4. Samacittavaggavaṇṇanā

33. Catutthassa paṭhame bhavanti ettha patiṭṭhahantīti bhūmi, asappurisānaṃ bhūmi asappurisabhūmi. Sappurisabhūmiyampi eseva nayo. Kataṃ na jānātīti akataññū, asamatthasamāsoyaṃ gamakattā ‘‘asūriyapassā’’tiādīsu viya. Tenāha ‘‘kataṃ na jānātī’’ti. Akatavedīti etthāpi eseva nayo. Pākaṭaṃ katvā na jānātīti ‘‘idañcidañca mayhaṃ iminā kata’’nti saṅghamajjhagaṇamajjhādīsu pākaṭaṃ katvā na jānāti, na pakāsetīti vuttaṃ hoti. Upaññātanti thomanāvasena upagantvā ñātaṃ. Tenāha ‘‘vaṇṇita’’ntiādi.

34. Dutiye vassasataparimāṇamāyu assāti vassasatāyuko, vassasatāyukatañca vassasatāyukakāle jātasseva hoti, nāññassāti āha ‘‘vassasatāyukakāle jāto’’ti. Vassasataṃ jīvati sīlenāti vassasatajīvī. Vassasatanti ca accantasaṃyoge upayogavacanaṃ. Tenāha ‘‘sakalaṃ vassasataṃ jīvanto’’ti. Mātāpitūnaṃ mātāva bahūpakāratarāti tassāyeva padhānabhāvena paṭikātabbattā dakkhiṇaṃ aṃsakūṭaṃ vadanti. Hadayalohitaṃ pāyetvāti khīraṃ sandhāya vadati. Lohitañhi khīrabhāvena pariṇāmaṃ gacchati. Tyāssāti te assa. Sesamettha uttānameva.

35. Tatiye tenupasaṅkamīti ettha yenādhippāyena so brāhmaṇo bhagavantaṃ upasaṅkami, taṃ pākaṭaṃ katvā dassetuṃ ‘‘so hi brāhmaṇo’’tiādimāha. Virajjhanapañhanti yaṃ pañhaṃ puṭṭho virajjhitvā kathesi, aviparītaṃ katvā sampādetuṃ na sakkoti, tādisaṃ pañhanti attho. Ubhatokoṭikaṃ pañhanti ubhohi koṭīhi yuttaṃ pañhaṃ. ‘‘Kiṃvādī bhavaṃ gotamo’’ti hi puṭṭho ‘‘kiriyavādimhī’’ti vā vadeyya ‘‘akiriyavādimhī’’ti vā, tasmā imassa pañhassa vissajjane ‘‘kiriyavādimhī’’ti ekā koṭi, ‘‘akiriyavādimhī’’ti dutiyāti koṭidvayayutto ayaṃ pañho. Uggilitunti dve koṭiyo mocetvā kathetuṃ asakkonto bahi nīharituṃ atthato apanetuṃ na sakkhissati. Dve koṭiyo mocento hi taṃ bahi nīharati nāma. Niggilitunti pucchāya dosaṃ datvā hāretuṃ asakkonto pavesetuṃ na sakkhissati. Tattha dosaṃ datvā hārento hi gilitvā viya adassanaṃ gamento paveseti nāma. Kiṃladdhikoti kiṃddiṭṭhiko. Vadanti etenāti vādo, diṭṭhi. Ko vādo etassāti kiṃvādī. Kimakkhāyīti kimabhidhāyī, kīdisī dhammakathā. Tenāha ‘‘kiṃ nāma…pe… pucchatī’’ti. Sesamettha uttānameva.

