4. Cakkavaggo

1. Cakkasuttavaṇṇanā

31. Catutthassa paṭhame cattāri cakkānīti ettha cakkaṃ nāma dārucakkaṃ, ratanacakkaṃ, dhammacakkaṃ, iriyāpathacakkaṃ, sampatticakkanti pañcavidhaṃ. Tattha ‘‘yaṃ panidaṃ, samma, rathakāracakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehī’’ti (a. ni. 3.15) idaṃ dārucakkaṃ. ‘‘Pitarā pavattitaṃ cakkaṃ anuvattetī’’ti (saṃ. ni. 1.215) idaṃ ratanacakkaṃ. ‘‘Mayā pavattitaṃ cakka’’nti (su. ni. 562; bu. vaṃ. 27.17; jā. 1.1.104; 1.5.100, 103) idaṃ dhammacakkaṃ. ‘‘Catucakkaṃ navadvāra’’nti (saṃ. ni. 1.29, 109) idaṃ iriyāpathacakkaṃ. ‘‘Cattārimāni, bhikkhave, cakkāni yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ pavattatī’’ti (a. ni. 4.31) idaṃ sampatticakkaṃ. Idhāpi etadeva adhippetanti āha ‘‘cattāri sampatticakkāni vattantī’’ti. Anucchavike deseti puññakiriyāya sammāpaṭipattiyā anurūpadese. Sevanaṃ kālena kālaṃ upasaṅkamanaṃ. Bhajanaṃ bhattivasena payirupāsanaṃ. Attano sammā ṭhapananti attano cittasantānassa yoniso ṭhapanaṃ. Saddhādīsu nivesananti āha ‘‘sace’’tiādi. Idameva cettha pamāṇanti idameva pubbekatapuññatāsaṅkhātaṃ sampatticakkaṃ eva etesu sampatticakkesu pamāṇabhūtaṃ itaresaṃ kāraṇabhāvato . Tenāha ‘‘yena hī’’tiādi. So eva ca katapuñño puggalo attānaṃ sammā ṭhapeti akatapuññassa tadabhāvato.

Cakkasuttavaṇṇanā niṭṭhitā.

2. Saṅgahasuttavaṇṇanā

32. Dutiye tassa dānameva dātabbanti pabbajitassa pabbajitaparikkhāraṃ pattacīvarādi, gihino gihiparikkhāraṃ vatthāvudhayānasayanādi dātabbaṃ. Sabbanti sabbaṃ upakāraṃ. Makkhetvā nāseti makkhibhāve ṭhatvā. Telena viya makkhetīti satadhotatelena makkheti viya. Atthavaḍḍhanakathāti hitāvahakathā. Kathāgahaṇañcettha nidassanamattaṃ, paresaṃ hitāvaho kāyappayogopi atthacariyā. Aṭṭhakathāyaṃ pana vacippayogavaseneva atthacariyā vuttā. Samānattatāti sadisabhāvo, samānaṭṭhāne ṭhapanaṃ, taṃ panassa samānaṭṭhapanaṃ attasadisatākaraṇamukhena ekasambhogatā. Attano sukhuppattiyaṃ tassa ca dukkhuppattiyaṃ tena dukkhena attanā ekasambhogatāti āha ‘‘samānasukhadukkhabhāvo’’ti. Sā ca samānasukhadukkhatā ekato nisajjādinā pākaṭā hotīti dassento ‘‘ekāsane’’tiādimāha.

Tattha jātiyā hīno bhogena adhiko dussaṅgaho hoti. Na hi sakkā tena saddhiṃ ekaparibhogo kātuṃ jātiyā hīnattā. Tassa tathā akariyamāne ca so kujjhati bhogena adhikattā, tasmā so dussaṅgaho. Bhogena hīno jātiyā adhikopi dussaṅgaho hoti. So hi ‘‘ahaṃ jātimā’’ti bhogasampannena saddhi ekaparibhogaṃ icchati, tasmiṃ akariyamāne kujjhati. Ubhohipi hīno susaṅgaho hoti. Na hi so itarena saddhiṃ ekaparibhogaṃ icchati jātiyā hīnabhāvato, na akariyamāno kujjhati bhogena hīnabhāvato. Ubhohi sadisopi susaṅgahoyeva. Sadisabhāveneva itarena saha ekaparibhogassa paccāsīsāya, akaraṇe ca tassa kujjhanassa abhāvato. Bhikkhu dussīlo dussaṅgaho hoti. Na hi sakkā tena saddhiṃ ekaparibhogaṃ kātuṃ, akariyamāne ca kujjhati. Sīlavā pana susaṅgaho hoti. Sīlavā hi adīyamānepi kismiñci āmise akariyamānepi saṅgahe na kujjhati, aññaṃ attanā saddhiṃ paribhogaṃ akarontampi na pāpakena cittena passati pesalabhāvato. Tato eva paribhogopi anena saddhiṃ sukaro hoti, tasmā gihi ce, ubhohi sadiso. Pabbajito ce, sīlavā puggalo . Evaṃ samānattatāya saṅgahetabbo. Tenevāha ‘‘so sace gahaṭṭhassa jātiyā pabbajitassa sīlena sadiso hoti, tassāyaṃ samānattatā kātabbā’’ti. Sesaṃ suviññeyyameva.

Saṅgahasuttavaṇṇanā niṭṭhitā.

3. Sīhasuttavaṇṇanā

33. Tatiye sīhoti parissayasahanato paṭipakkhahananato ca ‘‘sīho’’ti laddhanāmo migādhipati. Cattāroti samānepi sīhajātibhāve vaṇṇavisesādisiddhena visesena cattāro sīhā. Te idāni nāmato vaṇṇato āhārato dassetvā idhādhippetasīhaṃ nānappakārato vibhāvetuṃ ‘‘tiṇasīho’’tiādi āraddhaṃ. Tiṇabhakkho sīho tiṇasīho purimapade uttarapadalopena yathā ‘‘sākapatthivo’’ti (pāṇini 2.1.60). Kāḷavaṇṇatāya kāḷasīho. Tathā paṇḍusīho. Tenāha ‘‘kāḷagāvisadiso, paṇḍupalāsavaṇṇagāvisadiso’’ti ca. Rattakambalassa viya kesaro kesarakalomo etassa atthīti kesarī. Lākhāparikammakatehi viya pādapariyantehīti ca yojanā.

Kammānubhāvasiddhaadhipaccamahesakkhatāhi sabbamigagaṇassa rājā. Suvaṇṇaguhato vātiādi ‘‘sīhassa vihāro kiriyā evaṃ hotī’’ti katvā vuttaṃ.

