(14) 4. Puggalavaggo

1. Saṃyojanasuttavaṇṇanā

131. Catutthassa paṭhame upapattippaṭilābhaṃ saṃvattanikānīti upapattipaṭilābhiyāni. Bhavapaṭilābhiyānīti etthāpi eseva nayo. Yehīti yehi saṃyojanehi hetubhūtehi, karaṇabhūtehi vā. Nanu ca sotāpannassapi orambhāgiyāni saṃyojanāni appahīnāni, kasmā pana sakadāgāmīyeva idha gahitoti āha ‘‘sakadāgāmissāti idaṃ appahīnasaṃyojanesu ariyesu uttamakoṭiyā gahita’’nti. Tattha appahīnasaṃyojanesūti appahīnaorambhāgiyasaṃyojanesu. Uttamakoṭiyā gahitanti ukkaṭṭhaparicchedena gahitaṃ. Sakadāgāmito parañhi appahīnaorambhāgiyasaṃyojano ariyo nāma natthi. Nanu ca sakadāgāmissa pahīnānipi orambhāgiyāni saṃyojanāni atthi diṭṭhivicikicchāsīlabbataparāmāsasaṃyojanānaṃ pahīnattā, tasmā ‘‘orambhāgiyāni saṃyojanāni appahīnānī’’ti kasmā vuttanti āha ‘‘orambhāgiyesu ca appahīnaṃ upādāyā’’tiādi. Yasmā kāmarāgabyāpādasaṃyojanāni sakadāgāmissa appahīnāni, tasmā tāni appahīnāni upādāya ‘‘orambhāgiyāni saṃyojanāni appahīnānī’’ti vuttaṃ, na sabbesaṃ appahīnattāti adhippāyo.

Saṃyojanasuttavaṇṇanā niṭṭhitā.

2. Paṭibhānasuttavaṇṇanā

132. Dutiye paṭibhānaṃ vuccati ñāṇampi ñāṇassa upaṭṭhitavacanampi, taṃ idha adhippetaṃ, atthayuttaṃ kāraṇayuttañca paṭibhānamassāti yuttappaṭibhāno. Pucchānantarameva sīghaṃ byākātuṃ asamatthatāya nomuttappaṭibhānamassāti nomuttappaṭibhāno. Iminā nayena sesā veditabbā. Ettha pana paṭhamo kañci kālaṃ vīmaṃsitvā yuttameva pekkhati tipiṭakacūḷanāgatthero viya. So pana pañhaṃ puṭṭho pariggahetvā yuttappattakāraṇameva katheti. Dutiyo pucchānantarameva yena vā tena vā vacanena paṭibāhati, vīmaṃsitvāpi ca yuttaṃ na pakkheti catunikāyikapiṇḍatissatthero viya. So pana pañhaṃ puṭṭho pañhapariyosānampi nāgameti, yaṃ vā taṃ vā kathetiyeva, vacanatthaṃ panassa vīmaṃsiyamānaṃ katthaci na lagati. Tatiyo pucchāsamakālameva yuttaṃ pekkhati, taṃkhaṇaṃyeva ca naṃ byākaroti tipiṭakacūḷābhayatthero viya. So pana pañhaṃ puṭṭho sīghameva katheti, yuttappattakāraṇo ca hoti. Catuttho puṭṭho samāno neva yuttaṃ pekkhati, na yena vā tena vā paṭibāhituṃ sakkoti, tibbandhakāranimuggo viya hoti lāḷudāyitthero viya.

Paṭibhānasuttavaṇṇanā niṭṭhitā.

