(7) 2. Mahāvaggo

1. Titthāyatanasuttavaṇṇanā

62. Dutiyassa paṭhame titthaṃ nāma dvāsaṭṭhi diṭṭhiyo tabbinimuttassa kassaci diṭṭhivipphanditassa abhāvato. Ettha hi sattā taranti uppilavanti ummujjanimujjaṃ karonti, tasmā ‘‘tittha’’nti vuccati. Pāragamanasaṅkhātañhi taraṇaṃ diṭṭhigatikānaṃ natthi, tattheva aparāparaṃ nimujjanummujjanavasena pilavanameva tesaṃ taraṇaṃ nāma. Uppādakāti pūraṇakassapādayo. Titthe jātā titthiyā, yathāvuttaṃ vā diṭṭhigatasaṅkhātaṃ titthaṃ etesaṃ atthīti titthikā, titthikā eva titthiyā. Manorameti sāduphalabharitatāya abhayadisatāya ca manorame. Imesuyeva tīsu ṭhānesūti yathāvuttesu titthāyatanesu.

Yo yathā jānāti, tassa tathā vuccatīti iminā puggalajjhāsayavasena tathā vuttanti dasseti. Puggala-saddo ca tissannampi pakatīnaṃ sādhāraṇo, tasmā purisaggahaṇena tato visesanaṃ yathā ‘‘aṭṭha purisapuggalā’’ti. Paṭisaṃviditaṃ karotīti kevalaṃ jānanavasena viditaṃ karoti. Anubhavati vāti vipākalakkhaṇappattaṃ anubhavati. Pubbekatahetūti antogadhāvadhāraṇaṃ padanti āha ‘‘pubbekatakammapaccayenevā’’ti. Imināti ‘‘sabbaṃ taṃ pubbekatahetū’’ti iminā vacanena. Kammavedananti kusalākusalakammasahajaṃ vedanaṃ. Kiriyavedananti ‘‘neva kusalākusalā na ca kammavipākā’’ti evaṃ vuttaṃ kiriyacittasahajaṃ vedanaṃ. Na kevalañca te kammakiriyavedanā eva paṭikkhipanti, atha kho sāsane loke ca pākaṭe vātābādhādiroge ca paṭikkhipanti evāti dassetuṃ ‘‘ye vā ime’’tiādimāha. Tattha pittasamuṭṭhānāti pittavikārādhikasambhūtā . Anantaradvayepi eseva nayo. Sannipātikāti pittādīnaṃ tiṇṇampi vikārānaṃ sannipātato jātā. Utupariṇāmajāti sītādiutuno vipariṇāmato visamaparivuttito jātā. Visamaparihārajāti asappāyāhārayogapaṭisevanavasena kāyassa visamaṃ pariharaṇato jātā. Opakkamikāti upakkamato nibbattā. Kammavipākajāti kammassa vipākabhūtakkhandhato jātā. Virodhipaccayasamuṭṭhānā dhātūnaṃ vikārāvatthā, tappaccayā vā dukkhā vedanā ābādhanaṭṭhena ābādho, so eva rujjanaṭṭhena rogo. Tattha ‘‘yo yāpyalakkhaṇo, so rogo, itaro ābādho’’ti vadanti. Sabbesañca nesaṃ taṃtaṃdhātūnaṃ visamaṃ āsannakāraṇaṃ, na tathā itarāni. Tatthāpi ca pakopāvatthā dhātuyo āsannakāraṇaṃ, na tathā parapaccayāvatthāti daṭṭhabbaṃ. Aṭṭhamaṃyeva kammavipākajaṃ ābādhaṃ sampaṭicchanti ‘‘sabbaṃ taṃ pubbekatahetū’’ti vipallāsaggāhena. ‘‘Pubbe’’ti purātanasseva kammassa gahitattā upapajjavedanīyampi te paṭikkhipantīti vuttaṃ ‘‘dve paṭibāhitvā’’ti. Sampaṭicchantīti anujānanti.

Attanā katamūlakenāti sāhatthikakammahetu. Āṇattimūlakenāti parassa āṇāpanavasena katakammahetu. Imāti tisso vedanā. Sabbe paṭibāhantīti sabbe roge paṭisedhenti sabbesampi tesaṃ ekena issareneva nimmitattā tabbhāvībhāvāsambhavato. Esa nayo sesesupi. Sabbaṃ paṭibāhantīti hetupaccayapaṭisedhanato sabbaṃ nisedhenti.

Mātikaṃ nikkhipitvāti tiṇṇampi vedānaṃ asārabhāvadassanatthaṃ uddesaṃ katvā. Tanti taṃ mātikaṃ. Vibhajitvā dassetunti dosadassanavaseneva vibhāgato dassetuṃ. Laddhipatiṭṭhāpanatthanti attano laddhiyā paṭijānāpanatthaṃ. Laddhito laddhiṃ saṅkamantīti mūlaladdhito aññaladdhiṃ upagacchanti paṭijānanti. Pubbekatahetuyeva paṭisaṃvedetīti kammavedanampi vipākavedanaṃ katvā vadanti. Diṭṭhigatikā hi byāmūḷhacittā kammantaravipākantarādīni āloḷenti, asaṅkarato saññāpetuṃ na sakkonti. Yathā ca akusalakamme, evaṃ kusalakammepīti dassetuṃ ‘‘evaṃ pāṇātipātā’’tiādi vuttaṃ. Tattha evanti yathā pubbekatahetu eva pāṇātipātino nāma honti, na idāni sayaṃkatakāraṇā, evaṃ pāṇātipātā viramaṇampi pubbekatahetu evāti vicāriyamāno pubbekatavādo akiriyavādo eva sampajjati.

Kattukamyatāchando na taṇhāchando. Kattukamyatāti kātumicchā. Paccattapurisakāroti tena tena purisena kattabbakiccaṃ na hoti pubbekatahetu eva sijjhanato. Ubhayampi taṃ esa na labbhatīti kattabbakaraṇaṃ sucaritapūraṇaṃ, akattabbaakaraṇaṃ duccaritaviratīti idaṃ ubhayampi esa na labhati. Samaṇāpi hi pubbekatakāraṇāyeva hontīti pubbekatakāraṇāyeva samaṇāpi honti, na idāni saṃvarasamādānādinā. Assamaṇāpi pubbekatakāraṇāyevāti pubbekatakāraṇāyeva assamaṇāpi honti, na saṃvarabhedena.

Yathā pubbekatavāde chandavāyāmānaṃ asambhavato paccattapurisakārānaṃ abhāvo, evaṃ issaranimmānavādepi issareneva sabbassa nimmitabhāvānujānanatoti vuttaṃ ‘‘pubbekatavāde vuttanayeneva veditabbo’’ti. Esa nayo ahetukavādepīti āha ‘‘tathā ahetukavādepī’’ti.

Imesantiādinā imesaṃ titthāyatanānaṃ tucchāsāratāya thusakoṭṭanena kuṇḍakamattassapi alābho viya paramatthalesassapi abhāvo, tathā khajjopanakobhāsato tejaso phuliṅgamattassapi abhāvo viya andhaveṇikassapi maggassa appaṭilābho viya saddamattaṃ nissāya micchābhāgena vipallatthatāya daddarajātake (jā. 1.2.43-43) sasakasadisatā ca vibhāvitā hoti. Sārabhāvanti sīlasārādisampattiyā sārasabbhāvaṃ. Niyyānikabhāvanti ekanteneva vaṭṭato niyyānāvahabhāvaṃ. Aniggahitoti na niggahetabbo. Tenāha ‘‘niggahetuṃ asakkuṇeyyo’’ti. Asaṃkiliṭṭhoti saṃkilesavirahito. Tenāha ‘‘nikkileso’’tiādi. Anupavajjoti dhammato na upavaditabbo. Appaṭikuṭṭho nāma appaṭisedhanaṃ vā siyā anakkosanaṃ vāti tadubhayaṃ dassento ‘‘appaṭibāhito anupakkuṭṭho’’ti āha.

Tassa dhammassāti ‘‘ayaṃ kho pana, bhikkhave’’tiādinā uddhaṭassa dhammassa. Pañhaṃ pucchitvāti kathetukamyatāvasena pañhaṃ pucchitvā. Yathāpaṭipāṭiyāti mātikāya yathānikkhittappaṭipāṭiyā. Dhātuyoti sabhāvadhāraṇaṭṭhena dhātuyo. Tā pana yasmā taṇhādiṭṭhikappanāparikappitaattasubhasukhasassatādipakatiādidhuvādijīvādikāyādikā viya na icchāsabhāvā diṭṭhiādirahitehi vimuccamānaudumbarapupphādilokavohāravatthūni viya ca vācāvatthumattā, atha kho saccaparamatthabhūtāti āha ‘‘sabhāvā’’ti, saccasabhāvāti attho. Attano sabhāvaṃ dhārentīti hi dhātuyo. Nijjīvanissattabhāvappakāsakoti bāhiraparikappitajīvābhāvappakāsako lokiyamahājanasaṃkappitasattābhāvappakāsako ca. Ākaraṭṭhenāti uppajjanaṭṭhānabhāvena. Uppattiṭṭhānampi hi ākaro āyatananti vuccati yathā ‘‘kambojo assānaṃ āyatana’’nti. Manopavicārāti taṃ taṃ ārammaṇaṃ upecca manaso vividhacaraṇākāro. Kehi katthāti āha ‘‘vitakkavicārapādehī’’tiādi. Aṭṭhārasasu ṭhānesūti cha somanassaṭṭhāniyāni , cha domanassaṭṭhāniyāni, cha upekkhāṭṭhāniyānīti evaṃ aṭṭhārasasu ṭhānesu.

Patiṭṭhādhātūti sesabhūtattayassa ceva sabbūpādārūpānañca patiṭṭhāsabhāvā dhātu. Iminā nayena ābandhanadhātūtiādīsupi attho veditabbo. Apica kakkhaḷabhāvasiddho sahajātadhammānaṃ ādhārabhāvo patiṭṭhābhāvo. Dravabhāvasiddhaṃ sampiṇḍanaṃ ābandhanaṃ. Uṇhabhāvasiddhaṃ mudutāpakkatāvahaṃ paripācanaṃ. Thaddhabhāvāvahaṃ uddhumātanaṃ vitthambhanaṃ. Rūpavivitto rūpapariyanto ākāsoti yesaṃ so paricchedo, tehi so asamphuṭṭhovāti vuttaṃ ‘‘ākāsadhātūti asamphuṭṭhadhātū’’ti. Sañjānanavidhurā ārammaṇūpaladdhi vijānanadhātu. Vitthāratopi kathetuṃ vaṭṭati saṅkhepantogadhattā vitthārassa. Saṅkhepato kathetuṃ na vaṭṭati kathetabbassa atthassa anavasesapariyādānābhāvato. Tenāha ‘‘vitthāratova vaṭṭatī’’ti. Ubhayathāti saṅkhepato vitthārato ca.

Anipphannāpi ākāsadhātu bhūtāni upādāya gahetabbatāmattena ‘‘upādārūpa’’nteva vuccati. Diṭṭhānevāti sallakkhetabbāni upādārūpabhāvasāmaññato. Tena sahajātā vedanā vedanākkhandho samudāye pavattavohārassa avayavepi dissanato yathā ‘‘vatthekadese daḍḍhe vatthaṃ daḍḍha’’nti. ‘‘Phasso ca cetanā ca saṅkhārakkhandho’’ti vuttaṃ mahābhūmakattā tesaṃ tappadhānattā ca saṅkhārakkhandhassa. Arūpakkhandhā nāmaṃ ārammaṇābhimukhaṃ namanato nāmādhīnaggahaṇato ca. Rūpakkhandho rūpaṃ paribyattaṃ ruppanaṭṭhena. Paccayanti nissayabhūtaṃ paccayaṃ. Vibhāgena dvācattālīsa. Ekāsīticittāni ‘‘sammasanacāroya’’nti katvā. Anukkamena paṭipajjamānoti evaṃ kaṅkhāvitaraṇavisuddhiyaṃ ṭhito uparimena tissannaṃ visuddhīnaṃ sampādanavasena visuddhibhāvanaṃ ussukkāpento.

Phassāyatananti phassassa uppattiṭṭhānaṃ. Suvaṇṇādīnanti suvaṇṇamaṇivajirādīnaṃ. Ākiṇṇaṃ viya hutvā uppajjanti etthāti ākaro. Yathā cakkhu vipākaphassassa visesapaccayo, na tathā itaresanti katvā vuttaṃ ‘‘dve cakkhuviññāṇānī’’tiādi. Esa nayo sesavāresupi. Dvattiṃsāya vipākaphassesu dvipañcaviññāṇasahagataphasse ṭhapetvā sesā dvāvīsati vipākaphassā veditabbā. Diṭṭhameva hoti tena samānayogakkhamattā. ‘‘Saṅkhepato tāvā’’ti saṅkhepakathaṃ ārabhitvāpi vitthārakathāpettha vuttanayattā suviññeyyāvāti vuttaṃ ‘‘heṭṭhā…pe… veditabba’’nti.

Somanassassa uppattiṭṭhānabhūtaṃ somanassaṭṭhāniyaṃ. Tenāha ‘‘somanassassa kāraṇabhūta’’nti. Upavicaratīti upecca pavattati. Sabhāvato saṅkappato ca somanassādiuppattihetukā somanassaṭṭhāniyāditāti āha ‘‘iṭṭhaṃ vā hotū’’tiādi. Catutthaṃ diṭṭhameva hoti tadavinābhāvato.