Samaṃ patiṭṭhāpetvāti sabbabhāgehi samameva bhūmiyaṃ patiṭṭhāpetvā. Ākaḍḍhitvāti purato ākaḍḍhitvā. Abhiharitvāti abhimukhaṃ haritvā. Saṅghātanti vināsaṃ. Vīsatiyaṭṭhikaṃ ṭhānaṃ usabhaṃ.

Samasīhoti samajātiko samappabhāvo ca sīho. Samānosmīti desanāmattaṃ, samappabhāvatāya eva na bhāyati. Sakkāyadiṭṭhibalavatāyāti ‘‘ke aññe amhehi uttaritarā, atha kho mayameva mahābalā’’ti evaṃ balātimānanimittāya ahaṃkārahetubhūtāya sakkāyadiṭṭhiyā balavabhāvena. Sakkāyadiṭṭhiyā pahīnattāti nirahaṃkārattā attasinehassa suṭṭhu samugghātattā na bhāyati.

Tathātathāti sīhasadisatādinā tena tena pakārena attānaṃ kathesīti vatvā tamatthaṃ vivaritvā dassetuṃ ‘‘sīhoti kho’’tiādi vuttaṃ.

Katamahābhinīhārassa lokanāthassa bodhiyā niyatabhāvappattiyā ekantabhāvī buddhabhāvoti katvā ‘‘tīsu pāsādesu nivāsakālo , magadharañño paṭiññādānakālo, pāyāsassa paribhuttakālo’’tiādinā abhisambodhito purimāvatthāpi sīhasadisā katvā dassitā. Bhāvini bhūtūpacāropi hi lokavohāro. Vijjābhāvasāmaññato dvivijjaṃ itaravijjampi ekajjhaṃ gahetvā paṭiccasamuppādasammasanato taṃ puretarasiddhaṃ viya katvā āha ‘‘tisso vijjā sodhetvā’’ti. Anulomapaṭilomato pavattañāṇassa vasena ‘‘yamakañāṇamanthanenā’’ti vuttaṃ.

Tattha viharantassāti ajapālanigrodhamūle viharantassa. Ekādasame divaseti sattasattāhato paraṃ ekādasame divase. Acalapallaṅketi isipatane dhammacakkappavattanatthaṃ nisinnapallaṅke. Tampi hi kenaci appaṭivattiyaṃ dhammacakkappavattanatthaṃ nisajjāti katvā vajirāsanaṃ viya acalapallaṅkaṃ vuccati. Imasmiñca pana padeti ‘‘dveme, bhikkhave, antā’’tiādinayappavatte ca imasmiṃ saddhammakoṭṭhāse. Dhammaghoso…pe… dasasahassilokadhātuṃ paṭicchādesi ‘‘sabbattha ṭhitā suṇantū’’ti adhiṭṭhānena. Soḷasahākārehīti dukkhapariññā, samudayappahānaṃ, nirodhasacchikiriyā, maggabhāvanāti ekekasmiṃ magge cattāri cattāri katvā soḷasahi ākārehi.

Paṭhamena nayena abhisambodhito purimatarāvatthāpi avassaṃbhāvitāya gahetvā sīhasadisataṃ dassetvā idāni abhisambuddhāvatthāsu eva sīhasadisataṃ dassetuṃ ‘‘aparo nayo’’tiādi āraddhaṃ. Aṭṭhahi kāraṇehīti ‘‘tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathavāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgato’’ti (dī. ni. aṭṭha. 1.7; ma. ni. aṭṭha. 1.12; saṃ. ni. aṭṭha. 2.3.78; a. ni. aṭṭha. 1.1.170; udā. aṭṭha. 18; itivu. aṭṭha. 38; theragā. aṭṭha. 1.3; bu. vaṃ. aṭṭha. 1.2 nidānakathā; mahāni. aṭṭha. 14; paṭi. ma. 1.37) evaṃ vuttehi aṭṭhahi tathāgatasādhakehi kāraṇehi. Yadipi bhagavā bodhipallaṅke nisinnamatteva abhisambuddho na jāto, tathāpi tāya nisajjāya nisinnova panujja sabbaṃ parissayaṃ abhisambuddho jāto. Tathā hi taṃ ‘‘aparājitapallaṅka’’nti vuccati, tasmā ‘‘yāva bodhipallaṅkā vā’’ti vatvā tena aparitussanto ‘‘yāva arahattamaggañāṇā vā’’ti āha.

Itisakkāyoti ettha itisaddo nidassanattho. Tena sakkāyo sarūpato parimāṇato paricchedato ca dassitoti āha ‘‘ayaṃ sakkāyo’’tiādi. ‘‘Ayaṃ sakkāyo’’ti iminā pañcupādānakkhandhā sarūpato dassitā. ‘‘Ettako sakkāyo’’ti iminā te parimāṇato dassitā. Tassa ca parimāṇassa ekantikabhāvaṃ dassentena ‘‘na ito bhiyyo sakkāyo atthī’’ti vuttaṃ. Sabhāvatoti salakkhaṇato. Sarasatoti sakiccato. Pariyantatoti parimāṇapariyantato. Paricchedatoti yattake ṭhāne tassa pavattitassa paricchindanato. Parivaṭumatoti pariyosānappavattito. Sabbepi pañcupādānakkhandhā dassitā honti yathāvuttena vibhāgena. Ayaṃ sakkāyassa samudayo nāmāti ayaṃ āhārādisakkāyassa samudayo nāma. Tenāha ‘‘ettāvatā’’tiādi. Atthaṅgamoti nirodho. ‘‘Āhārasamudayā āhāranirodhā’’ti ca asādhāraṇameva taṃ gahetvā sesesu ādi-saddena saṅgaṇhāti.

Paṇṇāsalakkhaṇapaṭimaṇḍitanti paṇṇāsaudayavayalakkhaṇavibhūsitaṃ samudayatthaṅgamaggahaṇato. Khīṇāsavattāti anavasesaṃ sāvasesañca āsavānaṃ parikkhīṇattā. Anāgāmīnampi hi bhayaṃ cittutrāsañca na hotīti. Ñāṇasaṃvego bhayatupaṭṭhānapaññā. Itarāsaṃ pana devatānanti akhīṇāsavadeve sandhāya vadati. Bhoti dhammālapanamattanti sabhāvakathanamattaṃ.

