(11) 1. Valāhakavaggo

1-2. Valāhakasuttadvayavaṇṇanā

101-2. Tatiyapaṇṇāsakassa paṭhame gajjitāti thanitā. Tattha gajjitvā novassanabhāvo nāma pāpako. Manussā hi yadā devo gajjati, tadā ‘‘suvuṭṭhitā bhavissatī’’ti bījāni nīharitvā vapanti. Atha deve avassante khette bījāni khetteyeva nassanti, gehe bījāni geheyeva nassantīti dubbhikkhaṃ hoti. Nogajjitvā vassanabhāvopi pāpako. Manussā hi imasmiṃ kāle ‘‘dubbuṭṭhikā bhavissatī’’ti ninnaṭṭhānesuyeva vappaṃ karonti. Atha devo vassitvā sabbabījāni mahāsamuddaṃ pāpeti, dubbhikkhameva hoti. Gajjitvā vassanabhāvo pana bhaddako. Tadā hi subhikkhaṃ hoti. Nogajjitvā novassanabhāvo ekantapāpakova. Bhāsitā hoti no kattāti ‘‘idāni ganthadhuraṃ pūressāmi, vāsadhuraṃ pūressāmī’’ti kathetiyeva, na uddesaṃ gaṇhāti, na kammaṭṭhānaṃ bhāveti.

Kattā hoti no bhāsitāti ‘‘ganthadhuraṃ pūressāmi, vāsadhuraṃ vā’’ti na bhāsati, sampatte pana kāle samattaṃ sampādeti. Iminā nayena itarepi veditabbā. Atha vā sabbaṃ panetaṃ paccayadāyakeheva kathitaṃ. Eko hi ‘‘asukadivase nāma dānaṃ dassāmī’’ti saṅghaṃ nimanteti, sampatte kāle no karoti. Ayaṃ puggalo puññena parihāyati, bhikkhusaṅgho pana lābhena parihāyati. Aparo saṅghaṃ animantetvā sakkāraṃ katvā ‘‘bhikkhū ānessāmī’’ti na labhi, sabbe aññattha nimantitā honti. Ayampi puññena parihāyati, saṅghopi lābhena parihāyati. Aparo paṭhamaṃ saṅghaṃ nimantetvā pacchā sakkāraṃ katvā dānaṃ deti, ayaṃ kiccakārī hoti. Aparo neva saṅghaṃ nimanteti, na dānaṃ deti, ayaṃ pāpapuggaloti veditabbo. Dutiyaṃ uttānameva.

Valāhakasuttadvayavaṇṇanā niṭṭhitā.

3. Kumbhasuttavaṇṇanā

103. Tatiye rittakoti anto ritto. Pihitamukhoti pidahitvā ṭhapito. Apārutamukhoti vivaritvā ṭhapito, upamitapuggalesu panettha antoguṇasāravirahito ca tuccho, bāhirasobhanatāya pihito puggaloti veditabbo. Sesesupi eseva nayo.

Kumbhasuttavaṇṇanā niṭṭhitā.

4. Udakarahadasuttavaṇṇanā

104. Catutthe udakarahado jaṇṇukamattepi udake sati paṇṇarasasambhinnavaṇṇattā vā bahalattā vā udakassa apaññāyamānatalo uttāno gambhīrobhāso nāma hotīti āha ‘‘purāṇapaṇṇarasa…pe… gambhīrobhāso nāmā’’ti. Tiporisacatuporise pana udake sati acchattā udakassa paññāyamānatalo gambhīro uttānobhāso nāma hotīti āha ‘‘acchavippasannamaṇivaṇṇaudako uttānobhāso nāmā’’ti. Ubhayakāraṇasambhavato pana itare dve veditabbā. Puggalepi kilesussadabhāvato guṇagambhīratāya ca abhāvato guṇagambhīrānaṃ sadisehi abhikkamanādīhi yutto uttāno gambhīrobhāso nāma. Iminā nayena sesā veditabbā.

Udakarahadasuttavaṇṇanā niṭṭhitā.

5-6. Ambasuttādivaṇṇanā

105-6. Pañcame āmakaṃ hutvāti anto āmaṃ hutvā. Pakkaṃ āmavaṇṇīti anto pakkaṃ bahi āmasadisaṃ. Tattha yathā ambe apakkabhāvo āmatā hoti, evaṃ puggalepi puthujjanatā. Yathā ca tattha pakkasadisatā pakkavaṇṇitā, evaṃ puggalepi ariyānaṃ abhikkamanādisadisatā pakkavaṇṇitāti iminā nayena sesā veditabbā. Chaṭṭhaṃ uttānameva.

