2. Nāmakaṇḍa

Pulliṅga

47. ‘‘Jinavacanayuttaṃ hī’’ti sabbatthādhikāro.

Liṅgañca nipaccate.

Dhātuppaccayavibhattivajjitamatthayuttaṃ saddarūpaṃ liṅgaṃ nāma, jinavacanayoggaṃ liṅgaṃ idha ṭhapīyati nipphādīyati ca.

48. Buddhaiti ṭhite –

Tato ca vibhattiyo.

Tasmā liṅgā parā vibhattiyo honti. Cakārena tāsaṃ ekavacanādipaṭhamādisaññā ca.

‘‘Si yo aṃ yo nā hi sa naṃ smā hi sa naṃ smiṃ sū’’ ti vibhattiyo. Si yo iti paṭhamā, aṃ yo iti dutiyā, nā hi iti tatiyā, sa naṃ iti catutthī, smā hi iti pañcamī, sa naṃ iti chaṭṭhī, smiṃ su iti sattamī.

Liṅgatthe paṭhamā.

Yo kammakattādivattantaramappatto sassarūpaṭṭho suddho, so liṅgattho nāma, tassābhidhānamatte paṭhamāvibhatti hoti. Tassāpaniyame ekamhi vattabbe ekavacanaṃ si, vuccate nenetivacanaṃ, ekassatthassa vacanaṃ ekavacanaṃ. Evaṃ bahuvacanaṃ.

Atotveva.

So.

Akārantā parassa sissa o hoti.

Saralopo mādesappaccayādimhi saralope tu pakati.

Aṃādīsu paresu sarassa lopo hoti, tasmiṃ kate tu kvacādinā asavaṇṇe patte pakati hoti.

Naye paraṃ yutte. Evamupari saralopādi. Buddho.

Bahumhi vattabbe bahuvacanaṃ yo.

Ato vātveva.

Sabbayonīnamāe.

Akārantā paresaṃ paṭhamadutiyāyonīnaṃ yathāsaṅkhyaṃ āe vā honti. Buddhā.

Vāti kiṃ. Aggayo.

49. Liṅgatthe paṭhamātveva.

Ālapane ca.

Abhimukhīkaraṇamālapanaṃ, tadadhike liṅgatthe paṭhamā hoti.

‘‘Ālapane si gasañño’’ti sissa gasaññā. Geitveva.

Akārā pitādyantānamā.

Ge pare akāro pitusatthuattarājādīnamanto ca āttaṃ yāti.

‘‘Ākāro vā’’ti ge pare ākārassa rasso vā.

Sesato lopaṃ gasīpi.

So siṃ syā ca sakhāto gassevātyādiniddiṭṭhehaññe avaṇṇivaṇṇuvaṇṇokārantā sesā, tehi pare gasī lupyante. He – buddha, buddhā. Yo – buddhā.

50.Kammatthe dutiyā.

Yaṃ karoti, taṃ kammaṃ nāma. Tattha dutiyā hoti. Aṃbuddhaṃ. Yossa e-buddhe.

51. Tatiyātveva.

Kattari ca.

Yo karoti, sa kattā nāma. Tattha tatiyā hoti. Nā.

Ato nena.

Akārā paro nā enaṃ yāti. Buddhena.

Hi.

Suhisvakāro e.

Suhisu paresvakārassa e hoti.

Smāhisminnaṃ mhābhimhi vā.

Sabbasaddehi paresaṃ smāhisminnaṃ yathāsaṅkhyaṃ mhābhimhiiccete vā honti. Buddhebhi, buddhehi.

52.Karaṇe tatiyā.

Yena vā kayirate, taṃ karaṇaṃ nāma. Tattha tatiyā hoti. Sabbaṃ kattusamaṃ.

53.Sampadāne catutthī.

Yassa dātukāmo rocate, dhārayate vā, taṃ sampadānaṃ nāma. Tattha catutthī hoti. Sa.

Ato vātveva.

Āya catutthekavacanassa tu.

Akārā parassa catutthekavacanassa āyo vā hoti. Buddhāya.

‘‘Sāgamo se’’ti se sakārāgamo. Buddhassa. Naṃ.