Cakkanti satthu āṇācakkaṃ. Taṃ pana dhammato āgatanti dhammacakkaṃ. Tattha ariyasāvakānaṃ paṭivedhadhammato āgatanti dhammacakkaṃ. Itaresaṃ desanādhammato āgatanti dhammacakkaṃ. Duvidhepi ñāṇaṃ padhānanti ñāṇasīsena vuttaṃ ‘‘paṭivedhañāṇampi desanāñāṇampī’’ti. Idāni taṃ ñāṇaṃ sarūpato dassetuṃ ‘‘paṭivedhañāṇaṃ nāmā’’tiādi vuttaṃ. Yasmā tassa ñāṇassa paṭividdhattā bhagavā tāni saṭṭhi nayasahassāni veneyyānaṃ dassetuṃ samattho ahosi, tasmā tāni saṭṭhi nayasahassāni tena ñāṇena saddhiṃyeva siddhānīti katvā dassento ‘‘saṭṭhiyā ca nayasahassehi paṭivijjhī’’ti āha. Tiparivaṭṭanti ‘‘idaṃ dukkha’’nti ca ‘‘pariññeyya’’nti ca ‘‘pariññāta’’nti ca evaṃ tiparivaṭṭaṃ, taṃyeva dvādasākāraṃ. Tanti desanāñāṇaṃ. Esa bhagavā. Appaṭipuggaloti paṭinidhibhūtapuggalarahito. Ekasadisassāti nibbikārassa.

Sīhasuttavaṇṇanā niṭṭhitā.

4. Aggapasādasuttavaṇṇanā

34. Catutthe aggesu pasādāti seṭṭhesu pasādā. Aggā vā pasādāti seṭṭhabhūtā pasādā. Seṭṭhavacano hettha aggasaddo. Purimasmiṃ atthavikappe aggasaddena buddhādiratanattayaṃ vuccati. Tesu bhagavā tāva asadisaṭṭhena, guṇavisiṭṭhaṭṭhena, asamasamaṭṭhena ca aggo. So hi mahābhinīhāraṃ dasannaṃ pāramīnaṃ pavicayañca ādiṃ katvā bodhisambhāraguṇehi ceva buddhaguṇehi ca payojanehi ca sesajanehi asadisoti asadisaṭṭhenapi aggo. Ye cassa te guṇā mahākaruṇādayo, tehi sesasattānaṃ guṇehi visiṭṭhaṭṭhenapi sabbasattuttamatāya aggo. Ye pana purimakā sammāsambuddhā sabbasattehi asamā, tehi saddhiṃ ayameva rūpakāyaguṇehi ceva dhammakāyaguṇehi ca samoti asamasamaṭṭhenapi aggo. Tathā dullabhapātubhāvato acchariyamanussabhāvato bahujanahitasukhāvahato adutiyaasahāyādibhāvato ca bhagavā loke aggoti vuccati. Yathāha –

‘‘Ekapuggalassa, bhikkhave, pātubhāvo dullabho lokasmiṃ. Katamassa ekapuggalassa? Tathāgatassa arahato sammāsammuddhassa. Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati acchariyamanusso. Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati bahujana…pe… sammāsambuddho. Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati adutiyo asahāyo appaṭimo appaṭibhāgo appaṭipuggalo asamo asamasamo dvipadānaṃ aggo. Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho’’ti (a. ni. 1.171-173).

Dhammasaṅghā aññadhammasaṅghehi asadisaṭṭhena visiṭṭhaguṇatāya dullabhapātubhāvādinā ca aggā. Tathā hi tesaṃ svākkhātatādisuppaṭipannatādiguṇavisesehi aññe dhammasaṅghasadisā appataraṃ nihīnā vā natthi, kuto seṭṭhā. Sayameva tehi visiṭṭhaguṇatāya seṭṭhā. Tathā dullabhuppādaacchariyabhāvabahujanahitasukhāvahaadutiyāsahāyādisabhāvā ca te. Yadaggena hi bhagavā dullabhapātubhāvo, tadaggena dhammasaṅghāpīti. Acchariyādīsupi eseva nayo. Evaṃ aggesu seṭṭhesu uttamesu pavaresu guṇavisiṭṭhesu pasādāti aggappasadā.

Dutiyasmiṃ panatthe yathāvuttesu aggesu buddhādīsu uppattiyā aggabhūtā pasādā aggappasādā. Ye pana ariyamaggena āgatā aveccappasādā, te ekanteneva aggabhūtā pasādāti aggappasādā. Yathāha – ‘‘idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hotī’’tiādi (saṃ. ni. 5.1037-1038). Aggavipākattāpi cete aggappasādā. Vuttampi cetaṃ – ‘‘agge kho pana pasannānaṃ aggo vipāko’’ti (a. ni. 4.34; itivu. 90).

Apadā vātiādīsu -saddo samuccayattho, na vikappattho. Yathā ‘‘anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhatī’’ti (ma. ni. 1.17) ettha anuppanno ca uppanno cāti attho. Yathā ca ‘‘bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāyā’’ti ettha bhūtānañca sambhavesīnañcāti attho. Yathā ca ‘‘aggito vā udakato vā mithubhedato vā’’ti (dī. ni. 2.152) ettha aggito ca udakato ca mithubhedato cāti attho, evaṃ ‘‘apadā vā…pe… aggamakkhāyatī’’ti (a. ni. 4.34; itivu. 90) etthāpi apadā ca dvipadā cāti sampiṇḍanavasena attho daṭṭhabbo. Tena vuttaṃ ‘‘vā-saddo samuccayattho, na vikappattho’’ti.

Rūpinoti rūpavanto. Na rūpinoti arūpino. Saññinoti saññavanto. Na saññinoti asaññino. ‘‘Apadā vā’’tiādisabbapadehi kāmabhavo, rūpabhavo, arūpabhavo, ekavokārabhavo, catuvokārabhavo, pañcavokārabhavo, saññibhavo, asaññibhavo, nevasaññināsaññibhavoti navavidhepi bhave sattepi anavasesato pariyādiyitvā dasseti. Ettha hi rūpiggahaṇena kāmabhavo, rūpabhavo, pañcavokārabhavo, ekavokārabhavo ca dassito, arūpiggahaṇena arūpabhavo, catuvokārabhavo ca dassito, saññibhavādayo pana sarūpeneva dassitā. Apadādiggahaṇena kāmabhavapañcavokārabhavasaññibhavānaṃ ekadesova dassito.

