(24) 4. Kammavaggo

1. Saṃkhittasuttavaṇṇanā

232. Catutthassa paṭhame kāḷakanti malīnaṃ, cittassa appabhassarabhāvakaranti attho. Taṃ panettha kammapathappattameva adhippetanti āha ‘‘dasaakusalakammapatha’’nti. Kaṇhābhijātihetuto vā kaṇhaṃ. Tenāha ‘‘kaṇhavipāka’’nti. Apāyūpapatti manussesu ca dobhaggiyaṃ kaṇhavipāko, yaṃ tassa tamabhāvo vutto. Nibbattanatoti nibbattāpanato. Paṇḍarakanti odātaṃ, cittassa pabhassarabhāvakaranti attho. Sukkābhijātihetuto vā sukkaṃ. Tenāha ‘‘sukkavipāka’’nti. Saggūpapatti manussasobhaggiyañca sukkavipāko, yaṃ tassa jotibhāvo vutto. Ukkaṭṭhaniddesena pana ‘‘sagge nibbattanato’’ti vuttaṃ, nibbattāpanatoti attho. Missakakammanti kālena kaṇhaṃ kālena sukkanti evaṃ missakavasena katakammaṃ. Sukhadukkhavipākanti vatvā tattha sukhadukkhānaṃ pavattiākāraṃ dassetuṃ ‘‘missakakammaṃ hī’’tiādi vuttaṃ. Kammassa kaṇhasukkasamaññā kaṇhasukkābhijātihetutāyāti apacayagāmitāya tadubhayaviddhaṃsakassa kammakkhayakarakammassa idha sukkapariyāyopi icchitoti āha ‘‘ubhaya…pe… ayamettha attho’’ti. Tattha ubhayavipākassāti yathādhigatassa ubhayavipākassa. Sampattibhavapariyāpanno hi vipāko idha sukkaṃ sukkavipākoti adhippeto, na accantaparisuddho ariyaphalavipāko.

Saṃkhittasuttavaṇṇanā niṭṭhitā.

2. Vitthārasuttavaṇṇanā

233. Dutiye sabyābajjhanti vā sadukkhaṃ, attanā uppādetabbena dukkhena sadukkhanti attho, dukkhasaṃvattanikanti vuttaṃ hoti. Kāyasaṅkhārādīsu kāyadvāre gahaṇādivasena copanappattā dvādasa akusalacetanā abyābajjhakāyasaṅkhāro nāma. Vacīdvāre hanusaṃcopanavasena vacībhedappavattikā tāyeva dvādasa vacīsaṅkhāro nāma. Ubhayacopanaṃ appatvā raho cintentassa manodvāre pavattā manosaṅkhāro nāma. Iti tīsupi dvāresu kāyaduccaritādibhedā akusalā cetanāva saṅkhārāti veditabbā. Abhisaṅkharotīti āyūhati, taṃ pana āyūhanaṃ paccayasamavāyasiddhito saṅkaḍḍhitvā piṇḍanaṃ viya hoti. Sadukkhaṃ lokanti apāyalokamāha. Vipākaphassāti phassasīsena tattha vipākappavattamāha. Vemānikapetāti idaṃ bāhullato vuttaṃ, itaresampi vinipātikānaṃ kālena sukhaṃ, kālena dukkhaṃ hoti. Tassa pahānāyāti tassa yathāvuttassa kammassa anuppattidhammatāpādanāya. Yā cetanāti yā apacayagāminicetanā. Tenevāha ‘‘vivaṭṭagāminī maggacetanā veditabbā’’ti.

Vitthārasuttavaṇṇanā niṭṭhitā.

