(6) 1. Brāhmaṇavaggo

1. Paṭhamadvebrāhmaṇasuttavaṇṇanā

52. Brāhmaṇavaggassa paṭhame jarājiṇṇāti jarāvasena jiṇṇā, na byādhiādīnaṃ vasena jiṇṇasadisattā jiṇṇā. Vayovuddhāti vayaso vuddhippattiyā vuddhā, na sīlādivuddhiyā. Jātimahallakāti jātiyā mahantatāya cirarattaññutāya jātimahallakā. Tayo addhe atikkantāti paṭhamo, majjhimo, pacchimoti tayo addhe atītā. Tatiyaṃ vayaṃ anuppattāti tato eva pacchimaṃ vayaṃ anuppattā. Akatabhayaparittāṇāti ettha bhayaparittāṇanti duggatibhayato parittāyakaṃ puññaṃ, taṃ akataṃ etehīti akatabhayaparittāṇā. Patiṭṭhākammanti sugatisaṅkhātappatiṭṭhāvahaṃ kammaṃ. Upasaṃharīyatīti sampāpīyati. ‘‘Upanīyatī’’ti vuttaṃ, kiṃ kena upanīyatīti āha ‘‘ayañhi jātiyā jaraṃ upanīyatī’’tiādi. Ayanti loko. Jāto na jātabhāveneva tiṭṭhati, atha kho tato paraṃ jaraṃ pāpīyati, jarāya byādhiṃ pāpīyati. Evaṃ parato paraṃ dukkhameva upanīyati.

Tāyanaṭṭhenāti rakkhanaṭṭhena. Nilīyanaṭṭhenāti nilīnaṭṭhānabhāvena. Patiṭṭhānaṭṭhenāti patiṭṭhānabhāvena. Avassayanaṭṭhenāti avassayitabbabhāvena. Uttamagativasenāti paramagatibhāvena.

Paṭhamadvebrāhmaṇasuttavaṇṇanā niṭṭhitā.

2. Dutiyadvebrāhmaṇasuttavaṇṇanā

53. Dutiye bhajitabbaṭṭhena paresaṃ bhājitabbaṭṭhena bhājanaṃ, bhaṇḍakaṃ.

Dutiyadvebrāhmaṇasuttavaṇṇanā niṭṭhitā.

3-4. Aññatarabrāhmaṇasuttādivaṇṇanā

54-55. Tatiye yesaṃ rāgādīnaṃ appahānena purisassa attabyābādhādīnaṃ sambhavo, pahānena asambhavoti evaṃ rāgādīnaṃ pahāyako ariyadhammo mahānubhāvatāya mahānisaṃsatāya ca sāmaṃ passitabboti sandiṭṭhiko. Iminā nayena sesesu padesupi yathārahaṃ nīharitvā vattabbo. Saddattho pana visuddhimaggasaṃvaṇṇanāsu (visuddhi. mahāṭī. 1.147) vuttanayena veditabbo. Catutthaṃ uttānatthameva.

Aññatarabrāhmaṇasuttādivaṇṇanā niṭṭhitā.

5. Nibbutasuttavaṇṇanā

56. Pañcame na kālantare pattabbanti yadā saccappaṭivedho, tadā eva laddhabbattā na kālantare pattabbaṃ. Maggañāṇena upanetabbattā upaneyyaṃ. Upaneyyameva opaneyyikanti āha ‘‘paṭipattiyā upagantabba’’nti.

Nibbutasuttavaṇṇanā niṭṭhitā.

6. Palokasuttavaṇṇanā

57. Chaṭṭhe ācariyapācariyānanti ācariyānampi ācariyānaṃ. Nirantaraphuṭo nerayikasattehi nirayagāmikammassa kārakānaṃ bahubhāvā. Ubhayampetanti yathāvuttaṃ atthadvayaṃ. Ghananivāsatanti gāmānaṃ ghanasannivāsataṃ. Ekanteneva adhammoti ayonisomanasikārahetukattā anatthahetutāya ca niyameneva adhammo. Na adhammarāgoti adhippetoti paraparikkhāresu rāgo viya na mahāsāvajjoti katvā vuttaṃ. Tathā hi sakasakaparikkhāravisayo rāgo visamalobho viya na ekantato apāyuppattijanako. Paraparikkhāresu uppajjamānassa mahāsāvajjatāya adhammarāgatā. Lobhassa samakālo nāma natthi kāyaduccaritādīnaṃ viya ayonisomanasikārasamuṭṭhānattā. Esāti eso pāpadhammo. Samalobho visamalakkhaṇābhāvato. Tathā hi taṃsamuṭṭhāno payogo micchācāroti na vuccati. Avatthupaṭisevanasaṅkhātenāti yaṃ lokiyasādhusamanuññātaṃ rāgassa vatthuṭṭhānaṃ, tato aññasmiṃ vatthusmiṃ paṭisevanasaṅkhātena.

Vividhasassānanti sālivīhiādinānappakārasassānaṃ. Dussassanti paccayadūsena dūsitaṃ sassaṃ. Sampajjamāneti nipphajjanato pageva gabbhaparivuddhikāle. Pāṇakāti salabhādipāṇakā. Patantīti sassānaṃ matthake patanti. Salākāmattameva sampajjatīti vaḍḍhitvā gabbhaṃ gahetuṃ asamatthaṃ sampajjati. Teti vāḷaamanussā. Laddhokāsāti yakkhādhipatīhi anuññātattā laddhokāsā.