36. Catutthe dakkhiṇaṃ arahantīti dakkhiṇeyyā. Āhunaṃ vuccati dānaṃ, taṃ arahantīti āhuneyyā.

37. Pañcame kathamayaṃ migāramātā nāma jātāti āha ‘‘sā hī’’tiādi. Sabbajeṭṭhakassa puttassāti attano puttesu sabbapaṭhamaṃ jātassa puttassa. Ayyakaseṭṭhinova samānanāmakattāti migāraseṭṭhinā eva sadisanāmakattā. Tassā kira sabbajeṭṭhassa puttassa nāmaggahaṇadivase ayyakassa migāraseṭṭhisseva nāmaṃ akaṃsu. Anibaddhavāso hutvāti ekasmiṃyeva vihāre nibaddhavāso ahutvā. Dhuvaparibhogānīti niyataparibhogāni. Nanu bhagavā kadāci cārikampi pakkamati, kathaṃ tāni senāsanāni dhuvaparibhogena paribhuñjīti āha ‘‘utuvassaṃ cārikaṃ caritvāpī’’tiādi. Tattha utuvassanti hemantagimhe sandhāya vadati. Maggaṃ ṭhapetvāti therassa āgamanamaggaṃ ṭhapetvā. Uṇhavalāhakāti uṇhautuno paccayabhūtameghamālāsamuṭṭhāpakā devaputtā. Tesaṃ kira tathācittuppādasamakālameva yathicchitaṃ ṭhānaṃ uṇhaṃ pharamānā, valāhakamālā nātibahalā ito cito nabhaṃ chādentī vidhāvati. Esa nayo sītavalāhakavassavalāhakāsu. Abbhavalāhakā pana devatā sītuṇhavassehi vinā kevalaṃ abbhapaṭalasseva samuṭṭhāpakā veditabbā. Kevalaṃ vā vātasseva, teneva devatā vātavalāhakā.

Ettha ca yaṃ vassāne ca sisire ca abbhaṃ uppajjati, taṃ utusamuṭṭhānaṃ pākatikameva. Yaṃ pana abbhamhiyeva atiabbhaṃ sattāhampi candasūriye chādetvā ekandhakāraṃ karoti, yañca cittavesākhamāsesu abbhaṃ, taṃ devatānubhāvena uppannaṃ abbhanti veditabbaṃ. Yo ca tasmiṃ tasmiṃ utumhi uttaradakkhiṇādipakativāto hoti, ayaṃ utusamuṭṭhāno. Vātepi vanarukkhakkhandhādippadālano ativāto nāma atthi. Ayañceva, yo ca aññopi akālavāto, ayañca devatānubhāvena nibbatto. Yaṃ gimhāne uṇhaṃ, taṃ utusamuṭṭhānikaṃ pākatimeva. Yaṃ pana uṇhepi atiuṇhaṃ sītakāle ca uppannaṃ uṇhaṃ, taṃ devatānubhāvena nibbattaṃ. Yaṃ vassāne ca hemante ca sītaṃ hoti, taṃ utusamuṭṭhānameva. Yaṃ pana sītepi atisītaṃ, gimhe ca uppannaṃ sītaṃ, taṃ devatānubhāvena nibbattaṃ. Yaṃ vassike cattāro māse vassaṃ, taṃ utusamuṭṭhānameva, yaṃ pana vasseyeva ativassaṃ, yañca cittavesākhamāsesu vassaṃ, taṃ devatānubhāvena nibbattaṃ.

Tatridaṃ vatthu – eko kira vassavalāhakadevaputto tagarakūṭavāsikhīṇāsavattherassa santikaṃ gantvā vanditvā aṭṭhāsi. Thero – ‘‘kosi tva’’nti pucchi. Ahaṃ, bhante, vassavalāhako devaputtoti . Tumhākaṃ kira cittena devo vassatīti? Āma, bhanteti. Passitukāmā mayanti. Temissatha, bhanteti. Meghasīsaṃ vā gajjitaṃ vā na paññāyati, kathaṃ temissāmāti? Bhante, amhākaṃ cittena devo vassati, tumhe paṇṇasālaṃ pavisathāti. Sādhu devaputtāti pāde dhovitvā paṇṇasālaṃ pāvisi. Devaputto tasmiṃ pavisanteyeva ekaṃ gītaṃ gāyitvā hatthaṃ ukkhipi, samantā tiyojanaṭṭhānaṃ ekameghaṃ ahosi. Thero aḍḍhatinto paṇṇasālaṃ paviṭṭhoti.

