3. Puggalavaggo

1. Samiddhasuttavaṇṇanā

21. Tatiyassa paṭhame ruccatīti kāyasakkhiādīsu puggalesu ativiya sundaratarapaṇītatarabhāvena te cittassa abhiruciuppādako katamoti pucchati. Saddhindriyaṃ dhuraṃ ahosi saddhādhuraṃ maggavuṭṭhānanti katvā, sesindriyāni pana kathanti āha ‘‘sesānī’’tiādi. Paṭividdhamaggovāti tīhipi therehi attano attano paṭividdhaarahattamaggo eva kathito, tasmā na sukaraṃ ekaṃsena byākātuṃ ‘‘ayaṃ…pe… paṇītataro cā’’ti. Bhummantareneva kathesi ‘‘tīsupi puggalesu aggamaggaṭṭhova paṇītataro’’ti.

Samiddhasuttavaṇṇanā niṭṭhitā.

2. Gilānasuttavaṇṇanā

22. Dutiye hitānīti bhabyāni. Vuddhikarānīti ārogyādivuddhikarāni. Anucchavikanti upaṭṭhānakiriyāya anurūpaṃ. Vātāpamārarogenāti vātarogena ca apamārarogena ca, vātanidānena vā apamārarogena. Niṭṭhappattagilānoti ‘‘iminā rogena na cirasseva marissatī’’ti niṭṭhaṃ patto gilāno. Khipitakaṃ nāma vamathurogo. Kacchūti thullakacchuābādho. Tiṇapupphakajaro visamavātasamphassajarogo. Yesanti yesaṃ rogānaṃ. Paṭijagganenāti paṭikāramattena. Phāsukanti byādhivūpasamanena sarīrassa phāsubhāvo. Byādhinidānasamuṭṭhānajānanena paṇḍito,paṭikārakiriyāya yuttakāritāya dakkho, uṭṭhānavīriyasampattiyā analaso.

Padaparamopuggalo kathito sammattaniyāmokkamanassa ayoggabhāvato. Alabhantova tathāgatappaveditaṃ dhammavinayaṃ savanāya okkamati niyāmaṃ kusalesu dhammesu sammattaṃ paccekabodhiṃ. Yanti, yato. Ovādaṃ labhitvāti ābhisamācārikavattaṃ ovādamattaṃ. Ettakopi hi tassa hitāvahoti. Tannissitovāti vipañcitaññunissitova hoti. Punappunaṃ desetabbova sammattaniyāmokkamanassa yoggabhāvato.

Gilānasuttavaṇṇanā niṭṭhitā.

3. Saṅkhārasuttavaṇṇanā

23. Tatiye vividhehi ākārehi ābādhanato byābādhova byābajjhaṃ, kāyikaṃ cetasikañca dukkhaṃ. Saha byābajjhena vattatīti sabyābajjhaṃ. Tenāha ‘‘sadukkha’’nti. Cetanārāsinti pubbacetanādirāsiṃ. Cetanaṃ punappunaṃ pavattento ‘‘rāsiṃ karoti piṇḍaṃ karotī’’ti ca vutto. Sadukkhanti nirantaradukkhaṃ. Tenāha ‘‘sābādhaṃ nirassāda’’nti. Atthīti ujukaṃ dukkhavedanā natthīti avattabbattā vuttaṃ. Aniṭṭhasabhāvattā aniṭṭhārammaṇattā ca dukkhapakkhikāva sā daṭṭhabbā. Na hi akusalavipākā iṭṭhā nāma atthī, kusalavipākā pana upekkhāvedanā tattha appāvasarā. Aṭṭhakathāyaṃ pana nirayassa dukkhabahulattā dukkhassa ca tattha balavatāya sā abbohārikaṭṭhāne ṭhitāti vuttaṃ. Upamaṃ katvā āhaṭoviseso viya sāmaññassa yathā ayopiṇḍirohino viya rūpānanti. Paṭibhāgaupamāti paṭibimbaupamā.

Te aggahetvāti heṭṭhimabrahmaloke aggahetvā. Vomissakasukhadukkhanti vimissakasukhadukkhaṃ pītimissakabhāvato. Kammanti pāpakammaṃ. Kammasīsena phalaṃ vadati. Kāmañcettha ‘‘abyābajjhaṃ lokaṃ upapajjatī’’ti āgataṃ, ‘‘abyābajjhā phassā phusantī’’ti pana vacanena lokuttaraphassāpi saṅgayhantīti ‘‘tīṇi sucaritāni lokiyalokuttaramissakāni kathitānī’’ti vuttaṃ.

