(9) 4. Macalavaggo

1-6. Pāṇātipātasuttādivaṇṇanā

81-86. Catutthassa paṭhamādīni uttānatthāneva. Pañcame (saṃ. ni. ṭī. 1.1.132) ‘‘nīce kule paccājāto’’tiādikena appakāsabhāvena tamatīti tamo, tena tamena yuttoti tamo puggalo vuccati. Tathā hi taṃyogato puggalassa tabbohāro yathā ‘‘maccherayogato maccharo’’ti, tasmā tamoti appakāsabhāvena tamo tamabhūto andhakāraṃ viya jāto, andhakārattaṃ vā pattoti attho. Vuttalakkhaṇaṃ tamameva paramparato ayanaṃ gati niṭṭhā etassāti tamaparāyaṇo. Ubhayenapi tamaggahaṇena khandhatamo kathito, na andhakāratamo. Khandhatamoti ca sampattirahitā khandhapavattiyeva daṭṭhabbā. ‘‘Ucce kule paccājāto’’tiādikena pakāsabhāvena jotetīti joti, tena jotināyuttotiādi sabbaṃ vuttanayena veditabbaṃ. Itare dveti jotitamaparāyaṇo, jotijotiparāyaṇoti itare dve puggale.

Veṇuvettādivilīvehi peḷabhājanādikārakā vilīvakārakā. Migamacchādīnaṃ nisādanato nesādā, māgavikamacchabandhādayo. Rathesu cammena nahaṇakaraṇato rathakārā, cammakārā. Puiti karīsassa nāmaṃ, taṃ kusenti apanentīti pukkusā, pupphachaḍḍakā. Dubbaṇṇoti virūpo. Okoṭimakoti ārohābhāvena heṭṭhimako, rassakāyoti attho. Tenāha ‘‘lakuṇḍako’’ti. Laku viya ghaṭikā viya ḍeti pavattatīti lakuṇḍako, rasso. Kaṇati nimīlatīti kāṇo. Taṃ panassa nimīlanaṃ ekena akkhinā dvīhipi vāti āha ‘‘ekacchikāṇo vā ubhayacchikāṇo vā’’ti. Kuṇanaṃ kuṇo, hatthavekallaṃ, so etassa atthīti kuṇī. Khañjo vuccati pādavikalo. Heṭṭhimakāyasaṅkhāto sarīrassa pakkho padeso hato assāti pakkhahato. Tenāha ‘‘pīṭhasappī’’ti. Padīpe padīpane etabbaṃ netabbanti padīpeyyaṃ, telakapālādiupakaraṇaṃ. Vuttanti aṭṭhakathāyaṃ vuttaṃ.

Āgamanavipattīti āgamanaṭṭhānavasena vipatti ‘‘āgamo etthā’’ti katvā. Pubbuppannapaccayavipattīti paṭhamuppannapaccayavasena viparāvatti. Caṇḍālādisabhāvā hissa mātāpitaro paṭhamuppannapaccayo. Pavattapaccayavipattīti pavatte sukhapaccayavipatti. Tādise nihīnakule uppannopi koci vibhavasampanno siyā, ayaṃ pana duggato durūpo. Ājīvupāyavipattīti ājīvanupāyavasena vipatti. Sukhena hi jīvikaṃ pavattetuṃ upāyabhūtā hatthisippādayo imassa natthi, pupphachaḍḍanasilākoṭṭanādikammaṃ pana katvā jīvikaṃ pavatteti. Tenāha ‘‘kasiravuttike’’ti. Attabhāvavipattīti upadhivipatti. Dukkhakāraṇasamāyogoti kāyikacetasikadukkhuppattiyā paccayasamodhānaṃ. Sukhakāraṇavipattīti sukhapaccayaparihāni. Upabhogavipattīti upabhogasukhassa vināso anupaladdhi. Joti ceva jotiparāyaṇabhāvo ca sukkapakkho. Chaṭṭhaṃ uttānameva.

Pāṇātipātasuttādivaṇṇanā niṭṭhitā.

7. Puttasuttavaṇṇanā

87. Sattame ma-kāro padasandhikaro ‘‘aññamañña’’ntiādīsu viya. Niccalasamaṇoti thirasamaṇo. Abhisiñcitabboti abhisekoti kammasādhano abhisekasaddo. Tenāha ‘‘abhisekaṃ kātuṃ yutto’’ti.

