(10) 5. Bālavaggavaṇṇanā

99. Pañcamassa paṭhame anāgataṃ bhāraṃ vahatīti attano asampattaṃ bhāraṃ vahati. Atherova samāno therehi vahitabbaṃ bījanaggāhadhammajjhesanādibhāraṃ vahatīti evamettha attho daṭṭhabbo. Aṭṭhakathāyaṃ (mahāva. aṭṭha. 159-160) pana yasmā sammajjanādinavavidhaṃ pubbakiccaṃ āṇatteneva kātabbaṃ, pātimokkhañca āṇatteneva uddisitabbaṃ, tasmā taṃ sabbaṃ vinā āṇattiyā karonto anāgataṃ bhāraṃ vahati nāmāti dassetuṃ ‘‘sammajjanī padīpo’’tiādi vuttaṃ. Yañhi ‘‘anujānāmi, bhikkhave, uposathāgāraṃ sammajjitu’’ntiādinā nayena pāḷiyaṃ āgataṃ. Aṭṭhakathāsu ca –

‘‘Sammajjanī padīpo ca, udakaṃ āsanena ca;

Uposathassa etāni, ‘pubbakaraṇa’nti vuccati.

‘‘Chandapārisuddhiutukkhānaṃ, bhikkhugaṇanā ca ovādo;

Uposathassa etāni, ‘pubbakicca’nti vuccatī’’ti. (mahāva. aṭṭha 168) –

Evaṃ dvīhi nāmehi navavidhaṃ pubbakiccaṃ dassitaṃ, taṃ akatvā uposathaṃ kātuṃ na vaṭṭati. Tasmā ‘‘anujānāmi, bhikkhave, therena bhikkhunā navaṃ bhikkhuṃ āṇāpetu’’nti vacanato therena āṇattena agilānena bhikkhunā uposathāgāraṃ sammajjitabbaṃ, pānīyaṃ paribhojanīyaṃ upaṭṭhapetabbaṃ, āsanaṃ paññāpetabbaṃ, padīpo kātabbo, akaronto dukkaṭaṃ āpajjati.

Therenapi patirūpaṃ ñatvā āṇāpetabbaṃ, āṇāpentenapi yaṃ kiñci kammaṃ karonto vā sadā kālameva eko vā bhāranittharaṇako vā sarabhāṇakadhammakathikādīsu vā aññataro na uposathāgārasammajjanatthaṃ āṇāpetabbo, avasesā pana vārena āṇāpetabbā. Sace āṇatto sammajjaniṃ tāvakālikampi na labhati, sākhābhaṅgaṃ kappiyaṃ kāretvā sammajjitabbaṃ, tampi alabhantassa laddhakappiyaṃ hoti. Padīpakaraṇepi vuttanayeneva āṇāpetabbo, āṇāpentena ca ‘‘amukasmiṃ nāma okāse telaṃ vā kapallikā vā atthi, taṃ gahetvā karohī’’ti vattabbo. Sace telādīni natthi, pariyesitabbāni. Pariyesitvā alabhantassa laddhakappiyaṃ hoti. Api ca kapāle aggi jāletabbo. Āsanapaññāpanāṇattiyampi vuttanayeneva āṇāpetabbo, āṇattena ca sace uposathāgāre āsanāni natthi, saṅghikāvāsato āharitvā paññāpetvā puna āharitabbāni, āsanesu asati kaṭasārakepi taṭṭikāyopi paññāpetuṃ vaṭṭati, tāsupi asati sākhābhaṅgāni kappiyaṃ kāretvā paññāpetabbāni. Kappiyakārakaṃ alabhantassa laddhakappiyaṃ hoti.

Chandapārisuddhīti ettha uposathakaraṇatthaṃ sannipatite saṅghe bahi uposathaṃ katvā āgatena sannipātaṭṭhānaṃ gantvā kāyasāmaggiṃ adentena chando dātabbo. Yopi gilāno vā kiccappasuto vā, tena pārisuddhiṃ dentena chando dātabbo. Kathaṃ dātabbo? Ekassa bhikkhuno santike ‘‘chandaṃ dammi, chandaṃ me hara, chandaṃ me ārocehī’’ti ayamattho kāyena vā vācāya vā ubhayena vā viññāpetabbo. Evaṃ dinno hoti chando. Akatūposathena pana gilānena vā kiccappasutena vā pārisuddhi dātabbā. Kathaṃ dātabbā? Ekassa bhikkhuno santike ‘‘pārisuddhiṃ dammi, pārisuddhiṃ me hara, pārisuddhiṃ me ārocehī’’ti ayamattho kāyena vā vācāya vā ubhayena vā viññāpetabbo. Evaṃ dinnā hoti pārisuddhi. Taṃ pana dentena chandopi dātabbo. Vuttañhetaṃ bhagavatā – ‘‘anujānāmi, bhikkhave, tadahuposathe pārisuddhiṃ dentena chandampi dātuṃ, santi saṅghassa karaṇīya’’nti. Tattha pārisuddhidānaṃ saṅghassapi attanopi uposathakaraṇaṃ sampādeti, na avasesaṃ saṅghakiccaṃ. Chandadānaṃ saṅghasseva uposathakaraṇañca sesakiccañca sampādeti, attano pana uposatho akatoyeva hoti, tasmā pārisuddhiṃ dentena chandopi dātabbo.

