(18) 3. Sañcetaniyavaggo

1. Cetanāsuttavaṇṇanā

171. Tatiyassa paṭhame kāyasañcetanāhetūti kāyakammanimittaṃ, kāyikassa kammassa kaṭattā upacitattāti attho. Esa nayo sesasañcetanādvayepi. Uddhaccasahagatacetanā pavattivipākaṃ detiyevāti ‘‘vīsatividhā’’ti vuttaṃ. Tathā vacīsañcetanā manosañcetanāti ettha kāmāvacarakusalākusalavasena vīsati cetanā labbhanti. Idaṃ tathā-saddena upasaṃharati. Apicettha nava mahaggatacetanāpi labbhantīti iminā navahi rūpārūpakusalacetanāhi saddhiṃ manodvāre ekūnatiṃsāti tīsu dvāresu ekūnasattati cetanā hontīti dasseti. Avijjāpaccayāvāti idaṃ tāpi cetanā avijjāpaccayāva hontīti dassanatthaṃ vuttaṃ. Yathāvuttā hi ekūnasattati cetanā kusalāpi avijjāpaccayā honti, pageva itarā appahīnāvijjasseva uppajjanato pahīnāvijjassa anuppajjanato.

Yasmā yaṃ taṃ yathāvuttaṃ cetanābhedaṃ kāyasaṅkhārañceva vacīsaṅkhārañca manosaṅkhārañca parehi anussāhito sāmampi asaṅkhārikacittena karoti, parehi kāriyamāno sasaṅkhārikacittenapi karoti, ‘‘idaṃ nāma kammaṃ karontopi tassa evarūpo nāma vipāko bhavissatī’’ti evaṃ kammaṃ vipākañca jānantopi karoti, mātāpitūsu cetiyavandanādīni karontesu anukaronto dārako viya kevalaṃ kammaññeva vijjānanto ‘‘imassa pana kammassa ayaṃ vipāko’’ti vipākaṃ ajānantopi karoti , tasmā taṃ dassetuṃ ‘‘sāmaṃ vā ta’’ntiādi vuttaṃ. Parehi anāṇattoti saraseneva vattamāno. Jānantoti anussavādivasena jānanto.

Nanu ca khīṇāsavo cetiyaṃ vandati, dhammaṃ bhaṇati, kammaṭṭhānaṃ manasi karoti, kathamassa kāyakammādayo na hontīti? Avipākattā. Khīṇāsavena hi katakammaṃ neva kusalaṃ hoti nākusalaṃ, avipākaṃ hutvā kiriyāmatte tiṭṭhati. Tenassa te kāyādayo na honti. Tenevāha ‘‘khīṇāsavassa kāyena karaṇakammaṃ paññāyatī’’tiādi. Tanti kusalākusalaṃ.

Khiḍḍāya padussantīti khiḍḍāpadosino, khiḍḍāpadosino eva khiḍḍāpadosikā. Khiḍḍāpadoso vā etesaṃ atthīti khiḍḍāpadosikā. Te kira puññavisesādhigatena mahantena attano sirivibhavena nakkhattaṃ kīḷantā tāya sampattiyā mahantatāya ‘‘āhāraṃ paribhuñjimhā na paribhuñjimhā’’tipi na jānanti. Atha ekāhārātikkamato paṭṭhāya nirantaraṃ khādantāpi pivantāpi cavantiyeva na tiṭṭhanti. Kasmā? Kammajatejassa balavatāya karajakāyassa mandatāya. Manussānañhi kammajatejo mando, karajakāyo balavā. Tesaṃ tejassa mandatāya kāyassa balavatāya sattāhampi atikkamitvā uṇhodakaacchayāguādīhi sakkā karajakāyaṃ upatthambhetuṃ. Devānaṃ pana tejo balavā hoti uḷārapuññanibbattattā uḷāragarusiniddhasudhāhārajīraṇato ca. Karajaṃ mandaṃ mudusukhumālabhāvato. Te ekaṃ āhāravelaṃ akkamitvāva saṇṭhāpetuṃ na sakkonti. Yathā nāma gimhānaṃ majjhanhike tattapāsāṇe ṭhapitaṃ padumaṃ vā uppalaṃ vā sāyanhasamaye ghaṭasatenapi siñciyamānaṃ pākatikaṃ na hoti vinassatiyeva, evameva pacchā nirantaraṃ khādantāpi pivantāpi cavantiyeva na tiṭṭhanti. Katame pana te devāti? ‘‘Ime nāmā’’ti aṭṭhakathāya vicāraṇā natthi, ‘‘āhārūpacchedena ātape khittamālā viyā’’ti vuttattā ye keci kabaḷīkārāhārūpajīvino devā evaṃ karonti, te evaṃ cavantīti veditabbā. Abhayagirivāsino panāhu ‘‘nimmānaratiparanimmitavasavattino te devā, khiḍḍāya padussanamatteneva hete khiḍḍāpadosikāti vuttā’’ti. Ko panettha devānaṃ āhāro, kā āhāravelāti? ‘‘Sabbesampi kāmāvacaradevānaṃ sudhā āhāro, sā heṭṭhimehi heṭṭhimehi uparimānaṃ uparimānaṃ paṇītatamā hoti. Taṃ yathāsakaṃ divasavaseneva divase divase bhuñjanti. Keci pana badarappamāṇaṃ sudhāhāraṃ paribhuñjanti. So jivhāyaṃ ṭhapitamattoyeva yāva kesagganakhaggā kāyaṃ pharati, tesaṃyeva divasavasena sattadivasaṃ yāpanasamatthova hotī’’ti vadanti.

