3. Uruvelavaggo

1. Paṭhamauruvelasuttavaṇṇanā

21. Tatiyassa paṭhame mahāvelā viya mahāvelā, vipulavālikapuñjatāya mahanto velātaṭo viyāti attho. Tenāha ‘‘mahāvālikarāsīti attho’’ti. Uru, maru, sikatā, vālukā, vaṇṇu, vālikāti ime saddā samānatthā, byañjanameva nānaṃ. Tenāha ‘‘urūti vālikā vuccatī’’ti.

Najjāti nadati saddāyatīti nadī, tassā najjā, nadiyā ninnagāyāti attho. Nerañjarāyāti ‘‘nelañjalāyā’’ti vattabbe la-kārassa ra-kāraṃ katvā ‘‘nerañjarāyā’’ti vuttaṃ, kaddamasevālapaṇakādidosarahitasalilāyāti attho. Keci ‘‘nīlaṃ-jalāyāti vattabbe nerañjarāyā’’ti vadanti. Nāmameva vā etaṃ tassā nadiyāti veditabbaṃ. Tassā nadiyā tīre yattha bhagavā vihāsi, taṃ dassetuṃ ‘‘ajapālanigrodhe’’ti vuttaṃ. Kasmā panāyaṃ ajapālanigrodho nāma jātoti āha ‘‘tassā’’tiādi. Keci pana ‘‘yasmā tattha vede sajjhāyituṃ asamatthā mahallakabrāhmaṇā pākāraparikkhepayuttāni nivesanāni katvā sabbe vasiṃsu, tasmāssa ajapālanigrodhoti nāmaṃ jāta’’nti vadanti . Tatrāyaṃ vacanattho – na japantīti ajapā, mantānaṃ anajjhāyakāti attho. Ajapālanti ādiyanti nivāsaṃ etthāti ajapāloti. Apare pana vadanti ‘‘yasmā majjhanhikasamaye antopaviṭṭhe aje attano chāyāya pāleti rakkhati, tasmā ‘ajapālo’tissa nāmaṃ ruḷha’’nti. Sabbatthāpi nāmametaṃ tassa rukkhassa.

Paṭhamābhisambuddhoti paṭhamaṃ abhisambuddho, anunāsikalopenāyaṃ niddeso. Tenevāha ‘‘sambuddho hutvā paṭhamamevā’’ti. Paṭhamanti ca bhāvanapuṃsakaniddeso, tasmā abhisambuddho hutvā paṭhamaṃ ajapālanigrodhe viharāmīti evamettha sambandho veditabbo. Ayaṃ vitakkoti ayaṃ ‘‘kinnu khvāhaṃ…pe… vihareyya’’nti evaṃ pavattavitakko. Hatthī ca vānaro ca tittiro ca hatthivānaratittirā.

Ye vuddhamapacāyantīti jātivuddho, vayovuddho, guṇavuddhoti tayo vuddhā. Tesu jātisampanno jātivuddho nāma, vaye ṭhito vayovuddho nāma, guṇasampanno guṇavuddho nāma. Tesu guṇasampanno vayovuddho imasmiṃ ṭhāne vuddhoti adhippeto. Apacāyantīti jeṭṭhāpacāyikākammena pūjenti. Dhammassa kovidāti jeṭṭhāpacāyanadhammassa kovidā kusalā. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Pāsaṃsāti pasaṃsārahā. Samparāye ca suggatīti samparetabbe imaṃ lokaṃ hitvā gantabbe paralokepi tesaṃ sugatiyeva. Ayaṃ panettha piṇḍattho – khattiyā vā hontu brāhmaṇā vā vessā vā suddā vā gahaṭṭhā vā pabbajitā vā tiracchānagatā vā, ye keci sattā jeṭṭhāpacitikammena sīlādiguṇasampannānaṃ vayovuddhānaṃ apacitiṃ karonti, te imasmiñca attabhāve jeṭṭhāpacitikārakāti pasaṃsaṃ vaṇṇanaṃ thomanaṃ labhanti, kāyassa ca bhedā sagge nibbattantīti.

Aññasminti parasmiṃ. Attā na hotīti añño, paro. So panettha na yo koci adhippeto, atha kho garuṭṭhāniyo. Tenāha ‘‘kañci garuṭṭhāne aṭṭhapetvā’’ti. Patissati garuno āṇaṃ sampaṭicchatīti patisso, na patisso appatisso, patissayarahito, garupassayarahitoti attho.

Sadevaketi avayavena viggaho samudāyo samāsattho. Sadevakaggahaṇena pañcakāmāvacaradevaggahaṇaṃ pārisesañāyena itaresaṃ padantarehi saṅgahitattā. Samārakaggahaṇena chaṭṭhakāmāvacaradevaggahaṇaṃ paccāsattiñāyena. Tattha hi māro jāto tannivāsī ca hoti. Sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ paccāsattiñāyeneva. Sassamaṇabrāhmaṇiyā pajāyāti sāsanassa paccatthikasamaṇabrāhmaṇaggahaṇaṃ. Nidassanamattañcetaṃ apaccatthikānaṃ asamitābāhitapāpānañca samaṇabrāhmaṇānaṃ teneva vacanena gahitattā. Kāmaṃ ‘‘sadevake’’tiādivisesanānaṃ vasena sattavisayo lokasaddoti viññāyati tulyayogavisayattā tesaṃ, ‘‘salomako sapakkhako’’tiādīsu pana atulyayoge ayaṃ samāso labbhatīti byabhicāradassanato pajāgahaṇanti pajāvacanena sattalokaggahaṇaṃ.

Devabhāvasāmaññena mārabrahmesu gahitesupi itarehi tesaṃ labbhamānavisesadassanatthaṃ visuṃ gahaṇanti dassento ‘‘māro nāmā’’tiādimāha. Māro brahmānampi vicakkhukammāya pahotīti āha ‘‘sabbesa’’nti. Uparīti uparibhāge. Brahmāti dasasahassibrahmānaṃ sandhāyāha. Tathā cāha ‘‘dasahi aṅgulīhī’’tiādi. Idha dīghanikāyādayo viya bāhirakānampi ganthanikāyo labbhatīti āha ‘‘ekanikāyādivasenā’’ti. Vatthuvijjādīti ādi-saddena vijjāṭṭhānāni saṅgayhanti. Yathāsakaṃ kammakilesehi pajātattā nibbattattā pajā, sattanikāyo, tassā pajāya. Sadevamanussāyāti vā iminā sammutidevaggahaṇaṃ tadavasiṭṭhamanussalokaggahaṇañca daṭṭhabbaṃ.

Evaṃ bhāgaso lokaṃ gahetvā yojanaṃ dassetvā idāni abhāgaso lokaṃ gahetvā yojanaṃ dassetuṃ ‘‘apicetthā’’tiādi vuttaṃ. Lokavasena vuttāni ‘‘lokīyanti ettha kammaṃ kammaphalānī’’ti katvā. Pajāvasena ‘‘hetupaccayehi pajātā’’ti katvā. Sīlasampannataranti ettha paripuṇṇasampannatā adhippetā ‘‘sampannaṃ sālikedāra’’ntiādīsu (jā. 1.14.1) viya. Tenāha ‘‘adhikataranti attho’’ti. Paripuṇṇañhi adhikataranti vattuṃ arahati. Kāraṇanti yuttiṃ. Atthanti aviparītatthaṃ. Vaḍḍhinti ativaḍḍhinimittaṃ.

Imināvacanenāti imasmiṃ sutte anantaraṃ vuttavacanena. Na kevalaṃ imināva, suttantarampi ānetvā paṭibāhitabboti dassento ‘‘na me ācariyo atthī’’tiādimāha. Tattha na me ācariyo atthīti lokuttaradhamme mayhaṃ ācariyo nāma natthi. Kiñcāpi lokiyadhammānampi yādiso lokanāthassa adhigamo, na tādiso adhigamo parūpadeso atthi. Lokuttaradhamme panassa lesopi natthi. Natthi me paṭipuggaloti mayhaṃ sīlādīhi guṇehi paṭinidhibhūto puggalo nāma natthi. Saranti karaṇe etaṃ paccattavacananti āha ‘‘sarantenā’’ti, saranti vā saraṇahetu cāti attho.

Yatoti bhummatthe tosaddoti āha ‘‘yasmiṃ kāle’’ti. Rattiyo jānantīti rattaññū, attano pabbajitadivasato paṭṭhāya bahū rattiyo jānanti, cirapabbajitāti vuttaṃ hoti. Rattaññūnaṃ mahantabhāvo rattaññumahantaṃ. Bhāvappadhāno esa niddeso. ‘‘Rattaññumahatta’’nti vā pāṭho. Esa nayo sesesupi. Theranavamajjhimānaṃ vasena vipulabhāvo vepullamahantaṃ. Sikkhattayasaṅgahitassa sāsanabrahmacariyassa jhānābhiññādivasena vipulabhāvo brahmacariyamahantaṃ. Visiṭṭhassa paccayalābhassa vipulabhāvo lābhaggamahantaṃ. Catubbidhena mahantenāti catubbidhena mahantabhāvena. Mahāpajāpatiyā dussayugadānakāleti bhagavato saṅghe gāravassa pākaṭakāladassanamattaṃ. Na hi bhagavā tato pubbe saṅghe gāravarahito vihāsi.

Paṭhamauruvelasuttavaṇṇanā niṭṭhitā.

2.Dutiyauruvelasuttavaṇṇanā

22. Dutiye huhuṅkajātikenāti so kira diṭṭhamaṅgaliko mānavasena kodhavasena ca ‘‘huhu’’nti karonto vicarati, tasmā huhuṅkajātikoti vuccati. ‘‘Huhukkajātiko’’tipi paṭhanti, tena saddhiṃ āgatāti attho. Jarājiṇṇāti jarāya khaṇḍadantapalitakesādibhāvaṃ āpāditā. Vayovuddhāti aṅgapaccaṅgānaṃ vuddhimariyādappattā. Jātimahallakāti upapattiyā mahallakabhāvena samannāgatā. Mahattaṃ lanti gaṇhantīti mahallakā, jātiyā mahallakā, na vibhavādināti jātimahallakā. Vayoanuppattāti pacchimavayaṃ sampattā, pacchimavayo nāma vassasatassa pacchimo tatiyo bhāgo. Jiṇṇāti vā porāṇā, cirakālappavattakulanvayāti vuttaṃ hoti. Vuddhāti sīlācārādiguṇavuddhiyuttā. Mahallakāti vibhavamahantatāya samannāgatā. Mahaddhanāti mahābhogā. Addhagatāti maggappaṭipannā brāhmaṇānaṃ vatacariyādimariyādaṃ avītikkamma caramānā. Vayoanuppattāti jātivuddhabhāvaṃ antimavayaṃ anuppattā. Sutaṃ netanti ettha sutaṃ no etanti padacchedo. Noti ca karaṇatthe sāmivacanaṃ. Tenāha ‘‘amhehi suta’’nti.

Akāleti ayuttakāle. Asabhāvaṃ vadatīti yaṃ natthi, taṃ vadati. Anatthaṃ vadatīti akāraṇanissitaṃ vadati. Akāraṇanissitanti ca nipphalanti attho. Phalañhi kāraṇanissitaṃ. Akāraṇanissitatā ca tadavinābhāvato akāraṇe nissitaṃ, nipphalaṃ samphanti vuttaṃ hoti. Avinayaṃ vadatīti na saṃvaravinayappaṭisaṃyuttaṃ vadati, attano suṇantassa ca na saṃvaravinayāvahaṃ vadatīti vuttaṃ hoti. Na hadaye nidhetabbayuttakanti ahitasaṃhitattā cittaṃ anuppavesetvā nidhetuṃ ayuttaṃ. Kathetuṃ ayuttakālenāti dhammaṃ kathentena yo attho yasmiṃ kāle vattabbo, tato pubbe pacchā ca tassa akālo, tasmiṃ ayuttakāle vattā. Apadesarahitanti suttāpadesarahitaṃ. Sāpadesaṃ sakāraṇaṃ katvā na kathetīti ‘‘bhagavatā asuke sutte evaṃ vutta’’nti evaṃ sāpadesaṃ kāraṇasahitaṃ katvā na katheti.

Pariyantarahitanti paricchedarahitaṃ, suttaṃ vā jātakaṃ vā nikkhipitvā tassa anuyogaṃ upamaṃ vā vatthuṃ vā āharitvā yaṃ suttaṃ jātakaṃ vā nikkhipitaṃ, tassa sarīrabhūtaṃ kathaṃ anāmasitvā bāhirakathaṃyeva katheti, nikkhittaṃ nikkhittamattameva hoti, ‘‘suttaṃ nu kho katheti jātakaṃ nu kho, nāssa antaṃ vā koṭiṃ vā passāmā’’ti vattabbataṃ āpajjati. Yathā vaṭarukkhasākhānaṃ gatagataṭṭhāne pārohā otaranti, otiṇṇo-tiṇṇaṭṭhāne viruḷhiṃ āpajjitvā puna vaḍḍhantiyeva, evaṃ aḍḍhayojanampi yojanampi gacchatiyeva. Gacchante gacchante pana mūlarukkho vinassati, anujātapārohamūlāniyeva tiṭṭhanti, evaṃ ayampi nigrodhadhammakathiko nāma hoti. Nikkhittaṃ nikkhittameva katvā passeneva pariharanto gacchati. Yo pana bahumpi bhaṇanto ‘‘etadatthamidaṃ vutta’’nti nikkhittasuttato aññampi anuyogūpamāvatthuvasena tadupayogīnaṃ āharitvā āharitvā jānāpetuṃ sakkoti, tathārūpassa dhammakathikassa bahumpi kathetuṃ vaṭṭati. Na lokiyalokuttaraatthanissitanti attano paresañca na lokiyalokuttarahitāvahaṃ.

