(19) 4. Brāhmaṇavaggo

1-3. Yodhājīvasuttādivaṇṇanā

181-183. Catutthassa paṭhamādīni uttānatthāneva.

4. Abhayasuttavaṇṇanā

184. Catutthe socatīti citte uppannabalavasokena socati, cittasantāpena anto nijjhāyatīti attho. Kilamatīti tasseva sokassa vasena kāye ca uppannadukkhena kilamati. Paridevatīti sokuddehakavasena taṃ taṃ vippalapanto vācāya paridevati. Urattāḷinti urattāḷaṃ, uraṃ tāḷetvāti attho. Tenāha ‘‘uraṃ tāḷetvā’’ti. Kaṅkhāvicikicchāti ettha ‘‘ekamevidaṃ pañcamaṃ nīvaraṇaṃ. Kiṃ nu kho ida’’nti ārammaṇaṃ kaṅkhanato kaṅkhā, ‘‘idameva vara’’nti nicchetuṃ asamatthabhāvato ‘‘vicikicchā’’ti vuccati – ‘‘dhammasabhāvaṃ vicinanto kicchati, vigatā cikicchā’’ti vā katvā.

Abhayasuttavaṇṇanā niṭṭhitā.

5. Brāhmaṇasaccasuttavaṇṇanā

185. Pañcame etthāti etasmiṃ suññatānupassanādhikāre. Kvacīti katthaci ṭhāne, kāle, dhamme vā. Atha vā kvacīti ajjhattaṃ bahiddhā vā. Attano attānanti sakattānaṃ ‘‘ayaṃ kho, bho brahmā, mahābrahmā…pe… vasī pitā bhūtabhabyāna’’ntiādinā (dī. ni. 1.42) parehi parikappitaṃ attānañca kassaci kiñcanabhūtaṃ na passatīti dassento ‘‘kassacī’’tiādimāha. Tattha parassāti parajāti paro purisoti vā evaṃ gahitassa. Na ca mama kvacanīti ettha mama-saddo aṭṭhānappayuttoti āha ‘‘mama-saddaṃ tāva ṭhapetvā’’ti. Parassa cāti attano aññassa. Paro puriso nāma atthi mamatthāya ṭhito. Tassa vasena mayhaṃ sabbaṃ ijjhatīti ekaccadiṭṭhigatikaparikappitavasena paraṃ attānaṃ tañca attano kiñcanabhūtaṃ na passatīti dassento ‘‘na ca kvacanī’’tiādimāha. Ettha ca nāhaṃ kvacanīti sakaattano sabbhāvaṃ na passati. Na kassaci kiñcanatasminti sakaattano eva kassaci attaniyataṃ na passati. Na ca mamāti etaṃ dvayaṃ yathārahaṃ sambandhitabbaṃ, atthi-padaṃ paccekaṃ. Na ca kvacani parassa attā atthīti parassa attano abhāvaṃ passati. Tassa parassa attano mama kiñcanatā natthīti parassa attano anattaniyataṃ passati. Evaṃ ajjhattaṃ bahiddhā khandhānaṃ attattaniyasuññatā-suddhasaṅkhārapuñjatā-catukoṭikasuññatāpariggaṇhanena niṭṭhā hoti. Sesamettha suviññeyyameva.

Brāhmaṇasaccasuttavaṇṇanā niṭṭhitā.

6. Ummaggasuttavaṇṇanā

186. Chaṭṭhe ākaḍḍhīyatīti cittavasiko loko tattha tattha upakaḍḍhīyati. Tesaṃyevettha gahaṇaṃ veditabbanti ye apariññātavatthukā cittassa vasaṃ gacchanti, tesaṃyeva gahaṇaṃ. Na hi pariññātakkhandhā pahīnakilesā cittassa vasaṃ gacchanti, cittaṃ pana attano vase vattenti. Saha sīlenāti cārittavārittasīlena saddhiṃ. Pubbabhāgapaṭipadanti dhutaṅgamādiṃ katvā yāva gotrabhuñāṇaṃ, tāva pavattetabbaṃ samathavipassanāsaṅkhātaṃ sammāpaṭipadaṃ. Sesaṃ suviññeyyameva.

Ummaggasuttavaṇṇanā niṭṭhitā.

7. Vassakārasuttavaṇṇanā

187. Sattame vassakāro brāhmaṇo magadhamahāmattoti ettha vassakāroti tassa brāhmaṇassa nāmaṃ. Mahatiyā issariyamattāya samannāgato mahāmatto. Issariyamattāyāti ca issariyappamāṇenāti attho, issariyena ceva vittūpakaraṇena cāti evaṃ vā ettha attho daṭṭhabbo, upabhogūpakaraṇānipi hi loke ‘‘mattā’’ti vuccanti. Magadharañño, magadharaṭṭhe vā mahāmattoti magadhamahāmatto. Tudisaññito gāmo nivāso etassāti todeyyo. Tenevāha ‘‘tudigāmavāsikassā’’ti. Tudigāmavāsitā cassa tattha adhipatibhāvenāti daṭṭhabbā. So hi taṃ gāmaṃ soṇadaṇḍo viya, campaṃ kūṭadanto viya, khāṇumataṃ adhipatibhāvena ajjhāvasati. Mahaddhano hoti pañcacattālīsakoṭivibhavo. Parisatīti parisāyaṃ, janasamūheti attho. Tenāha ‘‘sannipatitāya parisāyā’’ti. Abhippasannoti ettha abhikkamanattho abhi-saddoti āha ‘‘atikkamma pasanno’’ti, pasādanīyaṃ ṭhānaṃ atikkamitvā appasādanīyaṭṭhāne pasannoti adhippāyo. Taṃ taṃ kiccaṃ atthaṃ passatīti atthadasā, alaṃ samatthā paṭibalā atthadasā alamatthadasā, alamatthadase atisayantīti alamatthadasatarā. Tenāha ‘‘atthe passituṃ samatthā’’tiādi. Neva sappurisaṃ na asappurisaṃ jānāti sappurisadhammānaṃ asappurisadhammānañca yāthāvato ajānanato. Sesamettha uttānameva.