Kasmā panettha yathā adutiyasutte ‘‘dvipadānaṃ aggo’’ti dvipadā eva gahitā, evaṃ dvipadaggahaṇameva akatvā apadādiggahaṇaṃ katanti? Vuccate – adutiyasutte tāva seṭṭhataravasena dvipadaggahaṇameva kataṃ. Imasmiñhi loke seṭṭho nāma uppajjamāno apadacatuppadabahupadesu na uppajjati, dvipadesuyeva uppajjati. Kataresu dvipadesu? Manussesu ceva devesu ca. Manussesu uppajjamāno sakalalokaṃ vase vattetuṃ samattho buddho hutvā uppajjati, devesu uppajjamāno dasasahassilokadhātuṃ vase vattanako mahābrahmā hutvā uppajjati, so tassa kappiyakārako vā ārāmiko vā sampajjati. Iti tatopi seṭṭhataravasenesa dvipadānaṃ aggoti tattha vuttaṃ. Idha pana anavasesapariyādānavasena evaṃ vuttaṃ ‘‘yāvatā, bhikkhave, sattā apadā vā…pe… nevasaññināsaññino vā, tathāgato tesaṃ aggamakkhāyatī’’ti . Niddhāraṇe cetaṃ sāmivacanaṃ. Ma-kāro padasandhikaro, aggo akkhāyatīti padavibhāgo. Tenevāha ‘‘guṇehi aggo’’tiādi.

Aggo vipāko hotīti agge sammāsambuddhe pasannānaṃ yo pasādo aggo seṭṭho uttamakoṭibhūto vā, tasmā tassa vipākopi aggo seṭṭho uttamakoṭibhūto uḷāratamo paṇītatamo hoti. So pana pasādo duvidho lokiyalokuttarabhedato. Tesu lokiyassa tāva –

‘‘Ye keci buddhaṃ saraṇaṃ gatāse,

Na te gamissanti apāyabhūmiṃ;

Pahāya mānusaṃ dehaṃ,

Devakāyaṃ paripūressanti. (dī. ni. 2.332; itivu. aṭṭha. 90; saṃ. ni. 1.37);

‘‘Buddhoti kittayantassa, kāye bhavati yā pīti;

Varameva hi sā pīti, kasiṇenapi jambudīpassa. (dī. ni. aṭṭha. 1.6; itivu. aṭṭha. 90);

‘‘Sataṃ hatthī sataṃ assā, sataṃ assatarīrathā;

Sataṃ kaññāsahassāni, āmukkamaṇikuṇḍalā;

Ekassa padavītihārassa, kalaṃ nāgghanti soḷasiṃ’’. (cūḷava. 305);

‘‘Sādhu kho, devānaminda, buddhaṃ saraṇagamanaṃ hoti, buddhaṃ saraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhiggaṇhanti dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī’’ti (saṃ. ni. 4.341) –

Evamādīnaṃ suttapadānaṃ vasena pasādaphalavisesayogo veditabbo, tasmā so apāyadukkhavinivattanena saddhiṃ sampattibhavesu sukhavisesadāyakova daṭṭhabbo.

Lokuttaro pana sāmaññaphalavipākadāyako vaṭṭadukkhavinivattako. Sabbopi cāyaṃ pasādo paramparāya vaṭṭadukkhaṃ vinivattetiyeva. Vuttañhetaṃ –

‘‘Yasmiṃ samaye, bhikkhave, ariyasāvako attano saddhaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ…pe… na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti, ujugatacittassa pāmojjaṃ jāyati, pamuditassa pīti jāyati…pe… nāparaṃ itthattāyāti pajānātī’’ti.

Dhammāti sabhāvadhammā. Saṅkhatāti samecca sambhūya paccayehi katāti saṅkhatā, sapaccayā dhammā. Hetūhi paccayehi ca na kehici katā saṅkhatāti asaṅkhatā, apaccayo nibbānaṃ. Saṅkhatānaṃ pariyositabhāvena ‘‘asaṅkhatā’’ti puthuvacanaṃ. Virāgo tesaṃ aggamakkhāyatīti tesaṃ saṅkhatāsaṅkhatadhammānaṃ yo virāgasaṅkhāto asaṅkhatadhammo, so sabhāveneva saṇhasukhumabhāvato santatarapaṇītatarabhāvato gambhīrādibhāvato madanimmadanādibhāvato aggaṃ seṭṭhaṃ uttamaṃ pavaranti vuccati. Yadidanti nipāto, yo ayanti attho. Madanimmadanotiādīni sabbāni nibbānavevacanāni. Tenevāha ‘‘virāgotiādīni nibbānasseva nāmānī’’ti. Rāgamadādayoti ādi-saddena mānamadapurisamadādike saṅgaṇhāti . Sabbā pipāsāti kāmapipāsādikā sabbā pipāsā. Sabbe ālayā samugghātaṃ gacchantīti kāmālayādikā sabbepi ālayā samugghātaṃ yanti. Vaṭṭānīti kammavaṭṭavipākavaṭṭāni. Taṇhāti aṭṭhasatappabhedā sabbāpi taṇhā.

Aggo vipāko hotīti etthāpi –

‘‘Ye keci dhammaṃ saraṇaṃ gatāse…pe…’’. (dī. ni. 2.332; saṃ ni. 1.37);

‘‘Dhammoti kittayantassa, kāye bhavati yā pīti…pe…’’. (dī. ni. aṭṭha. 1.6; itivu. aṭṭha. 90);

‘‘Sādhu kho, devānaminda, dhammaṃ saraṇagamanaṃ hoti, dhammaṃ saraṇagamanahetu kho, devānaminda, evamidhekacce…pe… dibbehi phoṭṭhabbehī’’ti (saṃ. ni. 4.341) –

Evamādīnaṃ suttapadānaṃ vasena dhamme pasādassa phalavisesayogo veditabbo.

Saṅghā vā gaṇā vāti janasamūhasaṅkhātā yāvatā loke saṅghā vā gaṇā vā. Tathāgatasāvakasaṅghoti aṭṭhaariyapuggalasamūhasaṅkhāto diṭṭhisīlasāmaññena saṃhato tathāgatassa sāvakasaṅgho. Aggamakkhāyatīti attano sīlasamādhipaññāvimuttiādiguṇavisesena tesaṃ saṅghānaṃ aggo seṭṭho uttamo pavaroti vuccati. Yadidanti yāni imāni. Cattāri purisayugāni yugaḷavasena, paṭhamamaggaṭṭho paṭhamaphalaṭṭhoti idamekaṃ yugaḷaṃ, yāva catutthamaggaṭṭho catutthaphalaṭṭhoti idamekaṃ yugaḷanti evaṃ cattāri purisayugāni. Aṭṭha purisapuggalāti purisapuggalavasena eko paṭhamamaggaṭṭho, eko paṭhamaphalaṭṭhoti iminā nayena aṭṭha purisapuggalā. Ettha ca purisoti vā puggaloti vā ekatthāni etāni padāni, veneyyavasena panevaṃ vuttaṃ. Esa bhagavato sāvakasaṅghoti yānimāni yugaḷavasena cattāri yugāni pāṭiyekkato aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho. Āhuneyyotiādīni vuttatthāneva. Idhāpi –