Pakaṭṭhānaṃ ukkaṭṭhānaṃ sīlādiatthānaṃ bodhanato sabhāvaniruttivasena ca buddhādīhi bhāsitattā pakaṭṭhānaṃ vacanappabandhānaṃ āḷīti pāḷi, pariyattidhammo. Purimassa atthassa pacchimena atthena anusandhānaṃ anusandhi, atthamukhena pana pāḷippadesānampi anusandhi hotiyeva. Svāyaṃ anusandhi pucchānusandhiajjhāsayānusandhiyathānusandhiādivasena catubbidho, taṃtaṃdesanānaṃ pana pubbāparapāḷivasena anusandhivasena pubbāparavasenāti paccekaṃ yojetabbaṃ. Uggahitanti byañjanaso atthaso ca uddhaṃ uddhaṃ gahitaṃ, pariyāpuṇanavasena ceva paripucchāvasena ca hadayena gahitanti attho. Vaṭṭadukkhanissaraṇatthikehi sotabbato sutaṃ, pariyattidhammo. Taṃ dhāretīti sutadharo. Yo hi sutadharo, sutaṃ tasmiṃ patiṭṭhitaṃ hoti suppatiṭṭhitaṃ arogikaṃ, tasmā vuttaṃ ‘‘sutassa ādhārabhūto’’ti. Tenāha ‘‘yassa hī’’tiādi. Ekaṃ padaṃ ekakkharampi avinaṭṭhaṃ hutvā sannicīyatīti sannicayo, sutaṃ sannicayo etasminti sutasannicayo. Ajjhosāyāti anuppavisitvā. Tiṭṭhatīti na sammussati.

Paguṇāti vācuggatā. Niccalikanti aviparivattaṃ. Saṃsanditvāti aññehi saṃsanditvā. Samanuggāhitvāti paripucchāvasena atthaṃ ogāhitvā. Pabandhassa vicchedābhāvato gaṅgāsotasadisaṃ. ‘‘Bhavaṅgasotasadisa’’nti vā pāṭho, akittimaṃ sukhappavattīti attho. Suttekadesassa suttamattassa ca vacasā paricayo idha nādhippeto, vaggādivasena pana adhippetoti āha ‘‘suttadasaka…pe… sajjhāyitā’’ti, ‘‘dasasuttāni gatāni, dasavaggāni gatānī’’tiādinā sallakkhetvā vācāya sajjhāyitāti attho. Manasā anu anu pekkhitā bhāgaso nijjhāyitā cintitā manasānupekkhitā. Rūpagataṃ viya paññāyatīti rūpagataṃ viya cakkhussa vibhūtaṃ hutvā paññāyati. Suppaṭividdhāti nijjaṭaṃ niggumbaṃ katvā suṭṭhu yāthāvato paṭividdhā.

Adhikaṃ cetoti abhiceto, upacārajjhānacittaṃ. Tassa pana adhikatā pākatikakāmāvacaracittehi sundaratāya, sā paṭipakkhato suddhiyāti āha ‘‘abhikkantaṃ visuddhaṃ citta’’nti. Adhicittanti samādhimāha. Sopi upacārasamādhi daṭṭhabbo. Vivekajaṃ pītisukhaṃ, samādhijaṃ pītisukhaṃ, apītijaṃ kāyasukhaṃ, satipārisuddhijaṃ ñāṇasukhanti catubbidhampi jhānasukhaṃ paṭipakkhato nikkhantataṃ upādāya nekkhammasukhanti vuccatīti āha ‘‘nekkhammasukhaṃ vindatī’’ti. Icchiticchitakkhaṇe samāpajjituṃ samatthoti iminā tesu jhānesu samāpajjanavasībhāvamāha. Nikāmalābhīti pana vacanato āvajjanādhiṭṭhānapaccavekkhaṇavasiyopi vuttā evāti veditabbā. Sukheneva paccanīkadhamme vikkhambhetvāti etena tesaṃ jhānānaṃ sukhappaṭipadataṃ khippābhiññatañca dasseti.

Vipulānanti vepullaṃ pāpitānaṃ jhānānaṃ. Vipulatā nāma subhāvitabhāvena ciratarappavattiyā, sā ca paricchedānurūpāva icchitabbāti ‘‘vipulāna’’nti vatvā ‘‘yathāparicchedena vuṭṭhātuṃ samatthoti vuttaṃ hotī’’ti āha. Paricchedakālañhi appatvāva vuṭṭhahanto akasiralābhī na hoti yāvadicchitaṃ pavattetuṃ asamatthattā. Idāni yathāvutte samāpajjanādivasībhāve byatirekavasena vibhāvetuṃ ‘‘ekacco hī’’tiādi vuttaṃ. Tattha lābhīyeva hotīti idaṃ paṭiladdhamattassa jhānassa vasena vuttaṃ. Tathāti icchiticchitakkhaṇe. Pāripanthiketi vasībhāvassa paccanīkadhamme. Jhānādhigamassa pana paccanīkadhammā pageva vikkhambhitā, aññathā jhānādhigamo eva na siyā. Kicchena vikkhambhetīti kicchena visodheti. Kāmādīnavapaccavekkhaṇādīhi kāmacchandādīnaṃ viya aññesampi samādhipāripanthikānaṃ dūrasamussāraṇaṃ idha vikkhambhanaṃ visodhanañcāti veditabbaṃ. Nāḷikayantanti kālamānanāḷikayantamāha.

Aṭṭhapitasaṅkappoti na sammāpaṇihitasaṅkappo. Abhiññāpāragūti sabbesaṃ lokiyalokuttaradhammānaṃ abhiññāya pāraṃ gato, sabbadhamme abhivisiṭṭhāya aggamaggapaññāya jānitvā ṭhitoti attho. Pariññāpāragūti pañcannaṃ khandhānaṃ pariññāya pāraṃ gato, pañcakkhandhe parijānitvā ṭhitoti attho. Bhāvanāpāragūti catunnaṃ maggānaṃ bhāvanāya pāraṃ gato, cattāro magge bhāvetvā ṭhitoti attho. Pahānapāragūti sabbakilesānaṃ pahānena pāraṃ gato, sabbakilese pajahitvā ṭhitoti attho . Sacchikiriyāpāragūti nirodhasacchikiriyāya pāraṃ gato, nirodhaṃ sacchikatvā ṭhitoti attho. Samāpattipāragūti sabbasamāpattīnaṃ samāpajjanena pāraṃ gato, sabbā samāpattiyo samāpajjitvā ṭhitoti attho. Brahmacariyassa kevalīti yaṃ brahmacariyassa kevalaṃ sakalabhāvo, tena samannāgato, sakalacatumaggabrahmacariyavāsoti attho. Tenāha ‘‘sakalabrahmacariyo’’ti, paripuṇṇamaggabrahmacariyoti attho. Sesaṃ suviññeyyameva.

Dutiyauruvelasuttavaṇṇanā niṭṭhitā.

3. Lokasuttavaṇṇanā

23. Tatiye lokoti lujjanapalujjanaṭṭhena loko. Atthato purimasmiṃ ariyasaccadvayaṃ, idha pana dukkhaṃ ariyasaccaṃ veditabbaṃ. Tenāha ‘‘lokoti dukkhasacca’’nti. Visaṃyuttoti visaṃsaṭṭho na paṭibaddho, sabbesaṃ saṃyojanānaṃ sammadeva samucchinnattā tato vippamuttoti attho. Lokasamudayoti suttantanayena taṇhā, abhidhammanayena pana abhisaṅkhārehi saddhiṃ diyaḍḍhakilesasahassaṃ. Lokanirodhoti nibbānaṃ. Sacchikatoti attapaccakkho kato. Lokanirodhagāminī paṭipadāti sīlādikkhandhattayasaṅgaho ariyo aṭṭhaṅgiko maggo. So hi lokanirodhaṃ nibbānaṃ gacchati adhigacchati, tadatthaṃ ariyehi paṭipajjīyati cāti lokanirodhagāminī paṭipadāti vuccati.

Ettāvatā tathāni abhisambuddho yāthāvato gatoti tathāgatoti ayamattho dassito hoti. Cattāri hi ariyasaccāni tathāni nāma. Yathāha –

‘‘Cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri? Idaṃ dukkhanti, bhikkhave, tathametaṃ avitathametaṃ anaññathameta’’nti (saṃ. ni. 5.1090; paṭi. ma. 2.8) vitthāro.

Apica tathāya gatoti tathāgato, gatoti ca avagato atīto patto paṭipannoti attho. Idaṃ vuttaṃ hoti – yasmā bhagavā sakalalokaṃ tīraṇapariññāya tathāya aviparītāya gato avagato, tasmā loko tathāgatena abhisambuddhoti tathāgato. Lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato. Lokanirodhaṃ sacchikiriyāya tathāya gato pattoti tathāgato. Lokanirodhagāminiṃ paṭipadaṃ tathaṃ aviparītaṃ gato paṭipannoti tathāgatoti. Evaṃ imissā pāḷiyā tathāgatabhāvadīpanavasena attho veditabbo.

Iti bhagavā catusaccābhisambodhavasena attano tathāgatabhāvaṃ pakāsetvā idāni tattha diṭṭhādiabhisambodhavasenapi taṃ dassetuṃ ‘‘yaṃ, bhikkhave’’tiādimāha. Aṭṭhakathāyaṃ pana ‘‘catūhi saccehi attano buddhabhāvaṃ kathetvā’’ti vuttaṃ, taṃ tathāgatasaddabuddhasaddānaṃ atthato ninnānākaraṇataṃ dassetuṃ vuttaṃ. Tathā ceva hi pāḷi pavattāti. Diṭṭhanti rūpāyatanaṃ daṭṭhabbato. Tena yaṃ diṭṭhaṃ yaṃ dissati, yaṃ dakkhati, yaṃ samavāye passeyya, taṃ sabbaṃ diṭṭhanteva gahitaṃ kālavisesassa anāmaṭṭhabhāvato yathā ‘‘duddha’’nti dasseti. Sutantiādīsupi eseva nayo. Sutanti saddāyatanaṃ sotabbato. Mutanti sanissaye indriye nissayaṃ muñcitvā pāpuṇitvā gahetabbaṃ. Tenāha ‘‘patvā gahetabbato’’ti. Viññātanti vijānitabbaṃ. Taṃ pana diṭṭhādivinimuttaṃ viññeyyanti āha ‘‘sukhadukkhādi dhammārammaṇa’’nti. Pattanti yathā tathā patvā hatthagataṃ, adhigatanti attho. Tenāha ‘‘pariyesitvā vā apariyesitvā vā’’ti. Pariyesitanti pattiyā atthaṃ pariyiṭṭhaṃ. Taṃ pana pattaṃ vā siyā appattaṃ vā, ubhayathāpi pariyesitamevāti āha ‘‘pattaṃ vā appattaṃ vā’’ti. Dvayenapi dvippakārampi pattaṃ dvippakārampi pariyesitaṃ tena tena pakārena tathāgatena abhisambuddhanti dasseti. Cittena anusañcaritanti te pana apāpetvā citteneva anu anu sañcaritaṃ, viparitakkitanti attho.

Pītakantiādīti ādisaddena lohitaodātādisabbaṃ rūpārammaṇabhāgaṃ saṅgaṇhāti. Sumanoti rāgavasena lobhavasena saddhādivasena vā sumano. Dummanoti byāpādavitakkavasena vā vihiṃsāvitakkavasena vā dummano. Majjhattoti aññāṇavasena, ñāṇavasena vā majjhatto. Esa nayo sabbattha. Tattha ādisaddena saṅkhasaddo, paṇavasaddo, pattagandho, pupphagandho, puppharaso, phalaraso, upādinnaṃ, anupādinnaṃ, majjhattavedanā kusalakammaṃ akusalakammanti evamādīnaṃ saṅgaho daṭṭhabbo. Appattanti ñāṇena asampattaṃ, aviditanti attho. Tenāha ‘‘ñāṇena asacchikata’’nti. Lokena gatanti lokena ñātaṃ. Tatheva gatattāti tatheva ñātattā abhisambuddhattā , gatasaddena ekattaṃ buddhiatthanti attho. Gatiattho hi dhātavo buddhiatthā bhavantīti akkharacintakā.

Yañca, bhikkhave, ratiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhatīti yassañca visākhapuṇṇamāya rattiyaṃ tathāāgatattādiatthena tathāgato bhagavā bodhimaṇḍe aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā uttaritarābhāvato anuttaraṃ sammāsambodhiṃ āsavakkhayañāṇena saddhiṃ sabbaññutaññāṇaṃ adhigacchati. Yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyatīti yassañca visākhapuṇṇamāya rattiyaṃyeva kusinārāyaṃ upavattane mallānaṃ sālavane yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbāyati. Yaṃ etasmiṃ antareti imāsaṃ dvinnaṃ saupādisesaanupādisesanibbānadhātūnaṃ majjhe pañcacattālīsavassaparimāṇakāle paṭhamabodhiyampi majjhimabodhiyampi pacchimabodhiyampi yaṃ suttageyyādippabhedaṃ dhammaṃ bhāsati nidassanavasena, lapati uddisanavasena, niddisati pariniddisanavasena. Sabbaṃ taṃ tatheva hotīti taṃ etthantare desitaṃ sabbaṃ suttageyyādinavaṅgaṃ buddhavacanaṃ atthato byañjanato ca anūnaṃ anadhikaṃ sabbākāraparipuṇṇaṃ rāgamadanimmadanaṃ dosamadanimmadanaṃ mohamadanimmadanaṃ, natthi tattha vālaggamattampi avakkhalitaṃ, ekamuddikāya lañchitaṃ viya ekāya nāḷiyā mitaṃ viya ekatulāya tulitaṃ viya ca taṃ tatheva hoti yassatthāya bhāsitaṃ, ekanteneva tassa sādhanato, no aññathā, tasmā tathaṃ avitathaṃ anaññathaṃ. Etena tathāvāditāya tathāgatoti dasseti. Gadaattho ayaṃ gatasaddo da-kārassa ta-kāraṃ katvā, tasmā tathaṃ gadatīti tathāgatoti attho. Atha vā āgadanaṃ āgado, vacananti attho. Tato aviparīto āgado assāti da-kārassa ta-kāraṃ katvā tathāgatoti evamettha padasiddhi veditabbā.

