(25) 5. Āpattibhayavaggo

1. Saṅghabhedakasuttavaṇṇanā

243. Pañcamassa paṭhame vivādādhikaraṇādīsūti vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇanti imesu catūsu. Tattha dhammoti vā adhammoti vā aṭṭhārasahi vatthūhi vivadantānaṃ bhikkhūnaṃ yo vivādo, idaṃ vivādādhikaraṇaṃ nāma. Sīlavipattiyā vā ācāradiṭṭhiājīvavipattiyā vā anuvadantānaṃ yo anuvādo upavadanā ceva codanā ca, idaṃ anuvādādhikaraṇaṃ nāma. Mātikāya āgatā pañca, vibhaṅge dveti sattapi āpattikkhandhā, idaṃ āpattādhikaraṇaṃ nāma. Saṅghassa apalokanādīnaṃ catunnaṃ kammānaṃ karaṇaṃ, idaṃ kiccādhikaraṇaṃ nāma. Sesamettha uttānameva.

Saṅghabhedakasuttavaṇṇanā niṭṭhitā.

2-3. Āpattibhayasuttādivaṇṇanā

244-5. Dutiye bhassati niratthakabhāvena khipīyatīti bhasmaṃ, chārikā. Tassa puṭaṃ bhaṇḍikā bhasmapuṭaṃ. Tenāha ‘‘bhasmapuṭanti chārikābhaṇḍika’’nti. Tatiyaṃ uttānatthameva.

Āpattibhayasuttādivaṇṇanā niṭṭhitā.

4-7. Seyyāsuttādivaṇṇanā

246-9. Catutthe petāti peccabhāvaṃ gatā. Te pana yasmā idha katakālakiriyā kālena katajīvitucchedā honti, tasmā vuttaṃ ‘‘kālakatā vuccantī’’ti, matāti attho. Atha vā peccabhavaṃ gatā, petūpapattivasena nibbattiṃ upagatāti attho. Tenāha ‘‘atha vā petavisaye nibbattā petā nāmā’’ti. Ekena passena sayituṃ na sakkonti dukkhuppattito.

Tejussadattāti iminā sīhassa abhīrukabhāvaṃ dasseti. Bhīrukā sesamigā attano āsayaṃ pavisitvā santāsapubbakaṃ yathā tathā sayanti, sīho pana abhīruko sabhāvato satokārī bhikkhu viya satiṃ upaṭṭhapetvāva sayati. Tenāha ‘‘dve purimapāde’’tiādi. Dakkhiṇe purimapāde vāmassa purimapādassa ṭhapanavasena dve purimapāde ekasmiṃ ṭhāne ṭhapetvā. Pacchimapāde vuttanayeneva idhāpi ekasmiṃ ṭhāne ṭhapanaṃ veditabbaṃ, ṭhitokāsasallakkhaṇaṃ abhīrukavaseneva. Sīsaṃ pana ukkhipitvātiādinā vuttasīhakiriyā anutrastappabujjhanā viya abhīrubhāvasiddhadhammatāvasenevāti veditabbā. Sīhavijambhanaṃ ativelaṃ ekākāre ṭhapitānaṃ sarīrāvayavānaṃ gamanādikiriyāsu yogyabhāvāpādanatthaṃ. Tikkhattuṃ sīhanādanadanaṃ appesakkhamigarājehi parittāsapariharaṇatthaṃ.

Ayaṃvuccati, bhikkhave, tathāgataseyyāti iminā catutthajjhānaseyyā tathāgataseyyā nāmāti dasseti. Seti abyāvaṭabhāvena pavattati etthāti seyyā, catutthajjhānameva seyyā catutthajjhānaseyyā. Kiṃ pana taṃ catutthajjhānanti? Ānāpānacatutthajjhānaṃ. Tattha hi ṭhatvā vipassanaṃ vaḍḍhetvā bhagavā anukkamena aggamaggaṃ adhigantvā tathāgato jātoti. Tayidaṃ padaṭṭhānaṃ nāma na seyyā, tathāpi yasmā ‘‘catutthajjhānasamanantarā bhagavā parinibbāyī’’ti mahāparinibbāne (dī. ni. 2.219) āgataṃ, tasmā lokiyacatutthajjhānasamāpatti eva tathāgataseyyāti keci. Evaṃ sati parinibbānakālikāva tathāgataseyyā āpajjati, na ca bhagavā lokiyacatutthajjhānasamāpajjanabahulo vihāsi. Aggaphalavasena pavattaṃ panettha catutthajjhānaṃ veditabbaṃ. Tattha yathā sattānaṃ niddūpagamalakkhaṇā seyyā bhavaṅgacittavasena hoti, sā pana nesaṃ paṭhamajātisamanvayā yebhuyyavuttikā, evaṃ bhagavato ariyajātisamanvayaṃ yebhuyyavuttikaṃ aggaphalabhūtaṃ catutthajjhānaṃ tathāgataseyyāti veditabbaṃ. Pañcamādīni uttānatthāni.

Seyyāsuttādivaṇṇanā niṭṭhitā.

8. Paṭhamavohārasuttavaṇṇanā

250-253. Aṭṭhame anariyānanti asādhūnaṃ nihīnānaṃ. Vohārāti saṃvohārā abhilāpā vā, ‘‘diṭṭhaṃ mayā’’ti evaṃvāditā. Ettha ca taṃtaṃsamuṭṭhāpakacetanāvasena attho veditabbo. Navamādīsu natthi vattabbaṃ.

Paṭhamavohārasuttavaṇṇanā niṭṭhitā.

Āpattibhayavaggavaṇṇanā niṭṭhitā.

Pañcamapaṇṇāsakaṃ niṭṭhitaṃ.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app