(16) 1. Indriyavaggo

1-5. Indriyasuttādivaṇṇanā

151-155. Catutthassa paṭhamādīni uttānāneva.

Indriyasuttādivaṇṇanā niṭṭhitā.

6-8. Kappasuttādivaṇṇanā

156-158. Chaṭṭhe saṃvaṭṭanaṃ vinassanaṃ saṃvaṭṭo, saṃvaṭṭato uddhaṃ tathā ṭhāyī saṃvaṭṭaṭṭhāyī. Vivaṭṭanaṃ nibbattanaṃ, vaḍḍhanaṃ vā vivaṭṭo. ‘‘Tejosaṃvaṭṭo, āposaṃvaṭṭo, vāyosaṃvaṭṭoti evaṃ saṃvaṭṭasīmānukkamena saṃvaṭṭesu vattabbesu tathā avatvā āposaṃvaṭṭo, tejosaṃvaṭṭo, vāyosaṃvaṭṭoti vacanaṃ saṃvaṭṭamahābhūtadesanānupubbiyā’’ti keci. ‘‘Bhāvīsaṃvaṭṭānupubbiyā’’ti apare. Āpena saṃvaṭṭo āposaṃvaṭṭo. Saṃvaṭṭasīmāti saṃvaṭṭanamariyādā. Saṃvaṭṭatīti vinassati. Sadāti sabbakālaṃ, tīsupi saṃvaṭṭakālesūti attho. Ekaṃ buddhakkhettaṃ vinassatīti ettha buddhakkhettaṃ nāma tividhaṃ hoti jātikkhettaṃ, āṇākkhettaṃ, visayakkhettañca.

Tattha jātikkhettaṃ dasasahassacakkavāḷapariyantaṃ hoti, tathāgatassa paṭisandhiggahaṇādīsu kampati. Āṇākkhettaṃ koṭisatasahassacakkavāḷapariyantaṃ, yattha ratanasuttaṃ (khu. pā. 6.1 ādayo; su. ni. 224 ādayo) khandhaparittaṃ (a. ni. 4.67; cūḷava. 251) dhajaggaparittaṃ (saṃ. ni. 1.249) āṭānāṭiyaparittaṃ (dī. ni. 3.277-278) moraparittanti (jā. 1.2.17-18) imesaṃ parittānaṃ ānubhāvo vattati. Visayakkhettaṃ anantāparimāṇaṃ, yaṃ ‘‘yāvatā vā panākaṅkheyyā’’ti (a. ni. 3.81) vuttaṃ. Tattha yaṃ yaṃ tathāgato ākaṅkhati, taṃ taṃ jānāti. Evametesu tīsu buddhakkhettesu ekaṃ āṇākkhettaṃ vinassati , tasmiṃ pana vinassante jātikkhettaṃ vinaṭṭhameva hoti, vinassantañca ekatova vinassati, saṇṭhahantañca ekatova saṇṭhahati. Sesamettha visuddhimaggasaṃvaṇṇanāsu (visuddhi. mahāṭī. 2.404) vuttanayeneva gahetabbaṃ. Sattamaṭṭhamāni uttānatthāneva.

Kappasuttādivaṇṇanā niṭṭhitā.

9. Bhikkhunīsuttavaṇṇanā

159. Navame evaṃ pavattaṃ paccuppannataṇhaṃ nissāyāti ‘‘kudāssu nāmāhampi āsavānaṃ khayā’’tiādinā nayena anuttare vimokkhe pihaṃ uppādentassa uppannataṇhaṃ nissāya. Kathaṃ pana lokuttaradhamme ārabbha āsā uppajjatīti? Na kho panetaṃ evaṃ daṭṭhabbaṃ, na ārammaṇakaraṇavasena tattha pihā pavattati avisayattā puggalassa ca anadhigatabhāvato. Anussavūpaladdhe pana anuttaravimokkhe uddissa pihaṃ uppādento tattha pihaṃ uppādeti nāma. Nākaḍḍhatīti kammapathabhāvaṃ appattatāya paṭisandhiṃ na deti. Sesaṃ suviññeyyameva.

Bhikkhunīsuttavaṇṇanā niṭṭhitā.

10. Sugatavinayasuttavaṇṇanā

160. Dasame vaḷañjentīti sajjhāyanti ceva vācuggataṃ karontā dhārenti ca. Avigatataṇhatāya taṃ taṃ parikkhārajātaṃ bahumpi ādiyantīti bahulā, te eva bāhulikā yathā ‘‘venayiko’’ti (ma. ni. 1.246; a. ni. 8.11; pārā. 8). Te pana yasmā paccayabahulabhāvā yuttappayuttā nāma honti, tasmā āha ‘‘paccayabāhullāya paṭipannā’’ti. Sithilaṃ gaṇhantīti sāthalikā, sikkhāya ādaragāravābhāvena sithilaṃ adaḷhaṃ gaṇhantīti attho. Sithilanti ca bhāvanapuṃsakaniddeso, sithila-saddena vā samānatthassa sāthalasaddassa vasena sāthalikāti padasiddhi veditabbā. Avagamanatoti adhogamanato, orambhāgiyabhāvatoti attho. Nibbīriyāti ujjhitussāhā tadadhigamāya ārambhampi akurumānā.

Sugatavinayasuttavaṇṇanā niṭṭhitā.

Indriyavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app