Saṅkhārasuttavaṇṇanā niṭṭhitā.

4. Bahukārasuttavaṇṇanā

24. Catutthe avassayaṃ gatoti vaṭṭadukkhaparimuttiyā avassayo mayhanti saraṇagamanakkamena upagato hoti. Satantikanti sapariyattidhammaṃ. Aggahitasaraṇapubbassāti aggahitapubbasaraṇassa. Akatābhinivesassa vasena vuttanti tasmiṃ attabhāve na kato saraṇagamanābhiniveso yenāti akatābhiniveso, tassa vasena vuttaṃ. Kāmaṃ pubbepi saraṇadāyako ācariyo vutto, pabbajjādāyakopi saraṇadāyakova. Pubbe pana upāsakabhāvāpādakavasena saraṇadāyako adhippeto. Idaṃ pana gahitapabbajjassa saraṇagamanaṃ. Pabbajā hi savisesaṃ saraṇagamananti pabbajjādāyako puna vutto. Eteti pabbajjādāyakādayo. Duvidhena paricchinnāti lokiyadhammasampāpako lokuttaradhammasampāpakoti dvippakārena paricchinnā, katābhinivesaakatābhinivesavasena vā. Uparīti paṭhamamaggato upari. Neva sakkotīti ācariyena katassa upakārassa mahānubhāvattā tassa patikāraṃ nāma kātuṃ na sakkoti.

Bahukārasuttavaṇṇanā niṭṭhitā.

5. Vajirūpamasuttavaṇṇanā

25. Pañcame aruiti purāṇaṃ duṭṭhavaṇaṃ vuccati. Ka-kāro padasandhikaroti arukūpamaṃ cittaṃ etassāti arukūpamacitto appamattakassapi dukkhassa asahanato. Sesapadadvayepi eseva nayo. Ittarakālobhāsenāti parittameva kālo ñāṇobhāsavirahena. Lagatīti kodhāsaṅgavasena kuppanto puggalo sammukhā, ‘‘kiṃ vadasī’’tiādinā parammukhā ca upanayhanavasena lagati, na taṇhāsaṅgavasena. Kuppatīti kujjhati. Byāpajjatīti vipannacitto hoti. Thaddhabhāvaṃ āpajjati īsakampi muduttābhāvato. Duṭṭhārukoti maṃsalohitānaṃ duṭṭhabhāvena pakatibhāvaṃ jahitvā ṭhito duṭṭhavaṇo. ‘‘Duṭṭhārutā’’tipi paṭhanti, tatthāpi tākāro padasandhikaro.

Tassāti duṭṭhārukassa. Savananti asucivisandanaṃ. Uddhumātassa viyāti kodhena uddhaṃ uddhaṃ dhumātakassa viya kodhūpāyāsassa avissajjanato. Caṇḍikatassāti kupitassa. Ettha ca kiñcāpi heṭṭhimamaggavajjhāpi kilesā tehi anuppattidhammataṃ āpāditattā samucchinnā, tathāpi tasmiṃ santāne aggamaggassa anuppannattā tattha appahīnāpi kilesā atthevāti katvā tesaṃ ñāṇānaṃ vijjūpamatā vuttā, na tehi maggehi pahīnānaṃ kilesānaṃ atthibhāvatoti daṭṭhabbaṃ.

Vajirūpamasuttavaṇṇanā niṭṭhitā.

6. Sevitabbasuttavaṇṇanā

26. Chaṭṭhe upasaṅkamitabboti kālena kālaṃ upasaṅkamitabbo. Allīyitabboti chāyāya viya vinā bhāvanāya nillīyitabbo. Punappunaṃ upāsitabboti abhiṇhaso upanisīditabbo. Anuddayāti mettāpubbabhāgo. Upasaṅkamituṃ vaṭṭatīti ‘‘etassa sīlena abhivuddhi bhavissatī’’ti upakāratthaṃ upasevanādi vaṭṭati.

Na paṭihaññissatīti ‘‘apehi, kiṃ etenā’’ti paṭikkhepābhāvato piyasīlattā na paṭihaññissati. Phāsu bhavissatīti dvīsu hi sīlavantesu ekena sīlassa vaṇṇe kathite itaro anumodati. Tena tesaṃ kathā phāsu ceva hoti pavattinī ca. Ekasmiṃ pana dussīle sati dussīlassa sīlakathā dukkathā, neva sīlakathā hoti, na phāsu hoti, na pavattinī. Dussīlassa hi sīlakathā aphāsu bhavissati. Sīlakathāya vuttamatthaṃ samādhipaññākathāsupi atidisati ‘‘samādhipaññākathāsupi eseva nayo’’ti. Dve hi samādhilābhino samādhikathaṃ sappaññā ca paññākathaṃ kathentā rattiṃ vā divasaṃ vā atikkamantampi na jānanti.