Issāpakatattā paduṭṭhena manasā padussantīti manopadosikā. Usūyavasena vā manaso padoso manopadoso, so etesaṃ atthi vināsahetubhūtoti manopadosikā. Akkuddho rakkhatīti kuddhassa so kodho itarasmiṃ akkujjhante anupādāno ekavārameva uppattiyā anāsevano cāvetuṃ na sakkoti, udakantaṃ patvā aggi viya nibbāyati, tasmā akkuddho taṃ cavanato rakkhati. Ubhosu pana kuddhesu bhiyyo bhiyyo aññamaññamhi parivaḍḍhanavasena tikhiṇasamudācāro nissayadahanaraso kodho uppajjamāno hadayavatthuṃ nidahanto accantasukhumālaṃ karajakāyaṃ vināseti, tato sakalopi attabhāvo antaradhāyati. Tenāha ‘‘ubhosu panā’’tiādi. Tathā cāha bhagavā ‘‘aññamaññamhi paduṭṭhacittā kilantakāya…pe… cavantī’’ti (dī. ni. 1.47).

Katame tena devā daṭṭhabbāti ettha tenāti paccatte karaṇavacananti āha ‘‘katame nāma te devā daṭṭhabbā’’ti. Karaṇattheyeva vā etaṃ karaṇavacananti dassento āha ‘‘tena vā attabhāvenā’’ti. Sesamettha uttānameva.

Cetanāsuttavaṇṇanā niṭṭhitā.

2. Vibhattisuttavaṇṇanā

172. Dutiye atthappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ atthe pabhedagataṃ ñāṇaṃ atthapaṭisambhidā. Atthoti cettha saṅkhepato hetuphalaṃ. Tañhi hetuvasena araṇīyaṃ gantabbaṃ pattabbaṃ, tasmā ‘‘attho’’ti vuccati. Pabhedato pana yaṃ kiñci paccayasamuppannaṃ, nibbānaṃ, bhāsitattho, vipāko, kiriyāti ime pañca dhammā ‘‘attho’’ti veditabbā , taṃ atthaṃ paccavekkhantassa tasmiṃ atthe pabhedagataṃ ñāṇaṃ atthapaṭisambhidā. Tenāha ‘‘pañcasu atthesu pabhedagataṃ ñāṇa’’nti. Ācikkhāmītiādīsu ādito kathento ācikkhati nāma, uddisatīti attho. Tameva uddesaṃ pariyosāpento deseti. Yathāuddiṭṭhamatthaṃ uddisanavasena pakārehi ñāpento ñāpeti. Pakārehi eva tamatthaṃ patiṭṭhāpento paṭṭhapeti. Yathāuddiṭṭhaṃ paṭiniddisanavasena vivarati. Vivaṭaṃ vibhajati. Vibhattaatthaṃ hetūdāharaṇadassanehi pākaṭaṃ karonto uttāniṃ karoti.

