(8) 3. Apaṇṇakavaggo

1-2. Padhānasuttādivaṇṇanā

71-72. Tatiyavaggassa paṭhame yavati tena phalaṃ missitaṃ viya hotīti yoni, ekantikaṃ kāraṇaṃ. Assāti yathāvuttassa bhikkhuno. Paripuṇṇanti avikalaṃ anavasesaṃ. Āsave khepetīti āsavakkhayo, aggamaggo. Idha pana arahattaphalaṃ adhippetanti āha ‘‘arahattatthāyā’’ti. Dutiyaṃ uttānameva.

Padhānasuttādivaṇṇanā niṭṭhitā.

3-5. Sappurisasuttādivaṇṇanā

73-75. Tatiye pañhatthāya abhinītoti pañhakaraṇatthāya abhimukhaṃ nīto. Alambitaṃ katvāti alambaṃ katvā, ayameva vā pāṭho, vipalambaṃ akatvāti attho. Avajānātīti avaññaṃ karoti, nindatīti attho. Catutthapañcame natthi vattabbaṃ.

Sappurisasuttādivaṇṇanā niṭṭhitā.

6. Kusinārasuttavaṇṇanā

76. Chaṭṭhe nagaraṃ pavisitukāmā uyyānato upecca vattanti gacchanti etenāti upavattanaṃ. Yatheva hi kalambanaditīrato rājamātuvihāradvārena thūpārāmaṃ gantabbaṃ hoti, evaṃ hiraññavatikāya pārimatīrato sālavanaṃ uyyānaṃ, yathā anurādhapurassa thūpārāmo dakkhiṇapacchimadisāya, evaṃ taṃ uyyānaṃ kusinārāya dakkhiṇapacchimadisāya hoti. Yathā thūpārāmato dakkhiṇadvārena nagaraṃ pavisanamaggo pācīnamukho gantvā uttarena nivattati, evaṃ uyyānato sālapanti pācīnamukhā gantvā uttarena nivattā, tasmā taṃ ‘‘upavattana’’nti vuccati. Antareti dvinnaṃ sālarukkhānaṃ vemajjhe. Tattha hi paññāpiyamānassa mañcassa ekā sālapanti sīsabhāge hoti, ekā pādabhāge. Tatrapi eko taruṇasālo sīsabhāgassa āsanno hoti, eko pādabhāgassa. Apica yamakasālā nāma mūlakhandhaviṭapapattehi aññamaññaṃ saṃsibbitvā ṭhitasālātipi vadanti.

Dveḷhakanti dvidhāgāho, anekaṃsaggāhoti attho. Vimatīti saṃsayāpattīti āha ‘‘vinicchituṃ asamatthatā’’ti. Taṃ vo vadāmīti taṃ saṃsayavantaṃ bhikkhuṃ sandhāya vo tumhe vadāmīti. Nikkaṅkhabhāvapaccakkhakaraṇanti buddhādīsu tesaṃ bhikkhūnaṃ nikkaṅkhabhāvassa paccakkhakāriyā yāthāvato tamatthaṃ paṭivijjhitvā ṭhitaṃ sabbaññutaññāṇameva. Etthāti etasmiṃ atthe.

Kusinārasuttavaṇṇanā niṭṭhitā.

7. Acinteyyasuttavaṇṇanā

77. Sattame lokacintāti lokasannivesappaṭisaṃyuttā vīmaṃsā. Tenāha ‘‘kena nu kho candimasūriyā’’tiādi. Nāḷikerādayoti ādi-saddena avuttānaṃ osadhitiṇavanappatiādīnaṃ saṅgaho. Evarūpā lokacintāti edisā vuttasadisā aññāpi sā lokacintā.

Acinteyyasuttavaṇṇanā niṭṭhitā.

8. Dakkhiṇasuttavaṇṇanā

78. Aṭṭhame dānasaṅkhātāya dakkhiṇāyāti deyyadhammasaṅkhātāya dakkhiṇāya. Visuddhi nāma mahājutikatā. Sā pana mahapphalatāya veditabbāti āha ‘‘mahapphalabhāvenā’’ti. Visujjhatīti na kilissati, amalinā mahājutikā mahāvipphārā hotīti attho. Sucidhammoti rāgādiasucividhamanena sucisabhāvo. Lāmakadhammoti hīnasabhāvo pāpakiriyāya. Akusaladhammā hi ekantanihīnā. Jūjako sīlavā kalyāṇadhammo na hoti, tassa mahābodhisattassa attano puttadānaṃ dānapāramiyā matthakaṃ gaṇhantaṃ mahāpathavikampanasamatthaṃ jātaṃ. Svāyaṃ dāyakaguṇoti āha ‘‘vessantaramahārājā kathetabbo’’tiādi. Uddharatīti bahulaṃ pāpakammavasena laddhabbavinipātato uddharati, tasmā natthi mayhaṃ kiñci cittassa aññatthattanti adhippāyo.

Petadakkhiṇanti pete uddissa dātabbadakkhiṇaṃ. Pāpitakāleyevāti ‘‘idaṃ dānaṃ asukassa petassa hotū’’ti taṃuddisanavasena pattiyā pāpitakāleyeva. Assāti petassa. Pāpuṇīti phalasampattilabhāpanavasena pāpuṇi. Ayañhi pete uddissa dāne dhammatā. Tadā kosalarañño pariccāgavasena ativiya dānajjhāsayataṃ buddhappamukhassa ca saṅghassa ukkaṃsagataguṇavisiṭṭhataṃ sandhāyāha ‘‘asadisadānaṃ kathetabba’’nti.

Dakkhiṇasuttavaṇṇanā niṭṭhitā.

9-10. Vaṇijjasuttādivaṇṇanā

79-80. Navame taṃsadisāti yādisā vaṇijjā payuttā ayathādhippāyā aññā vā sampajjati, tādisāvāti attho. Chedaṃ gacchatīti vināsaṃ pāpuṇāti. Adhippāyato parā visiṭṭhāti parādhippāyo. Tenevāha ‘‘ajjhāsayato adhikataraphalā hotī’’ti. Cīvarādinā paccayena vadeyyāsīti cīvarādipaccayahetu maṃ vadeyyāsi pattheyyāsi. Atha vā yadā cīvarādinā paccayena attho hoti, tadā maṃ yāceyyāsīti attho. Sesaṃ suviññeyyameva. Dasamaṃ uttānameva.

Vaṇijjasuttādivaṇṇanā niṭṭhitā.

Apaṇṇakavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app