5. Parisavaggavaṇṇanā

43. Pañcamassa paṭhame uddhaccena samannāgatāti akappiye kappiyasaññitāya, kappiye akappiyasaññitāya, avajje vajjasaññitāya, vajje avajjasaññitāya uddhaccappakatikā. Ye hi vinaye apakataññuno saṃkilesavodāniyesu dhammesu na kusalā sakiñcanakārino vippaṭisārabahulā, tesaṃ anuppannañca uddhaccaṃ uppajjati, uppannañca bhiyyobhāvaṃ vepullaṃ āpajjati. Sārābhāvena tucchattā naḷo viyāti naḷo, mānoti āha ‘‘unnaḷāti uggatanaḷā’’ti. Tenāha ‘‘uṭṭhitatucchamānā’’ti. Māno hi seyyassa seyyoti sadisoti ca pavattiyā visesato tuccho. Cāpallenāti capalabhāvena, taṇhāloluppenāti attho. Mukhakharāti mukhena pharusā, pharusavādinoti attho.

Vikiṇṇavācāti vissaṭavacanā samphappalāpitāya apariyantavacanā. Tenāha ‘‘asaṃyatavacanā’’tiādi. Vissaṭṭhasatinoti sativirahitā. Paccayavekallena vijjamānāyapi satiyā satikiccaṃ kātuṃ asamatthatāya evaṃ vuttā. Na sampajānantīti asampajānā, taṃyoganivattiyaṃ cāyaṃ akāro ‘‘ahetukā dhammā (dha. sa. dukamātikā 2), abhikkhuko āvāso’’tiādīsu (cūḷava. 76) viyāti āha ‘‘nippaññā’’ti, paññārahitāti attho. Pāḷiyaṃ vibbhantacittāti ubbhantacittā. Samādhivirahena laddhokāsena uddhaccena tesaṃ samādhivirahānaṃ cittaṃ nānārammaṇesu paribbhamati vanamakkaṭo viya vanasākhāsu. Pākatindriyāti saṃvarābhāvena gihikāle viya vivaṭaindriyā. Tenāha ‘‘pakatiyā ṭhitehī’’tiādi. Vivaṭehīti asaṃvutehi.

44. Dutiye bhaṇḍanaṃ vuccati kalahassa pubbabhāgoti kalahassa hetubhūtā paribhāsā taṃsadisī ca aniṭṭhakiriyā bhaṇḍanaṃ nāma. Kalahajātāti hatthaparāmāsādivasena matthakappatto kalaho jāto etesanti kalahajātāti evamettha attho daṭṭhabbo. Viruddhavādanti ‘‘ayaṃ dhammo, nāyaṃ dhammo’’tiādinā viruddhavādabhūtaṃ vivādaṃ. Mukhasannissitatāya vācā idha ‘‘mukha’’nti adhippetāti āha ‘‘dubbhāsitā vācā mukhasattiyoti vuccantī’’ti. Catubbidhampi saṅghakammaṃ sīmāparicchinnehi pakatattehi bhikkhūhi ekato kattabbattā ekakammaṃ nāma. Pañcavidhopi pātimokkhuddeso ekato uddisitabbattā ekuddeso nāma. Paññattaṃ pana sikkhāpadaṃ sabbehipi lajjīpuggalehi samaṃ sikkhitabbabhāvato samasikkhatā nāma . Pāḷiyaṃ khīrodakībhūtāti yathā khīrañca udakañca aññamaññaṃ saṃsandati, visuṃ na hoti, ekattaṃ viya upeti. Satipi hi ubhayesaṃ kalāpānaṃ paramatthato bhede pacurajanehi pana duviññeyyanānattaṃ khīrodakaṃ samoditaṃ accantameva saṃsaṭṭhaṃ viya hutvā tiṭṭhati, evaṃ sāmaggivasena ekattūpagatacittuppādā viyāti khīrodakībhūtāti evamettha attho daṭṭhabbo. Mettācakkhūhīti mettācittaṃ paccupaṭṭhapetvā olokanacakkhūhi. Tāni hi piyabhāvadīpanato ‘‘piyacakkhūnī’’ti vuccanti.