Palokasuttavaṇṇanā niṭṭhitā.

7. Vacchagottasuttavaṇṇanā

58. Sattame mahāvipākanti uḷāraphalaṃ bahuvipākaṃ. Dhammo nāma kathitakathā ‘‘atthaṃ dahati vidahatī’’ti katvā. Anudhammo nāma paṭikathanaṃ ‘‘taṃ anugato dhammo’’ti katvā. Saha dhammenāti sahadhammo, so eva sahadhammiko. Dhammasaddo cettha kāraṇapariyāyoti āha ‘‘sakāraṇo’’ti. Vādassāti vacanassa. Anupāto anupacchā pavatti.

Paripanthe tiṭṭhatīti pāripanthiko. Panthe ṭhatvā paresaṃ sāpateyyaṃ chindanato panthadūhanacoro. Yadi paccavekkhaṇañāṇaṃ, kathaṃ taṃ asekkhanti āha ‘‘asekkhassa pavattattā’’ti. Itarānīti sīlakkhandhādīni. Sayampīti pi-saddo ‘‘asekkhassa pavattā cā’’ti imamatthaṃ sampiṇḍeti.

Nibbisevanoti visevanarahito vigatavilomabhāvo. Na upaparikkhantīti na vicārenti. Jātiṃ nibbattiṃ yāti upagacchatīti jātiyo, jātoti attho. Tenāha ‘‘yattha katthaci kulajāte’’ti.

Kevalīti kevalavā, pāripūrimāti attho. Tenāha ‘‘paripuṇṇabhāvena yutto’’ti. Etaṃ kevalīti padaṃ. Abhiññāpāranti abhijānassa pāraṃ. Pariyantaṃ gatattā pāragū. Esa nayo sesapadesupi. Khettavinicchayasavanenāti ‘‘imehi sīlādiguṇasampannā sadevake loke puññassa khettaṃ, tadañño na khetta’’nti evaṃ khettavinicchayasavanena rahitā.

Vacchagottasuttavaṇṇanā niṭṭhitā.

8. Tikaṇṇasuttavaṇṇanā

59. Aṭṭhame durāsadāti durupasaṅkamanā. Garahā muccissatīti mayi evaṃ kathente samaṇo gotamo kiñci kathessati, evaṃ me vacanamattampi na laddhanti ayaṃ garahā muccissatīti. Paṇḍitāti paṇḍiccena samannāgatā. Dhīrāti dhitisampannā. Byattāti paravādamaddanasamatthena veyyattiyena samannāgatā. Bahussutāti bāhusaccavanto. Vādinoti vādimaggakusalā. Sammatāti bahuno janassa sādhusammatā. Paṇḍitādiākāraparicchedanti tesaṃ tevijjānaṃ paṇḍitākārādiākāraparicchedaṃ. Ākārasaddo kāraṇapariyāyo, paricchedasaddo parimāṇatthoti āha ‘‘ettakena kāraṇenā’’ti.

Yathāti yenākārena, yena kāraṇenāti attho. Tenāha ‘‘yathāti kāraṇavacana’’nti. ‘‘Dvīhipi pakkhehī’’ti vatvā te pakkhe sarūpato dassento ‘‘mātito ca pitito cā’’ti āha. Tesaṃ pakkhānaṃ vasenassa sujātataṃ dassetuṃ ‘‘yassa mātā’’tiādi vuttaṃ. Janakajanikābhāvena vināpi loke mātāpitusamaññā dissati, idha pana sā orasaputtavaseneva icchitāti dassetuṃ ‘‘saṃsuddhagahaṇiko’’ti vuttaṃ. Gabbhaṃ gaṇhāti dhāretīti gahaṇī, gabbhāsayasaññito mātukucchippadeso. Yathābhuttassa āhārassa vipācanavasena gaṇhanato achaḍḍanato gahaṇī, kammajatejodhātu.

Pitā ca mātā ca pitaro, pitūnaṃ pitaro pitāmahā, tesaṃ yugo pitāmahayugo, tasmā ‘‘yāva sattamā pitāmahayugā pitāmahadvandā’’ti evamettha attho daṭṭhabbo. Aṭṭhakathāyaṃ pana dvandaṃ aggahetvā ‘‘yuganti āyuppamāṇaṃ vuccatī’’ti vuttaṃ. Yuga-saddassa ca atthakathā dassitā ‘‘pitāmahoyevapitāmahayuga’’nti. Pubbapurisāti purisaggahaṇañcettha ukkaṭṭhaniddesavasena katanti daṭṭhabbaṃ. Evañhi ‘‘mātito’’ti pāḷivacanaṃ samatthitaṃ hoti. Akkhittoti akkhepo. Anavakkhittoti saddhathālipākādīsu anavakkhitto na chaḍḍito. Jātivādenāti hetumhi karaṇavacananti dassetuṃ ‘‘kena kāraṇenā’’tiādi vuttaṃ. Ettha ca ‘‘ubhato…pe… pitāmahayugā’’ti etena brāhmaṇassa yonidosābhāvo dassito saṃsuddhagahaṇikatākittanato. ‘‘Akkhitto’’ti iminā kiriyāparādhābhāvo. Saṃsuddhajātikāpi hi sattā kiriyāparādhena khepaṃ pāpuṇanti. ‘‘Anupakkuṭṭho’’ti iminā ayuttasaṃsaggābhāvo. Ayuttasaṃsaggañhi paṭicca sattā suddhajātikā kiriyāparādharahitāpi akkosaṃ labhanti.