3-9. Soṇakāyanasuttādivaṇṇanā

234-240. Tatiye purimāni, bhante, divasāni purimatarānīti ettha hiyyo divasaṃ purimaṃ nāma, tato paraṃ purimataranti āha ‘‘atītānantaradivasato paṭṭhāyā’’tiādi. Iti imesu dvīsu pavattito yathākkamaṃ purimapurimatarabhāvo dassito. Evaṃ santepi yadettha ‘‘purimatara’’nti vuttaṃ, tato pabhuti yaṃ yaṃ oraṃ, taṃ taṃ purimaṃ. Yaṃ yaṃ paraṃ, taṃ taṃ purimataraṃ orapārabhāvassa viya purimatarabhāvassa ca apekkhāsiddhattā. Sesaṃ vuttanayameva. Catutthādīni uttānatthāneva.

Soṇakāyanasuttādivaṇṇanā niṭṭhitā.

10-11. Samaṇasuttādivaṇṇanā

241-2. Dasame sesapadesupīti ‘‘idha dutiyo samaṇo’’tiādīsu sesapadesupi. Yathā hi ‘‘vivicceva kāmehī’’ti (dī. ni. 1.226; ma. ni. 1.271, 287, 297; saṃ. ni. 2.152; a. ni. 4.123) ettha kato niyamo ‘‘vivicca akusalehī’’ti etthāpi katoyeva hoti sāvadhāraṇaatthassa icchitabbattā, evamidhāpīti. Tenāha ‘‘dutiyādayopi hī’’tiādi. Sāmaññaphalādhigamavasena nippariyāyato samaṇabhāvoti tesaṃ vasenettha cattāro samaṇā desitā. Imasmiñhi ṭhāne cattāro phalaṭṭhakasamaṇāva adhippetā samitapāpasamaṇaggahaṇato. Kasmā panettha mahāparinibbāne viya maggaṭṭhā tadatthāya paṭipannāpi na gahitāti? Veneyyajjhāsayato. Tattha hi maggādhigamatthāya vipassanāpi ito bahiddhā natthi, kuto maggaphalānīti dassentena bhagavatā ‘‘ñāyassa dhammassa padesavattī, ito bahiddhā samaṇopi natthī’’ti (dī. ni. 2.214) vuttaṃ. Idha pana niṭṭhānappattameva taṃtaṃsamaṇabhāvaṃ gaṇhantena phalaṭṭhakasamaṇāva gahitā, maggaṭṭhato phalaṭṭho savisesaṃ dakkhiṇeyyoti. Svāyamattho dvīsu suttesu desanābhedeneva viññāyatīti. Rittāti vivittā. Tucchāti nissārā paṭipannakasārābhāvato.

Pavadanti etehīti pavādā. Diṭṭhigatikānaṃ nānādiṭṭhidīpakasamayāti āha ‘‘cattāro sassatavādā’’tiādi. Tattha cattāro sassatavādāti lābhivasena tayo, takkivasena ekoti evaṃ cattāro sassatavādā. Pubbenivāsañāṇalābhī titthiyo mandapañño anekajātisatasahassamattaṃ anussarati, majjhapañño dasa saṃvaṭṭavivaṭṭakappāni, tikkhapañño cattālīsa saṃvaṭṭavivaṭṭakappāni, na tato paraṃ. So evaṃ anussaranto ‘‘sassato attā ca loko cā’’ti abhivadati, takkī pana takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ ‘‘sassato attā ca loko cā’’ti abhivadati. Tena vuttaṃ ‘‘lābhivasena tayo, takkivasena ekoti evaṃ cattāro sassatavādā’’ti.

Sattesu saṅkhāresu ca ekaccaṃ sassatanti pavatto vādo ekaccasassatavādo. So pana brahmakāyikakhiḍḍāpadosikamanopadosikattabhāvato cavitvā idhāgatānaṃ takkino ca uppajjanavasena catubbidhoti āha ‘‘cattāro ekaccasassatavādā’’ti.