Tattha tattha paññāya anuggahessāmīti tasmiṃ tasmiṃ anuggahetabbe paññāya sodhetabbe vaḍḍhetabbe ca adhikasīlaṃ nissāya uppannapaññāya anuggahessāmīti attho. Tañca anuggaṇhanaṃ sīlassa asappāyānupakāradhamme vajjetvā tappaṭipakkhasevanena hotīti āha ‘‘sīlassa asappāye’’tiādi. Sīlassa asappāyānupakāradhammā nāma anācārāgocarādayo, tappaṭipakkhato upakāradhammā veditabbā. Tasmiṃ tasmiṃṭhāneti taṃtaṃsikkhākoṭṭhāsapadaṭṭhāne. Anuggaṇhāti nāmāti abhinnaṃ asaṃkiliṭṭhaṃ katvā anuggaṇhāti nāma. Khāraparissāvaneti rajakānaṃ ūsakhārādikhāraparissāvanapaṭe. Hāyatīti sīlādinā parihāyati. Seṭṭhaṃ puggalanti sīlādiguṇehi seṭṭhaṃ uttaritaraṃ uttamaṃ puggalaṃ.

Sevitabbasuttavaṇṇanā niṭṭhitā.

7. Jigucchitabbasuttavaṇṇanā

27. Sattame abbhuggacchatīti ettha abhi-saddāpekkhāya ‘‘na’’nti sāmiatthe upayogavacananti āha ‘‘assā’’ti ‘‘taṃ kho pana bhavanta’’ntiādīsu viya. Pāpako kittisaddoti lāmakabhāvena kathetabbasaddo. Gūthakūpo viya dussīlyanti etena dussīlassa gūthasadisattameva dasseti. Vacananti aniṭṭhavacanaṃ. Purimanayenevāti ‘‘gūthakūpo viya dussīlya’’ntiādinā pubbe vuttanayena. Sucimittoti sīlācārasuddhiyā sucimitto. Saha ayanti pavattantīti sahāyāti āha ‘‘sahagāmino’’ti.

Jigucchitabbasuttavaṇṇanā niṭṭhitā.

8. Gūthabhāṇīsuttavaṇṇanā

28. Aṭṭhame gūthabhāṇīti gūthasadisavacanattā gūthabhāṇī. Yathā hi gūthaṃ nāma mahājanassa aniṭṭhaṃ hoti, evameva imassa puggalassa vacanaṃ devamanussānaṃ aniṭṭhaṃ hoti. Duggandhakathanti kilesāsucisaṃkiliṭṭhatāya gūthaṃ viya duggandhavāyanakathaṃ. Pupphabhāṇīti supupphasadisavacanattā pupphabhāṇī . Yathā hi phullāni vassikāni vā adhimuttikāni vā mahājanassa iṭṭhāni kantāni honti, evameva imassa puggalassa vacanaṃ devamanussānaṃ iṭṭhaṃ hoti kantaṃ. Pupphāni viyāti campakasumanādisugandhapupphāni viya. Sugandhakathanti sucigandhavāyanakathaṃ kilesaduggandhābhāvato. Madhubhāṇīti ettha ‘‘mudubhāṇī’’tipi paṭhanti. Ubhayatthāpi hi madhuravacanoti attho. Yathā hi catumadhuraṃ nāma madhuraṃ paṇītaṃ, evameva imassa puggalassa vacanaṃ devamanussānaṃ madhuraṃ hoti. Madhurakathanti kaṇṇasukhatāya pemanīyatāya ca saddato atthato ca madhurasabhāvakathaṃ. Attahetu vāti attano vā hatthapādādicchedanaharaṇahetu. Parahetu vāti etthāpi eseva nayo. Tenāha ‘‘attano vā’’tiādi.