Yathāvādīti ye dhamme bhagavā ‘‘ime dhammā akusalā sāvajjā viññugarahitā samattā samādinnā ahitāya dukkhāya saṃvattantī’’ti paresaṃ dhammaṃ desento vadati, te dhamme ekanteneva sayaṃ pahāsi. Ye pana dhamme bhagavā – ‘‘ime dhammā kusalā anavajjā viññuppasatthā samattā samādinnā hitāya sukhāya saṃvattantī’’ti vadati, te dhamme ekanteneva sayaṃ upasampajja viharati, tasmā yathāvādī bhagavā tathākārīti veditabbo. Tathā sammadeva sīlādiparipūraṇavasena sammāpaṭipadāyaṃ yathākārī bhagavā, tatheva dhammadesanāya paresaṃ tattha patiṭṭhāpanavasena tathāvādī. Bhagavato hi vācāya kāyo anulometi, kāyassapi vācā, tasmā yathāvādī tathākārī, yathākārī tathāvādī ca hoti. Evaṃbhūtassa ca yathā vācā, kāyopi tathā gato pavatto. Yathā ca kāyo, vācāpi tathā gatā pavattāti attho.

Abhibhū anabhibhūtoti upari bhavaggaṃ, heṭṭhā avīcinirayaṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu bhagavā sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi, na tassa tulā vā pamāṇaṃ vā atthi. Asamo asamasamo appaṭimo appaṭibhāgo appaṭipuggalo atulo appameyyo anuttaro dhammarājā devadevo sakkānaṃ atisakko brahmānaṃ atibrahmā, tato eva ayaṃ na kenaci abhibhūto. Dakkhatīti sabbaṃ passati. Visesavacanicchāyapi abhāvato anavasesavisayo dasasaddo. Tena yaṃ kiñci neyyaṃ nāma, sabbaṃ taṃ hatthatale āmalakaṃ viya passatīti dīpeti. Aviparītaṃ āsayādiavabodhena hitūpasaṃhārādinā ca satte, bhāvaññatthattūpanayavasena saṅkhāre, sabbākārena suciṇṇavasitāya samāpattiyo, cittañca vase vattetīti vasavattīti evamettha attho daṭṭhabbo.

Visaṃyuttoti catūhi yogehi visaṃyutto. Tenāha ‘‘catunnaṃ yogānaṃ pahānena visaṃyutto’’ti. Taṇhādiṭṭhiupayehi virahitoti sabbasmimpi loke taṇhādiṭṭhisaṅkhātehi upayehi virahito.

Abhibhavitvā ṭhitoti tabbisayakilesappahānena abhibhuyya atikkamitvā ṭhito. Cattāropi ganthe mocetvā ṭhitoti sabbe abhijjhākāyaganthādike sakasantānato mocetvā ṭhito. Veneyyasantāne vā attano desanāvilāsena tesaṃ pamocanoti sabbaganthappamocano. Phuṭṭhassa paramā santīti assa anena khīṇāsavena buddhena paramā santi ñāṇaphusanena phuṭṭhāti evamettha sambandho veditabbo. Tenāha ‘‘phuṭṭhassā’’tiādi. Nibbāne kutoci bhayaṃ natthīti kutoci bhayakāraṇato nibbāne bhayaṃ natthi asaṅkhatabhāvena sabbaso khemattā. Tenāha bhagavā – ‘‘khemañca vo, bhikkhave, dhammaṃ desessāmi khemagāminiñca paṭipada’’ntiādi (saṃ. ni. 4.379-408). Nibbānappattassa vā kutoci bhayaṃ natthīti nibbānaṃ akutobhayanti evamettha attho daṭṭhabbo, na kutoci bhayaṃ ettha etasmiṃ adhigateti akutobhayaṃ, nibbānanti evamettha nibbacanañca daṭṭhabbaṃ.

Anīgho niddukkho. Sabbakammakkhayaṃ pattoti sabbesaṃ kammānaṃ khayaṃ pariyosānaṃ accantabhāvaṃ patto. Upadhī sammadeva khīyanti etthāti upadhisaṅkhayo, nibbānanti āha ‘‘upadhisaṅkhayasaṅkhāte nibbāne’’ti. Cakkanti dhammacakkaṃ. Pavattayīti teparivaṭṭaṃ dvādasākāraṃ pavattesi . Mahantehi sīlādiguṇehi samannāgatattā mahantaṃ. Vītasāradanti catuvesārajjayogena vītasāradaṃ. Sesaṃ uttānameva.

Lokasuttavaṇṇanā niṭṭhitā.

4. Kāḷakārāmasuttavaṇṇanā

24. Catutthe bāḷhaṃ kho ne pasaṃsasīti ne samaṇe bāḷhaṃ katvā pasaṃsasi vaṇṇayasi. Kīdisaṃ sīlaṃ etesanti kiṃsīlā. Ko samācāro etesanti kiṃsamācārā. Guṇamaggasaṇṭhitāti guṇaggasaṇṭhitā. Ma-kāro padasandhikaro, aggaguṇe patiṭṭhitāti vuttaṃ hoti. Santindriyā santamānasā, ‘‘santaṃ tesaṃ gataṃ ṭhita’’ntipi paṭhanti. Ekakiyāti ekakā, catūsu iriyāpathesu ekakā hutvā viharantīti adhippāyo. Tenevāha ‘‘adutiyā’’ti. Tādisā samaṇā mamātīti ettha iti-saddo ādiattho. Tena –

‘‘Kāyakammaṃ suci nesaṃ, vācākammaṃ anāvilaṃ;

Manokammaṃ suvisuddhaṃ, tādisā samaṇā mama.

‘‘Vimalā saṅkhamuttābhā, suddhā antarabāhirā;

Puṇṇā suddhehi dhammehi, tādisā samaṇā mama.

‘‘Lābhena unnato loko, alābhena ca onato;

Lābhālābhena ekaṭṭhā, tādisā samaṇā mama.

‘‘Yasena unnato loko, ayasena ca onato;

Yasāyasena ekaṭṭhā, tādisā samaṇā mama.

‘‘Pasaṃsāyunnato loko, nindāyapi ca onato;

Samā nindāpasaṃsāsu, tādisā samaṇā mama.

‘‘Sukhena unnato loko, dukkhenapi ca onato;

Akampā sukhadukkhesu, tādisā samaṇā mamā’’ti. (dha. pa. aṭṭha. 2.303 cūḷasubhaddāvatthu) –

Evamādiṃ saṅgaṇhāti.

‘‘Dūre santo’’tiādigāthāya ayamattho. Santoti rāgādīnaṃ santatāya buddhādayo santo nāma, idha pana pubbabuddhesu katādhikārā ussannakusalamūlā bhāvitabhāvanā sattā santoti adhippetā. Pakāsantīti dūre ṭhitāpi buddhānaṃ ñāṇapathaṃ āgacchantā pākaṭā honti. Himavantovāti yathā tiyojanasahassavitthato pañcayojanasatubbedho caturāsītiyā kūṭasahassehi paṭimaṇḍito himavantapabbato dūre ṭhitānampi abhimukhe ṭhito viya pakāsati, evaṃ pakāsantīti attho. Asantettha na dissantīti lābhagarukā, vitthiṇṇaparalokā, āmisacakkhukā, jīvikatthāya pabbajitā, bālapuggalā asanto nāma. Te ettha buddhānaṃ dakkhiṇassa jāṇumaṇḍalassa santike nisinnāpi na dissanti na paññāyanti. Rattiṃ khittā yathā sarāti rattiṃ caturaṅgasamannāgate andhakāre khittā sarā viya tathārūpassa upanissayabhūtassa pubbahetuno abhāvena na paññāyantīti attho.

Brahmadeyyanti seṭṭhadeyyaṃ, yathā dinnaṃ na puna gahetabbaṃ hoti nissaṭṭhaṃ pariccattaṃ, evaṃ dinnanti attho.

Diṭṭhaṃ na maññatīti ettha diṭṭhanti maṃsacakkhunāpi diṭṭhaṃ, dibbacakkhunāpi diṭṭhaṃ, rūpāyatanassetaṃ adhivacanaṃ. Yañhi cakkhudvayena katadassanakiriyāsamāpanaṃ, yaṃ cakkhudvayaṃ passati apassi passissati, samavāye passeyya, taṃ sabbaṃ kālavisesavacanicchāya abhāvato ‘‘diṭṭha’’nteva vuttaṃ yathā ‘‘duddha’’nti. Tenevāha ‘‘diṭṭhaṃ rūpāyatana’’nti. Evarūpāni hi vacanānīti ‘‘daṭṭhabbaṃ sotabba’’ntiādīni.

Lābhepi tādī, alābhepi tādīti yathā alābhakāle lābhassa laddhakālepi tathevāti tādiso. Yasepīti yase satipi mahāparivārakālepi. Sesamettha uttānameva.

Kāḷakārāmasuttavaṇṇanā niṭṭhitā.

5. Brahmacariyasuttavaṇṇanā

25. Pañcame nayidanti ettha na-iti paṭisedhe nipāto, tassa ‘‘vussatī’’ti iminā sambandho ‘‘na vussatī’’ti, ya-kāro padasandhikaro. Idaṃ-saddo ‘‘ekamidāhaṃ, bhikkhave, samayaṃ ukkaṭṭhāyaṃ viharāmi subhagavane sālarājamūle’’tiādīsu (dī. ni. 2.91; ma. ni. 1.501) nipātamattaṃ, ‘‘idaṃ kho taṃ, bhikkhave, appamattakaṃ sīlamattaka’’ntiādīsu (dī. ni. 1.27) yathāvutte āsannapaccakkhe āgato.

‘‘Idañhi taṃ jetavanaṃ, isisaṅghanisevitaṃ;

Āvutthaṃ dhammarājena, pītisañjananaṃ mamā’’ti. (ma. ni. 3.387-388; saṃ. ni. 1.48, 101) –

Ādīsu vakkhamāne āsannapaccakkhe. Idhāpi vakkhamāneyeva āsannapaccakkhe daṭṭhabbo.

Brahmacariya-saddo –

‘‘Kiṃ te vataṃ kiṃ pana brahmacariyaṃ,

Kissa suciṇṇassa ayaṃ vipāko;

Iddhī jutī balavīriyūpapatti,

Idañca te nāga mahāvimānaṃ.

‘‘Ahañca bhariyā ca manussaloke,

Saddhā ubho dānapatī ahumhā;

Opānabhūtaṃ me gharaṃ tadāsi,

Santappitā samaṇabrāhmaṇā ca.

‘‘Taṃ me vataṃ taṃ pana brahmacariyaṃ,

Tassa suciṇṇassa ayaṃ vipāko;

Iddhī jutī balavīriyūpapatti,

Idañca me vīra mahāvimāna’’nti. –

Imasmiṃ puṇṇakajātake (jā. 2.22.1595) dāne āgato.

‘‘Kena pāṇi kāmadado, kena pāṇi madhussavo;

Kena te brahmacariyena, puññaṃ pāṇimhi ijjhatī’’ti. –

Imasmiṃ aṅkurapetavatthusmiṃ (pe. va. 275, 277) veyyāvacce.

‘‘Evaṃ kho taṃ, bhikkhave, tittiriyaṃ nāma brahmacariyaṃ ahosī’’ti imasmiṃ tittirajātake (cūḷava. 311) pañcasikkhāpadasīle.

‘‘Taṃ kho pana me, pañcasikha, brahmacariyaṃ neva nibbidāya na virāgāya…pe… yāvadeva brahmalokūpapattiyā’’ti imasmiṃ mahāgovindasutte (dī. ni. 2.329) brahmavihāre.

‘‘Pare abrahmacārī bhavissanti, mayamettha brahmacārī bhavissāmā’’ti imasmiṃ sallekhasutte (ma. ni. 1.83) methunaviratiyaṃ.

‘‘Mayañca bhariyā nātikkamāma,

Amhe ca bhariyā nātikkamanti;

Aññatra tāhi brahmacariyaṃ carāma,

Tasmā hi amhaṃ daharā na mīyare’’ti. –

Imasmiṃ mahādhammapālajātake (jā. 1.10.97) sadārasantose.

‘‘Abhijānāmi kho panāhaṃ, sāriputta, caturaṅgasamannāgataṃ brahmacariyaṃ caritā, tapassī sudaṃ homī’’ti lomahaṃsasutte (ma. ni. 1.155) vīriye.

‘‘Hīnena brahmacariyena, khattiye upapajjati;

Majjhimena ca devattaṃ, uttamena visujjhatī’’ti. –

Nimijātake (jā. 2.22.429) attadamanavasena kate aṭṭhaṅgike uposathe.

‘‘Idaṃ kho pana me, pañcasikha, brahmacariyaṃ ekantanibbidāya virāgāya…pe… ayameva ariyo aṭṭhaṅgiko maggo’’ti mahāgovindasutteyeva (dī. ni. 2.329) ariyamagge.

