5. Cūḷavaggo

1. Sammukhībhāvasuttavaṇṇanā

41. Pañcamassa paṭhame sammukho bhavati yena so sammukhībhāvo, purato vijjamānatā, tasmā sammukhībhāvā. Puññakammanti dānasaṅkhātaṃ puññakammaṃ. Dve dhammā sulabhā bāhirattā yathāsakaṃ paccayasamavāyena labbhanato. Saddhā pana dullabhā pacurajanassa anavaṭṭhitakiccattā. Tenevāha ‘‘puthujjanassā’’tiādi.

Sammukhībhāvasuttavaṇṇanā niṭṭhitā.

2. Tiṭhānasuttavaṇṇanā

42. Dutiye macchariyameva malaṃ macchariyamalaṃ, cittassa malīnasabhāvāpādanato vigataṃ macchariyamalaṃ etthāti vigatamacchariyamalaṃ. Gedhābhāvena koci kiñci dentopi tattha āsattiṃ na vissajjeti, ayaṃ pana na tādisoti āha ‘‘vissaṭṭhacāgo’’ti. Malīnahatthova cittavisuddhiyā abhāvato. Dhotahatthova dhotahatthena kātabbakiccasādhanato. Tena vuttaṃ – ‘‘citte suddhe visujjhanti, iti vuttaṃ mahesinā’’ti. Yācituṃ yutto yācakānaṃ manorathapūraṇato. Yācayogo payogāsahehi yācakehi suṭṭhu yuttabhāvato. Taṃsamaṅgī eva tattha rato nāma, na cittamattenevāti āha ‘‘dānaṃ…pe… rato nāma hotī’’ti.

‘‘Uccā, bhante’’ti vatvā ayaṃ maṃ uccato vadatīti cinteyyāti puna ‘‘nātiuccā tumhe’’ti āha, sarīrenāti adhippāyo. Mecakavaṇṇassāti nīlobhāsassa. Pucchīti bhikkhū pucchi. Bhūmiyaṃ lekhaṃ likhanto acchīti paṭhamaṃ mañce nipajjitvā uṭṭhāya bhūmiyaṃ lekhaṃ likhanto acchi ‘‘akhīṇāsavoti maññanā hotū’’ti. Tathā hi rājā khīṇāsavassa nāma…pe… nivatti. Dhajapaggahitāvāti paggahitadhajāva. Silācetiyaṭṭhānanti thūpārāmassa ca mahācetiyassa ca antare silāya katacetiyaṭṭhānaṃ. Cetiyaṃ…pe… aṭṭhāsi sāvakassa taṃ kūṭāgāranti katvā.

Pacchābhāgenāti dhammakathikassa therassa piṭṭhipassena. Gonasoti maṇḍalasappo. Dhammassavanantarāya bahūnaṃ saggamaggappaṭilābhantarāyo bhaveyyāti adhippāyena ‘‘dhammassavanantarāyaṃ na karissāmī’’ti cintesi. Visaṃ vikkhambhetvāti vipassanātejena visavegaṃ vikkhambhetvā. Gāthāsahassanti gāthāsahassavantaṃ. Paṭṭhānagāthāyāti paṭṭhāpanagāthāya, ādigāthāyāti attho. Paṭṭhāna…pe… avasānagāthaṃ eva vavatthapesi, na dvinnaṃ antare vuttaṃ kilantakāyattā. Sarabhāṇaṃ sāyanhadhammakathā. Paggaṇhātīti paccakkhaṃ karontī gaṇhāti, sakkaccaṃ suṇātīti attho. Dhammakathanadivase dhammakathikānaṃ akilamanatthaṃ saddhā upāsakā siniddhabhojanaṃ madhupānakañca denti sarassa madhurabhāvāya sappimadhukatelādiñca bhesajjaṃ. Tenāha ‘‘ariyavaṃsaṃ kathessāmī’’tiādi. Catūhi dāṭhāhi ḍaṃsitvāti daḷhadaṭṭhabhāvadassanaṃ. Carissāmīti sammānessāmi, sakkaccaṃ suṇissāmīti attho. Nimmathetvāti nimmadditvā, apanetvāti attho.

Tiṭhānasuttavaṇṇanā niṭṭhitā.

3. Atthavasasuttavaṇṇanā

43. Tatiye attho nāma phalaṃ, taṃ etassa vasoti atthavaso. Hetu, attho etassa atthīti attho, so evāti āha ‘‘tayo atthe tīṇi kāraṇānī’’ti. Dhammadesanā nāma ukkaṭṭhaniddesena catunnaṃ ariyasaccānaṃ pakāsanāti āha ‘‘catusaccadhammaṃ pakāsetī’’ti. Aṭṭhakathaṃ ñāṇena paṭisaṃvedīti pāḷipadānaṃ atthaṃ vivaraṇañāṇena paṭi paṭi saṃvedanasīlo ‘‘ayaṃ imassa bhāsitassa attho’’ti. Etena atthapaṭisambhidābyāpāramāha. Pāḷidhammaṃ paṭisaṃvedīti pāḷigatiṃ pāḷiṃ padavivaraṇaṃ paṭi paṭi saṃvedanasīlo. Etena dhammapaṭisambhidābyāpāramāha.

