā attanā desitaṃ dhammaṃ pare ñāpetuṃ kappasatasahassādhikāni cattāri asaṅkheyyāni pāramiyo pūretvā sabbaññutaṃ patto, so kasmā yathā te na jānanti, tathā desetīti? Tesaṃ mānabhañjanatthaṃ. Bhagavā hi ‘‘abhabbā ime imaṃ mānakhilaṃ anupahacca maggaṃ vā phalaṃ vā sacchikātu’’nti tesaṃ sutapariyattiṃ nissāya uppannaṃ aṭṭhuppattiṃ katvā desanākusalo mānabhañjanatthaṃ ‘‘sabbadhammamūlapariyāya’’ntiādinā mūlapariyāyasuttaṃ (ma. ni. 1.1) abhāsi.

Sammāsambuddho‘‘mayhaṃ kathā niyyātī’’ti mukhasampattameva kathetīti cintayiṃsūti idaṃ aṅguttarabhāṇakānaṃ vaḷañjanakatantinīhārena vuttaṃ. Majjhimabhāṇakā pana evaṃ vadanti – evaṃ mānabhañjanatthaṃ desitañca pana taṃ suttaṃ sutvā te bhikkhū ‘‘taṃyeva kira pathaviṃ diṭṭhigatiko sañjānāti, sekhopi arahāpi tathāgatopi abhijānāti, ki nāmidaṃ kathaṃ nāmida’’nti cintentā ‘‘pubbe mayaṃ bhagavatā kathitaṃ yaṃkiñci khippameva jānāma, idāni panimassa mūlapariyāyassa antaṃ vā koṭiṃ vā na jānāma na passāma, aho buddhā nāma appameyyā atulā’’ti uddhatadāṭhā viya sappā nimmadā hutvā buddhūpaṭṭhānañca dhammassavanañca sakkaccaṃ agamaṃsu. Tena samayena dhammasabhāyaṃ sannisinnā bhikkhū ‘‘aho buddhānaṃ ānubhāvo, te nāmabrāhmaṇapabbajitā tathā mānamadamattā bhagavatā mūlapariyāyadesanāya nihatamānā katā’’ti kathaṃ samuṭṭhāpesuṃ. Taṃ sutvā bhagavā ‘‘na, bhikkhave, idāneva, pubbepi ahaṃ evaṃ ime mānapaggahitasīse carante nihatamāne akāsi’’nti vatvā atītaṃ āharanto ‘‘bhūtapubbaṃ, bhikkhave, aññataro disāpāmokkho brāhmaṇo bārāṇasiyaṃ paṭivasati tiṇṇaṃ vedānaṃ pāragū sanighaṇṭukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo, so pañcamattāni māṇavakasatāni mante vāceti. Paṇḍitamāṇavakā bahuñca gaṇhanti lahuñca, suṭṭhu ca upadhārentī’’tiādinā jātakaṃ kathesi.

Taṃ sutvā te bhikkhū ‘‘pubbepi mayaṃ māneneva upahatā’’ti bhiyyosomattāya nihatamānā hutvā attano upakārakammaṭṭhānaparāyaṇā ahesuṃ. Tato bhagavā ekaṃ samayaṃ janapadacārikaṃ caranto vesāliṃ patvā gotamake cetiye viharanto imesaṃ pañcasatānaṃ bhikkhūnaṃ ñāṇaparipākaṃ viditvā idaṃ gotamakasuttaṃ kathesi. Idañca suttaṃ sutvā te pañcasatā bhikkhū tasmiṃyeva āsane saha paṭisambhidāhi arahattaṃ pāpuṇiṃsūti.