Tanti garahāvacanaṃ. Mante parivattetīti vede sajjhāyati, pariyāpuṇātīti attho. Mante dhāretīti yathāadhīte mante asammuṭṭhe katvā hadaye ṭhapeti.

Oṭṭhapahatakaraṇavasenāti atthāvadhāraṇavasena. Sanighaṇḍukeṭubhānanti ettha vacanīyavācakabhāvena atthaṃ saddañca khaṇḍati bhindati vibhajja dassetīti nikhaṇḍu, so eva idha kha-kārassa gha-kāraṃ katvā ‘‘nighaṇḍū’’ti vutto. Kiṭati gameti kiriyādivibhāgaṃ, taṃ vā anavasesapariyādānato gamento pūretīti keṭubhaṃ. Vevacanappakāsakanti pariyāyasaddadīpakaṃ, ekekassa atthassa anekapariyāyavacanavibhāvakanti attho. Nidassanamattañcetaṃ anekesampi atthānaṃ ekasaddavacanīyatāvibhāvanavasenapi tassa ganthassa pavattattā. Vacībhedādilakkhaṇā kiriyā kappīyati vikappīyati etenāti kiriyākappo, so pana vaṇṇapadasambandhapadatthādivibhāgato bahukappoti āha ‘‘kiriyākappavikappo’’ti. Idañca mūlakiriyākappaganthaṃ sandhāya vuttaṃ. So hi mahāvisayo satasahassaparimāṇo namācariyādippakaraṇaṃ. Ṭhānakaraṇādivibhāgato nibbacanavibhāgato ca akkharā pabhedīyanti etehīti akkharappabhedā, sikkhāniruttiyo. Etesanti catunnaṃ vedānaṃ.

Padanti catubbidhaṃ, pañcavidhaṃ vā padaṃ, taṃ padaṃ kāyatīti padako, teyeva vā vede padaso kāyatīti padako. Tadavasesanti vuttāvasesaṃ vākyaṃ. Ettāvatā saddabyākaraṇaṃ vatvā puna ‘‘byākaraṇa’’nti atthabyākaraṇamāha. Taṃ taṃ saddaṃ tadatthañca byākaroti byācikkhati etenāti byākaraṇaṃ, saddasatthaṃ. Āyatiṃ hitaṃ tena loko na yatati na īhatīti lokāyataṃ. Tañhi ganthaṃ nissāya sattā puññakiriyāya cittampi na uppādenti.

Asīti mahāsāvakāti aññāsikoṇḍañño, vappo, bhaddiyo, mahānāmo, assaji, nāḷako, yaso, vimalo, subāhu, puṇṇaji, gavampati, uruvelakassapo, nadīkassapo, gayākassapo, sāriputto, mahāmoggallāno, mahākassapo, mahākaccāno, mahākoṭṭhiko, mahākappino, mahācundo, anuruddho, kaṅkhārevato, ānando, nandako, bhagu, nandiyo, kimilo, bhaddiyo, rāhulo, sīvali, upāli, dabbo, upaseno, khadiravaniyarevato, puṇṇo mantāniputto, puṇṇo sunāparantako, soṇo kuṭikaṇṇo, soṇo koḷiviso, rādho, subhūti, aṅgulimālo, vakkali, kāḷudāyī, mahāudāyī, pilindavaccho, sobhito, kumārakassapo, raṭṭhapālo, vaṅgīso, sabhiyo, selo, upavāṇo, meghiyo, sāgato, nāgito, lakuṇḍakabhaddiyo, piṇḍolo bhāradvājo, mahāpanthako, cūḷapanthako, bākulo, kuṇḍadhāno, dārucīriyo, yasojo, ajito , tissametteyyo, puṇṇako, mettagu, dhotako, upasīvo, nando, hemako, todeyyo, kappo, jatukaṇṇī, bhadrāvudho, udayo, posalo, mogharājā, piṅgiyoti ete asīti mahāsāvakā nāma.

Kasmā panete eva therā ‘‘mahāsāvakā’’ti vuccantīti? Abhinīhārassa mahantabhāvato. Tathā hi dve aggasāvakāpi mahāsāvakesu antogadhā. Te hi sāvakapāramiñāṇassa matthakappattiyā sāvakesu aggadhammādhigamena aggaṭṭhāne ṭhitāpi abhinīhāramahantatāsāmaññena ‘‘mahāsāvakā’’tipi vuccanti, itare pana pakatisāvakehi sātisayaṃ mahābhinīhārā. Tathā hi te padumuttarassa bhagavato kāle katapaṇidhānā, tato eva sātisayaṃ abhiññāsamāpattīsu vasino pabhinnappaṭisambhidā ca. Kāmaṃ sabbepi arahanto sīlavisuddhiādike sampādetvā catūsu satipaṭṭhānesu suppatiṭṭhitacittā satta bojjhaṅge yathābhūtaṃ bhāvetvā maggappaṭipāṭiyā anavasesato kilese khepetvā aggaphale patiṭṭhahanti, tathāpi yathā saddhāvimuttato diṭṭhippattassa, paññāvimuttato ca ubhatobhāgavimuttassa pubbabhāgabhāvanāvisesasiddho maggabhāvanāviseso, evaṃ abhinīhāramahantattapubbayogamahantattā hi sasantāne sātisayassa guṇavisesassa nipphāditattā sīlādīhi guṇehi mahantā sāvakāti mahāsāvakā. Tesuyeva pana ye bodhipakkhiyadhammesu pāmokkhabhāvena dhurabhūtānaṃ sammādiṭṭhisaṅkappādīnaṃ sātisayaṃ kiccānubhāvanipphattiyā kāraṇabhūtāya tajjābhinīhārābhinīhaṭāya sakkaccaṃ nirantaraṃ cirakālasambhāvitāya sammāpaṭipattiyā yathākkamaṃ paññāya samādhismiñca ukkaṭṭhapāramippattiyā savisesaṃ sabbaguṇehi aggabhāve ṭhitā, te sāriputtamoggallānā. Itare aṭṭhasattati therā sāvakapāramiyā matthake sabbasāvakānaṃ aggabhāvena aṭṭhitattā ‘‘mahāsāvakā’’icceva vuccanti. Pakatisāvakā pana abhinīhāramahantattābhāvato pubbayogamahantattābhāvato ca ‘‘satthusāvakā’’icceva vuccanti. Te pana aggasāvakā viya mahāsāvakā viya ca na parimitā, atha kho anekasatā anekasahassā.

