(11) 1. Āsāduppajahavaggavaṇṇanā

119. Tatiyapaṇṇāsakassa paṭhame dukkhena pajahitabbāti duppajahā. Duccajātiādīsupi eseva nayo. Dvinnaṃ āsānaṃ duccajabhāvo kathaṃ jānitabboti paṭhamaṃ tāva lābhāsāya duccajabhāvaṃ vibhāveti ‘‘lābhāsāyā’’tiādinā. Ubhatobyūḷhanti yuddhatthāya ubhato sannipatitaṃ. Pakkhandantīti anuppavisanti. Jīvitāsāya duppajahattātiādinā jīvitāsāya duccajabhāvaṃ vibhāveti.

120. Dutiye dullabhāti na sulabhā. Iṇaṃ demīti saññaṃ karotīti evaṃ saññaṃ karonto viya hotīti attho. Ettha ca ‘‘pubbakārīti paṭhamaṃ upakārassa kārako. Kataññū katavedīti tena kataṃ ñatvā pacchā kārako. Tesu pubbakārī ‘iṇaṃ demī’ti saññaṃ karoti, pacchā kārako ‘iṇaṃ jīrāpemī’ti saññaṃ karotī’’ti ettakameva idha vuttaṃ. Puggalapaṇṇattisaṃvaṇṇanāyaṃ (pu. pa. aṭṭha. 83) pana –

‘‘Pubbakārīti paṭhamameva kārako. Katavedīti kataṃ vedeti, viditaṃ pākaṭaṃ karoti. Te agāriyānagāriyehi dīpetabbā. Agārikesu hi mātāpitaro pubbakārino nāma, puttadhītaro pana mātāpitaro paṭijaggantā abhivādanādīni tesaṃ kurumānā katavedino nāma. Anagāriyesu ācariyupajjhāyā pubbakārino nāma, antevāsikasaddhivihārikā ācariyupajjhāye paṭijaggantā abhivādanādīni ca tesaṃ kurumānā katavedino nāma. Tesaṃ āvibhāvatthāya upajjhāyaposakasoṇattherādīnaṃ vatthūni kathetabbāni.

‘‘Aparo nayo – parena akateyeva upakāre attani kataṃ upakāraṃ anapekkhitvā kārako pubbakārī, seyyathāpi mātāpitaro ceva ācariyupajjhāyā ca. So dullabho sattānaṃ taṇhābhibhūtattā. Parena katassa upakārassa anurūpappavattiṃ attani kataṃ upakāraṃ upakārato jānanto vediyanto kataññukatavedī seyyathāpi mātāpituācariyupajjhāyesu sammāpaṭipanno. Sopi dullabho sattānaṃ avijjābhibhūtattā. Apica akāraṇavacchalo pubbakārī, sakāraṇavacchalo kataññukatavedī. ‘Karissati me’ti evamādikāraṇanirapekkhakiriyo pubbakārī, ‘karissati me’ti evamādikāraṇasāpekkhakiriyo kataññukatavedī. Tamojotiparāyaṇo pubbakārī, jotijotiparāyaṇo kataññukatavedī. Desetā pubbakārī, paṭipajjitā kataññukatavedī. Sadevake loke arahaṃ sammāsambuddho pubbakārī, ariyasāvako kataññukatavedī’’ti vuttaṃ.

Tattha kāraṇena vinā pavattahitacitto akāraṇavacchalo. Anāgatamhi payojanaṃ apekkhamāno ‘‘karissati me’’tiādinā cittena paṭhamaṃ gahitaṃ tādisaṃ kataṃ upādāya kataññū eva nāma hoti, na pubbakārīti adhippāyena ‘‘karissati meti evamādikāraṇasāpekkhakiriyo kataññukatavedī’’ti vuttaṃ. Tamojotiparāyaṇo puññaphalāni anupajīvanto eva puññāni karotīti ‘‘pubbakārī’’ti vutto. Puññaphalaṃ upajīvanto hi kataññupakkhe tiṭṭhati.

121. Tatiye tittoti suhito pariyosito niṭṭhitakiccatāya nirussukko. Guṇapāripūriyā hi paripuṇṇo yāvadattho idha titto vutto. Tappetāti aññesampi tittikaro. Paccekabuddho ca tathāgatasāvako ca khīṇāsavo tittoti ettha paccekabuddho navalokuttaradhammehi sayaṃ titto paripuṇṇo, aññaṃ pana tappetuṃ na sakkoti. Tassa hi dhammakathāya abhisamayo na hoti, sāvakānaṃ pana dhammakathāya aparimāṇānaṃ devamanussānaṃ abhisamayo hoti. Evaṃ santepi yasmā te dhammaṃ desentā na attano vacanaṃ katvā kathenti, buddhānaṃ vacanaṃ katvā kathenti, sotuṃ nisinnaparisāpi – ‘‘ayaṃ bhikkhu na attanā paṭividdhaṃ dhammaṃ kathetī’’ti cittīkāraṃ karoti. Iti so cittīkāro buddhānaṃyeva hoti. Evaṃ tattha sammāsambuddhova tappetā nāma. Yathā hi ‘‘asukassa nāma idañcidañca dethā’’ti raññā āṇatte kiñcāpi ānetvā denti, atha kho rājāva tattha dāyako. Yehipi laddhaṃ hoti, te ‘‘raññā amhākaṃ ṭhānantaraṃ dinnaṃ, issariyavibhavo dinno’’tveva gaṇhanti, na ‘‘rājapurisehī’’ti evaṃsampadamidaṃ veditabbaṃ.

122. Catutthe duttappayāti atappayā, na sakkā kenaci tappetuṃ. Yo hi upaṭṭhākakulaṃ vā ñātikulaṃ vā nissāya vasamāno cīvare jiṇṇe tehi dinnaṃ cīvaraṃ nikkhipati, na paribhuñjati . Punappunaṃ dinnampi gahetvā nikkhipateva. Yo ca teneva nayena laddhaṃ laddhaṃ vissajjeti, parassa deti, punappunaṃ laddhampi tatheva karoti. Ime dve puggalā sakaṭehipi paccaye upanentena tappetuṃ na sakkāti duttappayā.

123. Pañcame na vissajjetīti attano akatvā parassa na deti, atireke pana sati na nikkhipati, parassa deti. Tenevāha ‘‘sabbaṃyeva paresaṃ na detī’’tiādi. Idaṃ vuttaṃ hoti ‘‘yo bhikkhu upaṭṭhākakulā vā ñātikulā vā jiṇṇacīvaro sāṭakaṃ labhitvā cīvaraṃ katvā paribhuñjati na nikkhipati, aggaḷaṃ datvā pārupantopi punapi diyyamāne sahasā nappaṭiggaṇhāti. Yo ca laddhaṃ laddhaṃ attanā paribhuñjati, paresaṃ na deti. Ime dvepi sukhena sakkā tappetunti sutappayā’’ti.

124-127. Chaṭṭhasattamādīni uttānatthāneva.

Āsāduppajahavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app