‘‘Tayidaṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsita’’nti pāsādikasutte (dī. ni. 3.174) sikkhattayasaṅgahite sakalasmiṃ sāsane. Idhāpi ariyamagge sāsane ca vattati.

Vussatīti vusīyati, carīyatīti attho. Janakuhanatthanti ‘‘aho ayyo sīlavā vattasampanno appiccho santuṭṭho mahiddhiko mahānubhāvo’’tiādinā janassa sattalokassa vimhāpanatthaṃ. Keci pana ‘‘kuhanatthanti pāpicchassa icchāpakatassa sato sāmantajappanairiyāpathanissitapaccayapaṭisevanasaṅkhātena tividhena kuhanavatthunā kuhakabhāvena janassa vimhāpanattha’’nti vadanti. Idhāpi ayamevattho dassito. Tenevāha ‘‘tīhi kuhanavatthūhi janassa kuhanatthāyā’’ti, janassa vimhāpanatthāyāti attho. Janalāpanatthanti ‘‘evarūpassa nāma ayyassa dinnaṃ mahapphalaṃ bhavissatī’’ti pasannacittehi ‘‘kenattho, kiṃ āharīyatū’’ti vadāpanatthaṃ. ‘‘Janalapanattha’’ntipi paṭhanti, tassa pāpicchassa sato paccayatthaṃ parikathobhāsādivasena lapanabhāvena upalāpakabhāvena janassa lapanatthanti attho. Tenevāha ‘‘na janalapanatthanti na janassa upalāpanattha’’nti.

Na itivādappamokkhānisaṃsatthanti ettha ‘‘na lābhasakkārasilokānisaṃsattha’’ntipi paṭhanti. Tattha yvāyaṃ ‘‘ākaṅkheyya ce, bhikkhave, bhikkhu ‘lābhī assaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’nti, sīlesvevassa paripūrakārī’’ti (ma. ni. 1.65) sīlānisaṃsabhāvena vutto catupaccayalābho ca. Catunnaṃ paccayānaṃ sakkaccadānasaṅkhāto ādarabahumānagarukaraṇasaṅkhāto ca sakkāro, yo ca ‘‘sīlasampanno bahussuto sutadharo āraddhavīriyo’’tiādinā nayena uggacchanakathutighosasaṅkhāto siloko brahmacariyaṃ vasantānaṃ diṭṭhadhammiko ānisaṃso, tadatthanti attho. Keci pana ‘‘lābhasakkārasilokānisaṃsatthanti pāpicchasseva sato lābhādigarutāya lābhasakkārasilokasaṅkhātassa ānisaṃsassa udayassa nipphādanattha’’nti evamatthaṃ vadanti.

Naiti maṃ jano jānātūti evaṃ brahmacariyavāse sati ‘‘sīlavā kalyāṇadhammo’’tiādinā maṃ loko jānātu sambhāvetūti attano santaguṇavasena sambhāvanatthampi na idaṃ brahmacariyaṃ vussatīti sambandho. Keci pana ‘‘pāpicchassa sato asantaguṇasambhāvanādhippāyena ‘iti evaṃguṇoti maṃ loko jānātū’ti na idaṃ brahmacariyaṃ vussatī’’ti evamettha atthaṃ vadanti. Sabbatthāpi panettha purimo purimoyeva atthavikappo sundarataro.

Atha khoti ettha athāti aññatthe nipāto, khoti avadhāraṇe. Tena kuhanādito aññadatthaṃyeva idaṃ, bhikkhave, brahmacariyaṃ vussatīti dasseti. Idāni taṃ payojanaṃ dassento ‘‘saṃvaratthaṃ pahānattha’’nti āha. Tattha pañcavidho saṃvaro – pātimokkhasaṃvaro, satisaṃvaro, ñāṇasaṃvaro, khantisaṃvaro, vīriyasaṃvaroti. ‘‘Iti iminā pātimokkhasaṃvarena upeto hoti samupeto’’tiādinā (vibha. 511) nayena āgato ayaṃ pātimokkhasaṃvaro, sīlasaṃvarotipi vuccati. ‘‘Rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī’’ti (ma. ni. 1.295; saṃ. ni. 4.239; a. ni. 3.16) āgato ayaṃ satisaṃvaro.

‘‘Yāni sotāni lokasmiṃ, sati tesaṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūmi, paññāyete pidhīyare’’ti. (su. ni. 1041; cūḷani. ajitamāṇavapucchāniddeso 4; netti. 4.11, 45) –

Āgato ayaṃ ñāṇasaṃvaro. ‘‘Khamo hoti sītassa uṇhassā’’tiādinā (ma. ni. 1.24; a. ni. 4.114; 6.58) nayena āgato ayaṃ khantisaṃvaro.

‘‘Uppannaṃ kāmavitakkaṃ nādhivāsetī’’tiādinā (ma. ni. 1.26; a. ni. 4.114; 6.58) nayena āgato ayaṃ vīriyasaṃvaro.

Atthato pana pāṇātipātādīnaṃ pajahanavasena vattappaṭivattānaṃ pūraṇavasena ca pavattā cetanā ceva virati ca. Saṅkhepato sabbo kāyavacīsaṃyamo, vitthārato sattannaṃ āpattikkhandhānaṃ avītikkamo sīlasaṃvaro. Sati eva satisaṃvaro, satippadhānā vā kusalā khandhā. Ñāṇameva ñāṇasaṃvaro. Adhivāsanavasena adoso, adosappadhānā vā tathāpavattā kusalā khandhā khantisaṃvaro, paññāti eke. Kāmavitakkādīnaṃ abhibhavanavasena pavattaṃ vīriyameva vīriyasaṃvaro. Tesu paṭhamo kāyaduccaritādīsu dussīlassa saṃvaraṇato saṃvaro, dutiyo muṭṭhassaccassa , tatiyo aññāṇassa, catuttho akkhantiyā, pañcamo kosajjassa saṃvaraṇato pidahanato saṃvaroti veditabbo. Evametassa saṃvarassa atthāya saṃvaratthaṃ saṃvaranipphādanatthanti attho.

Tīhi pahānehīti tadaṅgavikkhambhanasamucchedasaṅkhātehi tīhi pahānehi. Pañcavidhappahānampi idha vattuṃ vaṭṭatiyeva. Pañcavidhañhi pahānaṃ tadaṅgavikkhambhanasamucchedappaṭippassaddhinissaraṇavasena. Tattha yaṃ dīpālokeneva tamassa paṭipakkhabhāvato alobhādīhi lobhādikassa nāmarūpaparicchedādivipassanāñāṇehi tassa tassa anatthassa pahānaṃ, seyyathidaṃ – pariccāgena lobhādimalassa, sīlena pāṇātipātādidussīlyassa, saddhādīhi assaddhiyādikassa, nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, tasseva aparabhāgena kaṅkhāvitaraṇena kathaṃkathībhāvassa, kalāpasammasanena ahaṃmamāti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññāya, ādīnavadassanena assādasaññāya, nibbidānupassanena abhiratisaññāya, muccitukamyatāñāṇena amuccitukamyatāya, upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvassa, gotrabhunā saṅkhāranimittaggāhassa pahānaṃ, etaṃ tadaṅgappahānaṃ nāma.

Yaṃ pana upacārappanābhedena samādhinā pavattibhāvanivāraṇato ghaṭappahāreneva udakapiṭṭhe sevālassa, tesaṃ tesaṃ nīvaraṇādidhammānaṃ pahānaṃ, etaṃ vikkhambhanappahānaṃ nāma. Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano santāne ‘‘diṭṭhigatānaṃ pahānāyā’’tiādinā (dha. sa. 277; vibha. 628) nayena vuttassa samudayapakkhiyassa kilesagahaṇassa accantaṃ appavattibhāvena samucchindanaṃ, etaṃ samucchedappahānaṃ nāma. Yaṃ pana phalakkhaṇe paṭippassaddhatthaṃ kilesānaṃ, etaṃ paṭippassaddhippahānaṃ nāma. Yaṃ sabbasaṅkhatanissaṭattā pahīnasabbasaṅkhataṃ nibbānaṃ, etaṃ nissaraṇappahānaṃ nāma . Tassa pañcavidhassapi tathā tathā rāgādikilesānaṃ paṭinissajjanaṭṭhena samatikkamanaṭṭhena vā pahānassa atthāya, pahānasādhanatthanti evamettha attho daṭṭhabbo.

Tattha saṃvarena kilesānaṃ cittasantāne pavesanivāraṇaṃ pahānena ca pavesanivāraṇameva samugghāto cāti vadanti. Ubhayenapi pana yathārahaṃ ubhayaṃ sampajjatīti daṭṭhabbaṃ. Sīlādidhammā eva hi saṃvaraṇato saṃvaraṃ, pajahanato pahānanti.

Anītihanti ītiyo vuccanti upaddavā diṭṭhadhammikā samparāyikā ca. Ītiyo hantīti ītihaṃ, anu ītihanti anītihaṃ, sāsanabrahmacariyaṃ maggabrahmacariyañca. Atha vā ītīhi anatthehi saddhiṃ hananti gacchanti pavattantīti ītihā, taṇhādiupakkilesā. Natthi ettha ītihāti anītihaṃ. Ītihā vā yathāvuttenatthena titthiyasamayā, tappaṭipakkhato idaṃ anītihaṃ. ‘‘Anitiha’’ntipi pāṭho. Tassattho – ‘‘itihāya’’nti dhammesu anekaṃsaggāhabhāvato vicikicchā itihaṃ nāma, sammāsambuddhappaveditattā yathānusiṭṭhaṃ paṭipajjantānaṃ nikkaṅkhabhāvasādhanato ca natthi ettha itihanti anitihaṃ, aparapattiyanti attho. Vuttañhetaṃ ‘‘paccattaṃ veditabbo viññūhī’’ti, ‘‘atakkāvacaro’’ti (dī. ni. 2.67; ma. ni. 1.281; 2.337; saṃ. ni. 1.172; mahāva. 7-8) ca. Gāthābandhasukhatthaṃ pana ‘‘anītiha’’nti dīghaṃ katvā paṭhanti. Pacchimaṃ panettha atthavikappaṃ dassetuṃ ‘‘itihaparivajjita’’ntiādi vuttaṃ.

Nibbānasaṅkhātaṃ ogadhaṃ patiṭṭhaṃ pāraṃ gacchatīti nibbānogadhagāmī, vimuttirasattā ekanteneva nibbānasampāpakoti attho, taṃ nibbānogadhagāminaṃ brahmacariyaṃ. Nibbānogadhoti vā ariyamaggo vuccati tena vinā nibbānāvagāhaṇassa asambhavato tassa ca nibbānaṃ anālambitvā appavattanato, tañcetaṃ ekantasampādanena gacchatīti nibbānogadhagāmī. Atha vā nibbānogadhagāminanti nibbānassa antogāminaṃ. Maggabrahmacariyañhi nibbānaṃ ārammaṇaṃ karitvā tassa anto eva pavattatīti. Imameva ca atthavikappaṃ dassetuṃ ‘‘nibbānassa antogāmina’’ntiādi vuttaṃ. Soti yo so samatiṃsa pāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho, so bhagavā adesayi desesi . Mahantehīti mahāātumehi uḷārajjhāsayehi. Mahantaṃ nibbānaṃ, mahante vā sīlakkhandhādike esanti gavesantīti mahesino, buddhādayo ariyā. Tehi anuyāto paṭipanno.

Yathā buddhena desitanti yathā abhiññeyyādibhāvena sammāsambuddhena mayā desitaṃ, evaṃ ye etaṃ maggabrahmacariyaṃ tadatthaṃ sāsanabrahmacariyañca paṭipajjanti. Te diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsantassa satthu mayhaṃ sāsanakārino ovādappaṭikarā sakalassa vaṭṭadukkhassa antaṃ pariyantaṃ appavattiṃ karissanti, dukkhassa vā antaṃ nibbānaṃ sacchikarissantīti.

Brahmacariyasuttavaṇṇanā niṭṭhitā.

6. Kuhasuttavaṇṇanā

26. Chaṭṭhe kuhakāti sāmantajappanādinā kuhanavatthunā kuhakā, asantaguṇasambhāvanicchāya kohaññaṃ katvā paresaṃ viddhaṃsakāti attho. Thaddhāti ‘‘kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyatī’’ti (a. ni. 3.25, 27) evaṃ vuttena kodhena ca, ‘‘dubbaco hoti dovacassakaraṇehi dhammehi samannāgato akkhamo appadakkhiṇaggāhī anusāsani’’nti (ma. ni. 1.181; pārā. 426). Evaṃ vuttena dovacassena ca, ‘‘jātimado, gottamado, lābhamado, ārogyamado, yobbanamado, jīvitamado’’ti (vibha. 832) evaṃ vuttajātimadādibhedena mānena ca garukātabbesu garūsupi nipaccakāraṃ akatvā ayosalākaṃ gilitvā ṭhitā viya anonatā hutvā vicaraṇakā. Tenāha ‘‘kodhena cā’’tiādi.

Upalāpakāti micchājīvavasena kulasaṅgaṇhakā. Lapāti paccayatthaṃ payuttavācāvasena nippesikatāvasena lapakāti attho. Siṅganti siṅgāraṃ. Tañhi kusalassa vijjhanato suṭṭhu āsevitatāya sīse parikkhittaṃ sunibbattaṃ visāṇaṃ viya thirattā ca siṅgaṃ viyāti siṅgaṃ, nāgarikabhāvasaṅkhātassa kilesasiṅgassetaṃ nāmaṃ. Siṅgārabhāvo siṅgāratā, siṅgārakaraṇakaākāro vā. Cāturabhāvo cāturatā. Tathā cāturiyaṃ. Parikkhatabhāvo parikkhatatā, parikhaṇitvā ṭhapitasseva daḷhasiṅgārassetaṃ nāmaṃ. Itaraṃ tasseva vevacanaṃ. Evaṃ sabbehi vārehi kilesasiṅgāratāva kathitā.