Vayatīti vayo, ādimajjhapariyosānesu katthaci aparikilamanto avitthāyanto te ganthe santāneti paṇetīti attho. Dve paṭisedhā pakatiṃ gamentīti dassetuṃ ‘‘avayo na hotī’’ti vatvā tattha avayaṃ dassetuṃ ‘‘avayo nāma…pe… na sakkotī’’ti vuttaṃ.

Idhāti imasmiṃ sutte. Etanti ‘‘vivicceva kāmehī’’tiādivacanaṃ. Tatiyavijjādhigamāya paṭipattikkamo visuddhimagge (visuddhi. 1.70) sātisayaṃ vitthārito, tathā idha avattukāmatāya bhayabheravasuttādīsu (ma. ni. 1.34 ādayo) viya saṅkhepato ca vattukāmatāya ‘‘dvinnaṃ vijjāna’’micceva vuttaṃ.

Vijjāti pubbenivāsappaṭicchādakassa mohakkhandhassa vijjanaṭṭhenapi vijjā. Moho paṭicchādakaṭṭhena tamoti vuccati tamo viyāti katvā. Kātabbato karaṇaṃ, obhāsova karaṇaṃ obhāsakaraṇaṃ, attano paccayehi obhāsabhāvena nibbattetabbaṭṭhenāti attho. Ayaṃ atthoti ayameva adhippetattho. Pasaṃsāvacananti tasseva atthassa thomanāvacanaṃ paṭipakkhavidhamanapavattivisesānaṃ bodhanato. Yojanāti pasaṃsāvasena vuttapadānaṃ atthadassanavasena vuttapadassa ca yojanā. Avijjā vihatāti etena vijjanaṭṭhena vijjāti ayampi attho dīpitoti daṭṭhabbaṃ. Yasmā vijjā uppannāti etena vijjāpaṭipakkhā avijjā, paṭipakkhatā cassā pahātabbabhāvena vijjāya ca pahāyakabhāvenāti dasseti. Itarasmimpi padadvayeti ‘‘tamo vihato, āloko uppanno’’ti padadvayepi. Eseva nayoti yathāvuttayojanaṃ atidisati. Tatthāyaṃ yojanā – evaṃ adhigatavijjassa tamo vihato viddhasto. Kasmā? Yasmā āloko uppanno ñāṇāloko pātubhūtoti. Pesitattassāti yathādhippetatthasiddhippattiṃ vissaṭṭhacittassa, paṭhamavijjādhigamāya pesitacittassāti vuttaṃ hoti.

Vipassanāpādakanti iminā tassa jhānacittassa nibbedhabhāgiyatamāha. Vipassanā tividhā vipassakapuggalabhedena. Mahābodhisattānañhi paccekabodhisattānañca vipassanā cintāmayañāṇasaṃvaḍḍhitattā sayambhuñāṇabhūtā, itaresaṃ sutamayañāṇasaṃvaḍḍhitattā paropadesasambhūtā. Sā ‘‘ṭhapetvā nevasaññānāsaññāyatanaṃ avasesarūpārūpajjhānānaṃ aññatarato vuṭṭhāyā’’tiādinā anekadhā arūpamukhavasena catudhātuvavatthāne vuttānaṃ tesaṃ tesaṃ dhātupariggahamukhānaṃ aññataramukhavasena ca anekadhāva visuddhimagge (visuddhi. 1.306) nānānayato vibhāvitā. Mahābodhisattānaṃ pana catuvīsatikoṭisatasahassamukhena pabhedagamanato nānānayaṃ sabbaññutaññāṇasannissayassa ariyamaggañāṇassa adhiṭṭhānabhūtaṃ pubbabhāgañāṇagabbhaṃ gaṇhāpentaṃ paripākaṃ gacchantaṃ paramagambhīraṃ saṇhasukhumataraṃ anaññasādhāraṇaṃ vipassanāñāṇaṃ hoti, yaṃ aṭṭhakathāsu ‘‘mahāvajirañāṇa’’nti vuccati. Yassa ca pavattivibhāgena catuvīsatikoṭisatasahassappabhedassa pādakabhāvena samāpajjiyamānā catuvīsatikoṭisatasahassasaṅkhā devasikaṃ satthu vaḷañjanakasamāpattiyo vuccanti, svāyaṃ buddhānaṃ vipassanācāro paramatthamañjūsāyaṃ visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. mahāṭī. 1.144) dassito, atthikehi tato gahetabboti. Idha pana sāvakānaṃ vipassanācāraṃ sandhāya ‘‘vipassanāpādaka’’nti vuttaṃ.