45. Tatiye aggavatīti ettha agga-saddo uttamapariyāyo, tena visiṭṭhassa puggalassa, visiṭṭhāya vā paṭipattiyā gahaṇaṃ idhādhippetanti āha ‘‘aggavatīti uttamapuggalavatī’’tiādi. Avigatataṇhatāya taṃ taṃ parikkhārajātaṃ bahuṃ lanti ādiyantīti bahulā, bahulā eva bāhulikā yathā ‘‘venayiko’’ti (a. ni. 8.11; pārā. 8; ma. ni. 1.246). Te pana yasmā paccayabahubhāvāya yuttappayuttā nāma honti, tasmā āha ‘‘cīvarādibāhullāya paṭipannā’’ti. Sikkhāya ādaragāravābhāvato sithilaṃ adaḷhaṃ gaṇhantīti sāthalikāti vuttaṃ. Sithilanti ca bhāvanapuṃsakaniddeso, sithilasaddena vā samānatthassa sāthalasaddassa vasena sāthalikāti padasiddhi veditabbā. Avagamanaṭṭhenāti adhogamanaṭṭhena, orambhāgiyabhāvenāti attho. Upadhiviveketi sabbūpadhipaṭinissaggatāya upadhivivitte. Oropitadhurāti ujjhitussāhā. Duvidhampi vīriyanti kāyikaṃ cetasikañca vīriyaṃ.

46. Catutthe idaṃ dukkhanti dukkhassa ariyasaccassa paccakkhato aggahitabhāvadassanatthaṃ vuttaṃ. Ettakameva dukkhanti tassa paricchijja aggahitabhāvadassanatthaṃ. Ito uddhaṃ dukkhaṃ natthīti anavasesetvā aggahitabhāvadassanatthaṃ. Yathāsabhāvato nappajānantīti sarasalakkhaṇappaṭivedhena asammohato nappaṭivijjhanti. Asammohapaṭivedho ca yathā tasmiṃ ñāṇe pavatte paccā dukkhassa rūpādiparicchede sammoho na hoti, tathā pavatti. Accantakkhayoti accantakkhayanimittaṃ nibbānaṃ. Asamuppattīti etthāpi eseva nayo. Yaṃ nibbānaṃ maggassa ārammaṇapaccayaṭṭhena kāraṇabhūtaṃ āgamma tadubhayampi nirujjhati, taṃ tesaṃ asamuppatti nibbānaṃ dukkhanirodhoti vuccati.

47. Pañcame visesanassa paranipātena ‘‘parisākasaṭo’’ti vuttanti āha ‘‘kasaṭaparisā’’tiādi. ‘‘Kasaṭaparisā’’ti hi vattabbe ‘‘parisākasaṭo’’ti vuttaṃ. Parisāmaṇḍoti etthāpi eseva nayo. Sesamettha uttānameva.

48. Chaṭṭhe gambhīrāti agādhā dukkhogāḷhā. Pāḷivasenāti iminā yo dhammapaṭisambhidāya visayo gambhīrabhāvo, tamāha. Dhammappaṭivedhassa hi dukkarabhāvato dhammassa pāḷiyā dukkhogāḷhatāya gambhīrabhāvo. ‘‘Pāḷivasena gambhīrā’’ti vatvā ‘‘sallasuttasadisā’’ti vuttaṃ tassa ‘‘animittamanaññāta’’ntiādinā (su. ni. 579) pāḷivasena gambhīratāya labbhanato. Tathā hi tattha tā gāthā duviññeyyarūpā tiṭṭhanti. Duviññeyyañhi ñāṇena dukkhogāḷhanti katvā ‘‘gambhīra’’nti vuccati. Pubbāparampettha kāsañci gāthānaṃ duviññeyyatāya dukkhogāḷhameva, tasmā taṃ ‘‘pāḷivasena gambhīrā’’ti vuttaṃ. Imināva nayena ‘‘atthavasena gambhīrā’’ti etthāpi attho veditabbo. Mahāvedallasuttassa (ma. ni. 1.449 ādayo) atthavasena gambhīratā suviññeyyāva. Lokaṃ uttaratīti lokuttaro, navavidho appamāṇadhammo. So atthabhūto etesaṃ atthīti lokuttarā. Tenāha ‘‘lokuttaraatthadīpakā’’ti.