Tisso paṭisambhidāti dhammaniruttipaṭibhānapaṭisambhidā. Tattha dhammapaṭisambhidā nāma dhammappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ ñāṇaṃ. Dhammoti ca saṅkhepato paccayo. So hi yasmā taṃ taṃ vidahati pavatteti ceva pāpeti ca, tasmā ‘‘dhammo’’ti vuccati. Pabhedato pana yo koci phalanibbattako hetu, ariyamaggo, bhāsitaṃ, kusalaṃ, akusalanti ime pañca dhammā ‘‘dhammo’’ti veditabbā, taṃ dhammaṃ paccavekkhantassa tasmiṃ dhamme pabhedagataṃ ñāṇaṃ dhammapaṭisambhidā. Niruttippabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ niruttābhilāpe pabhedagataṃ ñāṇaṃ niruttipaṭisambhidāti. Idaṃ vuttaṃ hoti – atthe ca dhamme ca yā sabhāvanirutti, taṃ sabhāvaniruttiṃ saddaṃ ārammaṇaṃ katvā paccavekkhantassa tasmiṃ sabhāvaniruttābhilāpe pabhedagataṃ ñāṇaṃ niruttipaṭisambhidāti.

Evamayaṃ niruttipaṭisambhidā saddārammaṇā nāma jātā, na paññattiārammaṇā. Kasmā? Yasmā saddaṃ sutvā ‘‘ayaṃ sabhāvaniruttī’’ti jānanti. Paṭisambhidāppatto hi ‘‘phasso’’ti vutte ‘‘ayaṃ sabhāvaniruttī’’ti jānāti, ‘‘phassā’’ti vā ‘‘phassa’’nti vā vutte pana ‘‘ayaṃ asabhāvaniruttī’’ti jānāti. Vedanādīsupi eseva nayo. Aññaṃ panesa nāmākhyātaupasaggabyañjanasaddaṃ jānāti na jānātīti? Yadaggena saddaṃ jānitvā ‘‘ayaṃ sabhāvanirutti, ayaṃ asabhāvaniruttī’’ti jānāti, tadaggena tampi jānissatīti. Taṃ pana ‘‘nayidaṃ paṭisambhidākicca’’nti paṭikkhipitvā idaṃ vatthu kathitaṃ –

Tissadattatthero kira bodhimaṇḍe suvaṇṇasalākaṃ gahetvā ‘‘aṭṭhārasasu bhāsāsu katarabhāsāya kathemī’’ti pavāresi. Taṃ pana tena attano uggahe ṭhatvā pavāritaṃ, na paṭisambhidāya ṭhitena. So hi mahāpaññatāya taṃ taṃ bhāsaṃ kathāpetvā uggahetvā evaṃ pavāresi. ‘‘Bhāsaṃ nāma sattā uggaṇhantī’’ti vatvā panettha idaṃ kathitaṃ. Mātāpitaro hi daharakāle kumārake mañce vā pīṭhe vā nipajjāpetvā taṃ taṃ kathayamānā tāni tāni kiccāni karonti. Dārakā tesaṃ taṃ taṃ bhāsaṃ vavatthāpenti ‘‘iminā idaṃ vutta’’nti. Gacchante gacchante kāle sabbampi bhāsaṃ jānanti. Mātā damiḷī, pitā andhako. Tesaṃ jāto dārako sace mātukathaṃ paṭhamaṃ suṇāti, damiḷabhāsaṃ bhāsissati. Sace pitukathaṃ paṭhamaṃ suṇāti, andhakabhāsaṃ bhāsissati. Ubhinnampi pana kathaṃ assuṇanto māgadhabhāsaṃ bhāsissati. Yopi agāmake mahāaraññe nibbatto, tattha añño kathento nāma natthi. Sopi attano dhammatāya vacanaṃ samuṭṭhāpento, māgadhabhāsameva bhāsissati. Niraye, tiracchānayoniyaṃ, pettivisaye, manussaloke, devaloketi sabbattha māgadhabhāsāva ussannā, sesā oṭṭakirātaandhakayonakadamiḷabhāsādikā aṭṭhārasa bhāsā parivattanti, kālantarena aññathā honti ca nassanti ca.