Kāmaṃ heṭṭhā vuttāpi devatā cātumahārājikāva, tā pana tena tena visesena vatvā idāni tadaññe paṭhamabhūmike kāmāvacaradeve sāmaññato gaṇhanto ‘‘cātumahārājikā’’ti āha. Dhataraṭṭhavirūḷhakavirūpakkhakuverasaṅkhātā cattāro mahārājāno etesanti cātumahārājikā, te sinerussa pabbatassa vemajjhe honti. Tesu pabbataṭṭhakāpi atthi ākāsaṭṭhakāpi. Tesaṃ paramparā cakkavāḷapabbataṃ pattā. Khiḍḍāpadosikā manopadosikā candimā devaputto sūriyo devaputtoti ete sabbepi cātumahārājikadevalokaṭṭhā eva.

Tāvatiṃsāti tāvatiṃsānaṃ devānaṃ nāmaṃ, tepi atthi pabbataṭṭhakā, atthi ākāsaṭṭhakā, tesaṃ paramparā cakkavāḷapabbataṃ pattā. Tathā yāmādīnaṃ. Ekadevalokepi hi devānaṃ paramparā cakkavāḷapabbataṃ appattā nāma natthi. Tattha maghena māṇavena saddhiṃ macalagāme kālaṃ katvā tettiṃsa sahapuññakārino ettha nibbattāti taṃ sahacāritaṃ ṭhānaṃ tettiṃsaṃ, tadeva tāvatiṃsaṃ, taṃ nivāso etesanti tāvatiṃsāti vadanti. Yasmā pana sesacakkavāḷesupi chakāmāvacaradevalokā atthi. Vuttampi cetaṃ ‘‘sahassaṃ cātumahārājikānaṃ sahassaṃ tāvatiṃsāna’’nti (a. ni. 3.81). Tasmā nāmapaṇṇattiyevesā tassa devalokassāti veditabbā. Dukkhato yātā apayātāti yāmā. Attano sirisampattiyā tusaṃ itā gatāti tusitā. Nimmāne rati etesanti nimmānaratino. Vasavattī devatāti paranimmitavasavattino devā. Paranimmitesu bhogesu vasaṃ vattentīti paranimmitavasavattino.

Brūhito parivuddho tehi tehi jhānādīhi visiṭṭhehi guṇehīti brahmā. Vaṇṇavantatāya ceva dīghāyukatāya ca brahmapārisajjādīhi mahanto brahmāti mahābrahmā. Tassa parisāyaṃ bhavā paricārikāti brahmapārisajjā. Tasseva purohitaṭṭhāne ṭhitāti brahmapurohitā. Ābhassarehi parittā ābhā etesanti parittābhā. Appamāṇā ābhā etesanti appamāṇābhā. Dīpikāya acci viya etesaṃ sarīrato ābhā chijjitvā chijjitvā patantī viya sarati vissaratīti ābhassarā, yathāvuttappabhāya ābhāsanasīlā vā ābhassarā. Subhāti sobhanā pabhā. Subhāti hi ekagghanā niccalā sarīrābhā vuccati , sā parittā subhā etesanti parittasubhā. Appamāṇā subhā etesanti appamāṇasubhā. Subhena okiṇṇā vikiṇṇā, subhena sarīrappabhāvaṇṇena ekagghanā suvaṇṇamañjūsāya ṭhapitasampajjalitakañcanapiṇḍasassirikāti subhakiṇṇā. Tattha sobhanāya pabhāya kiṇṇā subhākiṇṇāti vattabbe bhā-saddassa rassattaṃ antima ṇa-kārassa ha-kārañca katvā ‘‘subhakiṇhā’’ti vuttaṃ. Vipulaphalā vehapphalā. Vipulaphalāti ca vipulasantasukhavaṇṇādiphalā. Appakena kālena attano ṭhānaṃ na vijahantīti avihā. Kenaci na tapanīyāti atappā. Akicchena sukhena passitabbā manuññarūpatāyāti sudassā. Suparisuddhadassanatāya sammā passanti sīlenāti sudassī. Ukkaṭṭhasampattīhi yogato natthi etesaṃ kaniṭṭhā sampattīti akaniṭṭhā.

Kāyasakkhīhīti nāmakāyena desanāya sampaṭicchanavasena sakkhibhūtehi. Halāhalanti kolāhalaṃ. Mahaggatacittenāti catutthajjhānapādakena abhiññācittena.