Kāmaṃ heṭṭhimamaggañāṇānipi āsavānaṃ khepanañāṇāni eva, anavasesato pana tesaṃ khepanaṃ aggamaggañāṇenevāti āha ‘‘arahattamaggañāṇatthāyā’’ti. Āsavavināsanatoti āsavānaṃ nissesaṃ samucchindanato. Āsavānaṃ khaye ñāṇaṃ āsavakkhayañāṇanti dassento ‘‘tatra cetaṃ ñāṇa’’nti vatvā ‘‘khaye’’ti ādhāre bhummaṃ, na visayeti dassento ‘‘tattha pariyāpannattā’’ti āha. Abhinīharatīti abhimukhaṃ nīharati, yathā maggābhisamayo hoti, savanaṃ tadabhimukhaṃ pavatteti. Idaṃ dukkhanti dukkhassa ariyasaccassa tadā bhikkhunā paccakkhato gahitabhāvadassanaṃ. Ettakaṃ dukkhanti tassa paricchijja gahitabhāvadassanaṃ. Na ito bhiyyoti tassa anavasesato gahitabhāvadassanaṃ. Tenāha ‘‘sabbampi dukkhasacca’’ntiādi. Sarasalakkhaṇapaṭivedhenāti sabhāvasaṅkhātassa lakkhaṇassa asammohato paṭivijjhanena. Asammohapaṭivedhoti ca yathā tasmiṃ ñāṇe pavatte pacchā dukkhasaccassa sarūpādiparicchede sammoho na hoti, tathā pavatti. Tenevāha ‘‘yathābhūtaṃ pajānātī’’ti. Dukkhaṃ samudeti etasmāti dukkhasamudayo. Yaṃ ṭhānaṃ patvāti yaṃ nibbānaṃ maggassa ārammaṇapaccayaṭṭhena kāraṇabhūtaṃ āgamma. Patvāti ca tadubhayavato puggalassa pavattiyāti katvā vuttaṃ. Patvāti vā pāpuṇanahetu. Appavattinti appavattinimittaṃ. Te vā na pavattanti etthāti appavatti, nibbānaṃ. Tassāti dukkhanirodhassa. Sampāpakanti sacchikiriyāvasena sammadeva pāpakaṃ.

Kilesavasenāti āsavasaṅkhātakilesavasena. Yasmā āsavānaṃ dukkhasaccapariyāyo tappariyāpannattā sesasaccānañca taṃsamudayādipariyāyo atthi, tasmā vuttaṃ ‘‘pariyāyato’’ti. Dassento saccānīti yojanā. Āsavānañcettha gahaṇaṃ ‘‘āsavānaṃ khayañāṇāyā’’ti āraddhattā. Tathā hi ‘‘kāmāsavāpi cittaṃ vimuccatī’’tiādinā āsavavimuttisīseneva sabbakilesavimutti vuttā. ‘‘Idaṃ dukkhanti yathābhūtaṃ pajānātī’’tiādinā missakamaggo idha kathitoti ‘‘saha vipassanāya koṭippattaṃ maggaṃ kathesī’’ti vuttaṃ. Jānato passatoti iminā pariññāsacchikiriyābhāvanābhisamayā vuttā. Vimuccatīti iminā pahānābhisamayo vuttoti āha ‘‘iminā maggakkhaṇaṃ dassetī’’ti. Jānatopassatoti vā hetuniddeso. Yaṃ jānanahetu kāmāsavāpi cittaṃ vimuccatīti yojanā. Dhammānañhi samānakālikānampi paccayapaccayuppannatā sahajātakoṭiyā labbhati. Bhavāsavaggahaṇeneva ettha bhavarāgassa viya bhavadiṭṭhiyāpi samavarodhoti diṭṭhāsavassapi saṅgaho daṭṭhabbo.

Khīṇā jātītiādīhi padehi. Tassāti paccavekkhaṇañāṇassa. Bhūminti pavattiṭṭhānaṃ. Yenādhippāyena ‘‘katamā panassā’’tiādinā codanā katā, taṃ vivaranto ‘‘na tāvassā’’tiādimāha . Tattha na tāvassa atītā jāti khīṇā maggabhāvanāyāti adhippāyo. Tattha kāraṇamāha ‘‘pubbeva khīṇattā’’ti. Na anāgatā assa jāti khīṇāti yojanā. Na anāgatāti ca anāgatabhāvasāmaññaṃ gahetvā lesena codeti. Tenāha ‘‘anāgate vāyāmābhāvato’’ti. Anāgataviseso panettha adhippeto, tassa khepane vāyāmo labbhateva. Tenāha ‘‘yā pana maggassā’’tiādi. Ekacatupañcavokārabhavesūti bhavattayaggahaṇaṃ vuttanayena anavasesato jātiyā khīṇabhāvadassanatthaṃ. Tanti yathāvuttaṃ jātiṃ. Soti khīṇāsavo bhikkhu.

