(14) 4. Yodhājīvavaggo

1. Yodhājīvasuttavaṇṇanā

134. Catutthassa paṭhame yujjhanaṃ yodho, so ājīvo etassāti yodhājīvo. Yuddhamupajīvatīti vā etasmiṃ atthe yodhājīvoti niruttinayena padasiddhi veditabbā. Tenāha ‘‘yuddhaṃ upajīvatīti yodhājīvo’’ti. Saha…pe… passatīti pubbabhāge vipassanāpaññāya sammasanavasena, maggakkhaṇe abhisamayavasena attapaccakkhena ñāṇena passati.

Yodhājīvasuttavaṇṇanā niṭṭhitā.

2. Parisāsuttavaṇṇanā

135. Dutiye appaṭipucchitvā vinītāti ‘‘taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’tiādinā appaṭipucchitvā kevalaṃ dhammadesanāvaseneva vinītaparisā. Dubbinītaparisāti dukkhena vinītaparisā. Pucchitvā vinītāti ‘‘taṃ kiṃ maññatha, bhikkhave’’tiādinā pucchitvā anumatiggahaṇavasena vinītā. Suvinītaparisāti sukhena vinītaparisā. Anumatiggahaṇavasena vinayanañhi na dukkaraṃ hoti.

Parisāsuttavaṇṇanā niṭṭhitā.

4. Uppādāsuttavaṇṇanā

137. Catutthe uppādā vā tathāgatānanti tathāgatānaṃ uppādepi veneyyapuggalānaṃ maggaphaluppatti viya saṅkhārānaṃ aniccādisabhāvo na tathāgatuppādāyatto, atha kho tathāgatānaṃ uppādepi anuppādepi hotimevāti vuttaṃ hoti. Ṭhitāva sā dhātūti ṭhito eva so aniccasabhāvo byabhicārābhāvato na kadāci saṅkhārā aniccā na hoti. Kāmaṃ asaṅkhatā viya dhātu na nicco so sabhāvo, tathāpi sabbakālikoyevāti adhippāyo.

Aparo nayo – ṭhitāva sā dhātūti ‘‘sabbe saṅkhārā aniccā’’ti esā dhātu esa sabhāvo tathāgatānaṃ uppādato pubbe uddhañca appaṭivijjhiyamāno na tathāgatehi uppādito, atha kho sabbakālaṃ sabbe saṅkhārā aniccā, ṭhitāva sā dhātu, kevalaṃ pana sayambhuñāṇena abhisambujjhanato ‘‘ayaṃ dhammo tathāgatena abhisambuddho’’ti pavedanato ca tathāgato dhammassāmīti vuccati apubbassa tassa uppādanato. Tena vuttaṃ ‘‘ṭhitāva sā dhātū’’ti.

Abhisambujjhatīti ñāṇena abhisambujjhati. Abhisametīti ñāṇena abhisamāgacchati. Ācikkhatīti katheti. Desetīti dasseti. Paññāpetīti jānāpeti. Paṭṭhapetīti ñāṇamukhe ṭhapeti. Vivaratīti vivaritvā dasseti. Vibhajatīti vibhāgato dasseti. Uttānīkarotīti pākaṭaṃ karoti.

Atha vā abhisambujjhatīti paccakkhakaraṇena abhimukhaṃ bujjhati, yāthāvato paṭivijjhati. Tato eva abhisameti abhimukhaṃ samāgacchati. Ādito kathento ācikkhati, uddisatīti attho. Tameva uddesaṃ pariyosāpento deseti. Yathāuddiṭṭhamatthaṃ nidassanavasena pakārehi ñāpento paññāpeti. Pakārehi etamatthaṃ patiṭṭhapento paṭṭhapeti. Yathāuddiṭṭhaṃ paṭinidassanavasena vivarati vibhajati. Vivaṭaṃ vibhattañca atthaṃ hetūdāharaṇadassanehi pākaṭaṃ karonto uttānīkaroti.

Uppādāsuttavaṇṇanā niṭṭhitā.

5-10. Kesakambalasuttādivaṇṇanā

138-143. Pañcame tantāvutānaṃ vatthānanti idaṃ ‘‘yāni kānicī’’ti iminā samānādhikaraṇanti āha ‘‘paccatte sāmivacana’’nti. Vāyitānanti vītānaṃ. Lāmakoti nihīno, makkhali moghapurisoti ettha makkhalīti tassa nāmaṃ. Taṃ kira sakaddamāya bhūmiyā telaghaṭaṃ gahetvā gacchantaṃ, ‘‘tāta, mā khalī’’ti sāmiko āha. So pamādena khalitvā patitvā sāmikassa bhayena palāyituṃ āraddho. Sāmiko upadhāvitvā naṃ dussakaṇṇe aggahesi, sāṭakaṃ chaḍḍetvā acelako hutvā palāyi. So paṇṇena vā tiṇena vā paṭicchādetumpi ajānanto jātarūpeneva ekaṃ gāmaṃ pāvisi. Manussā taṃ disvā ‘‘ayaṃ samaṇo arahā appiccho, natthi iminā sadiso’’ti pūvabhattādīni gahetvā upasaṅkamanti. So ‘‘mayhaṃ sāṭakaṃ anivatthabhāvena idaṃ uppanna’’nti tato paṭṭhāya sāṭakaṃ labhitvāpi na nivāsesi, tadeva ca pabbajjaṃ aggahesi. Tassa santike aññepi aññepīti pañcasatā manussā pabbajiṃsu. Taṃ sandhāyāha ‘‘makkhali moghapuriso’’ti. Chaṭṭhādīni uttānatthāni eva.

Kesakambalasuttādivaṇṇanā niṭṭhitā.

11-13. Paṭhamamoranivāpasuttādivaṇṇanā

144-146. Ekādasame akuppadhammatāya khayavayasaṅkhātaṃ antaṃ atītāti accantā, evaṃ aparihāyanasabhāvattā accantā niṭṭhā assāti accantaniṭṭho. Tenāha ‘‘antaṃ atikkantaniṭṭho’’tiādi. Na hi paṭividdhassa lokuttaradhammassa dassanaṃ kuppanaṃ nāma atthi. Dhuvaniṭṭhoti satataniṭṭho. Accantameva catūhi yogehi khemo etassa atthīti accantayogakkhemī, niccayogakkhemīti attho. Maggabrahmacariyassa vusitattā tassa avihāyanasabhāvattā accantaṃ brahmacārīti accantabrahmacārī, niccabrahmacārīti attho. Pariyosānanti brahmacariyapariyosānaṃ vaṭṭadukkhapariyosānañca . Accantaṃ pariyosānamassāti accantapariyosāno. Dvādasamaterasamāni uttānatthāneva.

Paṭhamamoranivāpasuttādivaṇṇanā niṭṭhitā.

Yodhājīvavaggavaṇṇanā niṭṭhitā.

147-156. Maṅgalavaggo uttānatthoyeva.

Tatiyapaṇṇāsakaṃ niṭṭhitaṃ.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app