Dīghantveva.

Sunaṃhisu ca.

Sunaṃhisu paresu sarādīnaṃ dīgho hoti. Casaddena kvaci na. Buddhānaṃ.

54.Apādāne pañcamī.

Yasmādapeti, bhayamādatte vā, tadapādānaṃ nāma, tattha pañcamī hoti. Smā.

Ato āetveva.

55.Smāsminnaṃ vā.

Akārā paresaṃ smāsminnaṃ āe vā honti. Buddhā, buddhamhā, buddhasmā. Buddhebhi, buddhehi.

56.Sāmismiṃ chaṭṭhī.

Yassa vā pariggaho, taṃ sāmī nāma. Tattha chaṭṭhī hoti. Buddhassa. Buddhānaṃ.

57.Okāse sattamī.

Yodhāro, tamokāsaṃ nāma. Tattha sattamī hoti. Smiṃ-buddhe, buddhamhi, buddhasmiṃ. Su-buddhesu.

58.

Buddho buddha sukhaṃ dadāti sarato buddhaṃ tato dukkaraṃ,

Kiṃ buddhena mahiddhayopi munayo buddhena jātāsukhī;

Buddhasseva manaṃ dade padamahaṃ buddhā labheyyāccutaṃ,

Buddhassiddhi na kiṃ kare bhavabhave bhattyatthu buddhe mama.

59. Ito paraṃ tatiyāpañcamīnañca catutthīchaṭṭhīnañca sarūpattā pañcamīchaṭṭhiyo bhīyo upekkhante.

60. Atta, si.

Brahmattasakharājādito tveva.

Syā ca.

Brahmādito sissa ā hoti. Attā.

‘‘Yonamāno’’ti brahmādito yonaṃ ānottaṃ. Attāno.

61. He – atta, attā. Yo, attāno.

62. ‘‘Brahmattasakharājādito amāna’’nti brahmādito aṃvacanassa ānaṃ vā hoti. Attānaṃ, attaṃ. Attāno.

63. Attena, attanā. Pakkhe-jinavacanānurodhena enābhāvo.

‘‘Attānto hismimanattaṃ’’ti himhi attantassa ano. Attanehi. Evaṃ karaṇe.

64. ‘‘Sassa no’’ti nokāro. Attano. Attānaṃ.

65. Amhatumhantu rājabrahmattasakha satthupitādīhi smā nāva.

Amhādito smā nā iva hoti. Attanā.

66. ‘‘Tato sminnī’’ti smino ni. Attani. ‘‘Anatta’’nti bhāvaniddesena sumhi ca ano. Attanesu.

67. Rājā attāva. Nā.

Savibhattissa rājassetveva.

Nāmhi raññā vā.

Nāmhi savibhattissa rājasaddassa raññā vā hoti. Raññā, rājena.

Rājassa rāju sunaṃhisu ca.

Sunaṃ hisu paresu rājassa rāju hoti, cakārena kvaci na.

‘‘Sunaṃhisu ceti’’ dīghe – rājūbhi, rājūhi, rājebhi, rājehi.

68. Savibhattissetyadhikāro.

‘‘Rājassa rañño rājino se’’ti se rañño rājino honti. Rañño, rājino.

‘‘Raññaṃ namhi vā’’ti namhi raññaṃ vā. Raññaṃ, rājūnaṃ, rājānaṃ.

69. Smāssanātulyattā-nāmhi raññā vā. Raññā, rājamhā, rājasmā.

70. ‘‘Smimhi raññe rājinī’’ti smimhi raññe rājini honti. Raññe, rājini. Rājūsu, rājesu.

71. Guṇavantu, si.

Savibhattissa ntussetveva.

‘‘Ā simhī’’ti simhi savibhattissa ntussa ā. Guṇavā.

Yomhi paṭhametveva.

Ntussa nto.

Paṭhame yomhi savibhattissa ntussa ntokāro hoti. Guṇavanto.

Sunaṃhisu attaṃtveva.

Ntussanto yosu ca.

Sunaṃhisu, yosu, cakārena aññesupi paresu ntussanto attaṃ yāti. Guṇavantā.