Ayamevekā yathābhuccabrahmavohāraariyavohārasaṅkhātā māgadhabhāsā na parivattati. Sā hi katthaci kadāci parivattantīpi na sabbattha sabbadā sabbathāva parivattati, kappavināsepi tiṭṭhatiyeva. Sammāsambuddhopi hi tepiṭakaṃ buddhavacanaṃ tantiṃ āropento māgadhabhāsāya eva āropesi. Kasmā? Evañhi āharituṃ sukhaṃ hoti. Māgadhabhāsāya hi tantiṃ āruḷhassa buddhavacanassa paṭisambhidāppattānaṃ sotapathāgamanameva papañco. Tena saṅghaṭitamatteneva nayasatena nayasahassena attho upaṭṭhāti. Aññāya bhāsāya tantiṃ āruḷhakaṃ sodhetvā uggahetabbaṃ hoti, bahumpi uggahetvā pana puthujjanassa paṭisambhidāppatti nāma natthi, ariyasāvako nopaṭisambhidāppatto nāma natthi.

Paṭibhānappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ paṭibhāne pabhedagataṃ ñāṇaṃ paṭibhānapaṭisambhidā. Atthadhammādivisayesu hi tīsu ñāṇesu ‘‘imāni ñāṇāni idamatthajotakānī’’ti (vibha. 725-731) evaṃ pavattañāṇassetaṃ adhivacanaṃ. Imā pana catasso paṭisambhidā dvīsu ṭhānesu pabhedaṃ gacchanti, pañcahi kāraṇehi visadā hontīti veditabbā. Katamesu dvīsu? Sekkhabhūmiyañca asekkhabhūmiyañca, tattha sāriputtattherassa mahāmoggallānattherassa mahākassapattherassa mahākaccāyanattherassa mahākoṭṭhikattherassāti asītiyāpi mahātherānaṃ paṭisambhidā asekkhabhūmiyaṃ pabhedagatā. Ānandattherassa, cittassa gahapatino, dhammikassa upāsakassa, upālissa gahapatino, khujjuttarāya upāsikāyāti evamādīnaṃ paṭisambhidā sekkhabhūmiyaṃ pabhedagatāti imāsu dvīsu bhūmīsu pabhedaṃ gacchanti. Pabhedo nāma maggehi adhigatānaṃ paṭisambhidānaṃ pabhedagamanaṃ.

Katamehi pañcahi kāraṇehi paṭisambhidā visadā hontīti? Adhigamena, pariyattiyā, savanena , paripucchāya, pubbayogena. Tattha adhigamo nāma arahattaṃ. Tañhi pattassa paṭisambhidā visadā honti. Savanaṃ nāma dhammassavanaṃ. Sakkaccaṃ suṇantassa hi paṭisambhidā visadā honti. Paripucchā nāma aṭṭhakathā. Uggahitapāḷiyā atthaṃ kathentassa hi paṭisambhidā visadā honti. Pubbayogo nāma pubbayogāvacaratā haraṇapaccāharaṇanayena parihaṭakammaṭṭhānatā. Pubbayogāvacarassa hi paṭisambhidā visadā honti.

Etesu pana pariyatti, savanaṃ, paripucchāti imāni tīṇi pabhedasseva balavakāraṇāni, pubbayogo adhigamassa balavapaccayo. Pabhedassa hoti na hotīti? Hoti, na pana yathā adhigamassa balavapaccayo hoti, tathā pabhedassa. Pariyattisavanaparipucchā hi pubbe hontu vā mā vā, pubbayogena pana pubbe ceva etarahi ca saṅkhārasammasanaṃ vinā paṭisambhidādhigamo nāma natthi. Ime pana dvepi ekato hutvā paṭisambhidā upatthambhetvā visadā hontīti.

Vibhattisuttavaṇṇanā niṭṭhitā.

3-4. Mahākoṭṭhikasuttādivaṇṇanā

173-4. Tatiye phassāyatanānanti ettha ākaraṭṭho āyatanasaddoti āha ‘‘phassākarāna’’ntiādi. ‘‘Suvaṇṇāyatanaṃ, rajatāyatana’’ntiādīsu ākaropi ‘‘āyatana’’nti vutto, sañjātisamosaraṇādivasenapi āyatanaṭṭho labbhatiyeva. -iti paṭisedhe nipāto. Svāyaṃ channaṃ phassāyatanānaṃ asesaṃ virāganirodhā atthaññaṃ vacanaṃ kiñcīti sandhāyāhāti āha ‘‘mā bhaṇīti attho’’ti. Pañcaphassāyatanāni niruddhānīti cakkhādīnañca tattha abhāvaṃ sandhāya vadati. Chaṭṭhassāti manāyatanassa. Catutthe natthi vattabbaṃ.

Mahākoṭṭhikasuttādivaṇṇanā niṭṭhitā.

