1. Kodhapeyyālaṃ

181. Ito paresu kodhavaggādīsu upanandhanalakkhaṇoti kujjhanavasena ‘‘akkocchi maṃ avadhi ma’’ntiādinā (dha. pa. 3, 4) cittapariyonandhanalakkhaṇo. Pubbakālikaṃ kodhaṃ upanayhati bandhati, kujjhanākāraṃ pabandhati ghaṭeti. Āghātavatthunā cittaṃ bandhantī viya hotīti aparakālo kodho upanāho. Suṭṭhu kataṃ kāraṇaṃ upakāro sukatakāraṇaṃ, tassa pubbakāritālakkhaṇassa guṇassa makkhanaṃ udakapuñchaniyā viya sarīrānugatassa udakassa puñchanaṃ vināsanaṃ lakkhaṇametassāti sukatakaraṇamakkhanalakkhaṇo. Tathā hi so paresaṃ guṇānaṃ makkhanaṭṭhena makkhoti vuccati. Bahussutepi puggale ajjhotthariṃsu, ‘‘īdisassa ca bahussutassa aniyatā gahitā, tava ca mama ca ko viseso’’tiādinā nayena uppajjamāno yugaggāhī palāsoti āha ‘‘yugaggāhalakkhaṇo palāso’’ti. Tattha yugaggāho nāma samadhuraggāho, asamampi attanā samaṃ katvā gaṇhanaṃ. Palāsatīti palāso, paresaṃ guṇe ḍaṃsitvā dantehi viya chinditvā attano guṇehi same karotīti attho.

Usūyanalakkhaṇāti paresaṃ sakkārādīni khiyyanalakkhaṇā. Maccherassa bhāvo macchariyaṃ. Tañca āvāsamacchariyādivasena pañcavidhanti āha ‘‘pañcamaccherabhāvo macchariya’’nti. Maccharāyanalakkhaṇanti attano sampattiyā parehi sādhāraṇabhāve asahanalakkhaṇaṃ. Katappaṭicchādanalakkhaṇāti katapāpappaṭicchādanalakkhaṇā. Kerāṭikabhāvena uppajjamānaṃ sāṭheyyanti āha ‘‘kerāṭikalakkhaṇaṃ sāṭheyya’’nti. Aññathā attano pavedanapuggalo kerāṭiko nekatikavāṇijoti vadanti. Kerāṭiko hi puggalo ānandamaccho viya hoti.

187.Yathābhataṃ nikkhitto evaṃ nirayeti yathā ābhataṃ kañci āharitvā ṭhapito, evaṃ attano kammunā nikkhitto niraye ṭhapitoyevāti attho.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app