Cattāro antānantikāti ettha amati gacchati ettha vosānanti anto, mariyādā. Tappaṭisedhena ananto. Anto ca ananto ca antānanto sāmaññaniddesena, ekasesena vā ‘‘nāmarūpapaccayā saḷāyatana’’ntiādīsu (ma. ni. 3.126; udā. 1) viya. Antānantasahacarito vādo antānanto yathā ‘‘kuntā carantī’’ti. Antānantasannissayo vā yathā ‘‘mañcā ghosantī’’ti. So etesaṃ atthīti antānantikā. ‘‘Antavā attā ca loko ca, anantavā attā ca loko ca, antavā ca anantavā ca attā ca loko ca, nevantavā nānantavā’’ti evaṃ pavattavādā cattāro. Avaḍḍhitakasiṇassa taṃ kasiṇaṃ attāti ca lokoti ca gaṇhantassa vasena paṭhamo vutto, dutiyo vaḍḍhitakasiṇassa vasena vutto, tatiyo tiriyaṃ vaḍḍhetvā uddhamadho avaḍḍhitakasiṇassa, catuttho takkivasena vutto. Ettha ca yuttaṃ tāva purimānaṃ tiṇṇaṃ vādānaṃ antañca anantañca antānantañca ārabbha pavattavādattā antānantikattaṃ, pacchimassa pana tadubhayanisedhanavasena pavattavādattā kathamantānantikattanti? Tadubhayappaṭisedhanavasena pavattavādattā eva. Antānantikappaṭisedhavādopi hi antānantavisayo eva taṃ ārabbha pavattattā.

Na maratīti amarā. Kā sā? ‘‘Evantipi me no’’tiādinā (dī. ni. 1.62) nayena pariyantarahitā diṭṭhigatikassa diṭṭhi ceva vācā ca. Vividho khepoti vikkhepo, amarāya diṭṭhiyā, vācāya vā vikkhepoti amarāvikkhepo, so etassa atthīti amarāvikkhepiko. Atha vā amarā nāma macchajāti, sā ummujjanādivasena udake sandhāvamānā gāhaṃ na gacchati, evamevaṃ ayampi vādo ito cito ca sandhāvati, gāhaṃ na upagacchatīti amarāvikkhepoti vuccati, so etesaṃ atthīti amarāvikkhepikā. Svāyaṃ vādo musāvādānuyogachandarāgabhayamohabhāvahetukatāya catudhā pavattoti āha ‘‘cattāro amarāvikkhepikā’’ti.

Adhicca yathicchakaṃ yaṃ kiñci kāraṇaṃ kassaci buddhipubbaṃ vā vinā samuppannoti attalokasaññitānaṃ khandhānaṃ adhicca pavattiākārārammaṇaṃ dassanaṃ tadākārasannissayena pavattito tadākārasahacaritatāya ca ‘‘adhiccasamuppanna’’nti vuccati yathā ‘‘mañcā ghosanti’’, ‘‘kuntā carantī’’ti ca. Taṃ etesaṃ atthīti adhiccasamuppannikā. Lābhivasena takkivasena ca ‘‘dve adhiccasamuppannikā’’ti vuttaṃ.

Saññīti pavatto vādo saññivādo, so etesaṃ atthīti saññivādā. Rūpicatukkaṃ ekantasukhacatukkanti imesaṃ catunnaṃ catukkānaṃ vasena soḷasa saññivādā. Imesuyeva purimānaṃ dvinnaṃ catukkānaṃ vasena aṭṭha saññivādā, aṭṭha nevasaññināsaññivādā veditabbā. Kevalañhi tattha ‘‘saññī attā’’ti gaṇhantānaṃ tā diṭṭhiyo, idha asaññīti ca nevasaññīnāsaññīti ca.

Satta ucchedavādāti manussattabhāve kāmāvacaradevattabhāve rūpāvacarattabhāve catubbidhārūpattabhāve ca ṭhatvā sattassa ucchedapaññāpanavasena satta ucchedavādā.

Pañca diṭṭhadhammanibbānavādāti pañcakāmaguṇaupabhogavasena catubbidharūpajjhānasukhaparibhogavasena ca diṭṭhadhamme nibbūtipaññāpanavādā. Diṭṭhadhammoti paccakkhadhammo vuccati, tattha tattha paṭiladdhattabhāvassetaṃ adhivacanaṃ. Diṭṭhadhamme nibbānaṃ diṭṭhadhammanibbānaṃ, imasmiṃyeva attabhāve dukkhavūpasamanti attho. Taṃ vadantīti diṭṭhadhammanibbānavādā.