Uggatanaḷāti naḷasadisaṃ tucchamānaṃ ukkhipitvā vicaraṇakā. Tenāha ‘‘tucchamānaṃ ukkhipitvā ṭhitā’’ti. Yasmā te kuhanādiyogato na sammāpaṭipannā, tasmā ‘‘mama santakā na hontī’’ti vuttaṃ. Apagatāti yadipi te mama sāsane pabbajitā, yathānusiṭṭhaṃ pana appaṭipajjanato apagatā eva imasmā dhammavinayā, ito te suvidūre ṭhitāti dasseti. Vuttañhetaṃ –

‘‘Nabhañca dūre pathavī ca dūre,

Pāraṃ samuddassa tadāhu dūre;

Tato have dūrataraṃ vadanti,

Satañca dhammo asatañca rājā’’ti. (jā. 2.21.414);

Sabbatthapatthaṭatāya vepullaṃ pāpuṇantīti sabbattha patthaṭabhāvena sīlādidhammakkhandhapāripūriyā vepullaṃ pāpuṇanti.

Kuhasuttavaṇṇanā niṭṭhitā.

7. Santuṭṭhisuttavaṇṇanā

27. Sattame niddosānīti avajjarahitāni āgamanasuddhito kāyamaṇḍanādikilesavatthubhāvābhāvato ca. Tattha sulabhatāya pariyesanadukkhassa abhāvo dassito, appatāya pariharaṇadukkhassapi abhāvo dassito, anavajjatāya agarahitabbatāya bhikkhusāruppabhāvo dassito hoti. Appatāya vā parittāsassa avatthutā, sulabhatāya gedhādīnaṃ avatthutā, anavajjatāya ādīnavadassananissaraṇapaññānaṃ atthitā dassitā hoti. Appatāya vā lābhena na somanassaṃ janayanti, alābhena na domanassaṃ janayanti, anavajjatāya vippaṭisāranimittaṃ aññāṇupekkhaṃ na janayanti avippaṭisāravatthubhāvato.

Paṃsukūlanti saṅkārakūṭādīsu yattha katthaci paṃsūnaṃ upari ṭhitattā abbhuggataṭṭhena paṃsukūlaṃ viyāti paṃsukūlaṃ, paṃsu viya kucchitabhāvaṃ ulati gacchatīti paṃsukūlanti evaṃ laddhanāmaṃ rathikādīsu patitanantakāni uccinitvā katacīvaraṃ. Rukkhamūlanti vivekānurūpaṃ yaṃ kiñci rukkhasamīpaṃ. Yaṃ kiñci muttanti yaṃ kiñci gomuttaṃ. Keci panettha ‘‘gomuttaparibhāvitaharītakakhaṇḍaṃ pūtimutta’’nti vadanti. ‘‘Pūtibhāvena āpaṇādito vissaṭṭhaṃ chaḍḍitaṃ apariggahitaṃ yaṃ kiñci bhesajjaṃ pūtimuttanti adhippeta’’nti apare.

Yato khoti paccatte nissakkavacanaṃ, yaṃ khoti vuttaṃ hoti. Tena tuṭṭho hotīti vuttakiriyaṃ parāmasati. Tuṭṭhoti santuṭṭho. Idamassāhanti yvāyaṃ catubbidhena yathāvuttena paccayena appena sulabhena santoso, idaṃ imassa bhikkhuno sīlasaṃvarādīsu aññataraṃ ekaṃ sāmaññaṅgaṃ samaṇabhāvakāraṇanti ahaṃ vadāmi. Santuṭṭhassa hi catupārisuddhisīlaṃ paripuṇṇaṃ hoti, samathavipassanā ca bhāvanāpāripūriṃ gacchanti. Atha vā sāmaññaṃ nāma ariyamaggo, tassa saṅkhepato dve aṅgā bāhiraṃ ajjhattikanti. Tattha bāhiraṃ sappurisūpanissayo saddhammassavanañca. Ajjhattikaṃ pana yonisomanasikāro dhammānudhammappaṭipatti ca. Tesu yasmā yathārahaṃ dhammānudhammappaṭipattibhūtā tassa mūlabhūtā cete dhammā, yadidaṃ appicchatā santuṭṭhitā pavivittatā asaṃsaṭṭhatā āraddhavīriyatāti evamādayo, tasmā vuttaṃ ‘‘idamassāhaṃ aññataraṃ sāmaññaṅganti vadāmī’’ti.

Senāsanamārabbhāti vihārādiṃ mañcapīṭhādiñca senāsanaṃ nissāya. Cīvaraṃ pānabhojananti nivāsanādicīvaraṃ ambapānakādipānaṃ khādanīyabhojanīyādibhuñjitabbavatthuñca ārabbhāti sambandho. Vighātoti vighātabhāvo, cittassa dukkhaṃ na hotīti yojanā. Ayañhettha saṅkhepattho – ‘‘amukasmiṃ nāma āvāse paccayā sulabhā’’ti labhitabbaṭṭhānagamanena vā ‘‘mayhaṃ pāpuṇāti, na tuyha’’nti vivādāpajjanena vā navakammakaraṇādivasena vā senāsanādīni pariyesantānaṃ asantuṭṭhānaṃ icchitālābhādinā yo vighāto cittassa hoti, so tattha santuṭṭhassa na hoti. Disā nappaṭihaññatīti santuṭṭhiyā cātuddisabhāvena disā na paṭihanati. Vuttañhetaṃ ‘‘cātuddiso appaṭigho ca hoti, santussamāno itarītarenā’’ti (su. ni. 42).

Samaṇadhammassaanulomāti samaṇadhammassa samathavipassanābhāvanāya, ariyamaggasseva vā anucchavikā appicchatādayo. Tuṭṭhacittassa bhikkhunoti tuṭṭhacittena bhikkhunā. Adhiggahitā hontīti paṭipakkhadhamme abhibhavitvā gahitā honti. Antogatāti abbhantaragatā. Na paribāhirāti na bāhirā katā.

Santuṭṭhisuttavaṇṇanā niṭṭhitā.

8. Ariyavaṃsasuttavaṇṇanā

28. Aṭṭhame vaṃsa-saddo ‘‘piṭṭhivaṃsaṃ atikkamitvā nisīdatī’’tiādīsu dvinnaṃ gopānasīnaṃ sandhānaṭṭhāne ṭhapetabbadaṇḍake āgato.

‘‘Vaṃso visālo ca yathā visatto,

Puttesu dāresu ca yā apekkhā;

Vaṃsakkaḷīrova asajjamāno,

Eko care khaggavisāṇakappo’’ti. –

Ādīsu kaṭṭhake. ‘‘Bherisaddo mudiṅgasaddo vaṃsatālasaddo’’tiādīsu tūriyavisese, veṇūtipi vuccati . ‘‘Bhinnena piṭṭhivaṃsena mato hatthī’’tiādīsu hatthiādīnaṃ piṭṭhivemajjhe padese. ‘‘Kulavaṃsaṃ ṭhapessāmī’’tiādīsu kulanvaye. ‘‘Vaṃsānurakkhako paveṇīpālako’’tiādīsu guṇānupubbiyaṃ guṇānaṃ pabandhappavattiyaṃ. Idha pana catupaccayasantosabhāvanārāmatāsaṅkhātaguṇānaṃ pabandhe daṭṭhabbo. Tassa pana vaṃsassa kulanvayaṃ guṇanvayañca nidassanavasena dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Tattha khattiyavaṃsoti khattiyakulavaṃso. Esa nayo sesapadesupi. Samaṇavaṃso pana samaṇatanti samaṇapaveṇī. Mūlagandhādīnanti ādi-saddena yathā sāragandhādīnaṃ saṅgaho, evamettha gorasādīnampi saṅgaho daṭṭhabbo, dutiyena pana ādi-sadena kāsikavatthasappimaṇḍādīnaṃ.

Ariya-saddo amilakkhesupi manussesu pavattati, yesaṃ nivasanaṭṭhānaṃ ariyaṃ āyatananti vuccati. Yathāha ‘‘yāvatā, ānanda, ariyaṃ āyatana’’nti (dī. ni. 2.152; udā. 76). Lokiyasādhujanesupi ‘‘ye hi vo ariyā parisuddhakāyasamācārā, tesaṃ ahaṃ aññataro’’tiādīsu (ma. ni. 1.35). Idha pana ye ‘‘ārakā kilesehī’’tiādinā laddhanibbacanā paṭividdhaariyasaccā, te eva adhippetāti dassetuṃ ‘‘ke pana te ariyā’’ti pucchaṃ katvā ‘‘ariyā vuccantī’’tiādi vuttaṃ. Tattha ye mahāpaṇidhānakappato paṭṭhāya yāvāyaṃ kappo, etthantare uppannā sammāsambuddhā. Te tāva sarūpato dassetvā tadaññepi sammāsambuddhe paccekabuddhe buddhasāvake ca saṅgahetvā anavasesato ariye dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha yāva sāsanaṃ antaradhāyati, tāva satthā dharati eva nāmāti imameva bhagavantaṃ. Ye cetarahi buddhasāvakā, te ca sandhāya paccuppannaggahaṇaṃ. Tasmiṃ tasmiṃ kāle te te paccuppannāti ce, atītānāgataggahaṇaṃ na kattabbaṃ siyā.

Idāni yathā bhagavā ‘‘dhammaṃ vo, bhikkhave, desessāmi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsessāmi, yadidaṃ cha chakkānī’’ti chachakkadesanāya (ma. ni. 3.420) aṭṭhahi padehi vaṇṇaṃ abhāsi. Evaṃ mahāariyavaṃsadesanāya ariyānaṃ vaṃsaṃ ‘‘cattārome, bhikkhave, ariyavaṃsā aggaññā rattaññā vaṃsaññā porāṇā, asaṃkiṇṇā asaṃkiṇṇapubbā na saṃkīyanti na saṃkīyissanti, appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhī’’ti yehi navahi padehi vaṇṇaṃ abhāsi, tāni tāva ānetvā thomanāvaseneva vaṇṇento ‘‘te kho panete’’tiādimāha. Aggāti jānitabbā sabbavaṃsehi seṭṭhabhāvato seṭṭhabhāvasādhanato ca.

Rattaññā cirarattāti jānitabbā rattaññūhi buddhādīhi tehi ca tathā anuṭṭhitattā. Vaṃsāti jānitabbāti buddhādīnaṃ ariyānaṃ vaṃsāti jānitabbā. Porāṇāti purātanā. Na adhunappattikāti na adhunātanā. Avikiṇṇāti na khittā na chaḍḍitā. Tenāha ‘‘anapanītā’’ti. Na apanītapubbāti na chaḍḍitapubbā, tissannampi sikkhānaṃ paripūraṇūpāyabhāvato na pariccattapubbā. Tato eva idānipi na apanīyanti, anāgatepi na apanīyissantiyeva. Dhammasabhāvassa vijānanena viññū. Samitapāpā samaṇā ceva bāhitapāpā brāhmaṇā ca. Tehi appaṭikuṭṭhā appaṭikkhittā. Ye hi na paṭikkositabbā, te aninditabbā. Agarahitabbā apariccajitabbatāya appaṭikkhipitabbā hontīti.

Santuṭṭhoti ettha yathādhippetasantosameva dassentena paccayasantosavasena santuṭṭhoti vuttaṃ, jhānavipassanādivasenapi idha bhikkhuno santuṭṭhatā hotīti. Itarītarenāti itarena itarena. Itarasaddo aniyamavacano dvikkhattuṃ vuccamāno yaṃ-kiñcisaddehi samānattho hotīti vuttaṃ ‘‘yena kenacī’’ti. Svāyaṃ aniyamavācitāya eva yathā thūlādīnaṃ aññataravacano, evaṃ yathāladdhādīnampi aññataravacanoti. Tattha dutiyapakkhasseva idha icchitabhāvaṃ dassento ‘‘atha kho’’tiādimāha. Nanu ca yathāladdhādayopi thūlādayo eva? Saccametaṃ, tathāpi atthi viseso. Yo hi yathāladdhesu thūlādīsu santoso, so yathālābhasantosova, na itaro. Na hi so paccayamattasannissayo icchito, atha kho attano kāyabalasāruppabhāvasannissayopi. Thūladukādayo tayopi cīvare labbhanti, majjhimo catupaccayasādhāraṇo, pacchimo pana cīvare senāsane ca labbhatīti daṭṭhabbaṃ. Ime tayo santoseti idaṃ sabbasaṅgāhikanayena vuttaṃ. Ye hi parato gilānapaccayaṃ piṇḍapāte eva pakkhipitvā cīvare vīsati, piṇḍapāte pannarasa, senāsane pannarasāti samapaññāsa santosā vuccanti, te sabbepi yathārahaṃ imesu eva tīsu santosesu saṅgahaṃ samosaraṇaṃ gacchantīti.