Brahmacariyavāso nāma idha maggabrahmacariyassa nibbattanamevāti āha ‘‘parivuttha’’nti. Sammādiṭṭhiyā catūsu saccesu pariññādikiccasādhanavasena pavattamānāya sammāsaṅkappādīnampi dukkhasacce pariññābhisamayānuguṇā pavatti, itaresu ca saccesu nesaṃ pahānābhisamayādivasena pavatti pākaṭā eva. Tena vuttaṃ ‘‘catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanābhisamayavasenā’’ti. Puthujjanakalyāṇakādayoti ādi-saddena sattasekhaṃ saṅgaṇhāti.

Itthattāyāti ime pakārā itthaṃ, tabbhāvo itthattaṃ, tadatthanti vuttaṃ hoti. Te pana pakārā ariyamaggabyāpārabhūtā pariññādayo idhādhippetāti āha ‘‘evaṃsoḷasavidhakiccabhāvāyā’’ti. Te hi maggaṃ paccavekkhato maggānubhāvena pākaṭā hutvā upaṭṭhahanti, pariññādīsu ca pahānameva padhānaṃ tadatthattā itaresanti āha ‘‘kilesakkhayāya vā’’ti. Pahīnakilesapaccavekkhaṇavasena vā etaṃ vuttaṃ. Dutiyavikappe itthattāyāti nissakke sampadānavacananti āha ‘‘itthabhāvato’’ti . Aparanti anāgataṃ. Ime pana carimakattabhāvasaṅkhātā pañcakkhandhā. Pariññātā tiṭṭhantīti etena tesaṃ appatiṭṭhataṃ dasseti. Apariññāmūlakā hi patiṭṭhā. Yathāha ‘‘kabaḷīkāre ce, bhikkhave, āhāre atthi rāgo, atthi nandī, atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ viruḷha’’ntiādi (saṃ. ni. 2.64; kathā. 296; mahāni. 7). Tenevāha – ‘‘chinnamūlakā rukkhā viyā’’tiādi.

Yassāti puthujjanassa. Tassa hi sīlaṃ kadāci vaḍḍhati, kadāci hāyati. Sekkhāpi pana sīlesu paripūrakārinova, asekkhesu vattabbameva natthi. Tenāha ‘‘khīṇāsavassā’’tiādi. Vasippattanti vasībhāvappattaṃ. Suṭṭhu samāhitanti aggaphalasamādhinā sammadeva samāhitaṃ. Dhitisampannanti aggaphaladhitiyā samannāgataṃ. Maccuṃ jahitvā ṭhitanti āyatiṃ punabbhavābhāvato vuttaṃ. Kathaṃ punabbhavābhāvoti āha ‘‘sabbe pāpadhamme pajahitvā ṭhita’’nti. Sabbassapi ñeyyadhammassa catusaccantogadhattā vuttaṃ ‘‘buddhanti catusaccabuddha’’nti. Buddhasāvakāti sāvakabuddhā namassanti, pageva itarā pajā. Itarā hi pajā sāvakepi namassanti. Iti ettakena ṭhānena sammāsambuddhassa vasena gāthānaṃ atthaṃ vatvā idāni sāvakassapi vasena atthaṃ yojetvā dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Sāvakopi gotamo mukhanibbattena sampattena sambandhena, yato sabbepi ariyasāvakā bhagavato orasaputtāti vuccantīti.

Nivussatīti nivāso, nivuttho khandhasantānoti āha ‘‘nivutthakkhandhaparampara’’nti. Aveti, avedīti pāṭhadvayenapi pubbenivāsañāṇassa kiccasiddhiṃyeva dasseti. Ekattakāyaekattasaññibhāvasāmaññato vehapphalāpi ettheva saṅgahaṃ gacchantīti ‘‘cha kāmāvacare, nava brahmaloke’’icceva vuttaṃ. Itare pana apacurabhāvato na vuttā. Ekaccānaṃ avisayabhāvato ca avacanaṃ daṭṭhabbaṃ. Jāti khīyati etenāti jātikkhayo, arahattanti āha ‘‘arahattaṃ patto’’ti. ‘‘Abhiññāyā’’ti vattabbe yakāralopena ‘‘abhiññā’’ti niddeso katoti āha ‘‘jānitvā’’ti. Kiccavosānenāti catūhi maggehi kattabbassa soḷasavidhassa kiccassa pariyosānena. Vositoti pariyosito, niṭṭhitoti attho. Moneyyena samannāgatoti kāyamoneyyādīhi samannāgato. Lapitaṃ lapatīti lapitalāpano. Attapaccakkhato ñatvāti iminā tesaṃ vijjānaṃ paṭiladdhabhāvaṃ dīpeti.

Tikaṇṇasuttavaṇṇanā niṭṭhitā.

9. Jāṇussoṇisuttavaṇṇanā

60. Navame deyyadhammassetaṃ nāmanti yāgaṃ karontena dātabbadeyyadhammaṃ sandhāya vadati tadaññassa pāḷiyaṃ deyyadhammaggahaṇeneva gahitattā. Matakabhattanti matake uddissa dātabbabhattaṃ, pitupiṇḍanti vuttaṃ hoti. Varapurisānanti visiṭṭhapurisānaṃ, uttamapurisānanti attho. Sabbametaṃ dānanti yathāvuttabhedaṃ yaññasaddhādidānaṃ.

Jāṇussoṇisuttavaṇṇanā niṭṭhitā.