Abhiññāyāti kusalādibhedaṃ khandhādibhedañca desetabbaṃ dhammaṃ, veneyyānañca āsayānusayacariyādhimuttiādibhedaṃ, tassa ca nesaṃ desetabbappakāraṃ yāthāvato abhijānitvāti attho. Ime pañcakkhandhā dvādasāyatanānītiādi panettha nidassanamattaṃ vuttanti veditabbaṃ. Sappaccayanti sakāraṇaṃ, veneyyānaṃ ajjhāsayena vā pucchāya vā aṭṭhuppattiyā vā sanimittaṃ hetūdāharaṇasahitañcāti attho. Rāgādīnaṃ paṭiharaṇaṃ paṭihāriyaṃ, tadeva pāṭihāriyaṃ, saha pāṭihāriyenāti sappāṭihāriyaṃ. Rāgādippaṭisedhanavaseneva hi satthā dhammaṃ deseti. Tenāha ‘‘paccanīkapaṭiharaṇena sappāṭihāriyameva katvā’’ti. Apare pana ‘‘yathārahaṃ iddhiādesanānusāsanipāṭihāriyasahita’’nti vadanti anusāsanipāṭihāriyarahitā desanā natthīti katvā. Sesamettha uttānameva.

Gotamakacetiyasuttavaṇṇanā niṭṭhitā.

4. Bharaṇḍukālāmasuttavaṇṇanā

127. Catutthe āḷārakālāmakāleti āḷārakālāmānaṃ dharamānakāle. Pariññanti pahānapariññaṃ. Sā hi samatikkamo, na itarā. Tenāha ‘‘pariññā nāma samatikkamo’’ti. Ettha ca paṭhamo satthā rūpāvacarasamāpattilābhī daṭṭhabbo, dutiyo arūpāvacarasamāpattilābhī, tatiyo sammāsambuddho daṭṭhabbo. Vuttañhetaṃ puggalapaññattiyaṃ (pu. pa. 130) –

‘‘Yvāyaṃ satthā kāmānaṃ pariññaṃ paññāpeti, na rūpānaṃ pariññaṃ paññāpeti, na vedanānaṃ pariññaṃ paññāpeti, rūpāvacarasamāpattiyā lābhī satthā tena daṭṭhabbo. Yvāyaṃ satthā kāmānañca pariññaṃ paññāpeti, rūpānañca pariññaṃ paññāpeti, na vedanānaṃ pariññaṃ paññāpeti, arūpāvacarasamāpattiyā lābhī satthā tena daṭṭhabbo. Yvāyaṃ satthā kāmānañca pariññaṃ paññāpeti, rūpānañca pariññaṃ paññāpeti, vedanānañca pariññaṃ paññāpeti, sammāsambuddho satthā tena daṭṭhabbo’’ti.

Tattha titthiyā samayaṃ jānantā kāmānaṃ pariññaṃ paññāpeyyuṃ paṭhamajjhānaṃ vadamānā. Rūpānaṃ pariññaṃ paññāpeyyuṃ arūparāgaṃ vadamānā. Vedanāpariññaṃ paññāpeyyuṃ asaññārāgaṃ vadamānā. Te pana ‘‘idaṃ nāma paṭhamajjhānaṃ, ayaṃ rūpabhavo, ayaṃ asaññābhavo’’tipi na jānanti. Te paññāpetuṃ asakkontāpi kevalaṃ ‘‘paññāpemā’’ti vadanti. Tathāgato pana kāmānaṃ pariññaṃ anāgāmimaggena paññāpeti, rūpavedanānaṃ arahattamaggena. Evamettha dve janā bāhirakā, eko sammāsambuddhoti imasmiṃ loke tayo satthāro nāma.

Bharaṇḍukālāmasuttavaṇṇanā niṭṭhitā.

5. Hatthakasuttavaṇṇanā

128. Pañcame abhikkantāti atikkantā, vigatāti atthoti āha ‘‘khaye dissatī’’ti. Teneva hi ‘‘nikkhanto paṭhamo yāmo’’ti anantaraṃ vuttaṃ. Abhikkantataroti ativiya kantataro. Tādiso ca sundaro bhaddako nāma hotīti āha ‘‘sundare dissatī’’ti. Koti devanāgayakkhagandhabbādīsu ko katamo? Meti mama. Pādānīti pāde. Iddhiyāti imāya evarūpāya deviddhiyā. Yasasāti iminā edisena parivārena paricchedena. Jalanti vijjotamāno. Abhikkantenāti ativiya kantena kamanīyena abhirūpena. Vaṇṇenāti chavivaṇṇena sarīravaṇṇanibhāya. Sabbā obhāsayaṃ disāti dasa disā pabhāsento, cando viya sūriyo viya ca ekobhāsaṃ ekālokaṃ karontoti gāthāya attho. Abhirūpeti uḷārarūpe sampannarūpe. Abbhanumodaneti sampahaṃsane . Idha panāti ‘‘abhikkantāya rattiyā’’ti etasmiṃ pade. Tenāti sundarapariyāyattā. Khaye vā idha abhikkantasaddo daṭṭhabbo, tena ‘‘abhikkantāya parikkhīṇāya rattiyā’’ti vuttaṃ hoti.

