(11) 1. Sambodhavaggo

1-3. Pubbevasambodhasuttādivaṇṇanā

104-106. Tatiyassa paṭhame sambodhito pubbevāti sambodho vuccati catūsu maggesu ñāṇaṃ ‘‘sāmaṃ sammā bujjhi etenā’’ti katvā, tato pubbeyevāti attho. Tenāha ‘‘ariyamaggappattito aparabhāgeyevā’’ti. Bodhisattasseva satoti ettha yathā udakato uggantvā ṭhitaṃ paripākagataṃ padumaṃ sūriyarasmisamphassena avassaṃ bujjhissatīti bujjhanakapadumanti vuccati. Evaṃ buddhānaṃ santike byākaraṇassa laddhattā avassaṃ anantarāyena pāramiyo pūretvā bujjhissatīti bujjhanakasattoti bodhisatto. Tenāha ‘‘bujjhanakasattasseva…pe… ārabhantasseva sato’’ti. Yā vā esā catumaggañāṇasaṅkhātā bodhi, ‘‘taṃ bodhiṃ kudāssu nāmāhaṃ pāpuṇissāmī’’ti patthayamāno paṭipajjatīti bodhiyaṃ satto āsattotipi bodhisatto. Tenāha ‘‘sambodhiyā vā sattasseva laggasseva sato’’ti.

Atha vā bodhīti ñāṇaṃ ‘‘bujjhati etenā’’ti katvā, bodhimā satto bodhisatto, purimapade uttarapadalopaṃ katvā yathā ‘‘ñāṇasatto’’ti, ñāṇavā paññavā paṇḍito sattoti attho. Buddhānañhi pādamūle abhinīhārato paṭṭhāya paṇḍitova so satto, na andhabāloti bodhisatto. Evaṃ guṇavato uppannanāmavasena bodhisattasseva sato. Assādīyatīti assādo, sukhaṃ. Tañca sātākāralakkhaṇanti āha ‘‘assādoti madhurākāro’’ti. Chandarāgo vinīyati ceva pahīyati ca etthāti nibbānaṃ ‘‘chandarāgavinayo chandarāgappahānañcā’’ti vuccati. Tenāha ‘‘nibbāna’’ntiādi. Tattha āgammāti idaṃ yo jano rāgaṃ vineti pajahati ca, tassa ārammaṇakaraṇaṃ sandhāya vuttaṃ. Dutiyatatiyāni uttānatthāneva.

Pubbevasambodhasuttādivaṇṇanā niṭṭhitā.

4-9. Samaṇabrāhmaṇasuttādivaṇṇanā

107-112. Catutthe sāmaññanti ariyamaggo, tena araṇīyato upagantabbato sāmaññatthaṃ, ariyaphalanti āha ‘‘sāmaññatthanti catubbidhaṃ ariyaphala’’nti. Brahmaññatthanti etthāpi eseva nayo. Tenāha ‘‘itaraṃ tasseva vevacana’’nti. Ariyamaggasaṅkhātaṃ sāmaññameva vā araṇīyato sāmaññatthanti āha ‘‘sāmaññatthena vā cattāro maggā’’ti. Pañcamādīni uttānatthāneva.

Samaṇabrāhmaṇasuttādivaṇṇanā niṭṭhitā.

10. Dutiyanidānasuttavaṇṇanā

113. Dasame vivaṭṭagāmikammānanti vivaṭṭūpanissayakammānaṃ. Tadabhinivattetīti ettha taṃ-saddena paccāmasanassa vipākassa parāmāsoti āha ‘‘taṃ abhinivattetī’’ti, taṃ vipākaṃ abhibhavitvā nivattetīti attho. Idāni na kevalaṃ vipākasseva parāmāso taṃ-saddena, atha kho chandarāgaṭṭhāniyānaṃ dhammānaṃ tabbipākassa ca parāmāso daṭṭhabboti āha ‘‘yadā vā tenā’’tiādi. Te ceva dhammeti te chandarāgaṭṭhāniye dhamme. Nibbijjhitvā passatīti kilese nibbijjhitvā vibhūtaṃ pākaṭaṃ katvā passatīti.

Dutiyanidānasuttavaṇṇanā niṭṭhitā.

Sambodhavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app