(16) 6. Acelakavaggavaṇṇanā

157-163. Ito paresu pana suttapadesu ‘‘gāḷhā’’ti vuttamatthaṃ vivaranto ‘‘kakkhaḷā’’ti āha. Kakkhaḷacāro cassā na lūkhasabhāvo. Atha kho taṇhāvasena thiraggahaṇanti āha ‘‘lobhavasena thiraggahaṇā’’ti. Agāḷhā paṭipadāti vā kāmānaṃ ogāhanaṃ paṭipatti, kāmasukhānuyogoti attho. Nijjhāmā paṭipadāti kāyassa nijjhāpanavasena khepanavasena pavattā paṭipatti, attakilamathānuyogoti attho. Nicceloti nissaṭṭhacelo sabbena sabbaṃ paṭikkhittacelo. Naggiyavatasamādānena naggo. Ṭhitakova uccāraṃ karotītiādi nidassanamattaṃ vamitvā mukhavikkhālanādiācārassapi tena vissaṭṭhattā. Jivhāya hatthaṃ apalekhati avalekhati udakena adhovanato. Dutiyavikappepi eseva nayo. ‘‘Ehi, bhadante’’ti vutte upagamanasaṅkhāto vidhi ehibhadanto, taṃ caratīti ehibhadantiko, tappaṭikkhepena na ehibhadantiko. Na karoti ‘‘samaṇena nāma parassa vacanakarena na bhavitabba’’nti adhippāyena.

Puretaranti taṃ ṭhānaṃ attano upagamanato puretaraṃ. Taṃ kira so ‘‘bhikkhunā nāma yadicchakā eva bhikkhā gahetabbā’’ti adhippāyena na gaṇhāti. Uddissa kataṃ mama nimittabhāvena bahū khuddakā pāṇā saṅghātaṃ āpāditāti na gaṇhāti. Nimantanaṃ na sādiyati evaṃ tesaṃ vacanaṃ kataṃ bhavissatīti. Kumbhi ādīsupi so sattasaññīti āha ‘‘kumbhi-kaḷopiyo’’tiādi. Kabaḷantarāyo hotīti uṭṭhitassa dvinnampi kabaḷantarāyo hoti. Gāmasabhāgādivasena saṅgamma kittenti etissāti saṅkitti, yathāsaṃhatataṇḍulādisañcayo. Mānusakānīti veyyāvaccakarā manussā.

Surāpānamevāti majjalakkhaṇappattāya surāya pānameva. Surāgahaṇenevettha merayampi saṅgahitaṃ. Ekāgārameva uñchatīti ekāgāriko. Ekālopeneva vattatīti ekālopiko. Dīyati etāyāti datti, dvattiālopamattaggāhi khuddakaṃ bhikkhādānabhājanaṃ. Tenāha ‘‘khuddakapātī’’ti. Abhuñjanavasena eko aho etassa atthīti ekāhiko, āhāro, taṃ ekāhikaṃ. So pana atthato ekadivasaṃ laṅghako hotīti āha ‘‘ekādivasantarika’’nti. Dvāhikantiādīsupi eseva nayo. Ekāhaṃ abhuñjitvā ekāhaṃ bhuñjanaṃ ekāhavāro, taṃ ekāhikameva atthato. Dvīhaṃ abhuñjitvā dvīhaṃ bhuñjanaṃ dvīhavāro. Sesapadadvayepi eseva nayo. Ukkaṭṭho pana pariyāyabhattabhojaniko dvīhaṃ abhuñjitvā ekāhameva bhuñjati. Sesadvayepi eseva nayo.

Micchāvāyāmavaseneva ukkuṭikavatānuyogoti āha ‘‘ukkuṭikavīriyamanuyutto’’ti. Attakilamathānuyoganti attano kilamathānuyogaṃ, sarīradukkhakāraṇanti attho. Sarīrapariyāyo hi idha attasaddo ‘‘attantapo’’tiādīsu (ma. ni. 2.413) viya. Dve anteti ubho koṭiyo, ubho lāmakapaṭipattiyoti attho. Lāmakampi hi antoti vuccati ‘‘antamidaṃ, bhikkhave, jīvikānaṃ (saṃ. ni. 3.80; itivu. 61), koṭṭhako anto’’ti evamādīsu. Majjhimapaṭipadāya uppathabhāvena amanīyā gantabbā ñātabbāti antā. Tato eva lāmakā.

Acelakavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app