72. Savibhattissetyadhikāro . Aṃitveva.

Avaṇṇo ca ge.

Ge pare savibhattissa ntussa aṃaā honti. Heguṇavaṃ,guṇava, guṇavā. Yo – guṇavanto, guṇavantā.

73. Attaṃ – guṇavantaṃ. Guṇavante.

74. ‘‘Totitā sasmiṃ nāsvī’’ti savibhattissa ntussa nāmhi tā, se tokāro, smimhi ti ca vā. Guṇavatā, guṇavantena. Guṇavantebhi, guṇavantehi.

75. Guṇavato, guṇavantassa.

‘‘Namhi taṃ vā’’ti namhi ntussa taṃ vā. Guṇavataṃ, guṇavantānaṃ. Smā nāva.

76. Guṇavati, guṇavante, guṇavantamhi, guṇavantasmiṃ, guṇavantesu.

77. Gacchanta, si.

‘‘Simhi gacchantādīnaṃ ntasaddo a’’nti ntasaddassa aṃvā, silopo. Gacchaṃ, sissa o – gacchanto.

Gacchantādīnaṃ ntasaddotveva.

Sesesuntuva.

Vuttaṃ hitvā sesesu gacchantādīnaṃ ntasaddo ntu iva daṭṭhabbo. Gacchanto, gacchantāiccādi.

Sesaṃ guṇavantusamaṃ.

78. Gacchantādayo nāma antappaccayantā.

79. Aggi, silopo.

‘‘Ivaṇṇuvaṇṇā jhalā’’ti ivaṇṇuvaṇṇānaṃ yathāsaṅkhyaṃ jhalasaññā.

Jhalato vātveva.

Ghapato ca yonaṃ lopo.

Ghapajhalato yonaṃ lopo vā hoti.

Yosu katanikāralopesu dīghaṃ.

Kato nikāro lopo ca yesaṃ tesu yosu sarānaṃ dīgho hoti. Aggī. Pakkhe-attantveva.

Yo svakatarasso jho.

Yosu akatarasso jho attaṃ yāti. Aggayo. Tathālapane.

80.Aṃ mo niggahītaṃ jhalapehi.

Jhalapato aṃ mo ca binduṃ yanti. Aggiṃ. Aggī, aggayo.

81. Agginā. Dīghe-aggībhi, aggīhi.

82. ‘‘Jhalato sassa no vā’’ti sassa nottaṃ vā. Aggino, aggissa. Aggīnaṃ.

83. ‘‘Jhalato ce’’ti smāssa nā. Agginā.

84. Aggimhi, aggismiṃ. Aggīsu.

85. Ādi aggīva. Smiṃno pana ‘‘ādito o ce’’ti aṃ, o ca vā. Ādi, ādo, ādimhi, ādismiṃ. Ādīsu.

86. Daṇḍī , si.

‘‘Agho rassa’’mādinā rasse sampatte ‘‘na sismimanapuṃsakānī’’ti simhi anapuṃsakānaṃ na rasso. Silopo, daṇḍī, yolope – daṇḍī. Pakkhe –

Agho rassamekavacanayosvapi ca.

Ekavacanayosu jhalapā rassaṃ yanti.

Jhato katarassātveva.

Yonaṃ no.

Katassā jhato yonaṃ nottaṃ hoti. Daṇḍino.

87. ‘‘Jhalapā rassa’’nti ge pare jhalapānaṃ rasso. Hedaṇḍi. Daṇḍī, daṇḍino.

88. Vā aṃitveva.

‘‘Naṃ jhato katarassā’’ti aṃiccassa naṃ vā. Daṇḍinaṃ, daṇḍiṃ. Daṇḍī, daṇḍino.

89. Daṇḍinā. Daṇḍībhi, daṇḍīhi.

90. Daṇḍino, daṇḍissa. Daṇḍīnaṃ.

91. Jhato katarassātveva.

‘‘Sminnī’’ti smino ni. Daṇḍini. Daṇḍīsu.

92. Bhikkhu, silopo.

Vā yonaṃtveva.

‘‘Lato vo kāro ce’’ti lato yonaṃ vottaṃ vā.