‘‘Ye keci saṅghaṃ saraṇaṃ gatāse…pe…’’. (dī. ni. 2.332; saṃ. ni. 1.37);

‘‘Saṅghoti kittayantassa, kāye bhavati yā pīti…pe…’’. (dī. ni. aṭṭha. 1.6; itivu. aṭṭha. 90);

‘‘Sādhu kho, devānaminda, saṅghaṃ saraṇagamanaṃ hoti, saṅghaṃ saraṇagamanahetu kho, devānaminda…pe… dibbehi phoṭṭhabbehī’’ti (saṃ. ni. 4.341) –

Ādīnaṃ suttapadānaṃ vasena saṅghe pasādassa phalavisesayogo tassa aggavipākatā ca veditabbā. Tathā anuttariyapaṭilābho sattamabhavādito paṭṭhāya vaṭṭadukkhasamucchedo anuttarasukhādhigamoti evamādiuḷāraphalanipphādanavasena aggavipākatā veditabbā.

Gāthāsu aggatoti agge ratanattaye, aggabhāvato vā pasannānaṃ. Aggaṃ dhammanti aggasabhāvaṃ buddhasubodhiṃ dhammasudhammataṃ saṅghasuppaṭipattiṃ, ratanattayassa anaññasādhāraṇaṃ uttamasabhāvaṃ, dasabalādisvākkhātatādisuppaṭipannatādiguṇasabhāvaṃ vā. Vijānatanti vijānantānaṃ. Evaṃ sādhāraṇato aggappasādavatthuṃ dassetvā idāni asādhāraṇato taṃ vibhāgena dassetuṃ ‘‘agge buddhe’’tiādi vuttaṃ. Tattha pasannānanti aveccappasādena ca itarappasādena ca pasannānaṃ adhimuttānaṃ. Virāgūpasameti virāge upasame ca, sabbassa rāgassa sabbesaṃ kilesānaṃ accantavirāgahetubhūte accantaupasamahetubhūte cāti attho. Sukheti vaṭṭadukkhakkhayabhāvena saṅkhārūpasamasukhabhāvena sukhe.

Aggasmiṃ dānaṃ dadatanti agge ratanattaye dānaṃ dadantānaṃ deyyadhammaṃ pariccajantānaṃ. Tattha dharamānaṃ bhagavantaṃ catūhi paccayehi upaṭṭhahantā pūjentā sakkarontā, parinibbutaṃ bhagavantaṃ uddissa dhātucetiyādike upaṭṭhahantā pūjentā sakkarontā buddhe dānaṃ dadanti nāma. ‘‘Dhammaṃ pūjessāmā’’ti dhammadhare puggale catūhi paccayehi upaṭṭhahantā pūjentā sakkarontā dhammañca ciraṭṭhitikaṃ karontā dhamme dānaṃ dadanti nāma. Tathā ariyasaṅghaṃ catūhi paccayehi upaṭṭhahantā pūjentā sakkarontā taṃ uddissa itarasmimpi tathā paṭipajjantā saṅghe dānaṃ dadanti nāma. Aggaṃ puññaṃ pavaḍḍhatīti evaṃ ratanattaye pasannena cetasā uḷāraṃ pariccāgaṃ uḷārañca pūjāsakkāraṃ pavattentānaṃ divase divase aggaṃ uḷāraṃ kusalaṃ upacīyati. Idāni tassa puññassa aggavipākatāya aggabhāvaṃ dassetuṃ ‘‘aggaṃ āyū’’tiādi vuttaṃ. Tattha āyūti dibbaṃ vā mānusaṃ vā aggaṃ uḷāraṃ paramaṃ āyu pavaḍḍhati uparūpari brūhati. Vaṇṇoti rūpasampadā. Yasoti parivārasampadā. Kittīti thutighoso. Sukhanti kāyikaṃ cetasikañca sukhaṃ. Balanti kāyabalañceva ñāṇabalañca.

Aggassa ratanattayassa dānaṃ dātā. Atha vā aggassa deyyadhammassa dānaṃ uḷāraṃ katvā tattha puññaṃ pavattetā. Aggadhammasamāhitoti aggena pasādadhammena dānādidhammena ca saṃhito samannāgato acalappasādayutto, tassa vā vipākabhūtehi bahujanassa piyamanāpatādidhammehi yutto. Aggappatto pamodatīti yattha yattha sattanikāye uppanno, tattha tattha aggabhāvaṃ seṭṭhabhāvaṃ adhigato, aggabhāvaṃ vā lokuttaramaggaphalaṃ adhigato pamodati abhiramati paritussatīti.

Aggapasādasuttavaṇṇanā niṭṭhitā.

5. Vassakārasuttavaṇṇanā

35. Pañcame ariye ñāyeti saṃkilesato ārakattā ariye niddose parisuddhe niyyānikadhammabhāvato ñāye kāraṇeti attho. Ñāyati nicchayena kamati nibbānaṃ, taṃ vā ñāyati paṭivijjhīyati etenātī ñāyo, ariyamaggo. So eva ca sampāpakahetubhāvato kāraṇanti vuccati. Idha pana saha vipassanāya ariyamaggo adhippetoti āha ‘‘sahavipassanake magge’’ti. Gāthāsu ‘‘ñāyaṃ dhamma’’nti etthāpi eseva nayo.

Vassakārasuttavaṇṇanā niṭṭhitā.

6. Doṇasuttavaṇṇanā

36. Chaṭṭhe ukkāhi dhāriyamānāhīti dīpikāhi dhāriyamānāhi, daṇḍadīpikāsu jāletvā dhāriyamānāsu māpitattāti vuttaṃ hoti. Tañhi nagaraṃ ‘‘maṅgaladivase sukhaṇe sunakkhattaṃ mā atikkamī’’ti rattimpi ukkāsu dhāriyamānāsu māpitaṃ. Ukkāsu ṭhāti ukkaṭṭhā, ukkāsu vijjotayantīsu ṭhitā patiṭṭhitāti mūlavibhūjādipakkhepena (pāṇini 3.2.5) saddasiddhi veditabbā. Niruttinayena vā ukkāsu ṭhitāsu ṭhitā āsīti ukkaṭṭhā. Apare pana bhaṇanti ‘‘bhūmibhāgasampattiyā manussasampattiyā upakaraṇasampattiyā ca sā nagarī ukkaṭṭhaguṇayogato ukkaṭṭhāti nāmaṃ labhatī’’ti. Setabyanti tassa nagarassa nāmaṃ. Taṃ pana kassapadasabalassa jātanagaranti āha ‘‘atīte kassapasammāsambuddhassa jātanagara’’nti.