5-6. Upavāṇasuttādivaṇṇanā

175-6. Pañcame vijjāyāti dibbacakkhupubbenivāsānussatiāsavakkhayañāṇasaṅkhātāya tividhāya vijjāya, aṭṭhavidhāya vā. Aṭṭhavidhāpi hi vijjā vipassanāñāṇena manomayiddhiyā ca saha abhiññā pariggahetvā vuttā. Pannarasadhammabhedena caraṇena samannāgatoti sīlasaṃvaro, indriyesu guttadvāratā, bhojane mattaññutā, jāgariyānuyogo, saddhā, hirī, ottappaṃ, bāhusaccaṃ, vīriyaṃ, sati, paññā, cattāri rūpāvacarajjhānānīti evaṃ pannarasabhedena caraṇadhammena samannāgato. Imeyeva hi pannarasa dhammā yasmā etehi carati ariyasāvako gacchati amataṃ disaṃ, tasmā ‘‘caraṇa’’nti vuttā. Chaṭṭhe natthi vattabbaṃ.

Upavāṇasuttādivaṇṇanā niṭṭhitā.

7. Rāhulasuttavaṇṇanā

177. Sattame pathavīdhāturevesāti duvidhāpesā thaddhaṭṭhena, kakkhaḷaṭṭhena, pharusaṭṭhena ekalakkhaṇā pathavīdhātu evāti ajjhattikaṃ bāhirāya saddhiṃ yojetvā dasseti. Kasmā? Bāhirāya pathavīdhātuyā acetanābhāvo pākaṭo, na ajjhattikāya, tasmā bāhirāya saddhiṃ ekasadisā acetanāyevāti gaṇhantassa sukhapariggāhā hoti, yathā kiṃ? Dantena goṇena saddhiṃ yojito adanto katipāhameva visukāyati vipphandati, atha na cirasseva damathaṃ upeti, evaṃ ajjhattikaṃ bāhirāya saddhiṃ ekasadisāti gaṇhantassa katipāhameva acetanabhāvena upaṭṭhāti, atha na cirenevassā acetanabhāvo pākaṭo hoti dhātumattatāya dassanato. Netaṃ mama…pe… daṭṭhabbanti taṃ ubhayampi ‘‘na etaṃ mama, na esohamasmi, na eso me attā’’ti evaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yathābhūtanti yathāsabhāvaṃ. Tañhi aniccādisabhāvaṃ, tasmā aniccaṃ dukkhamanattāti evaṃ daṭṭhabbanti attho. Yasmā ‘‘netaṃ mama, nesohamasmi, na meso attā’’ti passanto neva katthaci attānaṃ passati, na taṃ parassa kiñcanabhāve upanetabbaṃ passati, na parassa attānaṃ attano kiñcanabhāve upanetabbaṃ passati, tasmā vuttaṃ ‘‘catukoṭikasuññatā nāma kathitā’’ti.

Rāhulasuttavaṇṇanā niṭṭhitā.

8. Jambālīsuttavaṇṇanā

178. Aṭṭhame santanti aṅgasantatāya ceva ārammaṇasantatāya ca kamanīyaṃ manoharaṃ. Cetovimuttinti rūpārūpāvacaraṃ cittavimuttiṃ. Tenevāha ‘‘aṭṭhannaṃ samāpattīnaṃ aññataraṃ samāpatti’’nti. Lepamakkhitenāti lākhāmakkhitena. Pāripanthike asodhetvāti kāmacchandādipāripanthike asodhetvā. Yo hi kāmādīnavapaccavekkhaṇādīhi kāmacchandaṃ na suṭṭhu vikkhambhetvā kāyappassaddhivasena duṭṭhullaṃ suppaṭippassaddhaṃ akatvā ārambhadhātumanasikārādivasena thinamiddhaṃ na suṭṭhu paṭivinodetvā samathanimittamanasikārādivasena uddhaccakukkuccaṃ na samūhataṃ katvā aññepi samādhiparipanthe dhamme na suṭṭhu sodhetvā jhānaṃ samāpajjati. So asodhitaṃ āsayaṃ paviṭṭhabhamaro viya asuddhaṃ uyyānaṃ paviṭṭharājā viya ca khippameva nikkhamati. Yo pana samādhiparipanthe dhamme suṭṭhu visodhetvā jhānaṃ samāpajjati, so suvisodhitaṃ āsayaṃ paviṭṭhabhamaro viya suparisuddhaṃ uyyānaṃ paviṭṭharājā viya ca sakalampi divasabhāgaṃ antosamāpattiyaṃyeva hoti.