Atthavasasuttavaṇṇanā niṭṭhitā.

4. Kathāpavattisuttavaṇṇanā

44. Catutthe pavattinīti yāva adhippetatthanigamanā avicchedena pavattinī. Paṭighātābhāvena appaṭihatā. Niyyānikā sappāṭihīrakā.

Kathāpavattisuttavaṇṇanā niṭṭhitā.

5. Paṇḍitasuttavaṇṇanā

45. Pañcame paṇḍitapaññattānīti paṇḍitehi paṭhamaṃ paññattāni. Kathitānīti seyyaso kathitāni. Mahāpurisehīti buddhabodhisattehi. Karuṇāti karuṇācetovimutti vuttā. Pubbabhāgoti tassa upacāro. Damoti indriyasaṃvaro ‘‘manacchaṭṭhānaṃ indriyānaṃ damana’’nti katvā. Attadamananti cittadamanaṃ. Puṇṇovāde (ma. ni. 3.396) ‘‘sakkhissasi kho, tvaṃ puṇṇa, iminā damūpasamenā’’ti āgatattā damoti vuttā khantipi. Āḷavake āḷavakasutte (saṃ. ni. 1.246; su. ni. 190) ‘‘saccā damā cāgā’’ti evaṃ vuttā paññāpi imasmiṃ sutte ‘‘damo’’ti vattuṃ vaṭṭati. Rakkhanaṃ gopanaṃ paṭijaggananti mātāpitūnaṃ manussāmanussakatūpaddavato rakkhanaṃ, byādhiādianatthato gopanaṃ, ghāsacchādanādīhi veyyāvaccakaraṇena paṭijagganaṃ. Santo nāma sabbakilesadarathapariḷāhūpasamena upasantakāyavacīsamācāratāya ca. Uttamaṭṭhena santānanti matteyyatādīhi seṭṭhaṭṭhena santānaṃ.

Idha imesaṃyeva tiṇṇaṃ ṭhānānaṃ karaṇenāti imasmiṃ sutte āgatānaṃ tiṇṇaṃ ṭhānānaṃ karaṇena nibbattanena. Etāni…pe… kāraṇānīti mātupaṭṭhānaṃ pitupaṭṭhānanti etāni dve uttamapurisānaṃ kāraṇāni. Uttamakiccakaraṇena hi mātāpituupaṭṭhākā ‘‘uttamapurisā’’ti vuttā. Tenāha ‘‘mātāpitu…pe… vutto’’ti. Anupaddavabhāvena khemaṃ.

Paṇḍitasuttavaṇṇanā niṭṭhitā.

6. Sīlavantasuttavaṇṇanā

46. Chaṭṭhe lokiyalokuttaramissakanti ettha ‘‘manussā puññaṃ pasavantī’’ti avisesena vuttattā bhāvanāmayassapi puññassa saṅgaṇhanato lokuttarassapi sambhavo daṭṭhabbo.

Sīlavantasuttavaṇṇanā niṭṭhitā.

7. Saṅkhatalakkhaṇasuttavaṇṇanā

47. Sattame samecca sambhūya paccayehi kataṃ saṅkhataṃ. Nimittānīti sañjānanassa nimittāni. Hetupaccayasamavāye uppajjanaṃ uppādo, attalābho. Vayoti bhaṅgo. Ṭhitassāti uppādakkhaṇato uddhaṃ ṭhitikkhaṇapattassa. Sā panassa avatthā uppādāvatthāya bhinnāti katvā aññathattaṃ jarāti ca vuttā. Yasmā dhammo uppajjamāno eva bhijjati, tathā sati uppādabhaṅgā samānakkhaṇā siyuṃ, na ca taṃ yujjati, tasmā uppādāvatthāya bhinnā bhaṅgābhimukhāvatthā jarāti veditabbā. Ye pana ‘‘saṅkhārānaṃ ṭhiti natthī’’ti vadanti, tesaṃ taṃ micchā. Yathā hi tasseva dhammassa uppādāvatthāya bhinnā bhaṅgāvatthā icchitā, aññathā ‘‘aññaṃ uppajjati, aññaṃ nirujjhatī’’ti āpajjati, evaṃ uppajjamānassa bhaṅgābhimukhā dhammā icchitabbā. Sā ca ṭhitikkhaṇo. Na hi uppajjamāno bhijjatīti sakkā viññātunti.