Vassakārasuttavaṇṇanā niṭṭhitā.

8. Upakasuttavaṇṇanā

188. Aṭṭhame nibbattivasena nirayaṃ arahati, nirayasaṃvattaniyena vā kammunā niraye niyuttoti nerayiko. Avīcimhi uppajjitvā tattha āyukappasaññitaṃ antarakappaṃ tiṭṭhatīti kappaṭṭho. Nirayūpapattiṃ pariharaṇavasena tikicchituṃ asakkuṇeyyoti atekiccho. Apariyādinnāvāti aparikkhīṇāyeva. Sace hi eko bhikkhu kāyānupassanaṃ pucchati, añño vedanānupassanaṃ…pe… cittānupassanaṃ. ‘‘Iminā puṭṭhe ahaṃ pucchāmī’’ti eko ekaṃ na oloketi, evaṃ santepi tesaṃ vāro paññāyati eva, buddhānaṃ pana vāro na paññāyati. Vidatthicaturaṅgulaṃ chāyaṃ atikkamanato puretaraṃyeva bhagavā cuddasavidhena kāyānupassanaṃ, navavidhena vedanānupassanaṃ, soḷasavidhena cittānupassanaṃ, pañcavidhena dhammānupassanaṃ katheti. Tiṭṭhantu vā evaṃ cattāro. Sace hi aññe cattāro sammappadhānesu, aññe iddhipādesu, aññe pañcindriyesu , aññe pañcabalesu, aññe sattabojjhaṅgesu, aññe aṭṭhamaggaṅgesu pañhe puccheyyuṃ, tampi bhagavā katheyya. Tiṭṭhantu vā ete aṭṭha. Sace aññe sattatiṃsa janā bodhipakkhiyesu pañhe puccheyyuṃ, tampi bhagavā tāvadeva katheyya. Kasmā? Yāvatā hi lokiyamahājane ekaṃ padaṃ kathente tāva ānandatthero aṭṭha padāni katheti. Ānandatthere pana ekaṃ padaṃ kathenteyeva bhagavā soḷasa padāni katheti. Kasmā? Bhagavato hi jivhā mudu, dantāvaraṇaṃ suphusitaṃ, vacanaṃ agaḷitaṃ, bhavaṅgaparivāso lahuko. Tena vuttaṃ – ‘‘apariyādinnāvassa tathāgatassa dhammadesanā, apariyādinnaṃ dhammapadabyañjana’’nti.

Tattha dhammadesanāti tantiṭṭhapanā. Dhammapadabyañjananti ettha dhammoti pāḷi. Pajjati attho etenāti padaṃ. Vākyañca padeneva saṅgahitaṃ. Atthaṃ byañjetīti byañjanaṃ, akkharaṃ. Tañhi padavākyaṃ paricchijjamānaṃ taṃ taṃ atthaṃ byañjeti pakāseti. Etena aparāparehi padabyañjanehi sucirampi kālaṃ kathentassa tathāgatassa na kadāci tesaṃ pariyādānaṃ atthīti dasseti. Guṇadhaṃsīti guṇadhaṃsanasīlo. Pagabboti vācāpāgabbiyena samannāgato.

Upakasuttavaṇṇanā niṭṭhitā.

9. Sacchikaraṇīyasuttavaṇṇanā

189. Navame nāmakāyenāti sahajātanāmakāyena. Sesamettha uttānameva.

Sacchikaraṇīyasuttavaṇṇanā niṭṭhitā.

10. Uposathasuttavaṇṇanā

190. Dasame tuṇhībhūtaṃ tuṇhībhūtanti āmeḍitavacanaṃ byāpanicchāvasena vuttanti āha ‘‘yato yato anuviloketī’’ti. Anuviloketvāti ettha anu-saddopi byāpanicchāvacanamevāti anu anu viloketvāti attho, pañcapasādappaṭimaṇḍitāni akkhīni ummīletvā tato tato viloketvāti vuttaṃ hoti. Alanti yuttaṃ, opāyikanti attho ‘‘alameva nibbinditu’’ntiādīsu (dī. ni. 2.272; saṃ. ni. 2.124-126) viya. Puṭabandhanena pariharitvā asitabbaṃ puṭosaṃ sambalaṃ a-kārassa o-kāraṃ katvā. Tenāha ‘‘pātheyya’’nti. Sesamettha suviññeyyameva.

Uposathasuttavaṇṇanā niṭṭhitā.

Brāhmaṇavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app