Āyamukhānīti naditaḷākakandarapadarādito āgamanamaggā. Te ca kandarāyevāti āha ‘‘catasso pavisanakandarā’’ti. Apāyamukhānīti apagamanamaggā. Apenti apagacchanti etehīti hi apāyā, te eva mukhānīti apāyamukhāni. Tāni ca udakanikkhamanacchiddānīti āha ‘‘apavāhanacchiddānī’’ti, apāyasaṅkhātāni udakanikkhamanacchiddānīti attho. Sesaṃ suviññeyyameva.

Jambālīsuttavaṇṇanā niṭṭhitā.

9. Nibbānasuttavaṇṇanā

179. Navame abhidhamme vuttanayenāti –

‘‘Katamā hānabhāginī paññā? Paṭhamassa jhānassa lābhiṃ kāmasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā, tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā. Avitakkasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāginī paññā’’ti (vibha. 799) –

Ādinā vibhaṅge vuttanayena evamattho veditabbo.

Tattha paṭhamassa jhānassa lābhinti yvāyaṃ appaguṇassa paṭhamassa jhānassa lābhī, taṃ. Kāmasahagatāsaññāmanasikārā samudācarantīti tato vuṭṭhitaṃ ārammaṇavasena kāmasahagatā hutvā saññāmanasikārā samudācaranti tudanti codenti. Tassa kāmānupakkhandānaṃ saññāmanasikārānaṃ vasena sā paṭhamajjhānapaññā hāyati parihāyati, tasmā ‘‘hānabhāginī paññā’’ti vuttā. Tadanudhammatāti tadanurūpasabhāvā. Sati santiṭṭhatīti idaṃ micchāsatiṃ sandhāya vuttaṃ, na sammāsatiṃ. Yassa hi paṭhamajjhānānurūpasabhāvā paṭhamajjhānaṃ santato paṇītato disvā assādayamānā abhinandamānā nikanti uppajjati, tassa nikantivasena paṭhamajjhānapaññā neva hāyati na vaḍḍhati, ṭhitikoṭṭhāsikā hoti. Tena vuttaṃ ‘‘ṭhitibhāginī paññā’’ti. Avitakkasahagatāti avitakkaṃ dutiyajjhānaṃ santato paṇītato manasikaroto ārammaṇavasena avitakkasahagatā saññāmanasikārā. Samudācarantīti paguṇato paṭhamajjhānato vuṭṭhitaṃ dutiyajjhānādhigamatthāya tudanti codenti, tassa upari dutiyajjhānānupakkhandānaṃ saññāmanasikārānaṃ vasena sā paṭhamajjhānapaññā visesabhūtassa dutiyajjhānassa uppattipadaṭṭhānatāya ‘‘visesabhāginī’’ti vuttā.

Nibbidāsahagatāti taṃyeva paṭhamajjhānalābhiṃ jhānato vuṭṭhitaṃ nibbidāsaṅkhātena vipassanāñāṇena sahagatā. Vipassanāñāṇañhi jhānaṅgabhede vattante nibbindati ukkaṇṭhati, tasmā ‘‘nibbidā’’ti vuccati. Samudācarantīti nibbānasacchikiriyatthāya tudanti codenti. Virāgūpasañhitāti virāgasaṅkhātena nibbānena upasaṃhitā. Vipassanāñāṇañhi sakkā iminā maggena virāgaṃ nibbānaṃ sacchikātunti pavattito ‘‘virāgūpasaṃhita’’nti vuccati. Taṃsampayuttasaññāmanasikārāpi virāgūpasaṃhitā eva nāma. Tassa tesaṃ saññāmanasikārānaṃ vasena sā paṭhamajjhānapaññā ariyamaggappaṭivedhassa padaṭṭhānatāya ‘‘nibbedhabhāginī’’ti vuttāti.

Nibbānasuttavaṇṇanā niṭṭhitā.