Sattasuññaṃ dhammamattamevāti sattena attanā suññaṃ kevalaṃ dhammamattameva. Uggahetabbaṃ pariyāpuṇitabbanti liṅgavacanavipallāsena vuttanti āha ‘‘uggahetabbe ca pariyāpuṇitabbe cā’’ti. Kavino kammaṃ kavitā. Yaṃ panassa kammaṃ, taṃ tena katanti vuccatīti āha ‘‘kavitāti kavīhi katā’’ti. Itaranti kāveyyāti padaṃ, kābyanti vuttaṃ hoti. Kābyanti ca kavinā vuttanti attho. Tenāha ‘‘tasseva vevacana’’nti. Vicitraakkharāti vicittākārakkharā viññāpanīyā. Sāsanato bahibhūtāti na sāsanāvacarā. Tesaṃ sāvakehīti buddhānaṃ sāvakāti apaññātānaṃ yesaṃ kesañci sāvakehi. Na ceva aññamaññaṃ paṭipucchantīti ye vācenti, ye ca suṇanti, te aññamaññaṃ atthādiṃ nappaṭipucchanti, kevalaṃ vācanasavanamatteneva parituṭṭhā honti. Cārikaṃ na vicarantīti asukasmiṃ ṭhāne atthādiṃ jānantā atthīti pucchanatthāya cārikaṃ na gacchanti tādisassa puggalassa abhāvato tassa ca pubbāparavirodhato. Kathaṃ ropetabbanti kena pakārena nikkhipitabbaṃ. Attho nāma sabhāvato anusandhito sambandhato pubbāparato ādipariyosānato ca ñāto sammāñāto hotīti āha ‘‘ko attho’’tiādi. Anuttānīkatanti akkharasannivesādinā anuttānīkataṃ. Kaṅkhāyāti saṃsayassa.

49. Sattame kilesehī āmasitabbato āmisaṃ, cattāro paccayā. Tadeva garu garukātabbaṃ etesaṃ, na dhammoti āmisagarū. Tenāha ‘‘lokuttaradhammaṃ lāmakato gahetvā ṭhitaparisā’’ti. Ubhato bhāgato vimuttoti ubhatobhāgavimutto. Dvīhi bhāgehi dve vāre vimutto. Paññāya vimuttoti samathasannissayena vinā aggamaggapaññāya vimutto. Tenāha ‘‘sukkhavipassakakhīṇāsavo’’ti . Kāyenāti nāmakāyena. Jhānaphassaṃ phusitvāti aṭṭhasamāpattisaññitaṃ jhānaphassaṃ adhigamavasena phusitvā. Pacchā nirodhaṃ nibbānaṃ yathā ālocitaṃ nāmakāyena sacchikarotīti kāyasakkhī. Na tu vimutto ekaccānaṃ āsavānaṃ aparikkhīṇattā. Diṭṭhantaṃ pattoti diṭṭhassa anto anantaro kālo diṭṭhanto, dassanasaṅkhātassa sotāpattimaggañāṇassa anantaraṃ pattoti attho. Paṭhamaphalato paṭṭhāya hi yāva aggamaggā diṭṭhippatto. Tenāha ‘‘ime dvepi chasu ṭhānesu labbhantī’’ti.