Cīvaraṃ jānitabbanti ‘‘idaṃ nāma cīvaraṃ kappiya’’nti jātito cīvaraṃ jānitabbaṃ. Cīvarakhettanti cīvarassa uppattikkhettaṃ. Paṃsukūlanti paṃsukūlacīvaraṃ, paṃsukūlalakkhaṇappattaṃ cīvaraṃ jānitabbanti attho. Cīvarasantosoti cīvare labbhamāno sabbo santoso jānitabbo. Cīvarappaṭisaṃyuttāni dhutaṅgāni jānitabbāni, yāni gopento cīvarasantosena sammadeva santuṭṭho hotīti. Khomakappāsikakoseyyakambalasāṇabhaṅgāni khomādīni. Tattha khomaṃ nāma khomasuttehi vāyitaṃ khomapaṭṭacīvaraṃ. Tathā sesānipi. Sāṇanti sāṇavākasuttehi katacīvaraṃ. Bhaṅganti pana khomasuttādīni sabbāni, ekaccāni vā missetvā katacīvaraṃ. Bhaṅgampi vākamayamevāti keci. Chāti gaṇanaparicchedo. Yadi evaṃ ito aññā vatthajāti natthīti? No natthi. Sā pana etesaṃ anulomāti dassetuṃ ‘‘dukūlādīnī’’tiādi vuttaṃ. Ādi-saddena pattuṇṇaṃ, somārapaṭṭaṃ, cīnapaṭṭaṃ, iddhijaṃ, devadinnanti tesaṃ saṅgaho. Tattha dukūlaṃ sāṇassa anulomaṃ vākamayattā. Pattuṇṇadese sañjātavatthaṃ pattuṇṇaṃ. ‘‘Koseyyaviseso’’ti hi abhidhānakose vuttaṃ. Somāradese cīnadese ca jātavatthāni somāracīnapaṭṭāni. Pattuṇṇādīni tīṇi koseyyassa anulomāni pāṇakehi katasuttamayattā. Iddhijaṃ ehibhikkhūnaṃ puññiddhiyā nibbattacīvaraṃ, taṃ khomādīnaṃ aññataraṃ hotīti tesaṃ eva anulomaṃ. Devatāhi dinnacīvaraṃ devadinnaṃ, taṃ kapparukkhe nibbattaṃ jāliniyā devakaññāya anuruddhattherassa dinnavatthasadisaṃ, tampi khomādīnaṃyeva anulomaṃ hoti tesu aññatarabhāvato.

Imānīti antogadhāvadhāraṇavacanaṃ, imāni evāti attho. Buddhādīnaṃ paribhogayoggatāya kappiyacīvarāni. Idāni avadhāraṇena nivattitāni ekadesena dassetuṃ ‘‘kusacīra’’ntiādi vuttaṃ. Tattha kusatiṇehi aññehi vā tādisehi tiṇehi katacīvaraṃ kusacīraṃ. Akkavākādīhi vākehi katacīvaraṃ vākacīraṃ. Catukkoṇehi tikoṇehi vā phalakehi katacīvaraṃ phalakacīraṃ. Manussānaṃ kesehi katakambalaṃ kesakambalaṃ. Cāmarivālaassavālādīhi kataṃ vālakambalaṃ. Makacitantūhi vāyito potthako. Cammanti migacammādi yaṃ kiñci cammaṃ. Ulūkapakkhehi ganthitvā katacīvaraṃ ulūkapakkhaṃ. Bhujapattatacādimayaṃ rukkhadussaṃ. Tirīṭakanti attho. Sukhumatarāhi latāhi latāvākehi vā vāyitaṃ latādussaṃ. Erakavākehi kataṃ erakadussaṃ. Tathā kadalidussaṃ. Sukhumehi veḷuvilīvehi kataṃ veḷudussaṃ. Ādi-saddena vakkalādīnaṃ saṅgaho. Akappiyacīvarāni titthiyaddhajabhāvato.

Aṭṭhannaṃ mātikānaṃ vasenāti ‘‘sīmāya deti, katikāya detī’’tiādinā (mahāva. 379) āgatānaṃ aṭṭhannaṃ cīvaruppattimātikānaṃ vasena. Cīvarānaṃ paṭilābhakkhettadassanatthañhi bhagavatā ‘‘aṭṭhimā, bhikkhave, mātikā’’tiādinā mātikā ṭhapitā. Mātikāti hi mātaro cīvaruppattijanikāti.

Sosānikanti susāne patitaṃ. Pāpaṇikanti āpaṇadvāre patitaṃ. Rathiyanti puññatthikehi vātapānantarena rathikāya chaḍḍitacoḷakaṃ. Saṅkārakūṭakanti saṅkāraṭṭhāne chaḍḍitacoḷakaṃ. Sinānanti nahānacoḷakaṃ, yaṃ bhūtavejjehi sasīsaṃ nahāyitvā kālakaṇṇicoḷanti chaḍḍetvā gacchanti. Titthanti titthacoḷaṃ, sinānatitthe chaḍḍitapilotikā. Aggidaḍḍhanti agginā daḍḍhappadesaṃ. Tañhi manussā chaḍḍenti. Gokhāyitādīni pākaṭāneva. Tānipi hi manussā chaḍḍenti. Dhajaṃ ussāpetvāti nāvaṃ ārohantehi vā yuddhaṃ pavisantehi vā dhajayaṭṭhiṃ ussāpetvā, tattha baddhaṃ vātena ānītaṃ tehi chaḍḍitanti adhippāyo.

Sādakabhikkhunāti gahapaticīvarassa sādiyanabhikkhunā. Ekamāsamattanti cīvaramāsasaññitaṃ ekamāsamattaṃ vitakketuṃ vaṭṭati, na tato paranti adhippāyo. Sabbassapi hi taṇhāniggahatthā sāsane paṭipattīti. Paṃsukūliko addhamāseneva karoti aparappaṭibaddhattā paṭilābhassa, itarassa pana parappaṭibaddhattā māsamattaṃ anuññātaṃ. Idaṃ māsaḍḍhamāsamattaṃ…pe… vitakkasantoso vitakkentassa parimitakālikattā. Mahātheraṃ tattha attano sahāyaṃ icchantopi garugāravena ‘‘gāmadvāraṃ, bhante, gamissāmi’’iccevāha. Theropi tassa ajjhāsayaṃ ñatvā ‘‘ahampāvuso, gamissāmī’’ti āha. ‘‘Imassa bhikkhuno vitakkassa avasaro mā hotū’’ti pañhaṃ pucchamāno gāmaṃ pāvisi. Uccārapalibuddhoti uccārena pīḷito. Tadā bhagavato dukkarakiriyānussaraṇamukhena tathāgate uppannassa pītisomanassavegassa balavabhāvena kilesānaṃ vikkhambhitattā tasmiṃyeva…pe… tīṇi phalāni patto.

Kattha labhissāmīti cintanāpi lābhāsāpubbikāti tathā ‘‘acintetvā’’ti vuttaṃ. ‘‘Sundaraṃ labhissāmi, manāpaṃ labhissāmī’’tievamādicintanāya kā nāma kathā, kathaṃ pana gantabbanti āha ‘‘kammaṭṭhānasīseneva gamana’’nti. Tena cīvaraṃ paṭicca kiñcipi na cintetabbamevāti dasseti. Apesalo appatirūpāyapi pariyesanāya paccayo bhaveyyāti ‘‘pesalaṃ bhikkhuṃ gahetvā’’ti vuttaṃ. Āhariyamānanti susānādīsu patitaṃ vatthaṃ ‘‘ime bhikkhū paṃsukūlapariyesanaṃ carantī’’ti ñatvā kenaci purisena tato ānīyamānaṃ. Evaṃ laddhaṃ gaṇhantassapīti evaṃ paṭilābhasantosaṃ akopetvā laddhaṃ gaṇhantassapi. Attanopahonakamattenevāti yathāladdhānaṃ paṃsukūlānaṃ ekapaṭṭadupaṭṭānaṃ atthāya attano pahonakappamāṇeneva. Avadhāraṇena upari paccāsaṃ nivatteti. Gāme bhikkhāya āhiṇḍantena sapadānacārinā viya dvārappaṭipāṭiyā caraṇaṃ loluppavivajjanaṃ nāma loluppassa dūrasamussāritattā.

Yāpetunti attabhāvaṃ pavattetuṃ. Dhovanupagenāti dhovanayoggena. Paṇṇānīti ambajambādipaṇṇāni. Akopetvāti santosaṃ akopetvā. Pahonakanīhārenevāti antaravāsakādīsu yaṃ kātukāmo, tassa pahonakaniyāmeneva yathāladdhaṃ thūlasukhumādiṃ gahetvā karaṇaṃ. Timaṇḍalappaṭicchādanamattassevāti nivāsanaṃ ce nābhimaṇḍalaṃ, jāṇumaṇḍalaṃ, itarañce galavāṭamaṇḍalaṃ , jāṇumaṇḍalanti timaṇḍalappaṭicchādanamattasseva karaṇaṃ. Taṃ pana atthato tiṇṇaṃ cīvarānaṃ heṭṭhimantena vuttaparimāṇaṃyeva hoti. Avicāretvā na vicāretvā.

Kusibandhanakāleti maṇḍalāni yojetvā sibbanakāle. Satta vāreti satta sibbanavāre. Kappabinduapadesena kassaci vikārassa akaraṇaṃ kappasantoso.

Sītappaṭighātanādi atthāpattito sijjhatīti mukhyameva cīvaraparibhoge payojanaṃ dassetuṃ ‘‘hirikopīnappaṭicchādanamattavasenā’’ti vuttaṃ. Tenāha bhagavā ‘‘yāvadeva hirikopīnappaṭicchādanattha’’nti (ma. ni. 1.23; a. ni. 6.58; mahāni. 206). Vaṭṭati, na tāvatā santoso kuppati sambhārānaṃ dakkhiṇeyyānaṃ alābhato. Sāraṇīyadhamme ṭhatvāti sīlavantehi bhikkhūhi sādhāraṇabhogibhāve ṭhatvā. Itītiādinā paṭhamasseva ariyavaṃsassa paṃsukūlikaṅgatecīvarikaṅgānaṃ tesañcassa paccayataṃ dassento ‘‘iti ime dhammā aññamaññassa samuṭṭhāpakā upatthambhakā cā’’ti dīpeti. Esa nayo ito paresu.

Santuṭṭho hoti vaṇṇavādīti ettha catukkoṭikaṃ sambhavati. Tattha catutthoyeva pakkho vaṇṇitathomitoti tathā desanā katā. Eko santuṭṭho hoti, santosassa vaṇṇaṃ na katheti seyyathāpi thero nāḷako. Eko na santuṭṭho hoti, santosassa vaṇṇaṃ katheti seyyathāpi upanando sakyaputto. Eko neva santuṭṭho hoti, na santosassa vaṇṇaṃ katheti seyyathāpi thero lāḷudāyi . Eko santuṭṭho ceva hoti, santosassa ca vaṇṇaṃ katheti seyyathāpi thero mahākassapo.

Anesananti ayuttaṃ esanaṃ. Tenāha ‘‘appatirūpa’’nti, sāsane ṭhitānaṃ appatirūpaṃ ayoggaṃ. Kohaññaṃ karontoti cīvaruppādananimittaṃ paresaṃ kuhanaṃ vimhāpanaṃ karonto. Uttasatīti taṇhāsantāsena uparūpari tasati. Paritassatīti parito tassati. Yathā sabbe kāyavacippayogā tadatthā eva jāyanti, evaṃ sabbabhāgehi tasati. Gadhitaṃ vuccati giddho, so cettha abhijjhālakkhaṇo adhippeto. Gadhitaṃ etassa natthīti agadhitoti āha ‘‘vigatalobhagiddho’’ti. Mucchanti taṇhāvasena muyhanaṃ. Tassa samussayassa adhigataṃ anāpanno anupagato. Anotthato anajjhotthato. Apariyonaddhoti taṇhacchadanena acchādito. Ādīnavaṃ passamānoti diṭṭhadhammikaṃ samparāyikañca dosaṃ passanto. Gadhitaparibhogato nissarati etenāti nissaraṇaṃ , idamaṭṭhikatā. Taṃ pajānātīti nissaraṇapañño. Tenāha ‘‘yāvadeva…pe… jānanto’’ti.

Nevattānukkaṃsetīti attānaṃ neva ukkaṃseti na ukkhipati na ukkaṭṭhato dahati. Ahantiādi ukkaṃsanākāradassanaṃ. Na vambheti na hīḷeti na nihīnato dahati. Tasmiṃ cīvarasantoseti tasmiṃ yathāvutte vīsatividhe cīvarasantose. Kāmañcettha vuttappakārasantosaggahaṇeneva cīvarahetu anesanāpajjanādipi gahitameva tasmiṃ sati tassa bhāvato, asati ca abhāvato. Vaṇṇavāditāattukkaṃsanaparavambhanāni pana gahitāni na hontīti ‘‘vaṇṇavādādīsu vā’’ti vikappo vutto. Ettha ca dakkhotiādi yesaṃ dhammānaṃ vasenassa yathāvuttasantosādī ijjhanti, taṃdassanaṃ. Tattha dakkhoti iminā tesaṃ samuṭṭhāpanapaññaṃ dasseti. Analasoti iminā paggaṇhanavīriyaṃ, sampajānoti iminā pārihāriyapaññaṃ, paṭissatoti iminā tattha asammosavuttiṃ dasseti.

Piṇḍapāto jānitabboti pabhedato piṇḍapāto jānitabbo. Piṇḍapātakkhettanti piṇḍapātassa uppattiṭṭhānaṃ. Piṇḍapātasantoso jānitabboti piṇḍapātasantosappabhedo jānitabbo. Idha bhesajjampi piṇḍapātagatikameva. Āharitabbato hi sappiādīnampi gahaṇaṃ kataṃ.