Rūpāyatanādīsūti ādisaddena akkharādīnaṃ saṅgaho daṭṭhabbo. Suvaṇṇavaṇṇoti suvaṇṇacchavīti ayamettha atthoti āha ‘‘chaviya’’nti. Tathā hi vuttaṃ ‘‘kañcanasannibhattaco’’ti (ma. ni. 2.399; su. ni. 556). Saññūḷhāti sambandhitā, ganthitāti attho. Vaṇṇāti guṇavaṇṇāti āha ‘‘thutiya’’nti, thomanāyanti attho. Kulavaggeti khattiyādikulakoṭṭhāse. Tattha ‘‘accho vippasanno’’tiādinā vaṇṇitabbaṭṭhena vaṇṇo, chavi. Vaṇṇanaṭṭhena abhitthavaṭṭhena vaṇṇo, thuti. Aññamaññaṃ asaṅkarato vaṇṇetabbato ṭhapetabbato vaṇṇo, khattiyādikulavaggo. Vaṇṇīyati ñāpīyati etenāti vaṇṇo, ñāpakakāraṇaṃ. Vaṇṇanato thūlarassādibhāvena upaṭṭhānato vaṇṇo, saṇṭhānaṃ. Mahantaṃ khuddakaṃ majjhimanti vaṇṇetabbato pamitabbato vaṇṇo, pamāṇaṃ. Vaṇṇīyati cakkhunā passīyatīti vaṇṇo, rūpāyatananti evaṃ tasmiṃ tasmiṃ atthe vaṇṇasaddassa pavatti veditabbā. Soti vaṇṇasaddo. Chaviyā daṭṭhabbo rūpāyatane gayhamānassapi chavimukheneva gahetabbato. Chavigatā pana vaṇṇadhātu eva ‘‘suvaṇṇavaṇṇo’’ti ettha vaṇṇaggahaṇena gahitāti apare.

Kevalaparipuṇṇanti ekadesampi asesetvā niravasesatova paripuṇṇanti ayamettha atthoti āha ‘‘anavasesatā attho’’ti. Kevalakappāti kappa-saddo nipāto padapūraṇamattaṃ, ‘‘kevalaṃ’’icceva attho. Kevalasaddo ca bahulavācīti āha ‘‘yebhuyyatā attho’’ti. Keci pana ‘‘īsakaṃ asamattaṃ kevalaṃ kevalakappa’’nti vadanti. Anavasesattho ettha kevalasaddo siyā, anatthantarena pana kappasaddena padavaḍḍhanaṃ kataṃ ‘‘kevalā eva kevalakappā’’ti. Tathā vā kappanīyattā paññapetabbattā kevalakappā. Abyāmissatā vijātiyena asaṅkaro suddhatā. Anatirekatā taṃparamatā visesābhāvo. Kevalakappanti kevalaṃ daḷhaṃ katvāti attho. Kevalaṃ vuccati nibbānaṃ sabbasaṅkhatavivittattā, taṃ etassa adhigataṃ atthīti kevalī, sacchikatanirodho khīṇāsavo.

Kappa-saddo panāyaṃ saupasaggo anupasaggo cāti adhippāyena okappaniyapade labbhamānaṃ okappasaddamattaṃ nidasseti, aññathā kappasaddassa atthuddhāre okappaniyapadaṃ anidassanameva siyā. Samaṇakappehīti vinayasiddhehi samaṇavohārehi. Niccakappanti niccakālaṃ. Paññattīti nāmaṃ. Nāmañhetaṃ tassa āyasmato, yadidaṃ kappoti. Kappitakesamassūti kattariyā cheditakesamassu. Dvaṅgulakappoti majjhanhikavelāya vītikkantāya dvaṅgulatāvikappo. Lesoti apadeso. Anavasesaṃ pharituṃ samatthassa obhāsassa kenaci kāraṇena ekadesapharaṇampi siyā, ayaṃ pana sabbasseva pharatīti dassetuṃ samantattho kappasaddo gahitoti āha ‘‘anavasesaṃ samantato’’ti.