10. Saṅgāravasuttavaṇṇanā

61. Dasame jiṇṇānaṃ hatthisālādīnaṃ paṭisaṅkharaṇaṃ puna pākatikakaraṇaṃ jiṇṇapaṭisaṅkharaṇaṃ , tassa kārako jiṇṇapaṭisaṅkharaṇakārako. Bāhirasamayeti satthusāsanato bāhire aññatitthiyasamaye. Sabbacatukkenātiādīsu sabbesu dvipadacatuppadādibhedesu pāṇesu ekekasmiṃ cattāro cattāro pāṇe vadhitvā yajitabbaṃ yaññaṃ sabbacatukkaṃ nāma. Sesesupi iminā nayena attho veditabbo. Yassa vā tassa vāti nissakke sāmivacananti āha ‘‘yasmā vā tasmā vā’’ti. Evamassāyanti ettha assūti nipātamattanti āha ‘‘evaṃ santepi aya’’nti.

Vaḍḍhentoti paṭṭhapento. Maggabrahmacariyassa ogadhaṃ mūlaṃ patiṭṭhābhūtaṃ brahmacariyogadhaṃ. Tenāha ‘‘arahattamaggasaṅkhātassā’’tiādi. Ukkaṭṭhaniddesena cettha arahattamaggasseva gahaṇaṃ katanti daṭṭhabbaṃ. Uttamaṃ patiṭṭhābhūtaṃ ārammaṇūpanissayabhāvena.

Appehi veyyāvaccakarādīhi attho etissāti appaṭṭhā ttha-kārassa ṭṭha-kāraṃ katvā. Tenāha ‘‘yattha bahū’’tiādi. Yatthāti yassaṃ paṭipadāyaṃ . Appo samārambho etassāti appasamārambho. Pāsaṃsāti pasaṃsārahā. Etaṃ yeva kathāpessāmīti eteneva brāhmaṇena kathāpessāmi.

Soppenāti niddāya. Pamādenāti jāgariyādīsu ananuyuñjanato sativippavāsalakkhaṇena pamādena. Paccanīkapaṭiharaṇavasenāti paṭipakkhāpanayanavasena. Tathā hi bhagavato ca sāsanassa ca paṭipakkhā titthiyā, tesaṃ haraṇato paṭihāriyaṃ. Te hi diṭṭhiharaṇavasena diṭṭhippakāsane asamatthabhāvena ca iddhiādesanānusāsanīhi haritā apanītā hontīti. ‘‘Paṭī’’ti vā ayaṃ saddo ‘‘pacchā’’ti etassa atthaṃ bodheti ‘‘tasmiṃ paṭipaviṭṭhasmiṃ, añño āgañchi brāhmaṇo’’tiādīsu (su. ni. 985; cūḷani. vatthugāthā 4) viya, tasmā samāhite citte vigatūpakkilese katakiccena pacchā haritabbaṃ pavattetabbanti paṭihāriyaṃ, attano vā upakkilesesu catutthajjhānamaggehi haritesu pacchāharaṇaṃ paṭihāriyaṃ, iddhiādesanānusāsaniyo ca vigatūpakkilesena katakiccena ca sattahitatthaṃ puna pavattetabbā, haritesu ca attano upakkilesesu parasattānaṃ upakkilesaharaṇāni hontīti paṭihāriyāni bhavanti, paṭihāriyameva pāṭihāriyaṃ. Paṭihāriye vā iddhiādesanānusāsanisamudāye bhavaṃ ekekaṃ pāṭihāriyanti vuccati. Paṭihāriyaṃ vā catutthajjhānaṃ maggo ca paṭipakkhaharaṇato, tattha jātaṃ nimittabhūte, tato vā āgatanti pāṭihāriyaṃ.

Āgatanimittenāti āgatākārasallakkhaṇavasena. Esa nayo sesesupi. Eko rājāti dakkhiṇamadhurādhipati eko paṇḍurājā. Evampi te manoti iminā ākārena tava mano pavattoti attho. Tena pakārena pavattoti āha ‘‘somanassito vā’’tiādi. Sāmaññajotanā visese avatiṭṭhatīti adhippāyenevaṃ vuttaṃ. ‘‘Evaṃ tava mano’’ti idañca manaso somanassitatādimattadassanaṃ, na pana yena so somanassito vā domanassito vā, taṃdassanaṃ. Somanassaggahaṇena cettha tadekaṭṭhā rāgādayo saddhādayo ca dassitā honti, domanassaggahaṇena dosādayo. Dutiyanti ‘‘itthampi te mano’’ti padaṃ. Itipīti ettha iti-saddo nidassanattho ‘‘atthīti kho, kaccāna, ayameko anto’’tiādīsu (saṃ. ni. 2.15; 3.90) viya. Tenāha ‘‘imañca imañca atthaṃ cintayamāna’’nti. Pi-saddo vuttatthasampiṇḍanattho.

Kathentānaṃ sutvāti kathentānaṃ saddaṃ sutvā. Tassa vasenāti tassa vitakkitassa vasena. Aṭṭakārakenāti vinicchayakārakena.