Ariyasaccānīti purimapade uttarapadalopenāyaṃ niddesoti āha ‘‘ariyabhāvakarānī’’tiādi. Visuddhimagge (visuddhi. 2.531) pakāsitaṃ, tasmā na idha pakāsetabbanti adhippāyo. Sukhāvabodhanatthanti desiyamānāya vaṭṭakathāya sukhena avabodhanatthaṃ. Tenāha ‘‘yassa hī’’tiādi. Dvādasapadanti avijjādīhi padehi dvādasapadaṃ. Paccayavaṭṭanti paccayappabandhaṃ. Kathetukāmo hoti paccayākāramukhena saccāni dassetukāmatāya. Gabbhāvakkantivaṭṭanti gabbhokkantimukhena vipākavaṭṭaṃ dasseti ‘‘gabbhassāvakkanti hotī’’tiādinā. Tasmā panettha gabbhāvakkantivaseneva vaṭṭaṃ dassitanti āha ‘‘gabbhāvakkantivaṭṭasmiṃ hī’’tiādi. Gabbhāvakkantivaṭṭasminti mātukucchimhi nibbattanavasena pavattadhammappabandhe. Dassiteti desanāvasena dassite. Purimā dve yoniyo itarāhi oḷārikatāya paribyattatarāti vuttaṃ ‘‘gabbhāvakkanti…pe… avabodhetumpī’’ti.

Paccayamattanti channaṃ dhātūnaṃ sādhāraṇaṃ paccayabhāvamattaṃ, na tehi bhāgaso nipphādiyamānaṃ paccayavisesaṃ ‘‘kuto panetaṃ channaṃ dhātūna’’nti avibhāgena vuttattā. Tenāha ‘‘idaṃ vuttaṃ hotī’’tiādi. Na mātu na pitu tāsaṃ dhātūnaṃ imassa sattassa bāhirabhāvato. Gabbhassāti ettha gabbhati attabhāvabhāvena vattatīti gabbho, kalalādiavattho dhammappabandho. Tannissitattā pana sattasantāno gabbhoti vutto yathā mañcanissitā ‘‘mañcā ukkuṭṭhiṃ karontī’’ti. Tannissayabhāvato mātukucchi gabbhoti vuccati ‘‘gabbhe vasati māṇavo’’tiādīsu (jā. 1.15.363). Gabbho viyāti vā gabbho. Yathā hi nivāsaṭṭhānatāya sattānaṃ ovarako ‘‘gabbho’’ti vuccati, evaṃ gabbhaseyyakānaṃ sattānaṃ yāva abhijāti nivāsaṭṭhānatāya mātukucchi ‘‘gabbho’’ti vuccati. Idha pana paṭhamaṃ vuttaattheneva gabbhoti veditabbo. Tenāha ‘‘gabbho ca nāmā’’tiādi.

Niratiatthena nirayo ca so yathāvuttena atthena gabbho cāti nirayagabbho. Esa nayo sesapadesupi. Ayaṃ pana viseso – devamanujādayo viya uddhaṃ dīghā ahutvā tiriyaṃ añcitā dīghāti tiracchānā. Te eva khandhakoṭṭhāsabhāvena yoni ca so vuttanayena gabbho cāti tiracchānayonigabbho. Pakaṭṭhato sukhato apetaṃ apagamo petabhāvo, taṃ pattānaṃ visayoti pettivisayo, petayoni. Manassa ussannatāya sūrabhāvādiguṇehi upacitamānasatāya ukkaṭṭhaguṇacittatāya manussā. Dibbanti kāmaguṇādīhi kīḷanti laḷanti jotantīti devā. Gabbhasaddo vuttanayo eva. Nānappakāroti yathāvuttena tadanantarabhedena ca nānappakārako. Manussagabbho adhippeto supākaṭatāya paccakkhabhāvato. Okkanti mātukucchiṃ okkamitvā viya uppatitvāti katvā. Nibbattanaṃ nibbatti. Pātubhāvo uppattippakāsako ca.

Sannipāto nāma avekallajātihīnavekalleti dassetuṃ ‘‘idha mātāpitaro’’tiādi vuttaṃ. Idhāti imasmiṃ sattaloke. Sannipatitāti samodhānabhāvato sannipatitā samāgatā saṃsiliṭṭhā. Utunīti utumatī sañjātapupphā. Idañca utusamayaṃ sandhāya vuttaṃ, na lokasamaññākarajassa lagganadivasamattaṃ. Mātugāmassa hi yasmiṃ gabbhāsahasaññite okāse dārako nibbattati, tattha mahatī lohitapīḷakā saṇṭhahitvā aggahitapubbā eva bhijjitvā paggharati, vatthu suddhaṃ hoti paggharitalohitattā anāmayattā ca. Visuddhe vatthumhi mātāpitūsu ekavāraṃ sannipatitesu yāva satta divasāni khettameva hoti. Suddhaṃ vatthu nahānato parampi katipayāni divasāni gabbhasaṇṭhahanatāya khettameva hoti parittassa lohitalesassa vijjamānattā. Tasmiṃ samaye hatthaggāhaveṇiggāhādinā aṅgaparāmasanenapi dārako nibbattatiyeva. Itthisantānepi hi sattapi dhātū labbhanteva. Tathā hi pārikāya nābhiparāmasanena sāmassa bodhisattassa, diṭṭhamaṅgalikāya nābhiparāmasanena (jā. aṭṭha. 4.15.mātaṅgajātakavaṇṇanā; ma. ni. aṭṭha. 2.65) maṇḍabyassa nibbatti ahosi. Gandhanato uppannagatiyā nimittūpaṭṭhānena sūcanato dīpanato gandhoti laddhanāmena bhavagāmikammunā abbati pavattatīti gandhabbo, tattha uppajjamānakasatto. Paccupaṭṭhito hotīti na mātāpitūnaṃ sannipātaṃ olokayamāno samīpe ṭhito paccupaṭṭhito nāma hoti, kammayantayantito pana eko satto tasmiṃ okāse nibbattanako hotīti ayamettha adhippāyo. Tadā hi tatrūpagasatto tatrūpapattiāvahantakammasaṅkhātena pellakayantena tathatthāya pellito upanīto viya hoti.

Viññāṇapaccayā nāmarūpanti ettha viññāṇassa paccayabhāvena gahitattā ‘‘tayo arūpino khandhā’’ti vuttaṃ. Idha pana viññāṇaṃ paccayabhāvena aggahetvā gabbhokkantiyā eva paccayabhāvena gahitattā ‘‘viññāṇakkhandhampi pakkhipitvā’’ti vuttaṃ. Idha pana manussagabbhassa okkantiyā adhippetattā ‘‘gabbhaseyyakānaṃ paṭisandhikkhaṇe’’ti vuttaṃ.

Taṇhāya samudayasaccabhāvena gahitattā ‘‘ṭhapetvā taṇha’’nti vuttaṃ. Tasseva pabhāvikāti tasseva yathāvuttassa dukkhasaccassa uppādikā. Dukkhanirodhoti ettha dukkhaggahaṇena taṇhāpi gahitāti āha ‘‘tesaṃ dvinnampi…pe… dukkhanirodho’’ti. Avisesena hi tebhūmakavaṭṭaṃ idha dukkhanti adhippetaṃ. Atha vā dukkhassa anuppattinirodho tabbhāvikāya taṇhāya anuppattinirodhena vinā na hotīti vuttaṃ ‘‘tesaṃ dvinnampi…pe… dukkhanirodho’’ti. Anuppattinirodhoti ca anuppattinirodhanimittaṃ nibbānaṃ dasseti.

‘‘Tattha vuttanayeneva veditabba’’nti vatvā ubhayattha pāḷiyā pavattiākārabhedaṃ dassetuṃ ‘‘ayaṃ pana viseso’’ti āha. Tatthāti visaddhimagge. Idhāti imasmiṃ sutte. Avijjāya tvevāti avijjāya tu eva. Asesavirāganirodhāti ettha accantameva saṅkhāre virajjati etenāti virāgo, maggo, tasmā virāgasaṅkhātena maggena asesanirodhā asesetvā nirodhā samucchindanāti evamettha attho daṭṭhabbo.

Sakalassāti anavasesassa. Kevalassāti vā suddhassa, paraparikappitasattajīvādivirahitassāti attho. Khīṇākāropi vuccati ‘‘nirujjhanaṃ nirodho’’ti iminā atthena. Arahattampi nirodhoti vuccati nirodhante uppannattā. Nibbānampi nirodhoti vuccati avijjādīnaṃ nirodhassa nimittabhāvato avijjādayo nirujjhanti etthāti nirodhoti katvā. Khīṇākāradassanavasenāti avijjādīnaṃ anuppattinirodhena nirujjhanākāradassanavasena. Nibbānameva sandhāya, na pana arahattanti adhippāyo. Sabhāvadhammānaṃ niggaho nāma yathāvuttadhammaparicchedato ūnādhikabhāvappakāsanena attasabhāvavibhāvaneneva hotīti āha ‘‘niggaṇhanto hī’’tiādi.

Titthāyatanasuttavaṇṇanā niṭṭhitā.

2. Bhayasuttavaṇṇanā

63. Dutiye parittātuṃ samatthabhāvenāti uppannabhayato rakkhituṃ samatthabhāvena. Natthi ettha mātāputtaṃ aññamaññaṃ tāyituṃ samatthanti amātāputtāni, tāniyeva amātāputtikāni. Tenāha ‘‘natthi etthā’’tiādi. Yanti bhummatthe upayogavacananti āha ‘‘yasmiṃ samaye’’ti. Mātāpi puttaṃ passituṃ na labhati, parittātuṃ na samatthanti adhippāyo . Puttopi mātaranti etthāpi eseva nayo. Cittutrāsoyeva bhayaṃ cittutrāsabhayaṃ. Iminā ottappabhayādiṃ nivatteti. Aṭaviggahaṇena aṭavivāsino vuttā ‘‘sabbo gāmo āgato’’tiādīsu viyāti āha ‘‘aṭavīti cettha aṭavivāsino corā veditabbā’’ti. Eteti aṭavivāsino corā. Etaṃ vuttanti ‘‘aṭavisaṅkopo’’ti idaṃ vuttaṃ. Ṭhānagamanādiiriyāpathacakkasamaṅgino iriyāpathacakkasamāruḷhā nāma hontīti āha ‘‘iriyāpathacakkampi vaṭṭatī’’ti. Iriyāpathoyeva pavattanaṭṭhena cakkanti iriyāpathacakkaṃ.

Pariyāyantīti parito tena tena disābhāgena gacchanti. Tenāha ‘‘ito cito ca gacchantī’’ti. Mātupemena gantuṃ avisahitvā attano santikaṃ āgacchantaṃ. Attasinehassa balavabhāvato mātarampi anapekkhitvā ‘‘attānaṃyeva rakkhissāmī’’ti gacchantaṃ. Ekasmiṃ ṭhāne nilīnanti vuttanayeneva gantvā ekasmiṃ kheme padese nisinnaṃ. Kulle vātiādīsu kūlaṃ paratīraṃ vahati pāpetīhi kullo, taraṇatthāya veḷunaḷādīhi kalāpaṃ katvā baddho. Pattharitvā baddho pana uḷumpo, cāṭiādi mattikābhājanaṃ. Vuyhamānanti udakoghena adhosotaṃ nīyamānaṃ.

Yathāvuttāni tīṇi bhayāni samātāputtikāniyeva assutavato puthujjanassa vasena amātāputtikāni dassitānīti āha ‘‘evaṃ pariyāyato amātāputtikāni bhayāni dassetvā’’ti.

Bhayasuttavaṇṇanā niṭṭhitā.

3. Venāgapurasuttavaṇṇanā

64. Tatiye evaṃnāmake janapadeti yattha nāmaggahaṇena kosalasaddassa ruḷhīsaddataṃ dasseti. Tathā hi kosalā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena ‘‘kosalā’’ti vuccati. Akkharacintakā hi īdisesu ṭhānesu yutte viya saliṅgavacanāni (pāṇini 1.2.51) icchanti. Ayamettha ruḷhī yathā aññatthāpi ‘‘kurūsu viharati, aṅgesu viharatī’’ti ca. Tabbisesane pana janapadasadde jātisadde ekavacanameva yathā ‘‘kosalesu janapade’’ti. Cārikanti caraṇaṃ. Caraṇaṃ vā cāro, so eva cārikā. Tayidaṃ maggagamanaṃ idhādhippetaṃ, na cuṇṇikagamanamattanti āha ‘‘addhānagamanaṃ gacchanto’’ti. Taṃ vibhāgena dassetuṃ ‘‘cārikā ca nāmesā’’tiādi vuttaṃ. Tattha dūrepīti dūrepi nātidūrepi. Sahasā gamananti sīghagamanaṃ. Mahākassapapaccuggamanādīsūti ādi-saddena āḷavakādīnaṃ atthāya gamanaṃ saṅgaṇhāti. Bhagavā hi mahākassapattheraṃ paccuggacchanto muhuttena tigāvutamaggamagamāsi. Āḷavakassatthāya tiṃsayojanaṃ, tathā aṅgulimālassa, pukkusātissa pana pañcacattālīsayojanaṃ, mahākappinassa vīsayojanasataṃ, dhaniyassatthāya satta yojanasatāni, dhammasenāpatino saddhivihārikassa vanavāsissa tissasāmaṇerassa tigāvutādhikaṃ vīsayojanasataṃ agamāsi. Imaṃ sandhāyāti imaṃ aturitacārikaṃ sandhāya.

Upalabhiṃsūti ettha savanavasena upalabhiṃsūti imamatthaṃ dassento ‘‘sotadvāra…pe… jāniṃsū’’ti āha. Sabbampi vākyaṃ avadhāraṇaphalattā antogadhāvadhāraṇanti āha ‘‘padapūraṇamatte vā nipāto’’ti. Avadhāraṇatthenāti pana iminā iṭṭhatthatovadhāraṇatthaṃ kho-saddaggahaṇanti dasseti. Assosīti padaṃ kho-sadde gahite tena phullitamaṇḍitavibhūsitaṃ viya hontaṃ pūritaṃ nāma hoti, tena ca purimapacchimapadāni saṃsiliṭṭhāni nāma honti, na tasmiṃ aggahiteti āha ‘‘padapūraṇena byañjanasiliṭṭhatāmattamevā’’ti. Mattasaddo visesanivattiattho. Tenassa anatthantaradīpanatā dassitā hoti, evasaddena pana byañjanasiliṭṭhatāya ekantikatā.

Samitapāpattāti accantaṃ anavasesato savāsanaṃ samitapāpattā. Evañhi bāhirakavītarāgasekkhāsekkhapāpasamanato bhagavato pāpasamanaṃ visesitaṃ hoti. Tenassa yathābhūtaguṇādhigatametaṃ nāmaṃ yadidaṃ samaṇoti dīpeti. Anekatthattā nipātānaṃ idha anussavattho adhippetoti āha ‘‘khalūti anussavatthe nipāto’’ti. Ālapanamattanti piyālāpavacanamattaṃ. Piyasamudāhārā hete ‘‘bho’’ti vā ‘‘āvuso’’ti vā ‘‘devānaṃ piyā’’ti vā. Gottavasenāti ettha gaṃ tāyatīti gottaṃ. Gotamoti hi pavattamānaṃ vacanaṃ buddhiñca tāyati ekaṃsikavisayatāya rakkhatīti gottaṃ. Yathā hi buddhi ārammaṇabhūtena atthena vinā na vattati, tathā abhidhānaṃ abhidheyyabhūtena, tasmā so gottasaṅkhāto attho tāni tāyati rakkhatīti vuccati. Ko pana soti? Aññakulaparamparāsādhāraṇaṃ tassa kulassa ādipurisasamudāgataṃ taṃkulapariyāpannasādhāraṇaṃ sāmaññarūpanti daṭṭhabbaṃ. Ettha ca samaṇoti iminā parikkhakajanehi bhagavato bahumatabhāvo dassito samitapāpatākittanato. Gotamoti iminā lokiyajanehi uccākulasambhūtatā dīpitā tena uditoditavipulakhattiyakulavibhāvanato. Sabbakhattiyānañhi ādibhūtamahāsammatamahārājato paṭṭhāya asambhinnaṃ uḷāratamaṃ sakyarājakulaṃ.

Kenaci pārijuññenāti ñātipārijuññabhogapārijuññādinā kenacipi pārijuññena parihāniyā anabhibhūto anajjhotthaṭo. Tathā hi tassa kulassa na kiñci pārijuññaṃ lokanāthassa abhijātiyaṃ, atha kho vaḍḍhiyeva. Abhinikkhamane ca tatopi samiddhatamabhāvo loke pākaṭo paññātoti. Sakyakulā pabbajitoti idaṃ vacanaṃ bhagavato saddhāpabbajitabhāvadīpanaṃ vuttaṃ mahantaṃ ñātiparivaṭṭaṃ mahantañca bhogakkhandhaṃ pahāya pabbajitabhāvasiddhito.

Itthambhūtākhyānattheti itthaṃ evaṃpakāro bhūto jātoti evaṃ kathanatthe. Upayogavacananti ‘‘abbhuggato’’ti ettha abhi-saddo itthambhūtākhyānatthajotako, tena yogato ‘‘taṃ kho pana bhavanta’’nti idaṃ sāmiatthe upayogavacanaṃ. Tenāha ‘‘tassa kho pana bhoto gotamassāti attho’’ti. Kalyāṇaguṇasamannāgatoti kalyāṇehi guṇehi yutto, tannissito tabbisayatāyāti adhippāyo. Seṭṭhoti etthāpi eseva nayo. Kittetabbato kitti, sā eva saddanīyato saddoti āha ‘‘kittisaddoti kittiyevā’’ti. Abhitthavanavasena pavatto saddo thutighoso. Sadevakaṃ lokaṃ ajjhottharitvā uggatoti anaññasādhāraṇe guṇe ārabbha pavattattā sadevakaṃ lokaṃ ajjhottharitvā abhibhavitvā uggato.

So bhagavāti yo so samatiṃsa pāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho devānaṃ atidevo sakkānaṃ atisakko brahmānaṃ atibrahmā lokanātho bhāgyavantatādīhi kāraṇehi sadevake loke ‘‘bhagavā’’ti patthaṭakittisaddo, so bhagavā. ‘‘Bhagavā’’ti ca idaṃ satthu nāmakittanaṃ. Tenāha āyasmā dhammasenāpati ‘‘bhagavāti netaṃ nāmaṃ mātarā kata’’ntiādi (mahāni. 84). Parato pana bhagavāti guṇakittanaṃ. Yathā kammaṭṭhānikena ‘‘araha’’ntiādīsu navasu ṭhānesu paccekaṃ iti-saddaṃ yojetvā buddhaguṇā anussariyanti, evaṃ buddhaguṇasaṃkittanenapīti dassento ‘‘itipi arahaṃ itipi sammāsambuddho…pe… itipi bhagavā’’ti āha. ‘‘Itipetaṃ bhūtaṃ itipetaṃ taccha’’ntiādīsu (dī. ni. 1.6) viya idha itisaddo āsannapaccakkhakaraṇattho, pi-saddo sampiṇḍanattho, tena ca tesaṃ guṇānaṃ bahubhāvo dīpito, tāni ca saṃkittentena viññunā cittassa sammukhībhūtāneva katvā saṃkittetabbānīti dassento ‘‘iminā ca iminā ca kāraṇenāti vuttaṃ hotī’’ti āha. Evaṃ nirūpetvā kittento yo kitteti, tassa bhagavati ativiya abhippasādo hoti.

Ārakattāti suvidūrattā. Arīnanti kilesārīnaṃ. Arānanti saṃsāracakkassa arānaṃ. Hatattāti viddhaṃsitattā. Paccayādīnanti cīvarādipaccayānañceva pūjāvisesānañca. Tatoti visuddhimaggato (visuddhi. 1.125-127). Yathā ca visuddhimaggato, evaṃ taṃsaṃvaṇṇanātopi nesaṃ vitthāro gahetabbo.

Imaṃlokanti nayidaṃ mahājanassa sammukhamattaṃ sandhāya vuttaṃ, atha kho anavasesaṃ pariyādāyāti dassetuṃ ‘‘sadevaka’’ntiādi vuttaṃ. Tenāha ‘‘idāni vattabbaṃ nidassetī’’ti. Pajātattāti yathāsakaṃ kammakilesehi nibbattattā. Pañcakāmāvacaradevaggahaṇaṃ pārisesanayena itaresaṃ padantarena gahitattā. Sadevakanti ca avayavena viggaho samudāyo samāsattho. Chaṭṭhakāmāvacaradevaggahaṇaṃ paccāsattinayena. Tattha hi so jāto tannivāsī ca. Sabrahmakavacanena brahmakāyikādibrahmaggahaṇanti etthāpi eseva nayo. Paccatthikasamaṇabrāhmaṇaggahaṇanti nidassanamattametaṃ apaccatthikānaṃ samitabāhitapāpānañca samaṇabrāhmaṇānaṃ samaṇabrāhmaṇavacanena gahitattā. Kāmaṃ ‘‘sadevaka’’ntiādivisesanānaṃ vasena sattavisayo lokasaddoti viññāyati tulyayogavisayattā tesaṃ, ‘‘salomako sapakkhako’’tiādīsu pana atulyayogepi ayaṃ samāso labbhatīti byabhicāradassanato pajāgahaṇanti āha ‘‘pajāvacanena sattalokaggahaṇa’’nti.

Arūpino sattā attano āneñjavihārena viharantā dibbantīti devāti imaṃ nibbacanaṃ labhantīti āha ‘‘sadevakaggahaṇena arūpāvacaraloko gahito’’ti. Tenāha ‘‘ākāsānañcāyatanūpagānaṃ devānaṃ sahabyata’’nti (a. ni. 3.117). Samārakaggahaṇena chakāmāvacaradevaloko gahito tassa savisesaṃ mārassa vase vattanato. Sabrahmakaggahaṇena rūpībrahmaloko gahito arūpībrahmalokassa gahitattā. Catuparisavasenāti khattiyādicatuparisavasena. Itarā pana catasso parisā samārakādiggahaṇena gahitā evāti. Avasesasattaloko nāgagaruḷādibhedo. Tīhākārehīti devamārabrahmasahitatāsaṅkhātehi tīhi pakārehi. Tīsu padesūti ‘‘sadevaka’’ntiādīsu tīsu padesu. Tena tenākārenāti sadevakattādinā tena tena pakārena. Tedhātukameva pariyādinnanti porāṇā āhūti yojanā.

Abhiññāti yakāralopenāyaṃ niddeso, abhijānitvāti ayamettha atthoti āha ‘‘abhiññāya adhikena ñāṇena ñatvā’’ti. Anumānādipaṭikkhepoti anumānaatthāpattiādippaṭikkhepo ekappamāṇattā. Sabbattha appaṭihatañāṇacāratāya hi sabbapaccakkhā buddhā bhagavanto.

Anuttaraṃ vivekasukhanti phalasamāpattisukhaṃ. Tena vimissāpi kadāci bhagavato dhammadesanā hotīti ‘‘hitvāpī’’ti pi-saddaggahaṇaṃ. Bhagavā hi dhammaṃ desento yasmiṃ khaṇe parisā sādhukāraṃ vā deti, yathāsutaṃ vā dhammaṃ paccavekkhati, taṃ khaṇaṃ pubbabhāgena paricchinditvā phalasamāpattiṃ samāpajjati, yathāparicchedañca samāpattito vuṭṭhāya ṭhitaṭṭhānato paṭṭhāya dhammaṃ deseti. Appaṃ vā bahuṃ vā desentoti ugghaṭitaññussa vasena appaṃ vā, vipañcitaññussa neyyassa vā vasena bahuṃ vā desento. Dhammassa kalyāṇatā ca niyyānikatā ca sabbaso anavajjabhāvenevāti āha ‘‘anavajjameva katvā’’ti.

Desakāyattena āṇādividhinā atisajjanaṃ pabodhanaṃ desanāti sā pariyattidhammavasena veditabbāti āha ‘‘desanāya tāva cātuppadikagāthāyapī’’tiādi. Nidānanigamānipi satthu desanāya anuvidhānato tadantogadhāni evāti āha ‘‘nidānaṃ ādi, idamavocāti pariyosāna’’nti.

Sāsitabbapuggalagatena yathāparādhādisāsitabbabhāvena anusāsanaṃ tadaṅgavinayādivasena vinayanaṃ sāsananti taṃ paṭipattidhammavasena veditabbanti āha ‘‘sīlasamādhivipassanā’’tiādi. Kusalānanti anavajjadhammānaṃ sīlasamathavipassanānaṃ sīladiṭṭhīnañca ādibhāvo taṃmūlikattā uttarimanussadhammānaṃ. Ariyamaggassa antadvayavigamena majjhimāpaṭipadābhāvo viya sammāpaṭipattiyā ārabbha nibbattīnaṃ vemajjhatāpi majjhabhāvoti vuttaṃ ‘‘atthi, bhikkhave…pe… majjhimaṃ nāmā’’ti. Phalaṃ pariyosānaṃ nāma saupādisesatāvasena. Nibbānaṃ pariyosānaṃ nāma anupādisesatāvasena. Idāni tesaṃ dvinnampi sāsanassa pariyosānataṃ āgamena dassetuṃ ‘‘tasmātiha tva’’ntiādi vuttaṃ. ‘‘Sātthaṃ sabyañjana’’ntiādivacanato dhammadesanāya ādimajjhapariyosānaṃ adhippetanti āha ‘‘idha…pe… adhippeta’’nti. Tasmiṃ tasmiṃ atthe kathāvadhisaddappabandho gāthāvasena suttavasena ca vavatthito pariyattidhammo, so idha desanāti vutto, tassa pana attho visesato sīlādi evāti āha ‘‘bhagavā hi dhammaṃ desento…pe… dassetī’’ti. Tattha sīlaṃ dassetvāti sīlaggahaṇena sasambhāraṃ sīlaṃ gahitaṃ, tathā maggaggahaṇena sasambhāro maggoti tadubhayavasena anavasesato pariyattiatthaṃ pariyādāya tiṭṭhati. Tenāti sīlādidassanena. Atthavasena hi idha desanāya ādikalyāṇādibhāvo adhippeto. Kathikasaṇṭhitīti kathikassa saṇṭhānaṃ kathanavasena samavaṭṭhānaṃ.

Na so sātthaṃ deseti niyyānatthavirahato tassā desanāya. Ekabyañjanādiyuttā vāti sithilādibhedesu byañjanesu ekappakāreneva dvippakāreneva vā byañjanena yuttā damiḷabhāsā viya. Vivaṭakaraṇatāya oṭṭhe aphusāpetvā uccāretabbato sabbaniroṭṭhabyañjanā vā kirātabhāsā viya. Sabbasseva vissajjanīyayuttatāya sabbavissaṭṭhabyañjanāvā yavanabhāsā viya. Sabbasseva sānusāratāya sabbaniggahitabyañjanā vā pārasikādimilakkhabhāsā viya. Sabbāpesā byañjanekadesavaseneva pavattiyā aparipuṇṇabyañjanāti katvā ‘‘abyañjanā’’ti vuttā.

Ṭhānakaraṇāni sithilāni katvā uccāretabbaṃ akkharaṃ pañcasu vaggesu paṭhamatatiyanti evamādi sithilaṃ. Tāni asithilāni katvā uccāretabbaṃ akkharaṃ vaggesu dutiyacatutthanti evamādi dhanitaṃ. Dvimattakālaṃ dīghaṃ. Ekamattakālaṃ rassaṃ. Tadeva lahukaṃ lahukameva. Saṃyogaparaṃ dīghañca garukaṃ. Ṭhānakaraṇāni niggahetvā uccāretabbaṃ niggahitaṃ. Parena sambandhaṃ katvā uccāretabbaṃ sambandhaṃ. Tathā na sambandhaṃ vavatthitaṃ. Ṭhānakaraṇāni vissaṭṭhāni katvā uccāretabbaṃ vimuttaṃ. Dasadhā byañjanabuddhiyā pabhedoti evaṃ sithilādivasena byañjanabuddhiyā akkharuppādakacittassa dasappakārena pabhedo. Sabbāni hi akkharāni cittasamuṭṭhānāni yathādhippetatthabyañjanato byañjanāni ca.

Amakkhetvāti amilecchetvā, avināsetvā, ahāpetvāti attho. Bhagavā yamatthaṃ ñāpetuṃ ekagāthaṃ ekavākyampi deseti, tamatthaṃ tāya desanāya parimaṇḍalapadabyañjanāya eva desetīti āha ‘‘paripuṇṇabyañjanameva katvā dhammaṃ desetī’’ti. Idha kevalasaddo anavasesavācako, na avomissatādivācakoti āha ‘‘sakalādhivacana’’nti. Paripuṇṇanti sabbaso puṇṇaṃ. Taṃ pana kiñci ūnaṃ vā adhikaṃ vā na hotīti ‘‘anūnādhikavacana’’nti vuttaṃ. Tattha yadatthaṃ desitaṃ, tassa sādhakattā anūnatā veditabbā, tabbidhurassa pana asādhakattā anadhikatā. Sakalanti sabbabhāgavantaṃ. Paripuṇṇamevāti sabbaso paripuṇṇameva. Tenāha ‘‘ekadesanāpi aparipuṇṇā natthī’’ti. Aparisuddhā desanā nāma hoti taṇhāsaṃkilesattā. Lokāmisaṃ cīvarādayo paccayā, tattha agadhitacittatāya lokāmisanirapekkho. Hitapharaṇenāti hitūpasaṃharaṇena. Mettābhāvanāya muduhadayoti mettābhāvanāya karuṇāya vā muduhadayo. Ullumpanasabhāvasaṇṭhitenāti sakalasaṃkilesato vaṭṭadukkhato ca uddharaṇākārāvaṭṭhitena cittena, karuṇādhippāyenāti attho. Tasmāti yasmā sikkhattayasaṅgahaṃ sakalaṃ sāsanaṃ idha brahmacariyanti adhippetaṃ, tasmā. Brahmacariyanti iminā samānādhikaraṇāni sabbapadāni yojetvā atthaṃ dassento ‘‘so dhammaṃ deseti…pe… pakāsetīti evamettha attho daṭṭhabbo’’ti āha.

Sundaranti bhaddakaṃ. Bhaddakatā ca passantassa hitasukhāvahabhāvena veditabbāti āha ‘‘atthāvahaṃ sukhāvaha’’nti. Tattha atthāvahanti diṭṭhadhammikasamparāyikaparamatthasaṃhitahitāvahaṃ. Sukhāvahanti yathāvuttatividhasukhāvahaṃ. Tathānurūpānanti tādisānaṃ. Yādisehi pana guṇehi bhagavā samannāgato, tehi catuppamāṇikassa lokassa sabbathāpi accantappasādanīyo tesaṃ yathābhūtasabhāvattāti dassento ‘‘yathārūpo’’tiādimāha. Tattha yathābhūta…pe… arahatanti iminā dhammappamāṇalūkhappamāṇānaṃ sattānaṃ bhagavato pasādāvahatā dassitā, itarena itaresaṃ. Dassanamattampi sādhu hotīti ettha kosiyavatthu kathetabbaṃ. Ubhatopakkhikāti micchādiṭṭhisammādiṭṭhivasena ubhayapakkhikā. Kerāṭikāti saṭhā.

Anekatthattā nipātānaṃ yāvañcidanti nipātasamudāyo adhimattappamāṇaparicchedaṃ dīpetīti āha ‘‘adhimattappamāṇaparicchedavacanameta’’nti. Adhimattavippasannānīti adhikappamāṇena vippasannāni. Vippasannānīti ca pakatiākāraṃ atikkamitvā vippasannānīti attho. Nanu ca cakkhādīnaṃ indriyānaṃ manoviññeyyattā kathaṃ tena tesaṃ vippasannatā viññāyatīti āha ‘‘tassa hī’’tiādi. Tassāti brāhmaṇassa. Tesanti cakkhādīnaṃ pañcannaṃ indriyānaṃ. Evampi manindriyena patiṭṭhitokāsassa adiṭṭhattā kathaṃ manindriyassa vippasannatā tena viññāyatīti āha ‘‘yasmā panā’’tiādi. Nayaggāhapaññā hesā tassa brāhmaṇassa. Mane vippasanneyeva hoti pasannacittasamuṭṭhitarūpasampadāhi eva cakkhādīnaṃ patiṭṭhitokāsassa pasannatāsambhavato.

Jambonadasuvaṇṇaṃ rattavaṇṇameva hotīti āha ‘‘surattavaṇṇassā’’ti. Jambonadasuvaṇṇassa ghaṭikāti jambonadasuvaṇṇapiṇḍaṃ. Iminā nekkhanti nekkhappamāṇajambonadasuvaṇṇena kataṃ akatabhaṇḍaṃ vuttanti dasseti. Nekkhanti vā atirekapañcasuvaṇṇena katapilandhanaṃ katabhaṇḍaṃ vuttaṃ. Tañhi ghaṭṭanamajjanakkhamaṃ hotīti. Suvaṇṇanti ca pañcadharaṇassa samaññā, tasmā pañcavīsatidharaṇahiraññavicitaṃ ābharaṇaṃ idha nekkhanti adhippetaṃ. Jambonadanti mahājambusākhāya pavattanadiyaṃ nibbattaṃ. Taṃ kira ratanaṃ rattaṃ. Suvaṇṇākāre mahājambuphalarase vā pathaviyaṃ paviṭṭhe suvaṇṇaṅkurā uṭṭhahanti, tena suvaṇṇena katapilandhanantipi attho. Suparikammakatanti suṭṭhu kataparikammaṃ. Sampahaṭṭhanti sammā pahaṭṭhaṃ ghaṭṭanādivasena sukataparikammaṃ. Tenāha ‘‘suvaṇṇakāra…pe… suparimajjitanti attho’’ti.

Vāḷarūpānīti āharimāni vāḷarūpāni. ‘‘Akappiyarūpākulo akappiyamañco pallaṅkoti sārasamāse. Ratanacitranti bhitticchedādivasena ratanacitraṃ. Rukkhatūlalatātūlapoṭakitūlānaṃ vasena tiṇṇaṃ tūlānaṃ. Uddalomiyaṃ kecīti sārasamāsācariyā uttaravihārino ca. Tathā ekantalomiyaṃ. Koseyyakaṭṭissamayanti koseyyakasaṭamayaṃ. Ajinacammehīti ajinamigacammehi. Tāni kira cammāni sukhumatarāni. Tasmā dupaṭṭatipaṭṭāni katvā sibbanti. Tena vuttaṃ ‘‘ajinappaveṇī’’tiādi.

Nikāmalābhīti yathicchitalābhī. Tenāha ‘‘icchiticchitalābhī’’ti. Vipulalābhīti uḷāralābhī. Kasiranti hi parittaṃ vuccati, tappaṭikkhepena akasiraṃ uḷāraṃ. Tenāha ‘‘mahantalābhī’’tiādi.

Laddhā ca na kappantīti sāmaññena paṭisiddhattā sabbathā na kappatīti kassaci āsaṅkā siyā, tannivattanatthaṃ ‘‘kiñci kiñci kappatī’’tiādimāha. Tattha suddhakoseyyanti ratanaparisibbanarahitaṃ. Ettha ca ‘‘suddhakoseyyaṃ pana vaṭṭatī’’ti vinaye (mahāva. aṭṭha. 254) vuttattā idhāpi ettakameva vuttaṃ. Dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.15) pana ‘‘ṭhapetvā tūlikaṃ sabbāneva gonakādīni ratanaparisibbitāni na vaṭṭantī’’ti vuttaṃ. Tattha ‘‘ṭhapetvā tūlika’’nti etena ratanasibbanarahitāpī tūlikā na vaṭṭatīti dīpeti. Vacanatoti etena vinaye (cūḷava. 297) vuttabhāvaṃ dasseti. Ekena vidhānenāti yathāvuttameva vidhānaṃ sandhāya vadati. Yadi evaṃ kasmā bhagavatā ‘‘laddhā ca na kappantī’’ti sāmaññena paṭisedho katoti āha ‘‘akappiyaṃ pana upādāyā’’tiādi.

Pallaṅkanti ettha pari-saddo samantatoti etasmiṃ atthe vattati, tasmā vāmūruṃ dakkhiṇūruñca samaṃ ṭhapetvā ubho pāde aññamaññasambandhe katvā nisajjā pallaṅkanti āha ‘‘samantato ūrubaddhāsana’’nti. Ūrūnaṃ bandhanavasena nisajjā. Pallaṅkaṃ ābhujitvāti ca yathā pallaṅkavasena nisajjā hoti, evaṃ ubho pāde ābhuje samiñjite katvāti attho. Taṃ pana ubhinnaṃ pādānaṃ tathā sambandhatākaraṇanti āha ‘‘bandhitvā’’ti. Ujuṃ kāyaṃ paṇidhāyāti uparimaṃ sarīraṃ ujukaṃ ṭhapetvā aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. Evañhi nisinnassa cammamaṃsanhārūni na paṇamanti. Athassa yā tesaṃ paṇamanapaccayā khaṇe khaṇe vedanā uppajjeyyuṃ, tā na uppajjanti. Tāsu anuppajjamānāsu cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ na paripatati, vuddhiṃ phātiṃ gacchati. Tenāha ‘‘aṭṭhārasa piṭṭhikaṇṭake’’tiādi. Ujuṃ kāyaṃ ṭhapetvāti uparimaṃ kāyaṃ ujukaṃ ṭhapetvā, ayameva vā pāṭho. Heṭṭhimakāyassa hi anujukaṭṭhapanaṃ nisajjāvacaneneva bodhitanti. Ujuṃ kāyanti ettha kāya-saddo uparimakāyavisayo.

Parimukhanti ettha pari-saddo abhisaddena samānatthoti āha ‘‘kammaṭṭhānābhimukha’’nti, bahiddhā puthuttārammaṇato nivāretvā kammaṭṭhānaṃyeva purakkhatvāti attho. Ettha yathā ‘‘vanantaññeva pavisāmī’’tiādinā bhāvanānurūpaṃ senāsanaṃ dassitaṃ, evaṃ ‘‘nisīdāmī’’ti iminā alīnānuddhaccapakkhiyo santo iriyāpatho dassito, ‘‘pallaṅkaṃ ābhujitvā’’ti iminā nisajjāya daḷhabhāvo, ‘‘parimukhaṃ satiṃ upaṭṭhapetvā’’ti iminā ārammaṇapariggahūpāyo. Pariggahitaniyyānanti sabbathā gahitāsammosaṃ pariccattasammosaṃ satiṃ katvā, paramasatinepakkaṃ upaṭṭhapetvāti attho. Parīti pariggahaṭṭho ‘‘pariṇāyikā’’tiādīsu (dha. sa. 16.20) viya. Mukhanti niyyānaṭṭho ‘‘suññatavimokkha’’ntiādīsu (paṭi. ma. 1.209-210) viya. Paṭipakkhato niggamanaṭṭho hi niyyānaṭṭho.

Cattāri rūpāvacarajjhānāni dibbabhāvāvahattā dibbavihārā nāma hontīti tadāsannappavattacaṅkamopi tadupacārato dibbo nāma hotīti āha ‘‘cattāri hi rūpajjhānānī’’tiādi. Samāpajjitvā caṅkamantassāti idañca caṅkamantassa antarantarā samāpattiṃ samāpajjitvā uṭṭhāyuṭṭhāya caṅkamanaṃ sandhāya vuttaṃ. Na hi samāpattiṃ samāpajjitvā avuṭṭhitena sakkā caṅkamituṃ. Samāpattito vuṭṭhāya caṅkamantassapi caṅkamoti idaṃ pana samāpattito vuṭṭhahitvā antarantarā samāpajjitvā caṅkamantassa vasena vuttaṃ. Dvīsuvihāresūti brahmavihāre, ariyavihāre ca. Mettājhānādayo hitūpasaṃhārādivasena pavattiyā brahmabhūtā seṭṭhabhūtā vihārāti brahmavihārā. Anaññasādhāraṇattā pana ariyānaṃ vihārāti ariyavihārā, catassopi phalasamāpattiyo. Idha pana arahattaphalasamāpattiyeva āgatā.

Paccavekkhaṇāya phalasamāpatti kathitā samāpattiṃ samāpajjitvā vuṭṭhitassa paccavekkhaṇāsambhavato. Caṅkamādayoti phalasamāpattiṃ samāpannassapi samāpattito vuṭṭhitassapi caṅkamaṭṭhānanisajjādayo. Ariyacaṅkamādayo honti na pana paccavekkhantassāti adhippāyo.

Venāgapurasuttavaṇṇanā niṭṭhitā.

4. Sarabhasuttavaṇṇanā

65. Catutthe gijjhā ettha santīti gijjhaṃ, kūṭaṃ. Taṃ etassāti gijjhakūṭo. Gijjho viyāti vā gijjhaṃ, kūṭaṃ. Taṃ etassāti gijjhakūṭo, pabbato. Tasmiṃ gijjhakūṭe. Tenāha ‘‘gijjhāvā’’tiādi. Acirapakkantoti ettha na desantarapakkamanaṃ adhippetaṃ, atha kho sāsanapakkamananti dassento ‘‘imasmiṃ sāsane pabbajitvā’’tiādimāha, teneva hi ‘‘imassā dhammavinayā’’ti vuttaṃ. Labbhatīti lābho, catunnaṃ paccayānametaṃ adhivacanaṃ. Sakkaccaṃ kātabbo dātabboti sakkāro. Paccayā eva hi paṇītapaṇītā sundarasundarā abhisaṅkharitvā katā sakkārāti vuccanti. Sakkāroti vā sundarakāro, parehi attano gāravakiriyā pupphādīhi vā pūjā. Lābho ca sakkāro ca lābhasakkārā, te naṭṭhā pahīnā etesanti naṭṭhalābhasakkārā.

Mahālābhasakkāro uppajjīti tadā kira bhagavato mahālābhasakkāro uppajji yathā taṃ cattāro asaṅkheyye pūritadānapāramisañcayassa. Sabbadisāsu hi yamakamahāmegho vuṭṭhahitvā mahogho viya sabbapāramiyo ‘‘ekasmiṃ attabhāve vipākaṃ dassāmā’’ti sampiṇḍitā viya lābhasakkāramahoghaṃ nibbattayiṃsu. Tato tato annapānayānavatthamālāgandhavilepanādihatthā khattiyabrāhmaṇādayo āgantvā ‘‘kahaṃ buddho , kahaṃ bhagavā, kahaṃ devadevo narāsabho purisasīho’’ti bhagavantaṃ pariyesanti, sakaṭasatehipi paccaye āharitvā okāsaṃ alabhamānā samantā gāvutappamāṇampi sakaṭadhurena sakaṭadhuraṃ āhacca tiṭṭhanti ceva anubandhanti ca andhakavindabrāhmaṇo viya. Yathā ca bhagavato, evaṃ bhikkhusaṅghassapi. Vuttampi cetaṃ –

‘‘Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, bhikkhusaṅghopi sakkato hoti…pe… parikkhārāna’’nti (udā. 38).

Tathā –

‘‘Yāvatā kho pana, cunda, etarahi saṅgho vā gaṇo vā loke uppanno, nāhaṃ, cunda, aññaṃ ekaṃ saṅghampi samanupassāmi evaṃlābhaggayasaggappattaṃ yatharivāyaṃ, cunda, bhikkhusaṅgho’’ti (dī. ni. 3.176).

Svāyaṃ bhagavato ca saṅghassa ca uppanno lābhasakkāro ekato hutvā dvinnaṃ mahānadīnaṃ udakaṃ viya appameyyo ahosi, bhagavato pana bhikkhusaṅghassa ca uppanno lābhasakkāro dhammassapi uppannoyeva. Dhammadharānañhi kato sakkāro dhammassa kato nāma hoti. Tena vuttaṃ ‘‘tiṇṇaṃ ratanānaṃ mahālābhasakkāro uppajjī’’ti.

Vuttamatthaṃ pāḷiyā nidassento ‘‘yathāhā’’tiādimāha. Tattha sakkatoti sakkārappatto. Yassa hi cattāro paccaye sakkatvā suabhisaṅkhate paṇītapaṇīte upaneti, so sakkato. Garukatoti garubhāvahetūnaṃ uttamaguṇānaṃ matthakappattiyā anaññasādhāraṇena garukārena sabbadevamanussehi pāsāṇacchattaṃ viya garukato. Yasmiñhi garubhāvaṃ paccupaṭṭhapetvā paccaye denti, so garukato. Mānitoti sammāpaṭipattiyā mānito manena piyāyito. Tāya hi viññūnaṃ manāpatā. Pūjitoti mānanādipūjāya ceva catupaccayapūjāya ca pūjito. Yassa hi sabbametaṃ pūjanañca karonti, so pūjito. Apacitoti nīcavuttikaraṇena apacito. Satthārañhi disvā manussā hatthikkhandhādīhi otaranti, maggaṃ denti, aṃsakūṭato sāṭakaṃ apanenti. Āsanato vuṭṭhahanti, vandantīti evaṃ so tehi apacito nāma hoti.

Avaṇṇaṃ pattharitvāti avaṇṇaṃ tattha tattha saṃkittanavasena pattharitvā. Āvaṭṭanimāyanti āvaṭṭetvā gahaṇamāyaṃ. Āvaṭṭeti purimākārato nivatteti attano vase vatteti etāyāti āvaṭṭanī, māyā, taṃ āvaṭṭanimāyaṃ osāretvā parijappetvāti attho. Koṭito paṭṭhāyāti antimakoṭito paṭṭhāya. Thaddhakāyena pharusavācāya tiṇṇaṃ ratanānaṃ avaṇṇakathanaṃ anatthāvahattā visasiñcanasadisā hotīti āha ‘‘visaṃ siñcitvā’’ti. Aññātoti āñāto. Tenāha ‘‘ñāto’’tiādi.

Kāyaṅganti kāyameva aṅgaṃ, kāyassa vā aṅgaṃ, sīsādi. Vācaṅganti ‘‘hotu, sādhū’’ti evamādivācāya avayavaṃ. Ekakenāti asahāyena. Imassa panatthassāti ‘‘cariyaṃ caraṇakāle’’tiādinā vuttassa. Yato yato garu dhuranti yasmiṃ yasmiṃ ṭhāne dhuraṃ garu bhārikaṃ hoti, aññe balibaddā ukkhipituṃ na sakkonti. Yato gambhīravattanīti vattanti etthāti vattanī, dummaggassetaṃ nāmaṃ, yasmiṃ ṭhāne udakacikkhallamahantatāya vā visamacchinnataṭabhāvena vā maggo gambhīro hotīti attho. Tadāssu kaṇhaṃ yuñjentīti assūti nipātamattaṃ, tadā kaṇhaṃ yuñjentīti attho. Yadā dhurañca garu hoti maggo ca gambhīro, tadā aññe balibadde apanetvā kaṇhameva yuñjentīti vuttaṃ hoti. Svāssu taṃ vahate dhuranti etthapi assūti nipātamattameva, so taṃ dhuraṃ vahatīti attho.

Gehavetananti gehe nivuṭṭhabhāvahetu dātabbaṃ. Kāḷako nāma nāmenāti añjanavaṇṇo kiresa, tenassa ‘‘kāḷako’’ti nāmaṃ akaṃsu. Kāḷakaṃ upasaṅkamitvā āhāti kāḷako kira ekadivasaṃ cintesi ‘‘mayhaṃ mātā duggatā maṃ puttaṭṭhāne ṭhapetvā dukkhena poseti, yaṃnūnāhaṃ bhatiṃ katvā imaṃ duggatabhāvato moceyya’’nti. So tato paṭṭhāya bhatiṃ upadhārento vicarati. Atha tasmiṃ divase gāmagorūpehi saddhiṃ tattha samīpe carati. Satthavāhaputtopi gosuttavittako, so ‘‘atthi nu kho etesaṃ gunnaṃ antare sakaṭāni uttāretuṃ samattho usabhājānīyo’’ti upadhārayamāno bodhisattaṃ disvā ‘‘ayaṃ ājānīyo sakkhissati mayhaṃ sakaṭāni uttāretu’’nti aññāsi. Tena taṃ upasaṅkamitvā evamāha. So aññesaṃ…pe… gehameva agamāsīti tadā kira gāmadārakā ‘‘kiṃ nāmetaṃ kāḷakassa gale’’ti tassa santikaṃ āgacchanti. So te anubandhitvā dūratova palāpento mātu santikaṃ gato. Taṃ sandhāyetaṃ vuttaṃ.

Sāyanhasamayanti sāyanhakāle. Bhummatthe etaṃ upayogavacanaṃ. Na hettha accantasaṃyogo sambhavati. Paṭisallānā vuṭṭhitoti ettha tehi tehi saddhivihārikaantevāsikaupāsakaupāsikādisattehi ceva rūpārammaṇādisaṅkhārehi ca paṭinivattetvā apasakkitvā nilīyanaṃ vivecanaṃ kāyacittehi tato vivittatāya paṭisallānaṃ kāyaviveko, cittaviveko ca. Yo tato duvidhavivekato vuṭṭhito bhavaṅgappattiyā sabrahmacārīhi samāgamena ca apeto. So paṭisallānā vuṭṭhito nāma hoti. Ayaṃ pana yasmā paṭisallānānaṃ uttamato phalasamāpattito vuṭṭhāsi, tasmā ‘‘phalasamāpattito’’ti vuttaṃ. Kāyasakkhino bhavissāmāti nāmakāyena desanāsampaṭicchanavasena sakkhibhūtā bhavissāma. Nanu ca ‘‘paññatte āsane nisīdī’’ti idaṃ kasmā vuttaṃ. Titthiyā hi bhagavato paṭipakkhā, te kasmā tassa āsanaṃ paññāpentīti āha ‘‘tathāgato hī’’tiādi.

Viggāhikakathanti viggāhasaṃvattanikaṃ sārambhakathaṃ. Āyāceyyāsīti vacībhedaṃ katvā yāceyyāsi. Pattheyyāsīti manasā āsīseyyāsi. Piheyyāsīti tasseva vevacanaṃ. Nittejataṃ āpannoti tejahāniyā nittejabhāvaṃ āpanno, nittejabhūtoti attho. Tato eva bhikkhuādayopi sammukhā oloketuṃ asamatthatāya pattakkhandho, patitakkhandhoti attho. Tenāha ‘‘onatagīvo’’ti. Dassitadhammesūti vuttadhammesu. Vacanamattameva hi tesaṃ, na pana dassanaṃ tādisasseva dhammassa abhāvato. Bhagavato eva vā ‘‘ime dhammā anabhisambuddhā’’ti parassa vacanavasena dassitadhammesu. Paṭicarissatīti paṭicchādanavase carissati pavattissati, paṭicchādanattho eva vā carati-saddo anekatthattā dhātūnanti āha ‘‘paṭicchādessatī’’ti. Aññenavā aññanti pana paṭicchādanākāradassananti āha ‘‘aññena vā vacanenā’’tiādi.

Tattha aññaṃ vacananti yaṃ samanuyuñjantena bhagavatā parassa dosavibhāvanaṃ vacanaṃ vuttaṃ, taṃ tato aññeneva vacanena paṭicchādeti. ‘‘Āpattiṃ āpannosī’’ti codakena vuttavacanaṃ viya ‘‘ko āpanno, kiṃ āpanno, kismiṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathā’’tiādivacanena aññaṃ āgantukakathaṃ āharanto ‘‘tvaṃ itthannāmaṃ āpattiṃ āpannosī’’ti puṭṭho ‘‘pāṭaliputtaṃ gatomhī’’ti vatvā puna ‘‘na tava pāṭaliputtagamanaṃ pucchāma, āpattiṃ pucchāmā’’ti vutte tato rājagahaṃ gatomhi. Rājagahaṃ vā yāhi brāhmaṇagehaṃ vā, āpattiṃ āpannosīti. ‘‘Tattha me sūkaramaṃsaṃ laddha’’ntiādīni vadanto viya samanuyuñjakena vuttavacanato aññaṃ āgantukakathaṃ āharanto apanāmessati, vikkhepaṃ gamayissati. Appatītā honti tena atuṭṭhā asomanassikāti apaccayo, domanassetaṃ adhivacanaṃ. Neva attano, na paresaṃ hitaṃ abhirādhayatīti anabhiraddhi, domanassameva. Tenevāha ‘‘apaccayena domanassaṃ vutta’’nti.

Yassa kho pana te atthāya dhammo desitoti ettha dhamma-saddena catusaccadhammo vuttoti āha ‘‘yassa maggassa vā phalassa vā atthāyā’’ti. Catusaccadhammo hi maggaphalādhigamatthāya desīyati. Na niggacchatīti na pavatteti. Nanti naṃ dhammaṃ. Idāni ‘‘yassa kho pana te atthāya dhammo desito’’ti ettha dhamma-saddena paṭipattidhammo dassito, na pana catusaccadhammoti adhippāyena atthavikappaṃ dassento ‘‘atha vā’’tiādimāha. Pañca dhammāti gambhīrañāṇacariyabhūtānaṃ khandhādīnaṃ uggahasavanadhāraṇaparicayayonisomanasikāre sandhāyāha. Takkarassa sammā dukkhakkhayāyāti ettha sammāsaddo ubhayatthāpi yojetabbo ‘‘sammā takkarassa sammā dukkhakkhayāyā’’ti. Yo hi sammā dhammaṃ paṭipajjati, tasseva sammā dukkhakkhayo hotīti. Yo pana vuttanayena takkaro, tassa niyyānaṃ atthato dhammasseva niyyānanti tappaṭikkhepena ‘‘so dhammo…pe… na niyyāti na niggacchatī’’ti āha.

Yadi tiracchānasīhassa nādo sabbatiracchānaekaccamanussāmanussanādato seṭṭhattā seṭṭhanādo, kimaṅgaṃ pana tathāgatasīhassa nādoti āha ‘‘sīhanādanti seṭṭhanāda’’nti. Yadi vā tiracchānasīhanādassa seṭṭhanādatā nibbhayatāya appaṭisattutāya icchitā, tathāgatasīhanādasseva ayamattho sātisayoti āha ‘‘abhītanādaṃ appaṭināda’’nti. ‘‘Aṭṭhānametaṃ anavakāso’’tiādinā (ma. ni. 3.129; a. ni. 1.268-271) hi yo attho vutto, tassa bhūtatāya ayaṃ nādo seṭṭhanādo nāma hoti uttamanādo. Bhūtattho hi uttamatthoti. Imamatthaṃ pana vadantassa bhagavato aññato bhayaṃ vā āsaṅkā vā natthīti abhītanādo nāma hoti. Abhūtañhi vadato kutoci bhayaṃ vā āsaṅkā vā siyā, evaṃ pana vadantaṃ bhagavantaṃ koci uṭṭhahitvā paṭibāhituṃ samattho nāma natthīti ayaṃ nādo appaṭinādo nāma hoti.

Samantato niggaṇhanavasena todanaṃ vijjhanaṃ sannitodakaṃ, sammā vā nitudanti pīḷenti etenāti sannitodakaṃ. Vācāyāti ca paccatte karaṇavacanaṃ. Tenāha ‘‘vacanapatodenā’’ti. Sañjambharimakaṃsūti samantato sambharitaṃ akaṃsu, sabbe paribbājakā vācātodanehi tudiṃsūti attho. Tenāha ‘‘sambharitaṃ…pe… vijjhiṃsū’’ti. Siṅgālakaṃyevāti siṅgālameva, ‘‘segālakaṃyevā’’tipi pāṭho. Tassevāti siṅgālaravasseva. Atha vā bheraṇḍakaṃyevāti bhedaṇḍasakuṇisadisaṃyevāti attho. Bhedaṇḍaṃ nāma eko pakkhī dvimukho, tassa kira saddo ativiya virūpo amanāpo. Tenāha ‘‘apica bhinnassaraṃ amanāpasaddaṃ nadatī’’ti. Sesamettha uttānameva.

Sarabhasuttavaṇṇanā niṭṭhitā.

5. Kesamuttisuttavaṇṇanā

66. Pañcame kesamuttaṃ nivāso etesanti kesamuttiyāti āha ‘‘kesamuttanigamavāsino’’ti. Aṭṭhavidhapānakānīti ambapānādiaṭṭhavidhāni pānāni.

‘‘Mā anussavenā’’tiādīsu pana eko daharakālato paṭṭhāya evaṃ anussavo atthi, evaṃ cirakālakatāya anussutiyā labbhamānaṃ kathamidaṃ aññathā siyā, tasmā bhūtametanti anussavena gaṇhāti, tathā gahaṇaṃ paṭikkhipanto ‘‘mā anussavenā’’ti āha. Anu anu savanaṃ anussavo. Aparo ‘‘amhākaṃ pitupitāmahādivuddhānaṃ upadesaparamparāya idamābhataṃ, evaṃ paramparābhatakathaṃ nāma na aññathā siyā, tasmā bhūtameta’’nti gaṇhāti, taṃ paṭikkhipanto ‘‘mā paramparāyā’’ti āha. Eko kenaci kismiñci vuttamatte ‘‘evaṃ kira eta’’nti gaṇhāti, taṃ nisedhento ‘‘mā itikirāyā’’ti āha. Piṭakaṃ gantho sampadīyati etassāti piṭakasampadānaṃ, ganthassa uggaṇhanako. Tena piṭakauggaṇhanakabhāvena ekacco tādisaṃ ganthaṃ paguṇaṃ katvā tena taṃ samentaṃ sameti, tasmā ‘‘bhūtameta’’nti gaṇhāti, taṃ sandhāyesa paṭikkhepo ‘‘mā piṭakasampadānenā’’ti, attano uggahaganthasampattiyā mā gaṇhitthāti vuttaṃ hoti. Sametanti saṃgataṃ.

Koci kañci vitakkento ‘‘evameva tena bhavitabba’’nti kevalaṃ attano saṅkappavasena ‘‘bhūtamida’’nti gaṇhāti, taṃ sandhāyetaṃ vuttaṃ ‘‘mā takkahetū’’ti. Añño ‘‘imāya yuttiyā bhūtamida’’nti kevalaṃ anumānato nayaggāhena gaṇhāti, taṃ paṭikkhipanto ‘‘mā nayahetū’’ti āha. Kassaci ‘‘evametaṃ siyā’’ti parikappentassa ekaṃ kāraṇaṃ upaṭṭhāti, so ‘‘attheta’’nti attano parikappitākārena gaṇhāti, taṃ paṭisedhento ‘‘mā ākāraparivitakkenā’’ti āha. Aparassa cintayato yathāparikappitaṃ kañci atthaṃ ‘‘evametaṃ na aññathā’’ti abhinivisantassa ekā diṭṭhi uppajjati. Yā yassa taṃ kāraṇaṃ nijjhāyantassa paccakkhaṃ viya nirūpetvā cintentassa khamati. So ‘‘attheta’’nti diṭṭhinijjhānakkhantiyā gaṇhāti, taṃ sandhāyāha ‘‘mā diṭṭhinijjhānakkhantiyā’’ti.

Akusalaverassāti pāṇātipātādipañcavidhaṃ veraṃ sandhāya vadati. Kodho nāma cetaso dukkhanti āha ‘‘kodhacittassa abhāvenā’’ti. Kilesassāti cittaṃ vibādhentassa upatāpentassa uddhaccakukkuccādikilesassa. Sesamettha uttānameva.

Kesamuttisuttavaṇṇanā niṭṭhitā.

6. Sāḷhasuttavaṇṇanā

67. Chaṭṭhe pāto asitabbabhojanaṃ pātarāsaṃ, bhuttaṃ pātarāsaṃ etesanti bhuttapātarāsā. Dāsā nāma antojātā vā dhanakkītā vā karamarānītā vā sayaṃ vā dāsabyaṃ upagatā. Bhattavetanabhatā kammakārā nāma.

Nicchātoti ettha chātaṃ vuccati taṇhā jighacchāhetutāya, sā assa natthīti nicchāto. Tenāha ‘‘nittaṇho’’ti. Abbhantare santāpakarānaṃ kilesānanti attano santāne darathapariḷāhajananena santāpanakilesānaṃ. Antotāpanakilesānaṃ abhāvā sīto sītalo bhūto jātoti sītibhūto. Tenāha ‘‘sītalībhūto’’ti. Maggaphalanibbānasukhāni vā paṭisaṃvedetīti sukhappaṭisaṃvedī. Sesaṃ suviññeyyameva.

Sāḷhasuttavaṇṇanā niṭṭhitā.

7. Kathāvatthusuttavaṇṇanā

68. Sattame kathāvatthūnīti kathāya pavattiṭṭhānāni. Yasmā tehi vinā kathā na pavattati, tasmā ‘‘kathākāraṇānī’’ti vuttaṃ. Atati satati satataṃ gacchati pavattatīti addhā, kāloti āha ‘‘atītamaddhānaṃ nāma kālopi vattatī’’ti. Dhammappavattimattatāya hi paramatthato avijjamānopi kālo tasseva dhammassa pavattiavatthāvisesaṃ upādāya teneva vohārena atītotiādinā voharīyati, atītādibhedo ca nāmāyaṃ nippariyāyato dhammānaṃyeva hoti, na kālassāti āha ‘‘khandhāpi vattantī’’ti. Yathāvuttamatthaṃ itaresu dvīsu atidisati ‘‘anāgatapaccuppannesupi eseva nayo’’ti. Atītamaddhānantiādīsu ca dve pariyāyā suttantapariyāyo, abhidhammapariyāyo ca. Suttantapariyāyena paṭisandhito pubbe atīto addhā nāma, cutito pacchā anāgato addhā nāma, saha cutipaṭisandhīti tadantaraṃ paccuppanno addhā nāma. Abhidhammapariyāyena tīsu khaṇesu uppādato pubbe atīto addhā nāma, uppādato uddhaṃ anāgato addhā nāma, khaṇattayaṃ paccuppanno addhā nāma. Tatthāyaṃ suttantadesanāti suttantapariyāyeneva atītādivisayaṃ kathaṃ dassento ‘‘atīte kassapo nāmā’’tiādimāha.

Ekaṃseneva byākātabbo vissajjetabboti ekaṃsabyākaraṇīyo. ‘‘Cakkhu anicca’’nti pañhe uttarapadāvadhāraṇaṃ sandhāya ‘‘ekaṃseneva byākātabba’’nti vuttaṃ niccatāya lesassapi tattha abhāvato, purimapadāvadhāraṇe pana vibhajjabyākaraṇīyatāya. Tenāha ‘‘aniccaṃ nāma cakkhūti puṭṭhena panā’’tiādi. Cakkhusote visesatthasāmaññatthānaṃ asādhāraṇabhāvato dvinnaṃ tesaṃ sadisacodanā paṭicchannamukheneva byākaraṇīyā paṭikkhepavasena anuññātavasena ca vissajjitabbatoti āha ‘‘yathā cakkhu, tathā sotaṃ…pe… ayaṃ paṭipucchābyākaraṇīyo pañho’’ti. Taṃ jīvaṃ taṃ sarīranti jīvasarīrānaṃ anaññatāpañhe yassa yena anaññatā coditā, so eva paramatthato nupalabbhatīti ca jhānattayassa metteyyatākittanasadisoti abyākātabbatāya ṭhapanīyo vutto. Evarūpo hi pañho tidhā avissajjanīyattā byākaraṇaṃ akatvā ṭhapetabbo.

Tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ṭhānaṃ, kāraṇanti āha ‘‘kāraṇākāraṇe’’ti. Yuttena kāraṇenāti anurūpena kāraṇena. Pahotīti niggaṇhituṃ samattho hoti. Sassatavādibhāvameva dīpetīti attanā gahite ucchedavāde dosaṃ disvā attanopi sassatavādibhāvameva dīpeti. Puggalavādimhīti iminā vacchakuttiyavādiṃ dasseti. Pañhaṃ pucchantehi paṭipajjitabbā paṭipadā pañhapucchanakānaṃ vattaṃ.

Paṭicaratīti paṭicchādanavasena carati pavattati. Paṭicchādanattho eva vā caratisaddo anekatthattā dhātūnanti āha ‘‘paṭicchādetī’’ti. Aññenaññanti pana paṭicchādanākāradassananti āha ‘‘aññena vacanenā’’tiādi. Tattha aññena vacanenāti yaṃ codakena cuditakassa dosavibhāvanaṃ vacanaṃ vuttaṃ, taṃ tato aññena vacanena paṭicchādeti. Yo hi ‘‘āpattiṃ āpannosī’’ti vutte ‘‘ko āpanno, kiṃ āpanno, kismiṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathā’’ti vadati. ‘‘Evarūpaṃ kiñci tayā diṭṭha’’nti vutte ‘‘na suṇāmī’’ti sotaṃ vā upaneti, ayaṃ aññenaññaṃ paṭicarati nāma. ‘‘Ko āpanno’’tiādinā hi codanaṃ avissajjetvāva vikkhepāpajjanaṃ aññenaññaṃ paṭicaraṇaṃ, bahiddhā kathāpanāmanaṃ vissajjetvāti ayametesaṃ viseso. Tenevāha ‘‘āgantukakathaṃ otārento’’tiādi. Tattha apanāmetīti vikkhepeti. Tatrāti tasmiṃ bahiddhākathāya apanāmane.

Upanisīdati phalaṃ etthāti kāraṇaṃ upanisā, upecca nissayatīti vā upanisā, saha upanisāyāti saupanisoti āha ‘‘saupanissayo sapaccayo’’ti.

Ohitasototi anaññavihitattā dhammassavanāya apanāmitasoto. Tato eva tadatthaṃ ṭhapitasoto. Kusaladhammanti ariyamaggo adhippetoti āha ‘‘ariyamagga’’nti.

Kathāvatthusuttavaṇṇanā niṭṭhitā.

8. Aññatitthiyasuttavaṇṇanā

69. Aṭṭhame bhagavā mūlaṃ kāraṇaṃ etesaṃ yāthāvato adhigamāyāti bhagavaṃmūlakā. Tenāha ‘‘bhagavantañhi nissāya mayaṃ ime dhamme ājānāma paṭivijjhāmā’’ti. Amhākaṃ dhammāti tehi attanā adhigantabbatāya vuttaṃ. Sevitabbāsevitabbānañhi yāthāvato adhigamaññāṇāni adhigacchanakasambandhīni, tāni ca sammāsambuddhamūlakāni anaññavisayattā. Tenāha ‘‘pubbe kassapasammāsambuddhenā’’tiādi. Ime dhammāti ime ñāṇadhammā. Ājānāmāti abhimukhaṃ paccakkhato jānāma. Paṭivijjhāmāti tasseva vevacanaṃ, adhigacchāmāti attho. Bhagavā netā etesanti bhagavaṃnettikā. Netāti sevitabbadhamme veneyyasantānaṃ pāpetā. Vinetāti asevitabbadhamme veneyyasantānato apanetā. Tadaṅgavinayādivasena vā vinetā. Atha vā yathā alamariyañāṇadassanaviseso hoti, evaṃ visesato netā. Anunetāti ‘‘ime dhammā sevitabbā, ime na sevitabbā’’ti ubhayasampāpanāpanayanatthaṃ paññāpetā. Tenāha ‘‘yathāsabhāvato’’tiādi.

Paṭisaranti etthāti paṭisaraṇaṃ, bhagavā paṭisaraṇaṃ etesanti bhagavaṃpaṭisaraṇā. Āpāthaṃ upagacchantā hi bhagavā paṭisaraṇaṃ samosaraṇaṭṭhānaṃ. Tenāha ‘‘catubhūmakadhammā’’tiādi. Paṭisarati sabhāvasampaṭivedhavasena paccekaṃ upagacchatīti vā paṭisaraṇaṃ, bhagavā paṭisaraṇaṃ etesanti bhagavaṃpaṭisaraṇā. Paṭisarati paṭivijjhatīti vā paṭisaraṇaṃ, tasmā paṭivijjhanavasena bhagavā paṭisaraṇaṃ etesanti bhagavaṃpaṭisaraṇā. Tenāha ‘‘apicā’’tiādi. Paṭivedhavasenāti paṭivijjhitabbatāvasena. Asatipi mukhe atthato evaṃ vadanto viya hotīti āha ‘‘phasso āgacchati ahaṃ bhagavā kinnāmo’’ti. Phasso ñāṇassa āpāthaṃ āgacchantoyeva hi attano ‘‘ahaṃ kinnāmo’’ti nāmaṃ pucchanto viya, bhagavā cassa nāmaṃ karonto viya hoti.

Paṭibhātūti ettha paṭisaddāpekkhāya ‘‘bhagavanta’’nti upayogavacanaṃ, attho pana sāmivacanavaseneva veditabboti dassento āha ‘‘bhagavato’’ti. Paṭibhātūti ca bhāgo hotu. Bhagavato hi esa bhāgo, yadidaṃ dhammassa desanā, amhākaṃ pana bhāgo savananti adhippāyo. Evañhi saddalakkhaṇena sameti. Keci pana paṭibhātūti padassa dissatūti atthaṃ vadanti, ñāṇena dissatu, desīyatūti vā attho. Upaṭṭhātūti ñāṇassa paccupatiṭṭhatu. Pāḷiyaṃ ko adhippayāsoti ettha ko adhikappayogoti attho.

Lokavajjavasenāti lokiyajanehi pakatiyā garahitabbavajjavasena. Vipākavajjavasenāti vipākassa apāyasaṃvattanikavajjavasena. Kathantiādinā ubhayavajjavasenapi appasāvajjatāya visayaṃ dasseti. Sesamettha suviññeyyameva.

Aññatitthiyasuttavaṇṇanā niṭṭhitā.

9. Akusalamūlasuttavaṇṇanā

70. Navame lubbhatīti lobho. Dussatīti doso. Muyhatīti moho. Lobhādīni panetāni asahajātānaṃ pāṇātipātādīnaṃ kesañci akusalānaṃ upanissayapaccayaṭṭhena, sahajātānaṃ adinnādānādīnaṃ kesañci sampayuttā hutvā uppādakaṭṭhena, sayañca akusalānīti sāvajjadukkhavipākaṭṭhenāti āha ‘‘akusalānaṃ mūlāni, akusalāni ca tāni mūlānī’’ti. Vuttampi cetaṃ ‘‘ratto kho, āvuso, rāgena abhibhūto pariyādinnacitto pāṇampi hanatī’’tiādi. Yadapīti liṅgavipallāsena vuttanti āha ‘‘yopi, bhikkhave, lobho’’ti. Tadapīti etthāpi eseva nayoti āha ‘‘sopi akusalamūla’’nti. Vināpi liṅgavipallāsena atthayojanaṃ dassento ‘‘akusalamūlaṃ vā’’tiādimāha. Sabbatthāti ‘‘yadapi, bhikkhave, doso, tadapi akusalamūla’’ntiādīsu. Abhisaṅkharotīti ettha āyūhatīti atthaṃ vatvā tañca āyūhanaṃ paccayasamavāyasiddhito sampiṇḍanaṃ rāsikaraṇaṃ viya hotīti āha ‘‘sampiṇḍeti rāsiṃ karotī’’ti.

Pāḷiyaṃ ‘‘vadhenā’’tiādīsu vadhenāti māraṇena vā pothanena vā. Vadhasaddo hi hiṃsanattho viheṭhanattho ca hoti. Bandhanenāti addubandhanādinā. Jāniyāti dhanajāniyā, ‘‘sataṃ gaṇhatha, sahassaṃ gaṇhathā’’ti evaṃ pavattitadaṇḍenāti attho. Garahāyāti pañcasikhamuṇḍakakaraṇaṃ, gomayasiñcanaṃ, gīvāya kuraṇḍakabandhananti evamādīni katvā garahapāpanena. Tattha pañcasikhamuṇḍakakaraṇaṃ nāma kākapakkhakaraṇaṃ. Gomayasiñcanaṃ sīsena kaṇodakāvasecanaṃ. Kuraṇḍakabandhanaṃ gaddulabandhanaṃ.

Kālasmiṃ na vadatīti yuttakāle na vadati, vattabbakālassa pubbe vā pacchā vā ayuttakāle vattā hoti. Abhūtavādīti yaṃ natthi, tassa vattā. Tenāha ‘‘bhūtaṃ na vadatī’’ti. Atthaṃ na vadatīti kāraṇaṃ na vadati, akāraṇanissitaṃ nipphalaṃ vattā hoti. Dhammaṃ na vadatīti sabhāvaṃ na vadati, asabhāvaṃ vattā ayathāvādīti attho. Vinayaṃ na vadatīti saṃvaravinayaṃ na vadati, na saṃvaravinayappaṭisaṃyuttassa vattā hoti, attano suṇantassa ca na saṃvaravinayāvahassa vattāti attho.

Atacchanti abhūtatthaṃ. Tenāha ‘‘itaraṃ tasseva vevacana’’nti. Atha vā abhūtanti asantaṃ avijjamānaṃ. Atacchanti atathākāraṃ.

Puññakammato eti uppajjatīti ayo, vaḍḍhi. Tappaṭikkhepena anayo, avaḍḍhīti āha ‘‘anayaṃ āpajjatīti avaḍḍhiṃ āpajjatī’’ti. Māluvāsipāṭikā nāma dīghasaṇṭhānaṃ māluvāpakkaṃ , māluvāphalapoṭṭhalikāti attho . Phalitāyāti ātapena sussitvā bhinnāya. Vaṭarukkhādīnaṃ mūleti vaṭarukkhādīnaṃ samīpe. Sakabhāvena saṇṭhātuṃ na sakkontīti kasmā na sakkonti? Bhavanavināsabhayā. Rukkhamūle patitamāluvābījato hi latā uppajjitvā rukkhaṃ abhiruhati. Sā mahāpattā ceva bahupattā ca mahākolirapattasaṇṭhānehi tato ca mahantatarehi sākhāviṭapantarehi pattehi samannāgatā. Atha naṃ rukkhaṃ mūlato paṭṭhāya vinandhamānā sabbaviṭapāni sañchādetvā mahantaṃ bhāraṃ janetvā tiṭṭhati, sā vāte vāyante deve vā vassante oghanaheṭṭhāgatā olambanahetubhūtaṃ ghanabhāvaṃ janetvā tassa rukkhassa sabbasākhaṃ bhijjati, bhūmiyaṃ nipāteti. Tato tasmiṃ rukkhe patiṭṭhitavimānaṃ bhijjati vinassati. Iti tā devatāyo bhavanavināsabhayā sakabhāvena saṇṭhātuṃ na sakkonti. Ettha ca yaṃ sākhaṭṭhakavimānaṃ hoti, taṃ sākhāsu bhijjamānāsu tattha tattheva bhijjitvā sabbasākhāsu bhinnāsu sabbaṃ bhijjati, rukkhaṭṭhakavimānaṃ pana yāva rukkhassa mūlamattampi tiṭṭhati, tāva na nassatīti veditabbaṃ. Tattha tattha palujjitvāti tattha tattha bhijjitvā. Sesamettha suviññeyyameva.

Akusalamūlasuttavaṇṇanā niṭṭhitā.

10. Uposathasuttavaṇṇanā

71. Dasame tadahūti ettha tasmiṃ ahanīti atthoti āha ‘‘tasmiṃ ahu uposathe’’ti. Upavasanti etthāti uposatho, uposathadivaso. Upavasantīti ca sīlena vā anasanena vā khīrasāyanādividhinā vā upetā hutvā vasantīti attho. Uposathadivase hi sāsanikā sīlena, bāhirakā sabbaso āhārassa abhuñjanena khīrasāyanamadhusāyanādividhinā vā upetā hutvā viharanti. So panesa uposathadivaso aṭṭhamicātuddasipannarasibhedena tividho, tasmā sesadvayanivāraṇatthaṃ ‘‘pannarasikauposathadivase’’ti vuttaṃ. Vavassaggattheti vacasāyatthe. Divasaddo divāsaddo viya divasapariyāyo, tassa visesanabhāvena vuccamāno divāsaddo savisesena dīpetīti āha ‘‘divasassa divā, majjhanhike kāleti attho’’ti. Paṭicchāpetvāti sampaṭicchanaṃ kāretvā. Vipākaphalenāti sadisaphalena. Na mahapphalo hoti manoduccaritadussīlyena upakkiliṭṭhabhāvato. Vipākānisaṃsenāti udrayaphalena. Vipākobhāsenāti paṭipakkhavigamajanitena sabhāvasaṅkhātena vipākobhāsena. Na mahāobhāso aparisuddhabhāvato. Vipākavipphārassāti vipākavepullassa.

Nāhaṃkvacanītiādivacanassa micchābhinivesavasena pavattattā ‘‘idaṃ tassa musāvādasmiṃ vadāmī’’ti pāḷiyaṃ vuttaṃ, catukoṭikasuññatādassanavasena pavattaṃ pana ariyadassanamevāti na tattha musāvādo. Vuttañhetaṃ –

‘‘Puna caparaṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati ‘nāhaṃ kvacani, kassaci kiñcanatasmiṃ, na ca mama kvacani, kismiñci kiñcanatatthī’’’tiādi (ma. ni. 3.70).

Ettha hi catukoṭikasuññatā kathitā. Kathaṃ? Ariyo (visuddhi. 2.760; ma. ni. aṭṭha. 3.70) hi nāhaṃ kvacanīti kvaci attānaṃ na passati, kassaci kiñcanatasminti attano attānaṃ kassaci parassa kiñcanabhāve upanetabbaṃ na passati, bhātiṭṭhāne bhātaraṃ, sahāyaṭṭhāne sahāyaṃ, parikkhāraṭṭhāne parikkhāraṃ maññitvā upanetabbaṃ na passatīti attho. Na ca mama kvacanīti ettha mama-saddaṃ tāva ṭhapetvā kvacani parassa ca attānaṃ kvaci na passatīti ayamattho. Idāni mama-saddaṃ āharitvā ‘‘mama kismiñci kiñcanatatthī’’ti so parassa attānaṃ ‘‘mama kismiñci kiñcanabhāvena atthī’’ti na passati, attano bhātikaṭṭhāne bhātaraṃ, sahāyaṭṭhāne sahāyaṃ, parikkhāraṭṭhāne parikkhāranti kismiñci ṭhāne parassa attānaṃ iminā kiñcanabhāvena upanetabbaṃ na passatīti attho. Evamayaṃ yasmā neva katthaci attānaṃ passati, na taṃ parassa kiñcanabhāve upanetabbaṃ passati. Na katthaci parassa attānaṃ passati, na parassa attānaṃ attano kiñcanabhāve upanetabbaṃ passati, tasmā ayaṃ suññatā catukoṭikāti veditabbā.

Yasmā pana micchādiṭṭhikānaṃ yāthāvadassanassa asambhavato yathāvuttacatukoṭikasuññatādassanaṃ na sambhavati, tasmā ‘‘natthi mātā, natthi pitā’’tiādivacanaṃ (dī. ni. 1.171) viya micchāgāhavasena ‘‘nāhaṃ kvacanī’’tiādi vuttanti yutto cettha musāvādasambhavo. Katthacīti ṭhāne, kāle vā. Atha ‘‘nipphalo’’ti kasmā vuttaṃ. ‘‘Na mahapphalo’’ti saddena hi mahapphalābhāvova jotito, na pana sabbathā phalābhāvoti āha ‘‘byañjanameva hi ettha sāvasesa’’ntiādi. Sesapadesupīti ‘‘na mahānisaṃso’’tiādīsupi.

Aṭṭhahi kāraṇehīti –

‘‘Atha kho, bhante, sakko devānamindo devānaṃ tāvatiṃsānaṃ bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi – ‘taṃ kiṃ maññanti, bhonto devā tāvatiṃsā, yāvañca so bhagavā bahujanahitāya paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ, evaṃ bahujanahitāya paṭipannaṃ bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāmi, na panetarahi aññatra tena bhagavatā’’ti –

Ādinā mahāgovindasutte (dī. ni. 2.296) vitthāritehi bahujanahitāya paṭipannādīhi buddhānubhāvadīpakehi aṭṭhahi kāraṇehi. Atha ‘‘navahi kāraṇehī’’ti avatvā ‘‘aṭṭhahi kāraṇehī’’ti kasmā vuttanti āha ‘‘ettha hi…pe… sabbe lokiyalokuttarā buddhaguṇā saṅgahitā’’ti. Idaṃ vuttaṃ hoti – imasmiṃ sutte ‘‘itipi so bhagavā’’ti iminā vacanena avisesato sabbepi lokiyalokuttarā buddhaguṇā dīpitā, tasmā tena dīpitaguṇe sandhāya ‘‘aṭṭhahi kāraṇehī’’ti vuttanti. Arahantiādīhi pāṭiyekkaguṇāva niddiṭṭhāti arahantiādīhi ekekehi padehi ekeke guṇāva niddiṭṭhāti attho.

Sahatantikanti pāḷidhammasahitaṃ. Purimanayeneva yojanā kātabbāti ‘‘kiliṭṭhasmiñhi kāye pasādhanaṃ pasādhetvā nakkhattaṃ kīḷamānā na sobhantī’’tiādinā nayena yojanā kātabbāti attho.

Saṅghassa anussaraṇaṃ nāma tassa guṇānussaraṇamevāti āha ‘‘aṭṭhannaṃ ariyapuggalānaṃ guṇe anussaratī’’ti. Dve tayo vāre gāhāpitaṃ usumanti dve tayo vāre uddhanaṃ āropetvā sedanavasena gāhāpitaṃ usumaṃ. Purimanayeneva yojanā kātabbāti ‘‘kiliṭṭhasmiñhi vatthe pasādhanaṃ pasādhetvā nakkhattaṃ kīḷamānā na sobhantī’’tiādinā nayena yojanā kātabbā.

Pahīnakālato paṭṭhāya…pe… viratāvāti etena pahānahetukā idhādhippetā viratīti dasseti. Kammakkhayakarañāṇena hi pāṇātipātadussīlyassa pahīnattā arahanto accantameva tato paṭiviratāti vuccati samucchedavasena pahānaviratīnaṃ adhippetattā. Kiñcāpi pahānaviramaṇānaṃ purimapacchimakālatā natthi, maggadhammānaṃ pana sammādiṭṭhiādīnaṃ sammāvācādīnañca paccayapaccayuppannabhāve apekkhite sahajātānampi paccayapaccayuppannabhāvena gahaṇaṃ purimapacchimabhāveneva hotīti, gahaṇappavattiākāravasena paccayabhūtesu sammādiṭṭhiādīsu pahāyakadhammesu pahānakiriyāya purimakālavohāro, paccayuppannāsu ca viratīsu viramaṇakiriyāya aparakālavohāro ca hotīti pahānaṃ vā samucchedavasena, virati paṭippassaddhivasena yojetabbā.

Atha vā pāṇo atipātīyati etenāti pāṇātipāto, pāṇaghātahetubhūto dhammasamūho. Ko pana so? Ahirikānottappadosamohavihiṃsādayo kilesā. Te hi arahanto ariyamaggena pahāya samugghātetvā pāṇātipātadussīlyato accantameva paṭiviratāti vuccanti, kilesesu pahīnesu kilesanimittassa kammassa anuppajjanato. Adinnādānaṃ pahāyātiādīsupi eseva nayo. Viratāvāti avadhāraṇena tassā viratiyā kālādivasena apariyantataṃ dasseti. Yathā hi aññe samādinnaviratikāpi anavaṭṭhitacittatāya lābhajīvitādihetu samādānaṃ bhindanti, na evaṃ arahanto, arahanto pana sabbaso pahīnapāṇātipātattā accantaviratā evāti.

Daṇḍanasaṅkhātassa paraviheṭhanassa ca parivajjanabhāvadīpanatthaṃ daṇḍasatthānaṃ nikkhepavacananti āha ‘‘parūpaghātatthāyā’’tiādi. Lajjīti ettha vuttalajjāya ottappampi vuttamevāti daṭṭhabbaṃ. Na hi pāpajigucchanapāputtāsarahitaṃ, pāpabhayaṃ vā alajjanaṃ atthīti. Dhammagarutāya vā arahantānaṃ dhammassa ca attā dhīnattā attādhipatibhūtā lajjāva vuttā, na pana lokādhipati ottappaṃ. ‘‘Dayaṃ mettacittataṃ āpannā’’ti kasmā vuttaṃ, nanu dayā-saddo ‘‘adayāpanno’’tiādīsu karuṇāya pavattatīti? Saccametaṃ, ayaṃ pana dayā-saddo anurakkhaṇatthaṃ antonītaṃ katvā pavattamāno mettāya karuṇāya ca pavattatīti idha mettāya pavattamāno vutto. Mijjati siniyhatīti mettā, mettā etassa atthīti mettaṃ, mettaṃ cittaṃ etassāti mettacitto, tassa bhāvo mettacittatā, mettāicceva attho.

Sabbapāṇabhūtahitānukampīti etena tassā viratiyā pavattavasena apariyantataṃ dasseti. Pāṇabhūteti pāṇajāte. Anukampakāti karuṇāyanakā, yasmā pana mettā karuṇāya visesapaccayo hoti, tasmā vuttaṃ ‘‘tāya eva dayāpannatāyā’’ti. Evaṃ yehi dhammehi pāṇātipātā virati sampajjati, tehi lajjāmettākaruṇādhammehi samaṅgibhāvo dassito.

Parapariggahitassa ādānanti parasantakassa ādānaṃ. Theno vuccati coro, tassa bhāvo theyyaṃ, kāmañcettha ‘‘lajjī dayāpanno’’ti na vuttaṃ, adhikāravasena pana atthato vuttamevāti daṭṭhabbaṃ. Yathā hi lajjādayo pāṇātipātappahānassa visesapaccayā, evaṃ adinnādānappahānassapīti , tasmā sāpi pāḷi ānetvā vattabbā. Esa nayo ito paresupi. Atha vā sucibhūtenāti etena hirottappādīhi samannāgamo, ahirikādīnañca pahānaṃ vuttamevāti ‘‘lajjī’’tiādi na vuttanti daṭṭhabbaṃ.

Aseṭṭhacariyanti aseṭṭhānaṃ hīnānaṃ, aseṭṭhaṃ vā lāmakaṃ cariyaṃ, nihīnavuttiṃ methunanti attho. Brahmaṃ seṭṭhaṃ ācāranti methunaviratimāha. Ārācārī methunāti etena – ‘‘idhekacco na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, apica kho mātugāmassa ucchādanaparimaddananhāpanasambāhanaṃ sādiyati, so taṃ assādeti, taṃ nikāmeti, tena ca vittiṃ āpajjatī’’tiādinā (a. ni. 7.50) vuttā sattavidhamethunasaṃyogāpi paṭivirati dassitāti daṭṭhabbaṃ.

‘‘Saccato thetato’’tiādīsu (ma. ni. 1.19) viya theta-saddo thirapariyāyo, thirabhāvo ca saccavāditāya ṭhitakathattā kathāvasena veditabboti āha ‘‘ṭhitakathāti attho’’ti. Na ṭhitakathoti yathā haliddirāgādayo anavaṭṭhitasabhāvatāya na ṭhitā, evaṃ na ṭhitā kathā yassa so na ṭhitakathoti haliddirāgādayo yathā kathāya upamā honti, evaṃ yojetabbaṃ. Esa nayo ‘‘pāsāṇalekhā viyā’’tiādīsupi. Saddhā ayati pavattati etthāti saddhāyā, saddhāyā eva saddhāyikā yathā venayikā. Saddhāya vā ayitabbā saddhāyikā, saddheyyāti attho. Vattabbataṃ āpajjati visaṃvādanatoti adhippāyo.

Ekaṃ bhattaṃ ekabhattaṃ, taṃ etesamatthīti ekabhattikā, ekasmiṃ divase ekavārameva bhuñjanakā. Tayidaṃ rattibhojanenapi siyāti āha ‘‘rattūparatā’’ti. Evampi sāyanhabhojanenapi siyuṃ ekabhattikāti tadāsaṅkānivattanatthaṃ ‘‘viratā vikālabhojanā’’ti vuttaṃ. Aruṇuggamanato paṭṭhāya yāva majjhanhikā ayaṃ buddhānaṃ ariyānaṃ āciṇṇasamāciṇṇo bhojanassa kālo nāma, tadañño vikālo. Aṭṭhakathāyaṃ pana dutiyapadena rattibhojanassa paṭikkhittattā aparaṇho ‘‘vikālo’’ti vutto.

Saṅkhepato ‘‘sabbapāpassa akaraṇa’’ntiādinayappavattaṃ (dī. ni. 2.90; dha. pa. 183) bhagavato sāsanaṃ sacchandarāgappavattito naccādīnaṃ dassanaṃ na anulometīti āha ‘‘sāsanassa ananulomattā’’ti. Attanā payojiyamānaṃ parehi payojāpīyamānañca naccaṃ naccabhāvasāmaññato pāḷiyaṃ ekeneva naccasaddena gahitaṃ, tathā gītavāditasaddā cāti āha ‘‘naccananaccāpanādivasenā’’ti . Ādi-saddena gāyanagāyāpanavādanavādāpanāni saṅgaṇhāti. Dassanena cettha savanampi saṅgahitaṃ virūpekasesanayena. Ālocanasabhāvatāya vā pañcannaṃ viññāṇānaṃ savanakiriyāyapi dassanasaṅkhepasabbhāvato dassanāicceva vuttaṃ. Avisūkabhūtassa gītassa savanaṃ kadāci vaṭṭatīti āha ‘‘visūkabhūtaṃ dassana’’nti. Tathā hi vuttaṃ paramatthajotikāya khuddakapāṭhaṭṭhakathāya ‘‘dhammūpasaṃhitaṃ gītaṃ vaṭṭati, gītūpasaṃhito dhammo na vaṭṭatī’’ti.

Yaṃkiñcīti ganthitaṃ vā aganthitaṃ vā yaṃ kiñci pupphaṃ. Gandhajātanti gandhajātiyaṃ. Tassāpi ‘‘yaṃ kiñcī’’ti vacanato dhūpitassapi adhūpitassapi yassa kassaci vilepanādi na vaṭṭatīti dasseti. Uccāti uccasaddena samānatthaṃ ekaṃ saddantaraṃ. Seti etthāti sayanaṃ. Uccāsayanaṃ mahāsayanañca samaṇasārupparahitaṃ adhippetanti āha ‘‘pamāṇātikkantaṃ akappiyattharaṇa’’nti, āsandādiāsanañcettha sayanena saṅgahitanti daṭṭhabbaṃ. Yasmā pana ādhāre paṭikkhitte tadādhārakiriyā paṭikkhittāva hoti, tasmā ‘‘uccāsayanamahāsayanā’’icceva vuttaṃ. Atthato pana tadupabhogabhūtanisajjānipajjanehi virati dassitāti daṭṭhabbā. Atha vā ‘‘uccāsayanāsanamahāsayanāsanā’’ti, etasmiṃ atthe ekasesanayena ayaṃ niddeso kato yathā ‘‘nāmarūpapaccayā saḷāyatana’’nti. (Ma. ni. 3.126; saṃ. ni. 2.1) āsanakiriyāpubbakattā vā sayanakiriyāya sayanaggahaṇeneva āsanampi saṅgahitanti veditabbaṃ.

‘‘Kīvā’’ti ayaṃ nipāto. ‘‘Kittaka’’nti imassa atthaṃ bodhetīti āha ‘‘kīvamahapphaloti kittakaṃ mahapphalo’’ti. Sesapadesūti ‘‘kīvamahānisaṃso’’tiādīsu. Ratta-saddo ratanapariyāyoti āha ‘‘pahūtarattaratanānanti pahūtena rattasaṅkhātena ratanena samannāgatāna’’nti. Pāḷiyaṃ pana ‘‘pahūtasattaratanāna’’ntipi pāṭho dissati. Bheritalasadisaṃ katvāti bheritalaṃ viya samaṃ katvā. Tato ekaṃ bhāgaṃ na agghatīti yathāvuttaṃ cakkavattirajjaṃ tato soḷasabhāgato ekaṃ bhāgaṃ na agghati. Tato bahutaraṃ hotīti cakkavattirajjasirito bahutaraṃ hoti.

Cātumahārājīkānantiādīsu cātumahārājikā nāma sinerupabbatassa vemajjhe honti, tesu bahū pabbataṭṭhāpi ākāsaṭṭhāpi, tesaṃ paramparā cakkavāḷapabbataṃ pattā, khiḍḍāpadosikā, manopadosikā, sītavalāhakā, uṇhavalāhakā, candimā, devaputto, sūriyo, devaputtoti ete sabbe cātumahārājikadevalokaṭṭhakā eva. Tettiṃsa janā tattha uppannāti tāvatiṃsā. Apica tāvatiṃsāti tesaṃ devānaṃ nāmamevāti vuttaṃ. Tepi atthi pabbataṭṭhakā, atthi ākāsaṭṭhakā, tesaṃ paramparā cakkavāḷapabbataṃ pattā, tathā yāmādīnaṃ. Ekadevalokepi hi devānaṃ paramparā cakkavāḷapabbataṃ appattā nāma natthi. Tattha dibbasukhaṃ yātā payātā sampattāti yāmā. Tuṭṭhā pahaṭṭhāti tusitā. Pakatipaṭiyattārammaṇato atirekena ramitukāmakāle yathārucite bhoge nimminitvā nimminitvā ramantīti nimmānarati. Cittācāraṃ ñatvā parehi nimmitesu bhogesu vasaṃ vattentīti paranimmitavasavattī.

Tattha cātumahārājikānaṃ devānaṃ manussagaṇanāya navutivassasatasahassāni āyuppamāṇaṃ. Tāvatiṃsānaṃ devānaṃ tisso ca vassakoṭiyo saṭṭhi ca vassasatasahassāni. Yāmānaṃ devānaṃ cuddasa ca vassakoṭiyo cattāri ca vassasatasahassāni. Tusitānaṃ devānaṃ sattapaññāsa ca vassakoṭiyo saṭṭhi ca vassasatasahassāni. Nimmānaratīnaṃ devānaṃ dve ca vassakoṭisatāni tisso ca vassakoṭiyo cattāri ca vassasatasahassāni. Paranimmitavasavattīnaṃ devānaṃ nava ca vassakoṭisatāni ekavīsa koṭiyo ca saṭṭhi ca vassasatasahassāni.

Muṭṭhihatthapādaketi pādatalato yāva aṭaniyā heṭṭhimanto, tāva muṭṭhiratanappamāṇapādake. Tañca kho majjhimassa purisassa hatthena, yassidāni vaḍḍhakīhatthoti samaññā. Sīlasamādānato paṭṭhāya aññaṃ kiñci akatvā dhammassavanena vā kammaṭṭhānamanasikārena vā vītināmetabbanti āha ‘‘taṃ pana upavasantena…pe… vicāretabba’’nti.

Vācaṃ bhinditvā uposathaṅgāni samādātabbānīti ‘‘imañca rattiṃ imañca divasa’’nti kālaparicchedaṃ katvā ‘‘uposathaṅgavasena aṭṭha sikkhāpadāni samādiyāmī’’ti ekato katvā puna paccekaṃ ‘‘pāṇātipātā veramaṇisikkhāpadaṃ samādiyāmi…pe… uccāsayanamahāsayanā veramaṇisikkhāpadaṃ samādiyāmī’’ti evaṃ vacībhedaṃ katvā yathāpāḷi samādātabbāni. Pāḷiṃ ajānantena pana attano bhāsāya paccekaṃ vā ‘‘buddhapaññattaṃ uposathaṃ adhiṭṭhāmī’’ti ekato adhiṭṭhānavasena vā samādātabbāni, aññaṃ alabhantena adhiṭṭhātabbāni. Upāsakasīlañhi attanā samādiyantenapi samādinnaṃ parasantike samādiyantenapi, ekajjhaṃ samādinnampi samādinnameva hoti paccekaṃ samādinnampi. Taṃ pana ekajjhaṃ samādiyato ekāyeva virati ekā cetanā hoti. Sā pana sabbaviraticetanānaṃ kiccakārīti tenapi sabbasikkhāpadāni samādinnāneva. Paccekaṃ samādiyato pana nānāviraticetanāyo yathāsakaṃ kiccavasena uppajjanti , sabbasamādāne pana vacībhedo kātabboyeva. Parūparodhapaṭisaṃyuttā paravihiṃsāsaṃyuttā.

Nanu ca ‘‘maṇi’’nti vutte veḷuriyampi saṅgahitameva, kimatthaṃ pana veḷuriyanti āha ‘‘veḷuriyanti…pe… dassetī’’ti. ‘‘Maṇi’’nti vatvāva ‘‘veḷuriya’’nti iminā jātimaṇibhāvaṃ dassetīti yojetabbaṃ. Ekavassikaveḷuvaṇṇanti jātito ekavassātikkantaveḷuvaṇṇaṃ. Laddhakanti sundaraṃ. Candappabhā tāragaṇāva sabbeti yathā candappabhāya kalaṃ sabbe tārāgaṇā nānubhavantīti ayamettha atthoti āha ‘‘candappabhāti sāmiatthe paccatta’’nti.

Uposathasuttavaṇṇanā niṭṭhitā.

Mahāvaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app