Vijjantarikāyāti vijjuniccharaṇakkhaṇe. Antaratoti hadaye. Antarāti ārambhanibbattīnaṃ vemajjhe. Antarikāyāti antarāḷe. Ettha ca ‘‘tadantaraṃ ko jāneyya (a. ni. 6.44; 10.75), etesaṃ antarā kappā gaṇanato asaṅkhyeyyā (bu. vaṃ. 28.3), antarantarā kathaṃ opapātetī’’ti (ma. ni. 2.426) ca ādīsu viya kāraṇavemajjhesu vattamānā antarāsaddā eva udāharitabbā siyuṃ, na pana cittakkhaṇavivaresu vattamānā antaraantarikasaddā. Antarāsaddassa hi ayamatthuddhāroti.

Ayaṃ panettha adhippāyo siyā – yesu antarāsaddo vattati, tesu antarasaddopi vattatīti samānatthattā antarāsaddatthe vattamāno antarasaddo udāhaṭo. Antarāsaddo eva vā ‘‘yassantarato’’ti ettha gāthāsukhatthaṃ rassaṃ katvā vuttoti daṭṭhabbaṃ. Antarāsaddo eva pana ikasaddena padaṃ vaḍḍhetvā ‘‘antarikā’’ti vuttoti evamettha udāharaṇodāharitabbānaṃ virodhābhāvo daṭṭhabbo. Ayojiyamāne upayogavacanaṃ na pāpuṇāti sāmivacanassa pasaṅge antarāsaddayogena upayogavacanassa icchitattā. Tenevāha ‘‘antarāsaddena pana yuttattā upayogavacanaṃ kata’’nti.

Sakalajambudīpe uppannaṃ mahākalahaṃ vūpasametvāti parinibbute bhagavati dhātūnaṃ atthāya kusināranagaraṃ parivāretvā ṭhitehi sesarājūhi ‘‘amhākaṃ dhātuyo vā dentu yuddhaṃ vā’’tiādinā kosinārakehi mallehi saddhiṃ kataṃ vivādaṃ vūpasametvā. So kira brāhmaṇo tesaṃ vivādaṃ sutvā ‘‘ete rājāno bhagavato parinibbutaṭṭhāne vivādaṃ karonti, na kho panetaṃ patirūpaṃ, alaṃ iminā kalahena, vūpasamessāmi na’’nti gantvā unnate padese ṭhatvā dvebhāṇavāraparimāṇaṃ doṇagajjitaṃ nāma avoca. Tattha paṭhamabhāṇavāre tāva ekapadampi te na jāniṃsu. Dutiyabhāṇavārapariyosāne ca ‘‘ācariyassa viya bho saddo, ācariyassa viya bho saddo’’ti sabbe niravā ahesuṃ. Jambudīpatale kira kulaghare jāto yebhuyyena tassa na-antevāsiko nāma natthi, atha kho so attano vacanaṃ sutvā nirave tuṇhībhūte viditvā puna –

‘‘Suṇantu bhonto mama ekavācaṃ,

Amhāka buddho ahu khantivādo;

Na hi sādhuyaṃ uttamapuggalassa,

Sarīrabhāge siyā sampahāro.

‘‘Sabbeva bhonto sahitā samaggā,

Sammodamānā karomaṭṭhabhāge;

Vitthārikā hontu disāsu thūpā,

Bahū janā cakkhumato pasannā’’ti. (dī. ni. 2.237) –

Imaṃ gāthādvayaṃ vatvā taṃ kalahaṃ vūpasametvā dhātuyo aṭṭhadhā bhājetvā adāsi, taṃ sandhāyetaṃ vuttaṃ ‘‘sakalajambudīpe uppannaṃ mahākalahaṃ vūpasametvā dhātuyo bhājessatī’’ti. Lakkhaṇacakkānīti dvīsu pādatalesu dve lakkhaṇacakkāni.

Āsavenāti kammakilesakāraṇena āsavena. Ettha hi tebhūmakañca kammaṃ, avasesā ca akusalā dhammā ‘‘āsavā’’ti vuttā. Devūpapattīti devesu uppatti nibbatti. Ettha ca yakkhagandhabbatāya vinimuttā sabbe devā devaggahaṇena gahitā. Gandhabbo vā vihaṅgamo ākāsacārī. Ahanti vibhattivipariṇāmena yojetabbaṃ.

Doṇasuttavaṇṇanā niṭṭhitā.

7. Aparihāniyasuttavaṇṇanā

37. Sattame nibbānasantikeyeva caratīti kilesanibbānassa anupādāparinibbānassa ca santikeyeva carati ‘‘na cirasseva adhigamissatī’’ti katvā . Gāthāya appamādaratoti samathavipassanāya appamajjane rato abhirato, appamādeneva rattindivaṃ vītināmentoti attho. Pamādaṃ bhayato passantoti nirayūpapattiādibhayahetuto pamādaṃ bhayato passanto. Abhabbo parihānāyāti so evarūpo samathavipassanādhammehi maggaphalehi vā parihānāya abhabbo. Samathavipassanāto hi sampattato na parihāyati, itarāni ca appattāni pāpuṇātīti.

Aparihāniyasuttavaṇṇanā niṭṭhitā.