3-4. Ugghaṭitaññūsuttādivaṇṇanā

133-4. Tatiye ugghaṭitaññūti ettha ugghaṭanaṃ nāma ñāṇugghaṭanaṃ, ñāṇena ugghaṭitamatteyeva jānātīti attho. Saha udāhaṭavelāyāti udāhāre udāhaṭamatteyeva. Dhammābhisamayo hotīti catusaccadhammassa ñāṇena saddhiṃ abhisamayo. Ayaṃ vuccatīti ayaṃ ‘‘cattāro satipaṭṭhānā’’tiādinā (vibha. 355) nayena saṃkhittena mātikāya ṭhapiyamānāya desanānusārena ñāṇaṃ pesetvā arahattaṃ gaṇhituṃ samattho puggalo ‘‘ugghaṭitaññū’’ti vuccati. Vipañcitaṃ vitthāritameva atthaṃ jānātīti vipañcitaññū. Ayaṃ vuccatīti ayaṃ saṃkhittena mātikaṃ ṭhapetvā vitthārena atthe bhājiyamāne arahattaṃ pāpuṇituṃ samattho puggalo ‘‘vipañcitaññū’’ti vuccati . Uddesādīhi netabboti neyyo. Anupubbena dhammābhisamayoti anukkamena arahattappatti. Byañjanapadameva paramaṃ assāti padaparamo. Na tāya jātiyā dhammābhisamayo hotīti tena attabhāvena jhānaṃ vā vipassanaṃ vā maggaṃ vā phalaṃ vā nibbattetuṃ na sakkotīti attho. Catutthaṃ uttānameva.

Ugghaṭitaññūsuttādivaṇṇanā niṭṭhitā.

5-8. Sāvajjasuttādivaṇṇanā

135-8. Pañcame sāvajjoti sadoso. Sāvajjena kāyakammenāti sadosena pāṇātipātādinā kāyakammena. Itaresupi eseva nayo. Ayaṃ vuccatīti ayaṃ puggalo tīhi dvārehi āyūhanakammassa sadosattā gūthakuṇapādibharito padeso viya ‘‘sāvajjo’’ti vuccati. Sāvajjena bahulanti yassa sāvajjameva kāyakammaṃ bahulaṃ hoti, appaṃ anavajjaṃ. So ‘‘sāvajjena bahulaṃ kāyakammena samannāgato appaṃ anavajjenā’’ti vuccati. Itaresupi eseva nayo. Ko pana evarūpo hotīti? Yo gāmadhammatāya vā nigamadhammatāya vā kadāci karahaci uposathaṃ samādiyati, sīlāni pūreti. Ayaṃ vuccatīti ayaṃ puggalo tīhi dvārehi āyūhanakammesu sāvajjasseva bahulatāya anavajjassa appatāya ‘‘vajjabahulo’’ti vuccati. Yathā hi ekasmiṃ padese dubbaṇṇāni duggandhāni pupphāni rāsikatānassu, tesaṃ upari tahaṃ tahaṃ adhimuttakavassikapāṭalāni patitāni bhaveyyuṃ, evarūpo ayaṃ puggalo veditabbo. Yathā pana ekasmiṃ padese adhimuttakavassikapāṭalāni rāsikatānassu, tesaṃ upari tahaṃ tahaṃ duggandhāni badarapupphādīni patitāni bhaveyyuṃ. Evarūpo tatiyo puggalo veditabbo. Catuttho pana tīhi dvārehi āyūhanakammassa niddosattā ca catumadhurabharitasuvaṇṇavāti viya daṭṭhabbo. Chaṭṭhādīni uttānatthāneva.

Sāvajjasuttādivaṇṇanā niṭṭhitā.

9-10. Dhammakathikasuttādivaṇṇanā

139-140. Navame appañca bhāsatīti sampattaparisāya thokameva katheti. Asahitañcāti kathento ca pana na atthayuttaṃ kālayuttaṃ katheti. Parisā cassa na kusalā hotīti sotuṃ nisinnaparisā cassa yuttāyuttaṃ kāraṇākāraṇaṃ siliṭṭhāsiliṭṭhaṃ na jānātīti attho. Evarūpoti ayaṃ evaṃjātiko bāladhammakathiko evaṃjātikāya bālaparisāya dhammakathikotveva nāmaṃ labhati. Iminā nayena sabbattha attho veditabbo. Ettha ca dveyeva janā sabhāvadhammakathikā, na itare. Itare pana dhammakathikānaṃ anto paviṭṭhattā evaṃ vuttā. Dasamaṃ uttānameva.

Dhammakathikasuttādivaṇṇanā niṭṭhitā.

Puggalavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app