Nanu ca ‘‘ajjhattanti kāmabhavo, bahiddhāti rūpārūpabhavo’’ti ca ayuttametaṃ? Yasmiñhi bhave sattā bahutaraṃ kālaṃ vasanti, so nesaṃ ajjhattaṃ. Yasmiñca appataraṃ kālaṃ vasanti, so nesaṃ bahiddhāti vattuṃ yuttaṃ. Rūpārūpabhave ca sattā cirataraṃ vasanti, appataraṃ kāmabhave, tasmā ‘‘ajjhattanti kāmabhavo, bahiddhāti rūpārūpabhavo’’ti kasmā vuttanti āha ‘‘kiñcāpī’’tiādi. Catutthameva koṭṭhāsanti vivaṭṭaṭṭhāyisaṅkhātaṃ catutthaṃ asaṅkhyeyyakappaṃ. Itaresūti saṃvaṭṭasaṃvaṭṭaṭṭhāyivivaṭṭasaṅkhātesu tīsu asaṅkhyeyyakappesu. Ālayoti saṅgo. Patthanāti ‘‘kathaṃ nāma tatrūpapannā bhavissāmā’’ti abhipatthanā. Abhilāsoti tatrūpapajjitukāmatā. Tasmātiādinā yathāvuttamatthaṃ nigameti.

Etthāyaṃ adhippāyo – kassacipi kilesassa avikkhambhitattā kenacipi pakārena vikkhambhanamattenapi avimutto kāmabhavo ajjhattaggahaṇassa attānaṃ adhikicca uddissa pavattaggāhassa visesapaccayoti ajjhattaṃ nāma. Tattha bandhanaṃ ajjhattasaṃyojanaṃ, tena saṃyutto ajjhattasaṃyojano. Tabbipariyāyato bahiddhāsaṃyojanoti.

Chandarāgavaseneva ajjhattasaṃyojanaṃ bahiddhāsaṃyojanañca puggalaṃ dassetvā idāni orambhāgiyauddhambhāgiyasaṃyojanavasenapi dassetuṃ ‘‘orambhāgiyāni vā’’tiādimāha. Oraṃ vuccati kāmadhātu, paṭisandhiyā paccayabhāvena taṃ oraṃ bhajantīti orambhāgiyāni. Tattha ca kammunā vipākaṃ sattena ca dukkhaṃ saṃyojentīti saṃyojanāni, sakkāyadiṭṭhivicikicchāsīlabbataparāmāsakāmarāgapaṭighā. Uddhaṃ vuccati rūpārūpadhātu, vuttanayenetaṃ uddhaṃ bhajantīti uddhambhāgiyāni, saṃyojanāni. Rūparāgārūparāgamānuddhaccāvijjā. Atha vā orambhāgo vuccati kāmadhātu rūpārūpabhavato heṭṭhābhūtattā, tatrūpapattiyā paccayabhāvato orambhāgassa hitānīti orambhāgiyāni yathā ‘‘vacchāyogo duhako’’ti. Uddhambhāgo nāma mahaggatabhāvo, tassa hitāni uddhambhāgiyāni. Pādesu baddhapāsāṇo viya pañcorambhāgiyasaṃyojanāni heṭṭhā ākaḍḍhamānākārāni honti. Hatthehi gahitarukkhasākhā viya pañcuddhambhāgiyasaṃyojanāni upari ākaḍḍhamānākārāni. Yesañhi sakkāyadiṭṭhiādīni appahīnāni, te bhavaggepi nibbatte etāni ākaḍḍhitvā kāmabhaveyeva pātenti, tasmā etāni pañca gacchantaṃ vārenti, gataṃ puna ānenti. Rūparāgādīni pañca gacchantaṃ na vārenti, āgantuṃ pana na denti.

Asamucchinnesu orambhāgiyasaṃyojanesu laddhapaccayesu uddhambhāgiyāni saṃyojanāni agaṇanūpagāni hontīti labbhamānānampi puthujjanānaṃ vasena avibhajitvā ariyānaṃ yogavasena vibhajitukāmo ‘‘ubhayampi ceta’’ntiādimāha. Tattha vaṭṭanissitamahājanassāti puthujjane sandhāya vadati. Dvedhā paricchinnoti kāmasugatirūpārūpabhavavasena dvīhi pakārehi paricchinno.