Piṇḍapātakkhettaṃ piṇḍapātassa uppattiṭṭhānaṃ khettaṃ viya khettaṃ. Uppajjati ettha, etenāti ca uppattiṭṭhānaṃ. Saṅghato vā hi bhikkhuno piṇḍapāto uppajjati uddissavasena vā. Tattha sakalassa saṅghassa dātabbabhattaṃ saṅghabhattaṃ. Katipaye bhikkhū uddisitvā uddesena dātabbabhattaṃ uddesabhattaṃ. Nimantetvā dātabbabhattaṃ nimantanaṃ. Salākāya dātabbabhattaṃ salākabhattaṃ. Ekasmiṃ pakkhe ekadivasaṃ dātabbabhattaṃ pakkhikaṃ. Uposathe uposathe dātabbabhattaṃ uposathikaṃ. Pāṭipadadivase dātabbabhattaṃ pāṭipadikaṃ. Āgantukānaṃ dātabbabhattaṃ āgantukabhattaṃ. Dhuragehe eva ṭhapetvā dātabbabhattaṃ dhurabhattaṃ. Kuṭiṃ uddissa dātabbabhattaṃ kuṭibhattaṃ. Gāmavāsiādīhi vārena dātabbabhattaṃ vārabhattaṃ. Vihāraṃ uddissa dātabbabhattaṃ vihārabhattaṃ. Sesāni pākaṭāneva.

Vitakketi ‘‘kattha nu kho ahaṃ ajja piṇḍāya carissāmī’’ti. ‘‘Sve kattha piṇḍāya carissāmā’’ti therena vutte ‘‘asukagāme, bhante’’ti kāmametaṃ paṭivacanadānaṃ, yena pana cittena cintetvā taṃ vuttaṃ, taṃ sandhāyāha ‘‘ettakaṃ cintetvā’’ti. Tato paṭṭhāyāti vitakkamāḷake ṭhatvā vitakkitakālato paṭṭhāya. Tato paraṃ vitakkento ariyavaṃsā cuto hotīti idaṃ tiṇṇampi ariyavaṃsikānaṃ vasena gahetabbaṃ, na ekacārikasseva. Sabbopi hi ariyavaṃsiko ekavārameva vitakketuṃ labhati, na tato paraṃ. Paribāhiroti ariyavaṃsikabhāvato bahibhūto. Svāyaṃ vitakkasantoso kammaṭṭhānamanasikārena na kuppati visujjhati ca. Ito paresupi eseva nayo. Tenevāha ‘‘kammaṭṭhānasīsena gantabba’’nti. Gahetabbamevāti aṭṭhānappayutto eva-saddo. Yāpanamattameva gahetabbanti yojetabbaṃ.

Etthāti etasmiṃ piṇḍapātappaṭiggahaṇe. Appanti attano yāpanappamāṇatopi appaṃ gahetabbaṃ dāyakassa cittārādhanatthaṃ. Pamāṇenevāti attano pamāṇeneva appaṃ gahetabbaṃ. Pamāṇena gahetabbanti ettha kāraṇaṃ dassetuṃ ‘‘paṭiggahaṇasmiñhī’’tiādi vuttaṃ. Makkhetīti viddhaṃseti apaneti. Vinipāteti vināseti aṭṭhānaviniyogena. Sāsananti satthusāsanaṃ anusiṭṭhiṃ na karoti na paṭipajjati. Sapadānacārinā viya dvārapaṭipāṭiyā caraṇaṃ loluppavivajjanasantosoti āha ‘‘dvārapaṭipāṭiyā gantabba’’nti.

Harāpetvāti adhikaṃ apanetvā. Āhāragedhato nissarati etenāti nissaraṇaṃ. Jighacchāya paṭivinodanatthaṃ katā, kāyassa ṭhitiādipayojanaṃ pana atthāpattito āgatamevāti āha ‘‘jighacchāya…pe… santoso nāmā’’ti. Nidahitvā na paribhuñjitabbaṃ tadahupīti adhippāyo. Itarattha pana sikkhāpadeneva vāritaṃ. Sāraṇīyadhamme ṭhitenāti sīlavantehi bhikkhūhi sādhāraṇabhogibhāve ṭhitena.

Senāsanenāti sayanena āsanena ca. Yattha yattha hi mañcādike vihārādike ca seti, taṃ senaṃ. Yattha yattha pīṭhādike āsati, taṃ āsanaṃ. Tadubhayaṃ ekato katvā ‘‘senāsana’’nti vuttaṃ. Tenāha ‘‘mañco’’tiādi. Tattha mañco masārakādi. Tathā pīṭhaṃ. Mañcabhisi, pīṭhabhisīti duvidho bhisi. Vihāro pākāraparicchinno sakalo āvāso, ‘‘dīghamukhapāsādo’’ti keci. Aḍḍhayogo dīghapāsādo, ‘‘ekapassacchādanakasenāsana’’nti keci. Pāsādoti caturassapāsādo, ‘‘āyatacaturassapāsādo’’ti keci. Hammiyanti muṇḍacchadanapāsādo. Guhāti kevalā pabbataguhā. Leṇaṃ dvārabandhaṃ. Aṭṭo bahalabhittikagehaṃ, yassa gopānasiyo aggahetvā iṭṭhakāhi eva chadanaṃ hoti, ‘‘aṭṭalākārena karīyatī’’tipi vadanti. Māḷo ekakūṭasaṅgahito anekakoṇo paṭissayaviseso, ‘‘vaṭṭākārena katasenāsana’’nti keci.

Piṇḍapātevuttanayenevāti ‘‘sādako bhikkhu ‘ahaṃ kattha vasissāmī’ti vitakketī’’tiādinā yathārahaṃ piṇḍapāte vuttanayeneva veditabbā. ‘‘Tato paraṃ vitakkento ariyavaṃsā cuto hoti paribāhiro, senāsanaṃ kuhiṃ labhissāmīti acintetvā kammaṭṭhānasīseneva gantabba’’nti ca evamādi sabbaṃ purimanayeneva.

Kasmā panettha paccayasantosaṃ dassentena bhagavatā gilānapaccayasantoso na gahitoti? Na kho panetaṃ evaṃ daṭṭhabbanti dassento ‘‘gilānapaccayo pana piṇḍapāte eva paviṭṭho’’ti āha, āharitabbatāsāmaññenāti adhippāyo. Yadi evaṃ tatthāpi piṇḍapāte viya vitakkasantosādayopi pannarasa santosā icchitabbāti? Noti dassento āha ‘‘tatthā’’tiādi. Nanu cettha dvādaseva dhutaṅgāni viniyogaṃ gatāni, ekaṃ pana nesajjikaṅgaṃ na katthaci viniyuttanti āha ‘‘nesajjikaṅgaṃ bhāvanārāmaariyavaṃsaṃ bhajatī’’ti. Ayañca attho aṭṭhakathāruḷho evāti dassento ‘‘vuttampi ceta’’ntiādimāha.

Pathaviṃ pattharamāno viyātiādi ariyavaṃsadesanāya sudukkarabhāvadassanaṃ mahāvisayattā tassā desanāya. Yasmā nayasahassapaṭimaṇḍitaṃ hoti, ariyamaggādhigamāya vitthārato pavattiyamānā desanā cittuppādakaṇḍe ayañca bhāvanārāmaariyavaṃsakathā ariyamaggādhigamāya vitthārato pavattiyamānā eva hotīti vuttaṃ ‘‘sahassanayapaṭimaṇḍitaṃ…pe… desanaṃ ārabhī’’ti.

Paṭipakkhavidhamanato abhimukhabhāvena ramaṇaṃ āramaṇaṃ ārāmoti āha ‘‘abhiratīti attho’’ti. Byadhikaraṇānampi padānaṃ vasena bhavati bāhiratthasamāso yathā ‘‘urasilomo kaṇṭhekāḷo’’ti āha ‘‘bhāvanāya ārāmo assāti bhāvanārāmo’’ti. Abhiramitabbaṭṭhena vā ārāmo, bhāvanā ārāmo assāti bhāvanārāmoti evampettha samāsayojanā veditabbā. Bhāvento ramatīti etena bhāvanārāmasaddānaṃ kattusādhanataṃ kammadhārayasamāsatañca dasseti. ‘‘Pajahanto ramatī’’ti vuttattā pahānārāmoti etthāpi eseva nayo.

Kāmaṃ ‘‘nesajjikaṅgaṃ bhāvanārāmaariyavaṃsaṃ bhajatī’’ti vuttaṃ bhāvanānuyogassa anucchavikattā, nesajjikaṅgavasena pana nesajjikassa bhikkhuno ekaccāhi āpattīhi anāpattibhāvoti tampi saṅgaṇhanto ‘‘terasannaṃ dhutaṅgāna’’nti vatvā vinayaṃ patvā garuke ṭhātabbanti icchitattā sallekhassa apariccajanavasena paṭipatti nāma vinaye ṭhitassevāti āha ‘‘terasannaṃ…pe… kathitaṃ hotī’’ti. Kāmaṃ suttābhidhammapiṭakesupi tattha tattha sīlakathā āhaṭāyeva, yehi pana guṇehi sīlassa vodānaṃ hoti, tesu kathitesu yathā sīlakathābāhullaṃ vinayapiṭakaṃ kathitaṃ hoti, evaṃ bhāvanākathābāhullaṃ suttapiṭakaṃ abhidhammapiṭakañca catutthena ariyavaṃsena kathitena kathitameva hotīti vuttaṃ ‘‘bhāvanārāmena avasesaṃ piṭakadvayaṃ kathita’’nti. ‘‘So nekkhammaṃ bhāvento ramatī’’ti nekkhammapadaṃ ādiṃ katvā tattha desanāya pavattattā sabbesampi vā samathavipassanāmaggadhammānaṃ yathāsakaṃ paṭipakkhato nikkhamanena nekkhammasaññitānaṃ tattha āgatattā so pāṭho nekkhammapāḷīti vuccatīti āha ‘‘nekkhamapāḷiyā kathetabbo’’ti. Tenāha aṭṭhakathāyaṃ ‘‘sabbepi kusalā dhamā, nekkhammanti pavuccare’’ti. Dasuttarasuttantapariyāyenāti dasuttarasuttantadhammena (dī. ni. 3.350 ādayo) dasuttarasuttante āgatanayenāti vā attho. Sesapadadvayepi eseva nayo.

Soti jāgariyaṃ anuyutto bhikkhu. Nekkhammanti kāmehi nikkhantabhāvato nekkhammasaññitaṃ paṭhamajjhānūpacāraṃ, so ‘‘abhijjhaṃ loke pahāyā’’tiādinā (vibha. 508) āgato. Paṭhamajjhānassa pubbabhāgabhāvanā hi idhādhippetā, tasmā ‘‘abyāpāda’’ntiādīsupi evameva attho veditabbo. Saupāyānañhi aṭṭhannaṃ samāpattīnaṃ aṭṭhārasannaṃ mahāvipassanānaṃ catunnaṃ ariyamaggānañca vasenettha desanā pavattāti. Tattha abyāpādanti mettā. Ālokasaññanti vibhūtaṃ katvā manasikaraṇena upaṭṭhitaālokasañjānanaṃ. Avikkhepanti samādhiṃ. Dhammavavatthānanti kusalādidhammānaṃ yāthāvanicchayaṃ, ‘‘sapaccayanāmavavatthāna’’ntipi vadanti. Evaṃ kāmacchandādinīvaraṇappahānena ‘‘abhijjhaṃ loke pahāyā’’tiādinā vuttassa paṭhamajjhānassa pubbabhāgapaṭipadāya bhāvanārāmataṃ pahānārāmatañca dassetvā idāni saha upāyena aṭṭhasamāpattīhi aṭṭhārasahi ca mahāvipassanāhi taṃ dassetuṃ ‘‘ñāṇa’’ntiādimāha. Nāmarūpapariggahaṇakaṅkhāvitaraṇānañhi vibandhabhūtassa mohassa dūrīkaraṇena ñātapariññāya ṭhitassa aniccasaññādayo sijjhanti. Tathā jhānasamāpattīsu anabhiratinimittena pāmojjena tattha anabhiratiyā vinoditāya jhānādīnaṃ samadhigamoti samāpattivipassanaṃ arativinodanaavijjāpadālanaupāyo. Uppaṭipāṭiniddeso pana nīvaraṇasabhāvāya avijjāya heṭṭhānīvaraṇesu saṅgahadassanatthanti daṭṭhabbaṃ. Kiñcāpi paṭhamajjhānūpacāreyeva dukkhaṃ, catutthajjhānūpacāreyeva sukhaṃ pahīyati, atisayappahānaṃ pana sandhāyāha ‘‘catutthajjhānaṃ sukhadukkhe’’ti.

Aniccassa , aniccanti ca anupassanā aniccānupassanā, tebhūmakadhammānaṃ aniccataṃ gahetvā pavattāya anupassanāyetaṃ nāmaṃ. Niccasaññanti saṅkhatadhammesu niccā sassatāti pavattaṃ micchāsaññaṃ. Saññāsīsena diṭṭhicittānampi gahaṇaṃ daṭṭhabbaṃ. Esa nayo ito paresupi. Nibbidānupassananti saṅkhāresu nibbindanākārena pavattaṃ anupassanaṃ. Nandinti sappītikataṇhaṃ. Virāgānupassananti virajjanākārena pavattaṃ anupassanaṃ. Nirodhānupassananti saṅkhārānaṃ nirodhassa anupassanaṃ. ‘‘Te saṅkhārā nirujjhantiyeva, āyatiṃ samudayavasena na uppajjantī’’ti evaṃ vā anupassanā nirodhānupassanā. Tenevāha ‘‘nirodhānupassanāya nirodheti no samudetī’’ti. Muccitukāmatā hi ayaṃ balappattāti. Paṭinissajjanākārena pavattā anupassanā paṭinissaggānupassanā. Paṭisaṅkhā santiṭṭhanā hi ayaṃ. Ādānanti niccādivasena gahaṇaṃ. Santatisamūhakiccārammaṇānaṃ vasena ekattaggahaṇaṃ ghanasaññā. Āyūhanaṃ abhisaṅkharaṇaṃ. Avatthāvisesāpatti vipariṇāmo. Dhuvasaññanti thirabhāvaggahaṇaṃ.