Bākulatthero viyāti thero hi mahāyasassī, tassa puttadhītaro nattupanattakā sukhumasāṭakehi cīvarāni kāretvā rajāpetvā samugge pakkhipitvā pahiṇanti. Therassa nahānakāle nahānakoṭṭhake ṭhapenti. Thero tāni nivāseti ceva pārupati ca. Tenevetaṃ vuttaṃ.

Khadiravanamagge sīvalitthero viyāti satthari kira taṃ maggaṃ paṭipanne devatā ‘‘amhākaṃ ayyassa sīvalittherassa sakkāraṃ karissāmā’’ti cintetvā ekekayojane vihāraṃ kāretvā ekayojanato uddhaṃ gantuṃ adatvā pātova uṭṭhāya dibbāni yāguādīni gahetvā ‘‘amhākaṃ ayyo sīvalitthero kahaṃ nisinno’’ti vicaranti. Thero attano abhihaṭaṃ buddhappamukhassa bhikkhusaṅghassa dāpesi. Evaṃ satthā saparivāro tiṃsayojanikaṃ kantāraṃ sīvalittherassa puññaphalaṃ anubhavamānova agamāsi. Tenevetaṃ vuttaṃ.

Aṭṭhakanāgarasutte ānandatthero viyāti aṭṭhakanāgarako kira gahapati therassa dhammadesanāya pasīditvā pañcasatagghanakaṃ vihāraṃ kāretvā adāsi. Taṃ sandhāyetaṃ vuttaṃ.

Pilindavacchatthero viyāti therassa kira iddhānubhāvena pasannā manussā sappiādīni bahūni bhesajjāni abhihariṃsu. Pakatiyāpi ca āyasmā pilindavaccho lābhī hoti pañcannaṃ bhesajjānaṃ, laddhaṃ laddhaṃ parisāya vissajjeti. Tenetaṃ vuttaṃ ‘‘gilānapaccayaṃ pilindavacchatthero viyā’’ti.

Tiṇṇampi sannipātena nibbattānīti pittādīnaṃ tiṇṇampi visamānaṃ sannipātena jātāni. Atisītādibhāvena utūnaṃ pariṇāmoti āha ‘‘atisītaatiuṇhaututo jātānī’’ti. Purimaututo visadiso utu utupariṇāmo, tato jātāni utupariṇāmajāni, visabhāgaututo jātānīti attho. Jaṅgaladesavāsīnañhi anūpadese vasantānaṃ visabhāgova utu uppajjati, anūpadesavāsīnañca jaṅgaladeseti. Evaṃ malayasamuddatīrādivasenapi utuvisabhāgatā uppajjatiyeva. Tato jātāni utupariṇāmajāni nāma.

Attano pakaticariyānaṃ visamaṃ kāyassa pariharaṇavasena visamaparihārajāni. Tāni pana accāsanaatiṭṭhānādinā veditabbānīti āha ‘‘accāsanaatiṭṭhānādikā’’ti. Ādi-saddena mahābhāravahaṇasudhākoṭṭanaadesakālacaraṇādīni saṅgaṇhāti. Parassa upakkamato nibbattāni opakkamikāni, ayaṃ coroti vā pāradārikoti vā gahetvā jaṇṇukakapparamuggarādīhi nippothanaupakkamaṃ paccayaṃ katvā uppannānīti attho. Tenāha ‘‘vadhabandhanādiupakkamena nibbattānī’’ti. Kevalanti bāhiraṃ paccayaṃ anapekkhitvā kevalaṃ, tena vināti attho. Tenāha ‘‘pubbekatakammavipākavaseneva jātānī’’ti.

Puttasuttavaṇṇanā niṭṭhitā.

8-10. Saṃyojanasuttādivaṇṇanā

88-90. Aṭṭhame sotāpanno catūhi vātehi indakhīlo viya parappavādehi akampiyo acalasaddhāya samannāgatattā sāsane laddhappatiṭṭho samaṇamacalo nāmāti āha ‘‘sāsane laddhappatiṭṭhattā’’tiādi. Thaddhabhāvakarānaṃ kilesānaṃ sabbaso samucchinnattāti cittassa thaddhabhāvakarānaṃ uddhambhāgiyakilesānaṃ sabbaso abhāvā samaṇasukhumālo nāma sukhumālabhāvappattito. Navamadasamāni suviññeyyāneva.

Saṃyojanasuttādivaṇṇanā niṭṭhitā.

Macalavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app