Vacchakasālopamaṃ uttānatthameva. Opammasaṃsandane pana kassaci kilesassa avikkhambhitattā, kathañcipi avimutto kāmabhavo ajjhattaggahaṇassa visesapaccayattā, imesaṃ sattānaṃ abbhantaraṭṭhena anto nāma. Rūpārūpabhavo tabbipariyāyato bahi nāma. Tathā hi yassa orambhāgiyāni saṃyojanāni appahīnāni, so ajjhattasaṃyojano vutto. Yassa tāni pahīnāni, so bahiddhāsaṃyojano. Tasmā anto asamucchinnabandhanatāya bahi ca pavattamānabhavaṅgasantānatāya antobaddho bahisayito nāma. Nirantarappavattabhavaṅgasantānavasena hi sayitavohāro. Kāmaṃ nesaṃ bahibandhanampi asamucchinnaṃ, antobandhanassa pana mūlatāya evaṃ vuttaṃ. Tenāha ‘‘saṃyojanaṃ pana tesaṃ kāmāvacarūpanibaddhamevā’’ti. Iminā nayena sesattayepi attho veditabbo.

Ettāvatā ca kirāti kira-saddo arucisaṃsūcanattho. Tenettha ācariyavādassa attano aruccanabhāvaṃ dīpeti. ‘‘Sīlavā’’ti anāmaṭṭhavisesasāmaññato sīlasaṅkhepena gahitaṃ, tañca catubbidhanti ācariyatthero ‘‘catupārisuddhisīlaṃ uddisitvā’’ti āha. Tatthāti catupārisuddhisīlesu. Jeṭṭhakasīlanti padhānasīlaṃ. Ubhayatthāti uddesaniddesesu, niddese viya uddesepi pātimokkhasaṃvarova therena vutto ‘‘sīlavā’’ti vuttattāti adhippāyo. Sīlaggahaṇañhi pāḷiyaṃ pātimokkhasaṃvaravaseneva āgataṃ. Tenāha ‘‘pātimokkhasaṃvaroyevā’’tiādi. Tattha avadhāraṇena itaresaṃ tiṇṇaṃ ekadesena pātimokkhantogadhabhāvaṃ dīpeti. Tathā hi anolokiyolokane ājīvahetu ca sikkhāpadavītikkame gilānapaccayassa apaccavekkhitaparibhoge ca āpatti vihitāti. Tīṇīti indriyasaṃvarasīlādīni. Sīlanti vuttaṭṭhānaṃ nāma atthīti sīlapariyāyena tesaṃ katthaci sutte gahitaṭṭhānaṃ nāma kiṃ atthi yathā ‘‘pātimokkhasaṃvaro’’ti? Ācariyassa sammukhatāya appaṭikkhipanto upacārena pucchanto viya vadati. Tenāha ‘‘ananujānanto’’ti. Chadvārarakkhāmattakamevāti tassa sallahukabhāvamāha cittādhiṭṭhānabhāvamattena paṭipākatikabhāvāpattito. Itaradvayepi eseva nayo. Paccayuppattimattakanti phalena hetuṃ dasseti. Uppādanahetukā hi paccayānaṃ uppatti. Idamatthanti idaṃ payojanaṃ imassa paccayassa paribhuñjaneti adhippāyo. Nippariyāyenāti iminā indriyasaṃvarādīni tīṇi padhānassa sīlassa paripālanavasena pavattiyā pariyāyasīlāni nāmāti dasseti. Idāni pātimokkhasaṃvarasseva padhānabhāvaṃ byatirekato anvayato ca upamāya vibhāvetuṃ ‘‘yassā’’tiādimāha. Tattha so pātimokkhasaṃvaro. Sesāni indriyasaṃvarādīni.

Pātimokkhasaṃvarasaṃvutoti yo hi naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehīti pātimokkhanti laddhanāmena sikkhāpadasīlena pihitakāyavacīdvāro. So pana yasmā evaṃbhūto tena samannāgato nāma hoti, tasmā vuttaṃ ‘‘pātīmokkhasaṃvarena samannāgato’’ti.