Nimittanti samūhaghanavasena, sakiccaparicchedatāya ca saṅkhārānaṃ saviggahataṃ. Paṇidhinti rāgādipaṇidhiṃ. Sā panatthato taṇhāvasena saṅkhāresu ninnatā. Abhinivesanti attānudiṭṭhi. Aniccadukkhādivasena sabbadhammatīraṇaṃ adhipaññādhammavipassanā. Sārādānābhinivesanti asāre sāranti gahaṇavipallāsaṃ. ‘‘Issarakuttādivasena loko samuppanno’’ti abhiniveso sammohābhiniveso. Keci pana ‘‘ahosiṃ nu kho ahamatītamaddhānantiādinā (ma. ni. 1.18; saṃ. ni. 2.20) pavattasaṃsayāpatti sammohābhiniveso’’ti vadanti. Saṅkhāresu tāṇaleṇabhāvaggahaṇaṃ ālayābhiniveso. ‘‘Ālayaratā ālayasammuditā’’ti (dī. ni. 2.64, 67; ma. ni. 1.281; 2.337; saṃ. ni. 1.172; mahāva. 7, 8) ca vacanato ālayo taṇhā, sāyeva cakkhādīsu rūpādīsu ca abhinivesavasena pavattiyā ālayābhinivesoti keci. Evaṃ ṭhitā te saṅkhārā paṭinissajjīyantīti pavattaṃ ñāṇaṃ paṭisaṅkhānupassanā. Vaṭṭato vigatattā vivaṭṭaṃ nibbānaṃ, tattha ārammaṇasaṅkhātena anupassanena pavattiyā vivaṭṭānupassanā gotrabhu. Saṃyogābhinivesanti saṃyujjanavasena saṅkhāresu nivesanaṃ. Diṭṭhekaṭṭheti diṭṭhiyā sahajātekaṭṭhe pahānekaṭṭhe ca. Oḷāriketi uparimaggavajjhe kilese apekkhitvā vuttaṃ, aññathā dassanappahātabbāpi dutiyamaggavajjhehipi oḷārikāti. Aṇusahagateti aṇubhūte. Idaṃ heṭṭhimamaggavajjhe apekkhitvā vuttaṃ. Sabbakileseti avasiṭṭhasabbakilese. Na hi paṭhamādimaggehipi pahīnā kilesā puna pahīyantīti.

Evanti paṭisambhidāmagge (paṭi. ma. 1.41, 95) nekkhammapāḷiyā yojanaṃ nigametvā dīghanikāyetiādinā dasuttarapariyāyena (dī. ni. 3.350 ādayo) yojanaṃ dasseti . Ekaṃ dhammaṃ bhāvento ramati, ekaṃ dhammaṃ pajahanto ramatīti ca nayidaṃ dasuttarasutte (dī. ni. 3.350 ādayo) āgataniyāmena vuttaṃ, tattha pana ‘‘eko dhammo bhāvetabbo, eko dhammo pahātabbo’’ti desanā āgatā. Evaṃ santepi yasmā atthato bhedo natthi, tasmā paṭisambhidāmagge (paṭi. ma. 1.41, 95) nekkhammapāḷiyaṃ āgatanīhāreneva ‘‘ekaṃ dhammaṃ bhāvento ramati, ekaṃ dhammaṃ pajahanto ramatī’’ti vuttaṃ. Esa nayo sesavāresupi.

Evantiādinā dasuttarapariyāyena (dī. ni. 3.350 ādayo) yojanaṃ nigametvā idāni satipaṭṭhānasuttantapariyāyena (ma. ni. 1.105 ādayo) yojanaṃ dassetuṃ ‘‘majjhimanikāye’’tiādi āraddhaṃ. Kāmañcettha kāyānupassanāvaseneva saṃkhipitvā yojanā katā, ekavīsatiyā pana ṭhānānaṃ vasenapi yojanā kātabbā. Idāni abhidhammaniddesapariyāyena dassetuṃ ‘‘abhidhamme niddesapariyāyenā’’tiādi āraddhaṃ. Aniccatotiādīsu yaṃ vattabbaṃ, taṃ visuddhimaggasaṃvaṇṇanāsu (visuddhi. 2.698; visuddhi. mahāṭī. 2.698) vuttanayena veditabbaṃ.

Ukkaṇṭhitanti adhikusalesu dhammesu pantasenāsanesu ca ukkaṇṭhādiñca, ananuyogoti attho. Ariyavaṃsapūrako dhīro sīlavā bhikkhu ariyavaṃsaparipūraṇassa bhedaṃ anicchanto samāhito vipassako ca paccayaghātena aratiyā ratiyā ca sahitā abhibhavitā hotīti vuttaṃ ‘‘aratiratisaho, bhikkhave, dhīro’’ti. Sesaṃ suviññeyyameva.

Ariyavaṃsasuttavaṇṇanā niṭṭhitā.

9. Dhammapadasuttavaṇṇanā

29. Navame jhānādibhedo dhammo pajjati etenāti dhammapadaṃ, anabhijjhāva dhammapadaṃ anabhijjhādhammapadaṃ, anabhijjhāpadhāno vā dhammakoṭṭhāso anabhijjhādhammapadaṃ. Evaṃ sesesupi. Atthato pana anabhijjhādhammapadaṃ nāma alobho vā alobhasīsena adhigatajjhānavipassanāmaggaphalanibbānāni vā. Abyāpādo dhammapadaṃ nāma mettā vā mettāsīsena adhigatajjhānādīni vā. Sammāsatidhammapadaṃ nāma sūpaṭṭhitassati vā satisīsena adhigatajjhānādīni vā. Sammāsamādhidhammapadaṃ nāma aṭṭhasamāpatti vā aṭṭhasamāpattisīsena adhigatajjhānavipassanāmaggaphalanibbānāni vā. Dasaasubhavasena vā adhigatajjhānādīni anabhijjā dhammapadaṃ. Catubrahmavihāravasena adhigatāni abyāpādo dhammapadaṃ. Dasānussati āhārepaṭikūlasaññāvasena adhigatāni sammāsatidhammapadaṃ. Dasakasiṇaānāpānavasena adhigatāni sammāsamādhidhammapadaṃ. Anabhijjhālūti anabhijjhāyanasīlo. Abhipubbo jhesaddo abhijjhāyanaṭṭho. Tenevāha ‘‘nittaṇho hutvā’’ti. Pakatibhāvaṃ avijahantenāti parisuddhabhāvaṃ sabhāvasaṅkhātaanavajjasaṅkhātaṃ pakatibhāvaṃ avijahantena. Sāvajjadhammasamuppattiyā hi cittassa anavajjabhāvo jahito hotīti.

Dhammapadasuttavaṇṇanā niṭṭhitā.

10. Paribbājakasuttavaṇṇanā

30. Dasame abhiññātāti ediso ca ediso cāti abhilakkhaṇavasena ñātā. Tenāha ‘‘ñātā pākaṭā’’ti. Paṭisallānā vuṭṭhitoti ettha paṭisallānanti tehi tehi saddhivihārikaantevāsikaupāsakādisattehi ceva rūpārammaṇādisaṅkhārehi ca paṭinivattitvā apasakkitvā sallīnaṃ nilīyanaṃ, ekībhāvo pavivekoti vuttaṃ hoti. Yo tato vuṭṭhito, so paṭisallānā vuṭṭhito nāma hoti. Bhagavā pana yasmā paṭisallānā uttamato phalasamāpattito vuṭṭhāsi, tasmā vuttaṃ ‘‘paṭisallānā vuṭṭhitoti phalasamāpattito vuṭṭhito’’ti. Vatthukāmesūti rūpādīsu kilesakāmassa vatthubhūtesu kāmesu. Bahalarāganti thiramūladummocanīyatāhi ajjhosānena bahalabhūtaṃ kilesakāmaṃ . Sakāraṇāti yehi kāraṇehi paresaṃ vāde dosaṃ dassenti, tehi kāraṇehi sakāraṇā. Na hi lakkhaṇayuttena hetunā vinā paravādesu dosaṃ dassetuṃ sakkā.

Evamādīti ettha ādisaddena ‘‘natthi hetu natthi paccayo sattānaṃ saṃkilesāyā’’ti (dī. ni. 1.168) evamādiṃ saṅgaṇhāti, tasmā evamādivādino evaṃ hetuppaṭikkhepavādinoti attho. Ettha ca natthikadiṭṭhi vipākaṃ paṭibāhati, akiriyadiṭṭhi kammaṃ paṭibāhati, ahetukadiṭṭhi ubhayaṃ paṭibāhati. Tattha kammaṃ paṭibāhantena vipāko paṭibāhito hoti, vipākaṃ paṭibāhantenapi kammaṃ paṭibāhitaṃ. Iti sabbepete atthato ubhayapaṭibāhakā ahetuvādā ceva akiriyavādā ca natthikavādā ca honti.

Okkantaniyamāti ogāḷhamicchattaniyamā. Sajjhāyatīti taṃ diṭṭhidīpakaṃ ganthaṃ uggahetvā paṭhati. Vīmaṃsatīti tassa atthaṃ vicāreti. Tassātiādi vīmaṃsanākāradassanaṃ. Tasmiṃārammaṇeti yathāparikappitahetupaccayābhāvādike natthi hetūtiādinayappavattāya laddhiyā ārammaṇe. Micchāsati santiṭṭhatīti ‘‘natthi hetū’’tiādivasena anussavūpaladdhe atthe tadākāraparivitakkanehi saviggahe viya sarūpato cittassa paccupaṭṭhite cirakālaparicayena evametanti nijjhānakkhamabhāvūpagamanena nijjhānakkhantiyā tathāgahite punappunaṃ tatheva āsevantassa bahulīkarontassa micchāvitakkena samānīyamānā micchāvāyāmopatthambhitā ataṃsabhāvaṃ taṃsabhāvanti gaṇhantī micchāsatīti laddhanāmā taṃladdhisahagatā taṇhā santiṭṭhati. Cittaṃ ekaggaṃ hotīti yathāvuttavitakkādipaccayalābhena tasmiṃ ārammaṇe avaṭṭhitatāya anekaggataṃ pahāya cittaṃ ekaggaṃ appitaṃ viya hoti micchāsamādhinā. Sopi hi paccayavisesena laddhabhāvanābalo kadāci samādhānapaṭirūpakiccakaro hotiyeva paharaṇavijjhanādīsu viyāti daṭṭhabbaṃ.

Javanāni javantīti anekakkhattuṃ tenākārena pubbabhāgiyesu javanavāresu pavattesu sabbapacchime javanavāre satta javanāni javanti. Paṭhamajavane satekiccho hoti, tathā dutiyādīsūti dhammasabhāvadassanametaṃ, na pana tasmiṃ khaṇe tesaṃ satekicchabhāvāpādanaṃ kenaci sakkā kātuṃ. Tatthāti tesu tīsu micchādassanesu. Koci ekaṃ dassanaṃ okkamatīti yassa ekasmiṃyeva abhiniveso āsevanā pavattā, so ekaṃyeva dassanaṃ okkamati. Yassa dvīsu tīsupi vā abhiniveso āsevanā pavattā, so dve tīṇi okkamati. Etena yā pubbe ubhayapaṭibāhikatāmukhena pavattā atthasiddhā sabbadiṭṭhikā, sā pubbabhāgiyā, micchāniyāmokkantiyā pana yathāsakaṃ paccayasamudāgamadiṭṭhito bhinnārammaṇānaṃ viya visesādhigamānaṃ ekajjhaṃ anuppattiyā abhikiṇṇā evāti dasseti. Ekasmiṃ okkantepi dvīsu tīsu okkantesupi niyatamicchādiṭṭhikova hotīti iminā tissannampi diṭṭhīnaṃ samānaphalataṃ samānabalañca dasseti. Tasmā tissopi cetanā ekassa uppannā aññamaññaṃ anubalappadāyikā honti.

Kiṃ panesa etasmiññeva attabhāve niyato, udāhu aññasmimpīti? Etasmiññeva niyato. Akusalañhi nāmetaṃ abalaṃ, na kusalaṃ viya mahābalaṃ. Aññathā sammattaniyāmo viya accantiko siyā, āsevanavasena pana bhavantarepi taṃ taṃ diṭṭhiṃ rocetiyeva. Tenevāha ‘‘vaṭṭakhāṇuko nāmesa satto’’ti. Tasmā ‘‘sakiṃ nimuggo nimuggo eva bālo’’ti viya vaṭṭakhāṇujotanā, yādisehi pana paccayehi ayaṃ taṃ dassanaṃ okkanto puna kadāci micchattaniyāmo tappaṭikkhepapaccaye paṭicca tato sīsukkhepanamassa na hotīti na vattabbaṃ. Tena vuttaṃ ‘‘yebhuyyenā’’ti. Edisāti ‘‘buddhānampi atekicchā’’tiādinā vuttasadisā.

Attanonindābhayenāti ‘‘sammā diṭṭhiñca nāma te garahantī’’tiādinā attano upari parehi vattabbanindābhayena. Ghaṭṭanabhayenāti tathā paresaṃ apasādanabhayena. Sahadhammena parena attano upari kātabbaniggaho upārambho, tato parittāso upārambhabhayaṃ. Taṃ pana atthato upavādabhayaṃ hotīti āha ‘‘upavādabhayenā’’ti. Paṭippassaddhivasena abhijjhā vinayati etenāti abhijjhāvinayo, arahattaphalaṃ. Tenāha ‘‘abhijjhāvinayo vuccati arahatta’’nti.

Paribbājakasuttavaṇṇanā niṭṭhitā.

Uruvelavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app