(9) 4. Dhammavaggavaṇṇanā

88. Catutthassa paṭhame phalasamādhīti catūsupi ariyaphalesu samādhi. Tathā phalapaññā veditabbā.

89. Dutiye sampayuttadhamme pariggaṇhātīti paggāho. Na vikkhipatīti avikkhepo.

90. Tatiye namanaṭṭhena nāmaṃ. Ruppanaṭṭhena rūpaṃ. Sammasanacārassa adhippetattā ‘‘cattāro arūpakkhandhā’’tveva vuttaṃ. Tenāha ‘‘dhamma-koṭṭhāsaparicchedañāṇaṃ nāma kathita’’nti.

91. Catutthe vijānanaṭṭhena vijjā. Vimuccanaṭṭhena vimutti.

92. Pañcame bhavo nāma sassataṃ sadā bhāvato, sassatavasena uppajjanadiṭṭhi bhavadiṭṭhi. Vibhavo nāma ucchedo vināsanaṭṭhena, vibhavavasena uppajjanadiṭṭhi vibhavadiṭṭhi. Uttānatthāneva heṭṭhā vuttanayattā.

95. Aṭṭhame dukkhaṃ vaco etasmiṃ vippaṭikūlagāhimhi vipaccanīkasāte anādare puggaleti dubbaco, tassa kammaṃ dovacassaṃ, tassa dubbacassa puggalassa anādariyavasena pavattā cetanā. Tassa bhāvo dovacassatā. Tassa bhāvoti ca tassa yathāvuttassa dovacassassa atthibhāvo, atthato dovacassameva. Vitthārato panesā ‘‘tattha katamā dovacassatā? Sahadhammike vuccamāne dovacassāya’’nti abhidhamme āgatā. Sā atthato saṅkhārakkhandho hoti. Catunnaṃ vā khandhānaṃ etenākārena pavattānaṃ etaṃ adhivacananti vadanti.

Pāpayogato pāpā assaddhādayo puggalā etassa mittāti pāpamitto, tassa bhāvo pāpamittatā. Vitthārato panesā ‘‘tattha katamā pāpamittatā? Ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā. Yā tesaṃ sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti taṃsampavaṅkatā’’ti (dha. sa. 1333) evaṃ āgatā. Sāpi atthato dovacassatā viya daṭṭhabbā. Yāya hi cetanāya puggalo pāpasampavaṅko nāma hoti, sā cetanā cattāropi vā arūpino khandhā tadākārappavattā pāpamittatā.

96. Navame sukhaṃ vaco etasmiṃ padakkhiṇagāhimhi anulomasāte sādare puggaleti subbacotiādinā, kalyāṇā saddhādayo puggalā etassa mittāti kalyāṇamittotiādinā vuttavipariyāyena attho veditabbo.

97. Dasame pathavīdhātuādayo sukhadhātukāmadhātuādayo ca etāsveva antogadhāti etāsu kosalle dassite tāsupi kosallaṃ dassitameva hotīti ‘‘aṭṭhārasa dhātuyo’’ti vuttaṃ. Dhātūti jānananti iminā aṭṭhārasannaṃ dhātūnaṃ sabhāvaparicchedikā savanadhāraṇasammasanappaṭivedhapaññā vuttā. Tattha dhātūnaṃ savanadhāraṇapaññā sutamayā, itarā bhāvanāmayā. Tatthāpi sammasanapaññā lokiyā . Vipassanā hi sā, itarā lokuttarā. Lakkhaṇādivasena aniccādivasena ca manasikaraṇaṃ manasikāro, tattha kosallaṃ manasikārakusalatā. Aṭṭhārasannaṃyeva dhātūnaṃ sammasanappaṭivedhapaccavekkhaṇapaññā manasikārakusalatā, sā ādimajjhapariyosānavasena tidhā bhinnā. Tathā hi sammasanapaññā tassā ādi, paṭivedhapaññā majjhe, paccavekkhaṇapaññā pariyosānaṃ.

98. Ekādasame āpattiyova āpattikkhandhā. Tā pana antarāpattīnaṃ aggahaṇena pañca, tāsaṃ gahaṇena satta hontīti āha ‘‘pañcannañca sattannañca āpattikkhandhāna’’nti. Jānananti ‘‘imā āpattiyo, ettakā āpattiyo, evañca tāsaṃ āpajjanaṃ hotī’’ti jānanaṃ. Evaṃ tippakārena jānanapaññā hi āpattikusalatā nāma. Āpattito vuṭṭhāpanappayogatāya kammabhūtā vācā kammavācā, tathābhūtā anussāvanavācā. ‘‘Imāya kammavācāya ito āpattito vuṭṭhānaṃ hoti, hontañca paṭhame, tatiye vā anussāvane yya-kāraṃ patte, ‘saṃvarissāmī’ti vā pade pariyosite hotī’’ti evaṃ taṃ taṃ āpattīhi vuṭṭhānaparicchedajānanapaññā āpattivuṭṭhānakusalatā. Vuṭṭhānanti ca yathāpannāya āpattiyā yathā tathā anantarāyatāpādanaṃ. Evaṃ vuṭṭhānaggahaṇeneva desanāyapi saṅgaho siddho hoti.

Dhammavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app