8. Patilīnasuttavaṇṇanā

38. Aṭṭhame antavā lokoti ekapassena vaḍḍhitaṃ kasiṇanimittaṃ ‘‘loko’’ti gāhena vā takkena vā uppannadiṭṭhi. Lābhī hi jhānacakkhunā passitvā gaṇhāti, itaro takkamattena. Anantavāti samantato vaḍḍhitaṃ appamāṇaṃ kasiṇanimittaṃ ‘‘loko’’ti gāhena vā takkena vā uppannadiṭṭhi. Taṃ jīvaṃ taṃ sarīranti jīvo sarīrañca ekameva vatthūti uppannadiṭṭhi. Vissaṭṭhānīti sakapariccajanavasena nissaṭṭhāni. Vantānīti idaṃ puna anādiyanabhāvadassanavasena vuttaṃ. Cattampi hi keci gaṇhanti, nayidamevanti dassanatthaṃ ‘‘vantānī’’ti vuttaṃ. Na hi yaṃ yena vantaṃ, na so taṃ puna ādīyati. Vantampi kiñci sasantatilaggaṃ siyā, nayidamevanti dassanatthaṃ ‘‘muttānī’’ti vuttaṃ. Tenevāha ‘‘chinnabandhanāni katānī’’ti, santatito vinimocanavasena chinnabandhanāni katānīti attho. Muttampi kiñci muttabandhanaṃ viya phalaṃ kuhiñci tiṭṭhati, na evamidanti dassanatthaṃ ‘‘pahīnānī’’ti vuttaṃ. Yathā kiñci dunnissaṭṭhaṃ puna ādāya sammadeva nissaṭṭhaṃ ‘‘paṭinissaṭṭha’’nti vuccati, evaṃ vipassanāya nissaṭṭhāni ādinnasadisāni maggena pahīnāni paṭinissaṭṭhāni nāma hontīti dassanatthaṃ ‘‘paṭinissaṭṭhānī’’ti vuttaṃ. Tenevāha ‘‘yathā na puna cittaṃ ārohanti, evaṃ paṭinissajjitānī’’ti.

Kāmesanāti kāmānaṃ esanā, kāmasaṅkhātā vā esanā kāmesanā. Vuttañhetaṃ ‘‘tattha katamā kāmesanā? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmapipāsā kāmamucchā kāmajjhosānaṃ, ayaṃ vuccati kāmesanā’’ti, tasmā kāmarāgo ‘‘kāmesanā’’ti veditabbo. Tenevāha ‘‘kāmesanā…pe… anāgāmimaggena pahīnā’’ti. Bhavānaṃ esanā bhavesanā. Vuttampi cetaṃ ‘‘tattha katamā bhavesanā? Yo bhavesu bhavacchando…pe… bhavajjhosānaṃ, ayaṃ vuccati bhavesanā’’ti, tasmā bhavesanarāgo rūpārūpabhavapatthanāti veditabbo. Tenevāha ‘‘bhavesanā pana arahattamaggena pahīyatī’’ti.

Brahmacariyassa esanā brahmacariyesanā. Sā ca maggabrahmacariyassa, diṭṭhigatikasammatabrahmacariyassa ca gavesanavasena dvippakārāti āha ‘‘brahmacariyaṃ esissāmī’’tiādi. Diṭṭhigatikasammatassa brahmacariyassa esanāpi hi brahmacariyesanāti vuccati. Vuttampi cetaṃ –

‘‘Tattha katamā brahmacariyesanā? Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho, ayaṃ vuccati brahmacariyesanā’’ti (vibha. 919).

Tasmā diṭṭhigatikasammatassa brahmacariyassa esanā diṭṭhabrahmacariyesanāti veditabbā. Tenevāha ‘‘diṭṭhibrahmacariyesanā pana sotāpattimaggeneva paṭippassambhatī’’ti. Ettāvatā ca rāgadiṭṭhiyo esanāti dassitaṃ hoti. Na kevalañca rāgadiṭṭhiyo eva esanā, tadekaṭṭhaṃ kammampi. Vuttampi cetaṃ –

‘‘Tattha katamā kāmesanā? Kāmarāgo tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati kāmesanā. Tattha katamā bhavesanā? Bhavarāgo tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati bhavesanā. Tattha katamā brahmacariyesanā? Antaggāhikā diṭṭhi tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati brahmacariyesanā’’ti (vibha. 919).

Navavidhamānoti ‘‘seyyassa seyyohamasmī’’tiādinā (saṃ. ni. 4.108; dha. sa. 1121; vibha. 866; mahāni. 21) āgato navavidhamāno.

‘‘Kāmesanā’’tiādigāthāya pana brahmacariyesanā sahāti brahmacariyesanāya saddhiṃ. Vibhattilopena hi ayaṃ niddeso. Karaṇatthe vā etaṃ paccattavacanaṃ. Idaṃ vuttaṃ hoti ‘‘brahmacariyesanāya saddhiṃ kāmesanā bhavesanāti tisso esanā’’ti. Tāsu brahmacariyesanaṃ sarūpato dassetuṃ ‘‘itisaccaparāmāso, diṭṭhiṭṭhānā samussayā’’ti vuttaṃ. Tassattho – iti evaṃ saccanti parāmāso itisaccaparāmāso. Idameva saccaṃ moghamaññanti diṭṭhiyā pavattiākāraṃ dasseti. Diṭṭhiyo eva sabbānatthahetubhāvato diṭṭhiṭṭhānā. Vuttañhetaṃ – ‘‘micchādiṭṭhiparamāhaṃ, bhikkhave, vajjaṃ vadāmī’’ti (a. ni. 1.310). Tā eva ca uparūpari vuddhiyā mānalobhādikilesasamussayanena vaṭṭadukkhasamussayanena ca samussayā, ‘‘idameva saccaṃ moghamañña’’nti micchābhinivisamānā sabbānatthahetukā kilesadukkhūpacayato hetubhūtā ca diṭṭhiyo brahmacariyesanāti vuttaṃ hoti. Etena pavattiākārato nibbattito ca brahmacariyesanā dassitāti veditabbā.

Sabbarāgavirattassāti sabbehi kāmabhavarāgehi virattassa. Tato eva taṇhākkhayasaṅkhāte nibbāne vimuttattā taṇhākkhayavimuttino arahato. Esanā paṭinissaṭṭhāti kāmesanā, bhavesanā sabbaso nissaṭṭhā pahīnā. Diṭṭhiṭṭhānā samūhatāti brahmacariyesanāsaṅkhātā diṭṭhiṭṭhānā ca paṭhamamaggeneva samugghātitā. Evampi imissā gāthāya atthavaṇṇanā veditabbā. Sesaṃ suviññeyyameva.

Patilīnasuttavaṇṇanā niṭṭhitā.

9. Ujjayasuttavaṇṇanā

39. Navame anukulayaññanti anukulaṃ kulānukkamaṃ upādāya dātabbadānaṃ. Tenāha ‘‘amhākaṃ…pe… kulānukulavasena yajitabba’’nti. Vaṃsaparamparāya pacchā duggatapurisehi padātabbadānaṃ. Evarūpaṃ kulaṃ sīlavante uddissa nibaddhadānaṃ, tasmiṃ kule daliddānipi na upacchindanti. Tatridaṃ vatthu – anāthapiṇḍikassa ghare pañca salākabhattasatāni dīyiṃsu. Dantamayasalākānaṃ pañcasatāni ahesuṃ. Atha taṃ kulaṃ anukkamena dāliddiyena abhibhūtaṃ. Ekā tasmiṃ kule dārikā ekasalākato uddhaṃ dātuṃ nāsakkhi. Sāpi pacchā sātavāhanaṃ raṭṭhaṃ gantvā khalaṃ sodhetvā laddhadhaññena taṃ salākaṃ adāsi. Eko thero rañño ārocesi. Rājā taṃ ānetvā aggamahesiṭṭhāne ṭhapesi. Sā tato paṭṭhāya puna pañcapi salākasatāni pavattesi.