Aparo nayo – kilesānaṃ balavabhāvato, pāpakiriyāya ca sukarabhāvato, puññakiriyāya ca dukkarabhāvato bahukkhattuṃ apāyesu patanasīloti pātī, puthujjano. Aniccatāya vā bhavādīsu kammavegakkhitto ghaṭiyantaṃ viya anavaṭṭhānena paribbhamanato gamanato gamanasīloti pātī, maraṇavasena tamhi tamhi sattanikāye attabhāvassa pātanasīlo vā pātī, sattasantāno, cittameva vā. Taṃ pātiṃ saṃsāradukkhato mokkhetīti pātimokkhaṃ. Cittassa hi vimokkhena satto vimuttoti vuccati. Vuttañhi ‘‘cittavodānā visujjhantī’’ti, ‘‘anupādāya āsavehi cittaṃ vimutta’’nti (mahāva. 28) ca.

Atha vā avijjādinā hetunā saṃsāre patati gacchati pavattatīti pāti, ‘‘avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarata’’nti (saṃ. ni. 2.124) hi vuttaṃ, tassa pātino sattassa taṇhādisaṃkilesattayato mokkho etenāti pātimokkho. ‘‘Kaṇṭhekāḷo’’tiādīnaṃ viyassa samāsasiddhi veditabbā.

Atha vā pāteti vinipāteti dukkheti pāti, cittaṃ. Vuttañhi –

‘‘Cittena nīyate loko, cittena parikassatī’’ti; (Saṃ. ni. 1.62);

Tassa pātino mokkho etenāti pātimokkho. Patati vā etena apāyadukkhe saṃsāradukkhe cāti pāti, taṇhādisaṃkileso. Vuttañhi –

‘‘Taṇhā janehi purisaṃ, (saṃ. ni. 1.56-57) taṇhādutiyo puriso’’ti (itivu. 15, 105; a. ni. 4.9) ca ādi;

Tato pātito mokkhoti pātimokkho.

Atha vā patati etthāti pāti, cha ajjhattikabāhirāni āyatanāni. Vuttañhi –

‘‘Chasu loko samuppanno, chasu kubbati santhava’’nti (saṃ. ni. 1.70; su. ni. 171);

Tato chaajjhattikabāhirāyatanasaṅkhātato pātito mokkhoti pātimokkho.

Atha vā pāto vinipāto assa atthīti pātī, saṃsāro. Tato mokkhoti pātimokkho.

Atha vā sabbalokādhipatibhāvato dhammissaro bhagavā ‘‘patī’’ti vuccati, muccati etenāti mokkho, patino mokkho patimokkho tena paññattattāti, patimokkho eva pātimokkho. Sabbaguṇānaṃ vā mūlabhāvato uttamaṭṭhena pati ca so yathāvuttaṭṭhena mokkho cāti patimokkho, patimokkho eva pātimokkho. Tathā hi vuttaṃ ‘‘pātimokkhanti ādimetaṃ mukhametaṃ pamukhameta’’nti (mahāva. 135) vitthāro.

Atha vā pa-iti pakāre, atīti accantatthe nipāto, tasmā pakārehi accantaṃ mokkhetīti pātimokkho. Idañhi sīlaṃ sayaṃ tadaṅgavasena, samādhisahitaṃ paññāsahitañca vikkhambhanavasena, samucchedavasena ca accantaṃ mokkheti mocetīti pātimokkho. Pati pati mokkhoti vā patimokkho, tamhā tamhā vītikkamadosato paccekaṃ mokkhoti attho. Patimokkho eva pātimokkho. Mokkho vā nibbānaṃ, tassa mokkhassa patibimbabhūtoti patimokkho. Sīlasaṃvaro hi sūriyassa aruṇuggamanaṃ viya nibbānassa udayabhūto tappaṭibhāgo viya yathārahaṃ kilesanibbāpanato patimokkhaṃ, patimokkhaṃyeva pātimokkhaṃ.

Atha vā mokkhaṃ pati vattati, mokkhābhimukhanti vā patimokkhaṃ, patimokkhameva pātimokkhanti evamettha pātimokkhasaddassa attho veditabbo.