10. Mahāpadesasuttavaṇṇanā

180. Dasame mahāokāseti mahante okāse mahantāni dhammassa patiṭṭhāpanaṭṭhānāni. Yesu patiṭṭhāpito dhammo nicchīyati asandehato. Kāni pana tāni? Āgamanavisiṭṭhāni suttotaraṇādīni. Dutiyavikappe apadisīyantīti apadesā, mahantā apadesā etesanti mahāpadesā. ‘‘Sammukhā metaṃ, āvuso, bhagavato suta’’ntiādinā kenaci ābhatassa dhammoti vinicchayane kāraṇaṃ. Kiṃ pana tanti? Tassa yathābhatassa suttotaraṇādi eva. Yadi evaṃ kathaṃ cattāroti? Yasmā dhammassa dve sampadāyo satthā sāvako ca. Tesu sāvakā saṅghagaṇapuggalavasena tividhā. Evamimamhā mayāyaṃ dhammo paṭiggahitoti apadisitabbānaṃ bhedena cattāro. Tenāha ‘‘sammukhā metaṃ, āvuso, bhagavato suta’’ntiādi. Tathā ca vuttaṃ nettiyaṃ (netti. 4.18) ‘‘cattāro mahāpadesā buddhāpadeso, saṅghāpadeso, gaṇāpadeso, puggalāpadeso. Ime cattāro mahāpadesā’’ti. Buddho apadeso etassāti buddhāpadeso. Esa nayo sesesupi. Tenāha ‘‘buddhādayo…pe… mahākāraṇānī’’ti.

Neva abhinanditabbanti na sampaṭicchitabbaṃ, ganthassa sampaṭicchanaṃ nāma savananti āha ‘‘na sotabba’’nti. Padabyañjanānīti padāni ca byañjanāni ca, atthapadāni byañjanapadāni cāti attho. Pajjati attho etehīti padāni, akkharādīni byañjanapadāni. Pajjitabbato padāni, saṅkāsanādīni atthapadāni. ‘‘Aṭṭhakathāyaṃ padasaṅkhātāni byañjanānīti byañjanapadāneva vuttānī’’ti keci. Atthaṃ byañjentīti byañjanāni, byañjanapadāni. Tehi byañjitabbato byañjanāni, atthapadānīti ubhayasaṅgahato. Imasmiṃ ṭhāneti tenābhatasuttassa imasmiṃ padese. Pāḷi vuttāti kevalo pāḷidhammo vutto. Attho vuttoti pāḷiyā attho vutto niddiṭṭho. Anusandhi kathitoti yathāraddhadesanāya uparidesanāya ca anusandhānaṃ kathitaṃ, sambandho kathito. Pubbāparaṃ kathitanti pubbena paraṃ avirujjhanañceva visesaṭṭhānañca kathitaṃ pakāsitaṃ. Evaṃ pāḷidhammādīni sammadeva sallakkhetvā gahaṇaṃ sādhukaṃ uggahaṇanti āha ‘‘suṭṭhu gahetvā’’ti. Sutte otāretabbānīti ñāṇena sutte ogāhetvā tāretabbāni. Taṃ pana ogāhetvā taraṇaṃ tattha otaraṇaṃ anuppavesanaṃ hotīti vuttaṃ ‘‘otaritabbānī’’ti. Saṃsandetvā dassanaṃ sandassananti āha ‘‘vinaye saṃsandetabbānī’’ti.

‘‘Kiṃ pana taṃ suttaṃ, ko vā vinayo’’ti vicāraṇāyaṃ ācariyānaṃ matibhedamukhena tamatthaṃ dassetuṃ ‘‘ettha cā’’tiādi vuttaṃ. Vinayoti vibhaṅgapāṭhamāha. So hi mātikāsaññitassa suttassa atthe sūcanato ‘‘sutta’’nti vattabbataṃ arahati. Vividhanayattā visiṭṭhanayattā ca vinayo, khandhakapāṭho. Evanti evaṃ suttavinayesu pariggayhamānesu vinayapiṭakampi na pariyādiyati parivārapāḷiyā asaṅgahitattā. Suttantābhidhammapiṭakāni vā suttaṃ atthasūcanādiatthasambhavato. Evampīti suttantābhidhammapiṭakāni suttaṃ, vinayapiṭakaṃ vinayoti evaṃ suttavinayavibhāge vuccamānepi. Na tāva pariyādiyantīti na tāva anavasesato pariggayhanti . Kasmāti ceti āha ‘‘asuttanāmakañhī’’tiādi. Yasmā suttanti imaṃ nāmaṃ anāropetvā saṅgītaṃ jātakādibuddhavacanaṃ atthi, tasmā vuttanayena tīṇi piṭakāni na pariyādiyantīti. Suttanipātaudānaitivuttakāni dīghanikāyādayo viya suttanti nāmaṃ āropetvā asaṅgītānīti adhippāyenettha jātakādīhi saddhiṃ tānipi gahitāni. Buddhavaṃsacariyāpiṭakānaṃ panettha aggahaṇe kāraṇaṃ maggitabbaṃ, kiṃ vā etena magganena. Sabbopāyaṃ vaṇṇanānayo theravādadassanamukhena paṭikkhitto evāti.