Ambasuttādivaṇṇanā niṭṭhitā.

7. Mūsikasuttavaṇṇanā

107. Sattame āvāṭaṃ khanatīti attano āsayaṃ bilakūpaṃ khanati. Na ca tattha vasatīti tattha avasitvā kismiñcideva ṭhāne vasati, evaṃ biḷārādiamittavasaṃ gacchati. Vasitā no gādhaṃ kattāti sayaṃ na khanati, parena kate bile vasati, evaṃ jīvitaṃ rakkhati. Tatiyā dvepi karontī jīvitaṃ rakkhati. Catutthī dvepi akarontī amittavasaṃ gacchati. Imāya pana upamāya upamitesu puggalesu paṭhamo yathā sā mūsikā gādhaṃ khanati, evaṃ navaṅgaṃ satthusāsanaṃ uggaṇhāti. Yathā pana sā tattha na vasati, kismiñcideva ṭhāne vasantī amittavasaṃ gacchati, tathā ayampi pariyattivasena ñāṇaṃ pesetvā catusaccadhammaṃ na paṭivijjhati, lokāmisaṭṭhānesu vicaranto maccumārakilesamāradevaputtamārasaṅkhātānaṃ vasaṃ gacchati. Dutiyo yathā mūsikā gādhaṃ na khanati, evaṃ navaṅgaṃ satthusāsanaṃ na uggaṇhāti. Yathā pana parena khanite bile vasantī jīvitaṃ rakkhati, evaṃ parassa kathaṃ sutvā catusaccadhammaṃ paṭivijjhitvā tiṇṇaṃ mārānaṃ vasaṃ atikkamati. Iminā nayena tatiyacatutthesupi opammasaṃsandanaṃ veditabbaṃ.

Mūsikasuttavaṇṇanā niṭṭhitā.

8. Balībaddasuttavaṇṇanā

108. Aṭṭhame balībaddo tāva yo attano gogaṇaṃ ghaṭṭeti ubbejeti, paragoṇe pana sūrato sukhasīlo hoti, ayaṃ sagavacaṇḍo no paragavacaṇḍo nāma. Puggalopi attano parisaṃ ghaṭṭento vijjhanto pharuse samudācaranto, paraparisāya pana soraccaṃ nivātavuttitaṃ āpajjanto sagavacaṇḍo nāmāti iminā nayena sesāpi veditabbā.

Balībaddasuttavaṇṇanā niṭṭhitā.

9. Rukkhasuttavaṇṇanā

109.Navame rukkho tāva pheggu sāraparivāroti vanajeṭṭhakarukkho sayaṃ pheggu hoti, parivārarukkhā panassa sārā honti. Iminā nayena sesā veditabbā. Puggalesu pana sīlasāravirahitato pheggutā, sīlācārasamannāgamena ca sāratā veditabbā.

Rukkhasuttavaṇṇanā niṭṭhitā.

10. Āsīvisasuttavaṇṇanā

110. Dasame yassa visaṃ pajjalitatiṇukkāya aggi viya sīghaṃ abhiruhitvā akkhīni gahetvā khandhaṃ gahetvā sīsaṃ gahetvā ṭhitanti vattabbataṃ āpajjati maṇisappādīnaṃ visaṃ viya, mantaṃ pana parivattetvā kaṇṇavātaṃ datvā daṇḍakena pahaṭamatte otaritvā daṭṭhaṭṭhāneyeva tiṭṭhati, ayaṃ āgataviso na ghoraviso nāma. Yassa pana visaṃ saṇikaṃ abhiruhati, āruḷhāruḷhaṭṭhāne pana āsittaudakaṃ viya hoti udakasappādīnaṃ viya, dvādasavassaccayenapi kaṇṇaviddhakhandhapiṭṭhikādīsu paññāyati, mantaparivattanādīsu ca kariyamānesu sīghaṃ na otarati, ayaṃ ghoraviso na āgataviso nāma. Yassa pana visaṃ sīghaṃ abhiruhati, na sīghaṃ otarati aneḷakasappādīnaṃ visaṃ viya, ayaṃ āgataviso ca ghoraviso ca. Aneḷakasappo nāma mahāāsīviso. Yassa visaṃ mandaṃ hoti, ohāriyamānampi sukheneva otarati nīlasappadhamanisappādīnaṃ visaṃ viya, ayaṃ neva āgataviso na ghoraviso. Nīlasappo nāma sākhavaṇṇo rukkhaggādīsu vicaraṇasappo.

Āsīvisasuttavaṇṇanā niṭṭhitā.

Valāhakavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app