Ācāragocarasampannoti kāyikavācasikaavītikkamasaṅkhātena ācārena, navesiyādigocaratādisaṅkhātena gocarena sampanno, sampannaācāragocaroti attho. Appamattakesūti parittakesu anāpattigamanīyesu. ‘‘Dukkaṭadubbhāsitamattesū’’ti apare. Vajjesūti gārayhesu. Te pana ekantato akusalasabhāvā hontīti āha ‘‘akusaladhammesū’’ti. Bhayadassīti bhayato dassanasīlo, paramāṇumattampi vajjaṃ sineruppamāṇaṃ viya katvā bhāyanasīlo. Sammā ādiyitvāti sammadeva sakkaccaṃ sabbasova ādiyitvā. Sikkhāpadesūti niddhāraṇe bhummanti samudāyato avayavaniddhāraṇaṃ dassento ‘‘sikkhāpadesu taṃ taṃ sikkhāpadaṃ samādiyitvā sikkhatī’’ti atthamāha, sikkhāpadameva hi samādātabbaṃ sikkhitabbañcāti adhippāyo. Yaṃ kiñci sikkhāpadesūti sikkhākoṭṭhāsesu mūlapaññattianupaññattisabbatthapaññattipadesapaññattiādibhedaṃ yaṃ kiñci sikkhitabbaṃ. Yaṃ paṭipajjitabbaṃ pūretabbaṃ sīlaṃ, taṃ pana dvāravasena duvidhamevāti āha ‘‘kāyikaṃ vā vācasikaṃ vā’’ti. Imasmiṃ atthavikappe sikkhāpadesūti ādhāre bhummaṃ sikkhābhāgesu kassaci visuṃ aggahaṇato. Tenāha ‘‘taṃ sabba’’nti.

Aññataraṃ devaghaṭanti aññataraṃ devanikāyaṃ. Āgāmī hotīti paṭisandhivasena āgamanasīlo hoti. Āgantāti etthāpi eseva nayo. Iminā aṅgenāti iminā kāraṇena.

Sukkhavipassako yebhuyyena catudhātuvavatthānamukhena kammaṭṭhānābhinivesī hotīti āha ‘‘sukkhavipassakassa dhātukammaṭṭhānikabhikkhuno’’ti. Vuttamevatthaṃ sampiṇḍetvā nigamento ‘‘paṭhamena aṅgenā’’tiādimāha.

Cittassa sukhumabhāvo idha sukhamattabhāvamāpannena daṭṭhabboti āha ‘‘sabbāpi hi tā’’tiādi. Tantivasenāti kevalaṃ tantiṭṭhapanavasena, na pana therassa kassaci maggassa vā phalassa vā uppādanatthāya, nāpi sammāpaṭipattiyaṃ yojanatthāyāti adhippāyo.

38. Chaṭṭhe mahākaccānoti gihikāle ujjenirañño purohitaputto abhirūpo dassanīyo pāsādiko suvaṇṇavaṇṇo ca. Varaṇā nāma rukkho, tassa avidūre bhavattā nagarampi varaṇasaddena vuccatīti āha ‘‘varaṇā nāma ekaṃ nagara’’nti. Dvandapadassa paccekaṃ abhisambandho hotīti hetusaddaṃ paccekaṃ yojetvā dassento ‘‘kāmarāgābhinivesahetū’’tiādimāha. Hetusaddena sambandhe sati yo attho sambhavati, taṃ dassetuṃ ‘‘idaṃ vuttaṃ hotī’’tiādimāha. Tattha kāmarāgena abhiniviṭṭhattāti etena kāmarāgābhinivesahetūti imassa atthaṃ dīpeti, tathā vinibaddhattātiādīhi kāmarāgavinibaddhahetūtiādīnaṃ. Tato mukhoti tadabhimukho. Mānanti āḷhakādimānabhaṇḍaṃ. Sesamettha uttānameva.

39. Sattame madhurāyanti uttaramadhurāyaṃ. Gundāvaneti kaṇhagundāvane, kāḷapippalivaneti attho. Jarājiṇṇeti jarāya jiṇṇe, na byādhiādīnaṃ vasena jiṇṇasadise nāpi akālikena jarāya abhibhūte. Vayovuddheti jiṇṇattā eva cassa vayovuddhippattiyā vuddhena sīlādivuddhiyā. Jātimahallaketi jātiyā mahantatāya cirarattatāya mahallake, na bhogaparivārādīhīti attho. Addhagateti ettha addha-saddo dīghakālavācīti āha ‘‘dīghakāladdhānaṃ atikkante’’ti. Vayoti purimapadalopenāyaṃ niddesoti āha ‘‘pacchimavaya’’nti, vassasatassa tatiyakoṭṭhāsasaṅkhātaṃ pacchimavayaṃ anuppatteti attho.