Kiṃ atthīti asuttanāmakaṃ buddhavacanaṃ natthiyevāti dasseti. Taṃ sabbaṃ paṭikkhipitvāti ‘‘suttanti vinayo’’tiādinā vuttasaṃvaṇṇanāyaṃ ‘‘nāyamattho idhādhippeto’’ti paṭisedhetvā. Vineti etena kileseti vinayo, kilesavinayanūpāyo, so eva kāraṇanti āha ‘‘vinayo pana kāraṇa’’nti.

Dhammeti pariyattidhamme. Sarāgāyāti sarāgabhāvāya kāmarāgabhavarāgaparibrūhanāya. Saṃyogāyāti bhavasaṃyojanāya. Saupādānāyāti caturūpādānūpasaṃhitatāya. Mahicchatāyāti mahicchabhāvāya. Asantuṭṭhiyāti asantuṭṭhabhāvāya. Kosajjāyāti kusītabhāvāya. Saṅgaṇikāyāti kilesasaṅgaṇikavihārāya. Ācayāyāti tividhavaṭṭācayāya. Virāgāyāti sakalavaṭṭato virajjanatthāya. Visaṃyogāyāti kāmarāgādīhi visaṃyujjanatthāya. Anupādānāyāti sabbassapi kammabhavassa aggahaṇāya. Appicchatāyāti paccayappicchatādivasena sabbaso icchāya apagamāya. Santuṭṭhiyāti dvādasavidhasantuṭṭhabhāvāya. Vīriyārambhāyāti kāyikassa ceva cetasikassa ca vīriyassa paggaṇhanatthāya. Vivekāyāti pavivittabhāvāya kāmavivekāditadaṅgavivekādivivekasiddhiyā. Apacayāyāti sabbassapi vaṭṭassa apacayanāya, nibbānāyāti attho. Evaṃ yo pariyattidhammo uggahaṇadhāraṇaparipucchāmanasikāravasena yoniso paṭipajjantassa sarāgādibhāvaparivajjanassa kāraṇaṃ hutvā virāgādibhāvāya saṃvattati, ekaṃsato eso dhammo, eso vinayo sammadeva apāyādīsu apatanavasena dhāraṇato kilesānaṃ vinayanato ca. Satthu sammāsambuddhassa ovādānurūpappavattibhāvato etaṃ satthusāsananti ca jāneyyāsīti attho.

Catusaccatthasūcanaṃ suttanti āha ‘‘sutteti tepiṭake buddhavacane’’ti. Tepiṭakañhi buddhavacanaṃ saccavinimuttaṃ natthi. Rāgādivinayakāraṇaṃ yathā tena suttapadena pakāsitanti āha ‘‘vinayeti etasmiṃ rāgādivinayakāraṇe’’ti. Sutte otaraṇañcettha tepiṭakabuddhavacanapariyāpannatāvaseneva veditabbaṃ, na aññathāti āha ‘‘suttappaṭipāṭiyā katthaci anāgantvā’’ti. Challiṃ uṭṭhapetvāti arogassa mahato rukkhassa tiṭṭhato upakkamena challikāya sakalikāya papaṭikāya vā uṭṭhāpanaṃ viya arogassa sāsanadhammassa tiṭṭhato byañjanamattena tappariyāpannaṃ viya hutvā challisadisaṃ pubbāparaviruddhatādidosaṃ uṭṭhapetvā paridīpetvā. Tādisāni pana ekaṃsato guḷhavessantarādipariyāpannāni hontīti āha ‘‘guḷhavessantara…pe… paññāyantīti attho’’ti. Rāgādivinayeti rāgādivinayanatthena atadākāratāya apaññāyamānāni chaḍḍetabbāni cajitabbāni na gahetabbāni. Sabbatthāti sabbavāresu.

Mahāpadesasuttavaṇṇanā niṭṭhitā.

Sañcetaniyavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app