Saddahanto vimuttoti etena sabbathā avimuttassa saddhāmattena vimuttabhāvadassanena saddhāvimuttassa sekkhabhāvameva vibhāveti. Saddhāvimuttoti vā saddhāya avimuttoti attho. Chasu ṭhānesūti paṭhamaphalato paṭṭhāya chasu ṭhānesu. Dhammaṃ anussaratīti paṭhamamaggapaññāsaṅkhātaṃ dhammaṃ anussarati. Saddhaṃ anussaratīti etthāpi eseva nayo. Ubhopi hete sotāpattimaggaṭṭhāyeva. Imaṃ kasmā gaṇhantīti evaṃ ekantapāsaṃsesu ariyesu gayhamānesu imaṃ ekantaninditaṃ lāmakaṃ dussīlaṃ kasmā gaṇhanti. Sabbesu sabbatā sadisesu labbhamānopi viseso na paññāyati, visabhāge pana sati eva paññāyati paṭabhāvena viya cittapaṭassāti āha ‘‘ekaccesu panā’’tiādi. Ganthitāti avabaddhā. Mucchitāti mucchaṃ sammohaṃ āpannā. Chandarāgaapakaḍḍhanāyāti chandarāgassa apanayanatthaṃ. Nissaraṇapaññāyāti tato nissaraṇāvahāya paññāya virahitā.

Paññādhurenāti vipassanābhinivesena. Abhiniviṭṭhoti vipassanāmaggaṃ otiṇṇo. Tasmiṃ khaṇeti sotāpattimaggakkhaṇe. Dhammānusārī nāma paññāsaṅkhātena dhammena ariyamaggasotassa anussaraṇato. Kāyasakkhī nāma nāmakāyena sacchikātabbassa nibbānassa sacchikaraṇato. Vikkhambhanasamucchedānaṃ vasena dvikkhattuṃ. Arūpajjhānehi rūpakāyato, aggamaggena sesakāyatoti dvīhi bhāgehi nissakkavacanañcetaṃ. Diṭṭhantaṃ patto, diṭṭhattā vā pattoti diṭṭhippatto. Tattha diṭṭhantaṃ pattoti dassanasaṅkhātassa sotāpattimaggañāṇassa anantaraṃ pattoti attho. Diṭṭhattāti catusaccadassanasaṅkhātāya paññāya nirodhassa diṭṭhattā. Jhānaphassarahitāya sātisayāya paññāya eva vimuttoti paññāvimutto. Sesaṃ vuttanayattā suviññeyyameva.

50. Aṭṭhame na samāti visamā. Kāyakammādīnaṃ visamattā tato eva tattha pakkhalanaṃ sulabhanti āha ‘‘sapakkhalanaṭṭhenā’’ti. Nippakkhalanaṭṭhenāti pakkhalanābhāvena. Uddhammānīti dhammato apetāni. Ubbinayānīti etthāpi eseva nayo.

51. Navame adhammikāti adhamme niyuttā. Tenāha ‘‘niddhammā’’ti, dhammarahitāti attho.

52. Dasame gaṇhantīti pavattenti. Na ceva aññamaññaṃ saññāpentīti mūlato paṭṭhāya taṃ adhikaraṇaṃ yathā vūpasammati, evaṃ aññamaññaṃ itarītare na sammā jānāpenti. Saññāpanatthaṃ sannipāte sati tattha yuttapattakaraṇena saññattiyā bhavitabbaṃ, te pana saññāpanatthaṃ na sannipatanti. Na pekkhāpentīti taṃ adhikaraṇaṃ mūlato paṭṭhāya aññamaññaṃ na pekkhāpenti. Asaññattiyeva attanā gahitapakkhassa balaṃ etesanti asaññattibalā. Na tathā mantentīti sandiṭṭhiparāmāsiādhānaggāhiduppaṭinissaggibhāvena tathā na mantenti. Tenāha ‘‘thāmasā’’tiādi. Uttānatthoyeva kaṇhapakkhe vuttappaṭipakkhena gahetabbattā.

Parisavaggavaṇṇanā niṭṭhitā.

Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.

2. Dutiyapaṇṇāsakaṃ

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app