Attaṃ akatarassotveva.

Vevosu lo ca.

Vevosu akatarasso lo attaṃ yāti. Bhikkhavo, pakkhe – yolopa dīghā. Bhikkhū.

93. He-bhikkhu.

‘‘Akatarassā lato yvālapanassa vevo’’ti ālapane yossa vevokārā, attaṃ. Bhikkhave, bhikkhavo, bhikkhū.

94. Bhikkhuṃ. Bhikkhavo, bhikkhū. Sesaṃ aggīva.

95. Evaṃ jantu. Jantū, jantavo.

‘‘Lato vokāro ce’’tīha kāraggahaṇena yonaṃ nottaṃ, cakārena kvaci vononamabhāvova viseso. Jantuno, jantuyo.

96. Satthu, si.

‘‘Satthupitādīnamā sismiṃ silopo ce’’ti satthādyantassa ā, silopo ca. Satthā.

Satthupitādīnantyadhikāro.

Aññesvārattaṃ.

Sitoññesu satthādyantassa āro hoti.

Tato yonamo tu.

Tato ārato yonaṃ o hoti. Satthāro.

97. He-sattha, satthā. Satthāro.

98. Satthāraṃ. Satthāre, satthāro.

99. ‘‘Nā ā’’ti ārato nāssa ā. Satthārā. Satthārebhi, satthārehi.

100.U sasmiṃ salopo ca.

Se satthādyantassa u hoti salopo ca vā. Satthu, satthuno, satthussa.

‘‘Vā namhī’’ti namhi āro vā. Satthārānaṃ.

‘‘Satthunāttañce’’ti namhi satthādyantassa attaṃ vā. Dīghesatthānaṃ.

101. ‘‘Tato smimī’’ti ārato smino i. ‘‘Āro rassamīkāre’’ti imhi ārassa rasso. Satthari. Satthāresu. Evaṃ nattādi.

102. Pitā sattheva. ‘‘Pitādīnamasimhī’’ti sitoññesu ārassa rassova viseso. Pitaro.

Namhi – pitūnantipi hoti. Evaṃ bhātuppabhutayo.

103. Abhibhū. Rasse-abhibhuvo. Yolopeabhibhū. Sesaṃ bhikkhūva, rassova viseso.

104. Evaṃ sabbaññū. Pubbeva yonaṃ nokāro ca. Sabbaññuno, sabbaññū.

105. Go.

Gāvaitveva.

‘‘Yosu ce’’ti gosaddokārassa āvo, ‘‘tato yonamo tu’’tīha tusaddena yonaṃ o. Gāvo. Tathālapane.

106.Avamhi ca.

Amhi pare gosaddokārassa āvaavā honti, casaddena hinaṃvajjitesu sesesupi.

107. ‘‘Āvassu vā’’ti amhi āvantassa uttaṃ vā, gāhvaṃ, gāvaṃ, gavaṃ. Yo-gāvo. Gāvena, gavena. Gobhi, gohi.

108. ‘‘Gāva se’’ti se ossa āvo. Gāvassa, gavassa. ‘‘Tato na’’mādo cakārena naṃiccassa aṃ, ossa avo ca. Gavaṃ.

109. ‘‘Suhināsu ce’’tīha cakārena gossa gu ca. Dvitte-gunnaṃ, gonaṃ. Gāvā, gavā, gāvamhā, gavamhā, gāvasmā, gavasmā. Gobhi, gohi.

110. Gāve, gave, gāvamhi, gavamhi, gāvasmiṃ, gavasmiṃ. Gāvesu, gavesu, gosu.

Pulliṅgā.

Itthiliṅga

111. Kaññā . Silopo.

‘‘Ā gho’’ti itthiyaṃ ākārassa ghasaññā. Yo lope – kaññā. Pakkhe – kaññāyo.

112. ‘‘Ghate ce’’ti gassa e. He-kaññe. Kaññā, kaññāyo.

113. Kaññaṃ. Kaññā, kaññāyo.

114. Āya ekavacanassetveva.

‘‘Ghato nādīna’’nti nādekavacanānamāyo. