(8) 3. Ānandavaggo

1. Channasuttavaṇṇanā

72. Tatiyassa paṭhame channaparibbājakoti na naggaparibbājako. Bāhirakasamayaṃ luñcitvā harantoti bāhirakānaṃ samayaṃ nisedhetvā āpanno.

Paññācakkhussa vibandhanato andhaṃ karotīti andhakaraṇoti āha ‘‘yassa rāgo uppajjatī’’tiādi. Acakkhukaraṇoti asamatthasamāsoyaṃ ‘‘asūriyapassāni mukhānī’’tiādīsu viyāti āha ‘‘paññācakkhuṃ na karotīti acakkhukaraṇo’’ti. Paññānirodhikoti anuppannāya lokiyalokuttarāya paññāya uppajjituṃ na deti, lokiyapaññaṃ pana aṭṭhasamāpattipañcābhiññāvasena uppannampi samucchinditvā khipatīti paññānirodhikoti evampettha attho daṭṭhabbo. Anuppannānuppādauppannaparihāninimittatāya hi paññaṃ nirodhetīti paññānirodhiko. Vihanati vibādhatīti vighāto, dukkhanti āha ‘‘dukkhasaṅkhātassa vighātassā’’ti. Kilesanibbānanti iminā asaṅkhatanibbānameva vadati. Asaṅkhatañhi nibbānaṃ nāma, taṃ paccakkhaṃ kātuṃ na detīti anibbānasaṃvattaniko. Lokuttaramissako kathito pubbabhāgiyassapi ariyamaggassa kathitattā.

Channasuttavaṇṇanā niṭṭhitā.

2. Ājīvakasuttavaṇṇanā

73. Dutiye na aññātukāmoti na ājānitukāmoyevāti attho. Tenāha ‘‘pariggaṇhanatthaṃ pana āgato’’ti, paññāya paricchinditvā upaparikkhitvā gaṇhanatthanti attho. Kāraṇāpadesoti kāraṇaniddeso. Sesamettha uttānameva.

Ājīvakasuttavaṇṇanā niṭṭhitā.

3. Mahānāmasakkasuttavaṇṇanā

74. Tatiye gilānassa bhāvo gelaññanti āha ‘‘gilānabhāvato’’ti. Dīpetīti desanākkameneva paññāpeti. Paṭhamañhi sekhasīlasamādhipaññāyo vatvā pacchā asekhasīlādīni vadanto imamatthaṃ dīpeti.

Mahānāmasakkasuttavaṇṇanā niṭṭhitā.

4. Nigaṇṭhasuttavaṇṇanā

75. Catutthe haṃsavaṭṭakacchannenāti haṃsavaṭṭakaparicchannena, haṃsamaṇḍalākārenāti attho. Natthi etassa parisesanti aparisesaṃ. Tenāha ‘‘appamattakampi asesetvā’’ti. Aparisesadhammajānanato vā aparisesasaṅkhātaṃ ñāṇadassanaṃ paṭijānātīti evampettha attho daṭṭhabbo. Satatanti niccaṃ. Samitanti tasseva vevacananti āha ‘‘satataṃ samitanti sabbakālaṃ nirantara’’nti. Atha vā niccaṭṭhena satata-saddena abhiṇhappavatti jotitā siyāti ‘‘samita’’nti vuttaṃ. Tena nirantarappavattiṃ dassetīti āha ‘‘sabbakālaṃ nirantara’’nti.

Visuddhisampāpanatthāyāti rāgādīhi malehi abhijjhāvisamalobhādīhi ca upakkiliṭṭhacittānaṃ sattānaṃ visuddhipāpanatthāya. Samatikkamanatthāyāti sokassa ca paridevassa ca pahānatthāya. Atthaṃ gamanatthāyāti kāyikadukkhassa ca cetasikadomanassassa cāti imesaṃ dvinnaṃ atthaṅgamanāya, nirodhāyāti attho. Ñāyati nicchayena kamati nibbānaṃ. Taṃ vā ñāyati paṭivijjhati etenāti ñāyo, ariyamaggoti āha ‘‘maggassa adhigamanatthāyā’’ti. Apaccayanibbānassa sacchikaraṇatthāyāti paccayarahitattā apaccayassa asaṅkhatassa taṇhāvānavirahitattā nibbānanti laddhanāmassa amatassa sacchikiriyāya, attapaccakkhatāyāti vuttaṃ hoti. Phusitvā phusitvāti patvā patvā. Sesamettha suviññeyyameva.

Nigaṇṭhasuttavaṇṇanā niṭṭhitā.

5. Nivesakasuttavaṇṇanā

76. Pañcame kiccakaraṇīyesu sahabhāvaṭṭhena amā hontīti amaccā. ‘‘Ayaṃ ajjhattiko’’ti evaṃ jānanti, ñāyanti vāti ñātī. Sassusasurapakkhikāti sassusasurā ca tappakkhiko ca sassusasurapakkhikā. Lohitena sambaddhāti sālohitā. Pitupakkhikā vā ñātī, mātupakkhikā sālohitā. Mātupitupakkhikā vā ñātī, sassusasurapakkhikā sālohitā. Avecca ratanassa guṇe yāthāvato ñatvā pasādo aveccappasādo. So pana yasmā maggenāgatattā kenaci akampanīyo ca appadhaṃsiyo ca hoti, tasmā evaṃ vuttaṃ ‘‘acalappasādo’’ti. Bhāvaññathattanti sabhāvassa aññathattaṃ.

Vīsatiyā koṭṭhāsesūti kesādimatthaluṅgapariyantesu. Dvādasasu koṭṭhāsesūti pittādimuttapariyantesu. Catūsu koṭṭhāsesūti ‘‘yena ca santappati, yena ca jīrīyati, yena ca paridayhati, yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchatī’’ti (ma. ni. 1.304) evaṃ vuttesu catūsu koṭṭhāsesu. Chasu koṭṭhāsesūti ‘‘uddhaṅgamā vātā, adhogamā vātā, kucchisayā vātā, koṭṭhāsayā vātā, aṅgamaṅgānusārino vātā, assāso passāso’’ti (ma. ni. 2.305) evaṃ vuttesu chasu koṭṭhāsesu. Vitthambhanaṃ sesabhūtattayasanthambhitatāpādanaṃ, ‘‘upakīḷana’’nti eke. Sesaṃ suviññeyyameva.

Nivesakasuttavaṇṇanā niṭṭhitā.

6-7. Paṭhamabhavasuttādivaṇṇanā

77-78. Chaṭṭhe abhisaṅkhāraviññāṇanti kammasahajātaṃ viññāṇaṃ. Sesamettha suviññeyyameva. Sattame natthi vattabbaṃ.

Paṭhamabhavasuttādivaṇṇanā niṭṭhitā.

8. Sīlabbatasuttavaṇṇanā

79. Aṭṭhame dukkarakārikānuyogoti dukkarakiriyāya anuyogo. Upaṭṭhānena sāranti upaṭṭhānākārena sāraṃ. ‘‘Idaṃ vara’’ntiādinā upaṭṭhānākāraṃ vibhāveti. Etthāti etasmiṃ satthārā pucchite pañhe.

Sīlabbatasuttavaṇṇanā niṭṭhitā.

9. Gandhajātasuttavaṇṇanā

80. Navame mūle, mūlassa vā gandho mūlagandhoti āha ‘‘mūlavatthuko gandho’’ti. Mūlaṃ vatthu etassāti mūlavatthuko. Idāni mūlaṃ gandhayogato gandhoti imamatthaṃ dassento ‘‘gandhasampannaṃ vā mūlameva mūlagandho’’ti āha. Pacchimoyevettha atthavikappo yuttataroti dassetuṃ ‘‘tassa hi gandho’’tiādimāha. Vassikapupphādīnanti sumanapupphādīnaṃ.

Gandhajātasuttavaṇṇanā niṭṭhitā.

10. Cūḷanikāsuttavaṇṇanā

81. Dasame aruṇavatisuttantaaṭṭhuppattiyanti ‘‘bhūtapubbaṃ, bhikkhave, rājā ahosi aruṇavā nāma. Rañño kho pana, bhikkhave, aruṇavato aruṇavatī nāma rājadhānī ahosi. Aruṇavatiṃ kho pana, bhikkhave, rājadhāniṃ sikhī bhagavā arahaṃ sammāsambuddho upanissāya vihāsi. Sikhissa kho pana, bhikkhave, bhagavato arahato sammāsambuddhassa abhibhūsambhavaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Atha kho, bhikkhave, sikhī bhagavā arahaṃ sammāsambuddho abhibhuṃ bhikkhuṃ āmantesī’’tiādinā brahmasaṃyutte (saṃ. ni. 1.185) āgatassa aruṇavatisuttantassa aṭṭhuppattiyaṃ. Atippagoti ativiya pago, ativiya pātoti attho, na tāva kulesu bhattaṃ niṭṭhātīti vuttaṃ hoti.

Ujjhāyantīti avajhāyanti, heṭṭhā katvā cintenti, lāmakato cintenti. Anekavihitaṃ iddhivikubbanaṃ katvāti ‘‘pakativaṇṇaṃ vijahitvā nāgavaṇṇaṃ vā dasseti, supaṇṇavaṇṇaṃ vā dassetī’’tiādinā (paṭi. ma. 3.13) nayena āgataṃ anekappakāraṃ iddhivikubbanaṃ katvā. Sahassilokadhātunti cakkavāḷasahassaṃ. Gāthādvayaṃ abhāsīti thero kira ‘‘kathaṃ desitā kho dhammadesanā sabbesaṃ piyā manāpā’’ti cintetvā ‘‘sabbepi pāsaṇḍā sabbe devamanussā attano attano samaye purisakāraṃ vaṇṇayanti, vīriyassa avaṇṇavādī nāma natthi, vīriyappaṭisaṃyuttaṃ katvā desessāmi. Evamassa dhammadesanā sabbesaṃ piyā bhavissati manāpā’’ti ñatvā tīsu piṭakesu vicinitvā ‘‘ārambhatha nikkamathā’’ti (saṃ. ni. 1.186) idaṃ gāthādvayaṃ abhāsi.

Kiṃ āloko ayanti kassa nu kho ayaṃ ālokoti. Vicinantānanti cintentānaṃ. Sabbeti lokadhātuyaṃ sabbe devā ca manussā ca. Osaṭāya parisāyāti dhammassavanatthaṃ samosaṭāya parimitaparicchinnāya parisāya. Atthopi nesaṃ pākaṭo ahosīti na kevalaṃ te saddameva assosuṃ, atha kho atthopi tesaṃ pakatisavanūpacāre viya pākaṭo ahosi. Tena sahassaṃ lokadhātuṃ viññāpetīti adhippāyo.

Pariharantīti sineruṃ dakkhiṇato katvā parivattenti. Virocamānāti attano jutiyā dibbamānā, sobhamānā vā. Tāva sahassadhā lokoti yattako candimasūriyehi obhāsiyamāno lokadhātusaṅkhāto ekeko loko, tattakena pamāṇena sahassadhā loko, iminā cakkavāḷena saddhiṃ cakkavāḷasahassanti attho. Kasmā panesā ānītāti esā cūḷanikā lokadhātu kasmā bhagavatā ānītā, desitāti attho. Majjhimikāya lokadhātuyā paricchedadassanatthanti dvisahassilokadhātuyā parimāṇadassanatthaṃ.

Sahassilokadhātuyā sahassī dvisahassilokadhātu, sā cakkavāḷagaṇanāya dasasatasahassacakkavāḷaparimāṇā. Tenāha ‘‘sahassacakkavāḷāni sahassabhāgena gaṇetvā’’tiādi. Kampanadevatūpasaṅkamanādinā jātacakkavāḷena saha yogakkhemaṃ ṭhānaṃ jātikkhettaṃ. Tattakāya eva jātikkhettabhāvo dhammatāvaseneva veditabbo, ‘‘pariggahavasenā’’ti keci. Sabbesampi buddhānaṃ evaṃ jātikkhettaṃ tannivāsīnaṃyeva ca devatānaṃ dhammābhisamayoti vadanti. Paṭisandhiggahaṇādīnaṃ sattannaṃyeva gahaṇaṃ nidassanamattaṃ mahābhinīhārādikālepi tassa pakampanassa labbhanato.

Sahassaṃ sahassadhā katvā gaṇitaṃ majjhimikantiādinā majjhimikāya lokadhātuyā sahassaṃ tisahassilokadhātu, sāyeva ca mahāsahassilokadhātūti dasseti. Saraseneva āṇāpavattanaṃ āṇākkhettaṃ, yaṃ ekajjhaṃ saṃvaṭṭati vivaṭṭati ca. Āṇā pharatīti tannivāsidevatānaṃ sirasā sampaṭicchanena vattati, tañca kho kevalaṃ buddhānubhāveneva, adhippāyavasena ca pana ‘‘yāvatā pana ākaṅkheyyā’’ti (a. ni. 3.81) vacanato buddhānaṃ avisayo nāma natthi, visayakkhettassa pamāṇaparicchedo nāma natthi. Visamoti sūriyuggamanādīnaṃ visamabhāvato visamo. Tenevāha ‘‘ekasmiṃ ṭhāne sūriyo uggato hotī’’tiādi. Sesamettha suviññeyyameva.

Cūḷanikāsuttavaṇṇanā niṭṭhitā.

Ānandavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app