‘‘Nelaṅgoti kho, bhante, sīlānametaṃ adhivacana’’nti sutte (saṃ. ni. 4.347) āgatattā vuttaṃ ‘‘ettha vuttasīlaṃ viyā’’ti. Pūreti guṇānaṃ pāripūriyaṃ. Sukumārāti apharusatāya mudukā komalā. Purassāti ettha pura-saddo tannivāsivācako daṭṭhabbo ‘‘gāmo āgato’’tiādīsu viya. Tenāha ‘‘nagaravāsīna’’nti. Manaṃ appāyati vaḍḍhetīti manāpā. Tenāha ‘‘cittavuddhikarā’’ti.

Gūthabhāṇīsuttavaṇṇanā niṭṭhitā.

9. Andhasuttavaṇṇanā

29. Navame andhotiādīsu pāḷipadesu paṭhamo diṭṭhadhammikabhogasaṃharaṇapaññācakkhuno ca samparāyikatthasādhanapaññācakkhuno ca abhāvā ‘‘andho’’ti vuccati dutiyopi, tatiyo pana dvinnampi bhāvā ‘‘dvicakkhū’’ti vuccati. Paññācakkhūti āyakosallabhūtā paññācakkhu. Tenāha ‘‘phātiṃ kareyyā’’ti. Adhamuttameti adhame ceva uttame ca. Paṭipakkhavasenāti paṭipakkhassa atthitāvasena. Sukkasappaṭibhāgāti sukkadhammehi pahāyakehi sappaṭibhāgāti jāneyya. Kaṇhasappaṭibhāgāti kaṇhadhammehi pahātabbehi sappaṭibhāgāti jāneyya.

Tathājātikāti yādisehi saputtadāraparijanasañātimittabandhavaggaṃ attānaṃ sukheti pīṇeti, tādisā bhogāpi na santi. Puññāni ca na karotīti samaṇabrāhmaṇakapaṇaddhikayācakānaṃ santappanavasena puññāni na karoti. Ubhayatthāti ubhayasmiṃ loke, ubhayasmiṃ vā attheti viggahoti dassento ‘‘idhaloke’’tiādimāha. Ubhayenāti vuttamatthaṃ yojetvā dassetuṃ ‘‘katha’’ntiādi vuttaṃ. Yasmiṃ ṭhāneti yasmiṃyeva ṭhāne. Na socatīti sokahetūnaṃ tattha abhāvato na socati.

Andhasuttavaṇṇanā niṭṭhitā.

10. Avakujjasuttavaṇṇanā

30. Dasame avakujjapaññoti nikkujjapañño. Tenāha ‘‘adhomukhapañño’’ti. Pubbapaṭṭhapanāti paṭhamārambho. Sanniṭṭhānanti kathāpariyosānaṃ. Appanāti desanāya niṭṭhāpanaṃ. Aneke vā anusandhiyoti yojetabbaṃ. Samādhi vātiādīsu lokuttaradhammā paramatthato sāsananti tadatthopādakasamādhi tassa ādīti vutto, tadāsannattā vipassanā, tassa mūlabhāvena ekadesattā maggo.

Sāsanassa pāripūrisuddhiyo nāma satthārā desitaniyāmeneva siddhā, tā panettha kathentassa vasena gahetabbāti dassetuṃ ‘‘anūnaṃ katvā desentī’’ti, ‘‘niggaṇṭhiṃ katvā desentī’’ti ca vuttaṃ. Tattha nijjaṭanti niggumbaṃ anākulaṃ. Niggaṇṭhinti gaṇṭhiṭṭhānarahitaṃ suviññeyyaṃ katvā.

Ākiṇṇānīti ākiritvā saṃkiritvā ṭhapitānīti attho. Tenāha ‘‘pakkhittānī’’ti. Ucchaṅgo viya ucchaṅgapañño puggalo daṭṭhabboti ucchaṅgasadisapaññatāya ucchaṅgapañño. Evaṃ paññā viya puggalopi ucchaṅgo viya hoti, tasmiṃ dhammānaṃ aciraṭṭhānatoti adhippāyena vuttaṃ. Yathā ca ucchaṅgasadisā paññā, evaṃ nikkujjakumbhasadisā paññā evāti daṭṭhabbā.

Saṃvidahanapaññāyāti ‘‘evaṃ kate idaṃ nāma bhavissatī’’ti evaṃ taṃtaṃatthakiccaṃ saṃvidhātuṃ samatthatāya vicāraṇapaññāya rahito. Seyyoti seṭṭho pāsaṃso. Pubbabhāgapaṭipadanti cittavisuddhiādikaṃ ariyamaggassa adhigamāya pubbabhāgapaṭipattiṃ.

Avakujjasuttavaṇṇanā niṭṭhitā.

Puggalavaggavaṇṇanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app