Bhavati ettha phalaṃ tadāyattavuttitāyāti bhūmi, kāraṇanti āha ‘‘yena kāraṇenā’’tiādi. Paripakkoti pariṇato, vuddhibhāvaṃ pattoti attho. Moghajiṇṇoti anto thirakaraṇānaṃ dhammānaṃ abhāvena tucchajiṇṇo nāma. Bāladārakopi daharoti vuccatīti tato visesanatthaṃ ‘‘yuvā’’ti vuttaṃ. Atikkantapaṭhamavayā eva sattā sabhāvena palitasirā hontīti paṭhamavaye ṭhitabhāvaṃ dassetuṃ ‘‘susukāḷakeso’’ti vuttaṃ. Bhadrenāti laddhakena. Ekacco hi daharopi samāno kāṇo vā hoti kuṇiādīnaṃ vā aññataro, so na bhadrena yobbanena samannāgato nāma hoti. Yo pana abhirūpo hoti dassanīyo pāsādiko sabbasampattisampanno yaṃ yadeva alaṅkāraparihāraṃ icchati, tena tena alaṅkato devaputto viya carati, ayaṃ bhadrena yobbanena samannāgato nāma hoti. Tenevāha ‘‘yena yobbanena samannāgato’’tiādi.

Yamhisaccañca dhammo cāti yamhi puggale soḷasahākārehi paṭividdhattā catubbidhaṃ saccaṃ, ñāṇena sacchikatattā navavidhalokuttaradhammo ca atthi. Ahiṃsāti desanāmattametaṃ, yamhi pana catubbidhāpi appamaññābhāvanā atthīti attho. Saṃyamo damoti sīlañceva indriyasaṃvaro ca. Vantamaloti maggañāṇena nīhaṭamalo. Dhīroti dhitisampanno. Theroti so imehi thirabhāvakāraṇehi samannāgatattā theroti pavuccatīti attho.

40. Aṭṭhame ‘‘corā balavanto hontī’’ti padaṃ uddharitvā yehi kāraṇehi te balavanto honti, tesaṃ sabbhāvaṃ dassento ‘‘pakkhasampannā’’tiādimāha. Tattha nivāsaṭṭhānasampannatā giriduggādisabbhāvato. Atiyātunti anto yātuṃ, gantuṃ pavisitunti attho. Taṃ pana antopavisanaṃ kenaci kāraṇena bahigatassa hotīti āha ‘‘bahiddhā janapadacārikaṃ caritvā’’tiādi. Niyyātunti bahi nikkhamituṃ. Tañca bahinikkhamanaṃ bahiddhākaraṇīye sati sambhavatīti āha ‘‘corā janapadaṃ vilumpantī’’tiādi. Anusaññātunti anusañcarituṃ. Sesamettha uttānameva.

41. Navame micchāpaṭipattādhikaraṇahetūti ettha adhi-saddo anatthakoti āha ‘‘micchāpaṭipattiyā karaṇahetū’’ti. Na ārādhakoti na sampādako na paripūrako. Ñāyati paṭivijjhanavasena nibbānaṃ gacchatīti ñāyo, so eva taṃsamaṅginaṃ vaṭṭadukkhapātato dhāraṇaṭṭhena dhammoti ñāyo dhammo, ariyamaggo. So panettha saha vipassanāya adhippetoti āha ‘‘sahavipassanakaṃ magga’’nti. Ārādhanaṃ nāma saṃsiddhi, sā pana yasmā sampādanena paripūraṇena icchitā, tasmā vuttaṃ ‘‘sampādetuṃ pūretu’’nti.

42. Dasame duggahitehīti atthato byañjanato ca duṭṭhu gahitehi, ūnādhikaviparītapadapaccābhaṭṭhādivasena vilometvā gahitehīti attho. Uppaṭipāṭiyā gahitehīti idaṃ pana nidassanamattaṃ duggahassa ūnādhikādivasenapi sambhavato. Tenevāha ‘‘attano duggahitasuttantānaṃyeva atthañca pāḷiñca uttaritaraṃ katvā dassentī’’ti.

Samacittavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app