Na ariyānanti ariyānaṃ maggaphalacittaṃ na jānātīti attho. Tañhi tena anadhigatattā cetopariyañāṇenapi na sakkā viññātuṃ, aññaṃ pana cittaṃ jānātiyeva. Heṭṭhimo uparimassa cittaṃ na jānātītiādīnipi maggaphalacittameva sandhāya vuttānīti veditabbāni. Sotāpannādayopi hi attanā adhigatameva maggaphalaṃ parehi uppāditaṃ sammā cetopariyañāṇena jānituṃ sakkonti, na attanā anadhigataṃ. Sabbepi ariyā attano phalaṃ samāpajjanti adhigatattāti dassento ‘‘etesu cā’’tiādimāha. Yadi ariyā attanā adhigataphalaṃ samāpajjanti, uparimāpi heṭṭhimaṃ phalaṃ samāpajjanti adhigatattā lokiyasamāpattiyo viyāti kassaci āsaṅkā siyā, tannivattanatthamāha ‘‘uparimo heṭṭhimaṃ na samāpajjatī’’ti.

Uparimoti sakadāgāmiādiariyapuggalo. Heṭṭhimanti sotāpattiphalādiṃ. Na samāpajjatīti satipi adhigatatte na samāpajjati. Kasmāti ce? Kāraṇamāha ‘‘tesañhī’’tiādi, tesaṃ sakadāgāmiādīnaṃ heṭṭhimā heṭṭhimā phalasamāpatti tesu tesuyeva heṭṭhimesu ariyapuggalesu pavattati, na uparimesūti attho. Iminā heṭṭhimaṃ phalacittaṃ uparimassa na uppajjatīti dasseti. Kasmāti ce? Puggalantarabhāvūpagamanena paṭippassaddhattā. Etena uparimo ariyo heṭṭhimaṃ phalasamāpattiṃ samāpajjati attanā adhigatattā yathā taṃ lokiyasamāpattinti evaṃ pavatto hetu byabhicāritoti daṭṭhabbaṃ. Na hi lokiyajjhānesu puggalantarabhāvūpagamanaṃ nāma atthi visesābhāvato, idha pana asamugghāṭitakammakilesanirodhanena puthujjanehi viya sotāpannassa sotāpannādīhi sakadāgāmiādīnaṃ puggalantarabhāvūpagamanaṃ atthi. Yato heṭṭhimā heṭṭhimā phaladhammā uparūparimaggadhammehi nivattitā paṭipakkhehi viya abhibhūtā appavattidhammataṃyeva āpannā. Teneva vuttaṃ ‘‘paṭippassaddhattā’’ti.

Apica kusalakiriyappavatti nāma aññā, vipākappavatti ca aññāti anantaraphalattā ca lokuttarakusalānaṃ heṭṭhimato uparimo bhavantaragato viya hoti. Taṃtaṃphalavaseneva hi ariyānaṃ sotāpannādināmalābho. Te sace aññaphalasamaṅginopi honti, sotāpannādināmampi tesaṃ avavatthitaṃ siyā. Tassa tassa vā ariyassa taṃ taṃ phalaṃ sadisanti katvā na uparimassa heṭṭhimaphalasamaṅgitāya lesopi sambhavati, kuto tassā samāpajjananti daṭṭhabbaṃ. Heṭṭhimā ca sotāpannādayo uparimaṃ sakadāgāmiphalādiṃ na samāpajjanti anadhigatattā. Na hi anadhigataṃ samāpattiṃ samāpajjituṃ sakkā, tasmā sabbepi ariyā attanoyeva phalaṃ samāpajjantīti niṭṭhamettha gantabbaṃ.

Pavattentāti pavattakā hutvā, pavattanavasenāti attho. Evanti yathānusiṭṭhāya anusāsaniyā vidhivasena paṭisedhavasena ca pavattitākāraparāmasanaṃ. Sā ca sammāvitakkā nāma micchāvitakkānañca pavattiākāradassanavasena pavattati. Tattha ānisaṃsassa ādīnavassa ca vibhāvanatthaṃ aniccasaññameva, na niccasaññanti attho. Paṭiyoginivattanatthañhi eva-kāraggahaṇaṃ. Idhāpi evasaddaggahaṇassa attho payojanañca vuttanayeneva veditabbaṃ. Idaṃ-gahaṇepi eseva nayo. Pañcakāmaguṇarāganti nidassanamattaṃ daṭṭhabbaṃ tadaññarāgassa dosādīnañca pahānassa icchitattā tappahānassa ca tadaññarāgādikhepassa upāyabhāvato. Tathā vuttaṃ duṭṭhalohitavimocanassa pubbaduṭṭhamaṃsakhepanūpāyatā viya. Lokuttaradhammamevāti avadhāraṇaṃ paṭikkhepabhāvato sāvajjadhammanivattanaparaṃ daṭṭhabbaṃ, tassa adhigamūpāyānisaṃsabhūtānaṃ tadaññesaṃ anavajjadhammānaṃ nānantariyabhāvato.

Cintāmaṇikavijjāsarikkhakatanti iminā ‘‘cintāmaṇī’’ti evaṃ laddhanāmā loke ekā vijjā atthi, yāya paresaṃ cittaṃ vijānantīti dīpeti. ‘‘Tassā kira vijjāya sādhako puggalo tādise desakāle mantaṃ parijappitvā yassa cittaṃ jānitukāmo, tassa diṭṭhahatthādivisesasañjānanamukhena cittācāraṃ anuminanto kathetī’’ti keci. Apare ‘‘vācaṃ niccharāpetvā tattha akkharasallakkhaṇavasenā’’ti vadanti.

Idañcapana sabbanti ‘‘bhavaṃ gotamo anekavihitaṃ iddhividhaṃ paccanubhotī’’tiādinayappavattaṃ sabbampi.

Saṅgāravasuttavaṇṇanā niṭṭhitā.

Brāhmaṇavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app