(7) 2. Sukhavaggavaṇṇanā

65. Dutiyassa paṭhame sabbakāmanipphattimūlakaṃ sukhanti anavasesaupabhogaparibhogavatthunipphattihetukaṃ kāmasukhaṃ. Pabbajjāmūlakaṃ sukhanti pabbajjāhetukaṃ pavivekasukhaṃ.

66. Dutiye kāmeti pañca kāmaguṇe, sabbepi vā tebhūmake dhamme. Vuttañhetaṃ ‘‘sabbepi tebhūmakā dhammā kamanīyaṭṭhena kāmā’’ti (mahāni. 1). Nekkhammaṃ vuccati pabbajjā gharabandhanato nikkhantattā. Nibbānameva vā –

‘‘Pabbajjā paṭhamaṃ jhānaṃ, nibbānañca vipassanā;

Sabbepi kusalā dhammā, nekkhammanti pavuccare’’ti. (itivu. aṭṭha. 109) –

Hi vuttaṃ.

67. Tatiye upadhī vuccanti pañcupādānakkhandhā, tannissitaṃ sukhaṃ upadhisukhaṃ. Tappaṭipakkhato nirupadhisukhaṃ lokuttarasukhaṃ.

68. Catutthe vaṭṭapariyāpannaṃ sukhaṃ vaṭṭasukhaṃ. Nibbānārammaṇaṃ sukhaṃ vivaṭṭasukhaṃ.

69. Pañcame saṃkilesanti saṃkiliṭṭhaṃ. Tenāha ‘‘vaṭṭagāmisukha’’nti. Vivaṭṭasukhanti maggaphalasahagataṃ sukhaṃ.

70. Chaṭṭhe ariyānameva sukhaṃ ariyasukhaṃ, ariyañca taṃ sukhañcātipi ariyasukhaṃ. Anariyānameva sukhaṃ anariyasukhaṃ. Anariyañca taṃ sukhañcātipi anariyasukhaṃ.

71. Sattame tanti cetasikasukhaṃ.

72. Aṭṭhame saha pītiyā vattatīti sappītikaṃ, pītisahagataṃ sukhaṃ. Sabhāvato virāgato ca natthi etassa pītīti nippītikaṃ sukhaṃ. Aṭṭhakathāyaṃ panettha jhānasukhameva uddhaṭaṃ, tathā ca ‘‘lokiyasappītikasukhato lokiyanippītikasukhaṃ agga’’nti vuttaṃ. Lokiyanippītikampi hi aggaṃ labbhatevāti bhūmantaraṃ bhinditvā aggabhāvo veditabbo.

73. Navame sātasabhāvameva sukhaṃ sātasukhaṃ, na upekkhāsukhaṃ viya asātasabhāvaṃ. Kāmañcettha kāyaviññāṇasahagatampi sātasukhameva, aṭṭhakathāyaṃ pana ‘‘tīsu jhānesu sukha’’nteva vuttaṃ.

74. Dasame samādhisampayuttaṃ sukhaṃ samādhisukhaṃ. Na samādhisampayuttaṃ sukhaṃ asamādhisukhaṃ.

75. Ekādasame suttantakathā esāti ‘‘sappītikaṃ jhānadvaya’’nti vuttaṃ.

77. Terasame rūpajjhānaṃ rūpaṃ uttarapadalopena, taṃ ārammaṇaṃ etassāti rūpārammaṇaṃ. Catutthajjhānaggahaṇaṃ pana yadassa paṭiyogī, tena samānayogakkhamadassanaparaṃ. Yaṃ kiñci rūpanti yaṃ kiñci ruppanalakkhaṇaṃ rūpaṃ. Tappaṭikkhepena arūpaṃ veditabbaṃ.

Sukhavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app