Saṅkhatanti tebhūmakā dhammā paccayasamuppannattā. Yadi evaṃ maggaphaladhammā kathanti āha ‘‘maggaphalāni panā’’tiādi. Lakkhaṇakathā hi yāvadeva sammasanatthā. Uppādakkhaṇe uppādo, na ṭhānabhaṅgakkhaṇesu. Kasmā? Uppādauppādakkhaṇānaṃ aññamaññaṃ paricchinnattā. Yathā hi uppādasaṅkhātena vikārena uppādakkhaṇo paricchinno, evaṃ uppādakkhaṇenapi uppādo paricchinno. Sesadvayepi eseva nayo. Dhammappavattimattatāyapi kālassa lokasamaññāvaseneva vuttaṃ. Lakkhaṇaṃ na saṅkhataṃ, saṅkhataṃ na lakkhaṇanti nesaṃ bhedadassanaṃ. Avatthāvato hi avatthā bhinnāvāti . Paricchinnanti ettha uppādavayehi tāva saṅkhataṃ paricchinnaṃ hotu, jarāya pana taṃ kathaṃ paricchinnanti vuccati? Na vuccati paricchedo pubbantāparantamattena, atha kho sabhāvabhedenāti nāyaṃ doso. Saṅkhataṃ dhammajātaṃ paricchinnaṃ tabbantaṃ dhammajātaṃ saṅkhatanti paññāyati evaṃ tesaṃ abhāvena nibbānametanti lakkhitabbato sañjānitabbato. Idāni ‘‘yathā hī’’tiādinā yathāvuttamattaṃ upamāhi vibhāveti.

Saṅkhatalakkhaṇasuttavaṇṇanā niṭṭhitā.

8. Asaṅkhatalakkhaṇasuttavaṇṇanā

48. Aṭṭhame asaṅkhatassāti vuttanayena na saṅkhatassa. Tenāha ‘‘paccayehī’’tiādi. Yathā uppādādīnaṃ bhāvena saṅkhatadhammajātaṃ saṅkhatanti paññāyati, evaṃ tesaṃ abhāvena nibbānaṃ asaṅkhatanti paññāyati.

Asaṅkhatalakkhaṇasuttavaṇṇanā niṭṭhitā.

9. Pabbatarājasuttavaṇṇanā

49. Navame idha sāla-saddo rukkhasāmaññapariyāyo, na rukkhavisesapariyāyoti āha ‘‘mahāsālāti mahārukkhā’’ti. Kulajeṭṭhakanti tasmiṃ kule jeṭṭhabhūtaṃ sāmibhūtaṃ. Silāmayo na paṃsumayo missako ca. Gāmaṃ gāmūpacārañca ṭhapetvā sabbaṃ araññanti āha ‘‘araññasminti agāmakaṭṭhāne’’ti. Mahanto pabbato seloti yojanā.

Pabbatarājasuttavaṇṇanā niṭṭhitā.

10. Ātappakaraṇīyasuttavaṇṇanā

50. Dasame sarīrasambhavānanti sarīre sambhūtānaṃ. Dukkhānanti aniṭṭhānaṃ. Bahalānanti nirantarappavattiyā aviraḷānaṃ. Tāpanavasenāti dukkhāpanavasena. Tibbānanti kurūrānaṃ. Tāsaṃ yathāvuttānaṃ adhivāsanāya pahātabbadukkhavedanānaṃ pajahanaṃ nāma khamanamevāti āha ‘‘khamanatthāyā’’ti . Āṇāpetvāti ‘‘ātappaṃ karaṇīya’’nti buddhāṇaṃ vidhāya. Lokiyalokuttaramissakā kathitā sasambhārānaṃ maggadhammānaṃ kathitattā.

Ātappakaraṇīyasuttavaṇṇanā niṭṭhitā.

11. Mahācorasuttavaṇṇanā

51. Ekādasame mahābalavacoro mahācoroti āha ‘‘mahanto balavacoro’’ti. Balavacoroti ca mahāthāmatāya mahāparivāratāya mahācoriyakammasamatthatāya ca veditabbo. Mahataṃ gāmanigamānaṃ viluppanaṃ mahāvilopo. Taṃ taṃ kāraṇaṃ pakkhipitvāti taṃ taṃ akaraṇameva kāraṇaṃ katvā tappaṭibaddhāya kathāya pakkhipitvā. Atthaṃ kathayissantīti tassa tassa atthañca kathayissanti. Harantāti apanentā pariharantā. Dasavatthukāyāti ‘‘sassato loko’’ti (ma. ni. 1.269) ādidasavatthusannissitāya. Antaṃ gahetvā ṭhitadiṭṭhiyāti tameva sassatādiantaṃ gahetvā avissajjetvā ṭhitadiṭṭhiyā.

Mahācorasuttavaṇṇanā niṭṭhitā.

Cūḷavaggavaṇṇanā niṭṭhitā.

Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.

2. Dutiyapaṇṇāsakaṃ

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app