Ñāyati kamati paṭivijjhatīti ñāyo, so eva nibbānasampāpakahetutāya dhammoti āha ‘‘ñāyassa dhammassā’’ti. Ito bahiddhā samaṇopi natthītiādīsu kasmā panete aññattha natthīti? Akkhettatāya. Yathā hi na āragge sāsapo tiṭṭhati, na udakapiṭṭhe aggi jalati, na piṭṭhipāsāṇe bījāni viruhanti, evamevaṃ bāhiresu titthāyatanesu na ime samaṇā uppajjanti, imasmiṃyeva sāsane uppajjanti. Kasmā? Sukkhettatāya. Sā pana nesaṃ akkhettatā sukkhettatā ca ariyamaggassa abhāvato bhāvato ca veditabbā. Tenāha bhagavā –

‘‘Yasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo na upalabbhati, samaṇopi tattha na upalabbhati, dutiyopi tattha samaṇo na upalabbhati, tatiyopi tattha samaṇo na upalabbhati, catutthopi tattha samaṇo na upalabbhati. Yasmiñca kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, samaṇopi tattha upalabbhati, dutiyopi tattha… tatiyopi tattha… catutthopi tattha samaṇo upalabbhati. Imasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati. Idheva, subhadda, samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇebhi aññehī’’ti (dī. ni. 2.214).

Ariyamaggassa ca abhāvo bhāvo ca suparisuddhassa sīlassa suparisuddhāya samathavipassanābhāvanāya abhāvato bhāvato ca veditabbo. Tadubhayañca durakkhātasvākkhātabhāvahetukaṃ . So ca asammāsambuddhappaveditattā. Yasmā titthāyatanaṃ akkhettaṃ, sāsanaṃ khettaṃ, tasmā yathā surattahatthapādo bhāsurakesarabhāro sīho migarājā na susāne vā saṅkārakūṭe vā paṭivasati, tiyojanasahassavitthataṃ pana himavantaṃ ajjhogāhetvā maṇiguhāyameva vasati, yathā ca chaddanto nāgarājā na gocariyahatthikulādīsu navasu kulesu uppajjati, yathā ca valāhako assarājā na gadrabhakule vā ghoṭakakule vā uppajjati, sindhutīre pana sindhavakuleyeva uppajjati, yathā ca sabbakāmadadaṃ manoharaṃ maṇiratanaṃ na saṅkārakūṭe vā paṃsupabbatādīsu vā uppajjati, vipulapabbatabbhantareyeva uppajjati, yathā ca timirapiṅgalo maccharājā na khuddakapokkharaṇīsu uppajjati, caturāsītiyojanasahassagambhīre mahāsamuddeyeva uppajjati, yathā ca diyaḍḍhayojanasatiko supaṇṇarājā na gāmadvāre eraṇḍavanādīsu paṭivasati, mahāsamuddaṃ pana ajjhogāhetvā simbalidahavaneyeva paṭivasati, yathā ca dhataraṭṭho suvaṇṇahaṃso na gāmadvāre āvāṭakādīsu paṭivasati, navutihaṃsasahassaparivāro pana hutvā cittakūṭeyeva paṭivasati, yathā ca catuddīpissaro cakkavattirājā na nīcakule uppajjati, asambhinnajātiyakhattiyakuleyeva pana uppajjati, evamevaṃ imesu samaṇesu ekasamaṇopi na aññattha titthāyatane uppajjati, ariyamaggaparikkhate pana buddhasāsaneyeva uppajjati. Tenāha bhagavā – ‘‘idheva, bhikkhave, samaṇo…pe… suññā parappavādā samaṇebhi aññehī’’ti (ma. ni. 1.139-140; a. ni. 4.241). Ekādasame natthi vattabbaṃ.

Samaṇasuttādivaṇṇanā niṭṭhitā.

Kammavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app