Assamedhantiādīsu porāṇakarājakāle kira sassamedhaṃ, purisamedhaṃ, sammāpāsaṃ, vācāpeyyanti cattāri saṅgahavatthūni ahesuṃ, yehi rājāno lokaṃ saṅgaṇhiṃsu. Tattha nipphannasassato dasamabhāgaggahaṇaṃ sassamedhaṃ nāma, sassasampādane medhāvitāti attho. Mahāyodhānaṃ chamāsikabhattavetanānuppadānaṃ purisamedhaṃ nāma, purisasaṅgaṇhane medhāvitāti attho. Daliddamanussānaṃ hatthe lekhaṃ gahetvā tīṇi vassāni vinā vaḍḍhiyā sahassadvisahassamattadhanānuppadānaṃ sammāpāsaṃ nāma. Tañhi sammā manusse pāseti hadaye bandhitvā viya ṭhapeti, tasmā sammāpāsanti vuccati. ‘‘Tāta, mātulā’’tiādinā pana saṇhavācābhaṇanaṃ vācāpeyyaṃ nāma, peyyavajjaṃ piyavacanatāti attho. Evaṃ catūhi vatthūhi saṅgahitaṃ raṭṭhaṃ iddhañceva hoti phītañca pahūtaannapānaṃ khemaṃ nirabbudaṃ, manussā mudā modanā ure putte naccentā apārutagharadvārā viharanti. Idaṃ gharadvāresu aggaḷānaṃ abhāvato niraggaḷanti vuccati. Ayaṃ porāṇikā paveṇī. Aparabhāge pana okkākarājakāle brāhmaṇā imāni cattāri saṅgahavatthūni imañca raṭṭhasampattiṃ parivattentā ummūlaṃ katvā assamedhaṃ purisamedhantiādike pañca yaññe nāma akaṃsu. Vuttañhetaṃ bhagavatā brāhmaṇadhammiyasutte

‘‘Tesaṃ āsi vipallāso, disvāna aṇuto aṇuṃ…pe…;

Te tattha mante ganthetvā, okkākaṃ tadupāgamu’’nti. (su. ni. 301-304);

Idāni tehi parivattetvā ṭhapitamatthaṃ dassento ‘‘assamedha’’ntiādimāha. Tattha medhantīti vadhenti. Dvīhi pariyaññehīti mahāyaññassa pubbabhāge pacchā ca pavattetabbehi dvīhi parivārayaññehi. Sattanavutipañcapasusataghātabhiṃsanassāti sattanavutādhikānaṃ pañcannaṃ pasusatānaṃ māraṇena bheravassa pāpabhīrukānaṃ bhayāvahassa. Tathā hi vadanti –

‘‘Chasatāni niyujjanti, pasūnaṃ majjhime hani;

Assamedhassa yaññassa, ūnāni pasūhi tīhī’’ti. (saṃ. ni. ṭī. 1.1.120);

Sammanti yugacchidde pakkhipitabbadaṇḍakaṃ. Pāsantīti khipanti. Saṃhārimehīti sakaṭehi vahitabbehi. Pubbe kira eko rājā sammāpāsaṃ yajanto sarassatinaditīre pathaviyā vivare dinne nimuggoyeva ahosi, andhabālabrāhmaṇā gatānugatigatā ‘‘ayaṃ tassa saggagamanamaggo’’ti saññāya tattha sammāpāsayaññaṃ paṭṭhapenti. Tena vuttaṃ ‘‘nimuggokāsato pabhutī’’ti. Ayūpo appakadivaso yāgo, sayūpo bahudivasaṃ neyyo satrayāgoti. Mantapadābhisaṅkhatānaṃ sappimadhūnaṃ vājamiti samaññā. Hiraññasuvaṇṇagomahiṃsādi sattarasakadakkhiṇassa. Sāragabbhakoṭṭhāgārādīsu natthi ettha aggaḷanti niraggaḷo. Tattha kira yaññe attano sāpateyyaṃ anavasesato anigūhitvā niyyātīyati.

Mahārambhāti bahupasughātakammā. Aṭṭhakathāyaṃ pana ‘‘vividhā yattha haññare’’ti vakkhamānattā ‘‘mahākiccā mahākaraṇīyā’’ti paṭhamo atthavikappo vutto. Dutiyo pana atthavikappo ‘‘mahārambhāti papañcavasena ajeḷakā’’tiādi vuttanti adhippāyena ‘‘apicā’’tiādinā āraddho. Nirārambhāti etthāpi vuttanayena attho veditabbo. Nanu ca pāṇātipātādiakusalakammassa appamattakampi phalaṃ nupalabbhati, tasmā tassa nipphalabhāvaṃ avatvā ‘‘na te honti mahapphalā’’ti kasmā vuttanti āha ‘‘niravasesatthe’’tiādi. Anugataṃ kulanti anukulaṃ, kulānugatanti attho. Ye niccabhattādiṃ pubbapurisehi paṭṭhapitaṃ aparāparaṃ anupacchindantā manussā dadanti, te anukulaṃ yajanti nāma. Tenevāha ‘‘ye aññe anukulaṃ yajantī’’tiādi.

Ujjayasuttavaṇṇanā niṭṭhitā.

10. Udāyisuttavaṇṇanā

40. Dasame pāṇasamārambharahitanti pāṇaghātarahitaṃ. Abyābajjhaṃ sukhaṃ lokaṃ, paṇḍito upapajjatīti kāmacchandādibyāpādavirahitattā abyābajjhaṃ niddukkhaṃ. Parapīḷābhāve pana vattabbaṃ natthi. Jhānasamāpattivasena sukhabahulattā sukhaṃ ekantasukhaṃ brahmalokaṃ jhānapuññena, itarapuññena pana tadaññasampattibhavasaṅkhātaṃ sukhaṃ lokaṃ paṇḍito sappañño upeti. Sesaṃ uttānameva.

Udāyisuttavaṇṇanā niṭṭhitā.

Cakkavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app