Utukkhānanti ‘‘hemantādīnaṃ utūnaṃ ettakaṃ atikkantaṃ, ettakaṃ avasiṭṭha’’nti evaṃ utūnaṃ ācikkhanaṃ. Bhikkhugaṇanāti ‘‘ettakā bhikkhū uposathagge sannipatitā’’ti bhikkhūnaṃ gaṇanā. Idampi ubhayaṃ katvāva uposatho kātabbo. Ovādoti bhikkhunovādo. Na hi bhikkhūnīhi yācitaṃ ovādaṃ anārocetvā uposathaṃ kātuṃ vaṭṭati. Bhikkhuniyo hi ‘‘sve uposatho’’ti āgantvā ‘‘ayaṃ uposatho cātuddaso, pannaraso’’ti pucchitvā puna uposathadivase āgantvā ‘‘bhikkhunisaṅgho, ayya, bhikkhusaṅghassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira, ayya, bhikkhunisaṅgho ovādūpasaṅkamana’’nti evaṃ ovādaṃ yācanti. Taṃ ṭhapetvā bālagilānagamiye añño sacepi āraññako hoti, appaṭiggahetuṃ na labhati, tasmā yena so paṭiggahito, tena bhikkhunā uposathagge pātimokkhuddesako bhikkhu evaṃ vattabbo ‘‘bhikkhunisaṅgho, bhante, bhikkhusaṅghassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira, bhante, bhikkhunisaṅgho ovādūpasaṅkamana’’nti.

Pātimokkhuddesakena vattabbaṃ – ‘‘atthi koci bhikkhu bhikkhunovādako sammato’’ti. Sace hoti koci bhikkhu bhikkhunovādako sammato, tato tena so vattabbo – ‘‘itthannāmako bhikkhu bhikkhunovādako sammato, taṃ bhikkhunisaṅgho upasaṅkamatū’’ti. Sace natthi, tato tena pucchitabbaṃ – ‘‘ko āyasmā ussahati bhikkhuniyo ovaditu’’nti. Sace koci ussahati, sopi ca aṭṭhahi aṅgehi samannāgato, taṃ tattheva sammannitvā ovādappaṭiggāhako vattabbo – ‘‘itthannāmo bhikkhu bhikkhunovādako sammato, taṃ bhikkhunisaṅgho upasaṅkamatū’’ti. Sace pana na koci ussahati, pātimokkhuddesakena vattabbaṃ – ‘‘natthi koci bhikkhu bhikkhunovādako sammato, pāsādikena bhikkhunisaṅgho sampādetū’’ti. Ettāvatā hi sikkhattayasaṅgahitaṃ sakalaṃ sāsanaṃ ārocitaṃ hoti. Tena bhikkhunā ‘‘sādhū’’ti sampaṭicchitvā pāṭipade bhikkhunīnaṃ ārocetabbaṃ. Pātimokkhampi ‘‘na, bhikkhave, anajjhiṭṭhena pātimokkhaṃ uddisitabbaṃ, yo uddiseyya, āpatti dukkaṭassā’’ti vacanato anāṇattena na uddisitabbaṃ. ‘‘Therādheyyaṃ pātimokkha’’nti hi vacanato saṅghatthero vā pātimokkhaṃ uddiseyya , ‘‘anujānāmi, bhikkhave, yo tattha bhikkhu byatto paṭibalo, tassādheyyaṃ pātimokkha’’nti vacanato navakataro vā therena āṇatto. Dutiyādīni uttānatthāneva.

109. Ekādasame na kukkuccāyitabbaṃ kukkuccāyatīti na kukkuccāyituṃ yuttakaṃ kukkuccāyati. Sūkaramaṃsaṃ labhitvā ‘‘acchamaṃsa’’nti kukkuccāyati, ‘‘sūkaramaṃsa’’nti jānantopi ‘‘acchamaṃsa’’nti kukkuccāyati, na paribhuñjatīti vuttaṃ hoti. Evaṃ migamaṃsaṃ ‘‘dīpimaṃsa’’nti, kāle santeyeva ‘‘kālo natthī’’ti, appavāretvā ‘‘pavāritomhī’’ti, patte rajasmiṃ apatiteyeva ‘‘patita’’nti, attānaṃ uddissa macchamaṃse akateyeva ‘‘maṃ uddissa kata’’nti kukkuccāyati. Kukkuccāyitabbaṃ na kukkuccāyatīti kukkuccāyituṃ yuttaṃ na kukkuccāyati. Acchamaṃsaṃ labhitvā ‘‘sūkaramaṃsa’’nti na kukkuccāyati, ‘‘acchamaṃsa’’nti jānantopi ‘‘sūkaramaṃsa’’nti na kukkuccāyati, madditvā vītikkamatīti vuttaṃ hoti. Evaṃ dīpimaṃsaṃ migamaṃsanti…pe… attānaṃ uddissa macchamaṃse kate ‘‘maṃ uddissa kata’’nti na kukkuccāyatīti evamettha attho daṭṭhabbo. Aṭṭhakathāyaṃ pana ‘‘na kukkuccāyitabbanti saṅghabhogassa apaṭṭhapanaṃ avicāraṇaṃ na kukkuccāyitabbaṃ nāma, taṃ kukkuccāyati. Kukkuccāyitabbanti tasseva paṭṭhapanaṃ vicāraṇaṃ, taṃ na kukkuccāyatī’’ti ettakameva vuttaṃ. Tattha saṅghabhogassāti saṅghassa catupaccayaparibhogatthāya dinnakhettavatthutaḷākādikassa, tato uppannadhaññahiraññādikassa ca saṅghassa bhogassa. Apaṭṭhapananti asaṃvidahanaṃ. Tenāha ‘‘avicāraṇa’’nti. Tassevāti yathāvuttasseva saṅghabhogassa.

Bālavaggavaṇṇanā niṭṭhitā.

Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.

3. Tatiyapaṇṇāsakaṃ

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app