Ābhāya pharitvāti vatthamālālaṅkārasarīrasamuṭṭhitāya ābhāya pharitvā. Devatānañhi sarīrobhāsaṃ dvādasayojanamattaṃ ṭhānaṃ. Tato bhiyyopi pharitvā tiṭṭhati, tathā vatthābharaṇādisamuṭṭhitā pabhā.

Hatthakasuttavaṇṇanā niṭṭhitā.

6. Kaṭuviyasuttavaṇṇanā

129. Chaṭṭhe gāvīnaṃ kayavikkayavasena yogo etthāti goyogo, kayavikkayaṃ karonto gāvīhi yujjanti etthāti vā goyogo, gāvīnaṃ vikkayaṭṭhānaṃ. Tattha jāto pilakkharukkho goyogapilakkho, tasmiṃ. Samīpatthe cetaṃ bhummavacanaṃ. Tenāha ‘‘gāvīnaṃ vikkayaṭṭhāne uṭṭhitapilakkhassa santike’’ti. Ritto assādo etassāti rittassādo. Tenāha ‘‘jhānasukhābhāvena rittassāda’’nti. Sesamettha uttānameva.

Kaṭuviyasuttavaṇṇanā niṭṭhitā.

8. Dutiyaanuruddhasuttavaṇṇanā

131. Aṭṭhame idaṃ te mānasminti ettha mānasminti paccatte bhummavacanaṃ. Idanti ca liṅgavipallāsena napuṃsakaniddeso katoti āha ‘‘ayaṃ te navavidhena vaḍḍhitamāno’’ti. Sesesupi eseva nayo.

Dutiyaanuruddhasuttavaṇṇanā niṭṭhitā.

9. Paṭicchannasuttavaṇṇanā

132. Navame asādhāraṇasikkhāpadanti bhikkhunīnaṃ asādhāraṇaṃ bhikkhūnaṃyeva paññattasikkhāpadaṃ sādhāraṇasikkhāpadanti bhikkhūnaṃ bhikkhunīnañca sādhāraṇaṃ ubhatopaññattisikkhāpadaṃ.

Paṭicchannasuttavaṇṇanā niṭṭhitā.

10. Lekhasuttavaṇṇanā

133. Dasame thiraṭṭhānatoti thiraṭṭhānatova. Pāsāṇe lekhasadisā parāparādhanibbattā kodhalekhā yassa so pāsāṇalekhūpamasamannāgato pāsāṇalekhūpamoti vutto. Evaṃ itarepi. Anusetīti appahīnatāya anuseti. Na khippaṃ lujjatīti na antarā nassati kammaṭṭhāneneva nassanato. Evamevanti evaṃ tassapi puggalassa kodho na antarā punadivase vā aparadivase vā niṭṭhāti, addhaniyo pana hoti, maraṇeneva niṭṭhātīti attho. Kakkhaḷenāti atikakkhaḷena dhammacchedakena thaddhavacanena. Saṃsandatīti ekībhavati. Sammodatīti nirantaro hotīti evamettha attho daṭṭhabbo.

Atha vā sandhiyatīti ṭhānagamanādīsu kāyakiriyāsu kāyena samodhānaṃ gacchati, tilataṇḍulā viya missībhāvaṃ upetīti attho. Saṃsandatīti cittakiriyāsu cittena samodhānaṃ gacchati, khīrodakaṃ viya ekībhāvaṃ upetīti attho. Sammodatīti uddesaparipucchādīsu vacīkiriyāsu vācāya samodhānaṃ gacchati, vippavāsāgatopi piyasahāyako viya piyatarabhāvaṃ upetīti attho. Apica kiccakaraṇīyesu tehi saddhiṃ ādītova ekakiriyābhāvaṃ upagacchanto sandhiyati, yāva majjhā pavattanto saṃsandati, yāva pariyosānā anivattanto sammodatīti veditabbo.

Lekhasuttavaṇṇanā niṭṭhitā.

Kusināravaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app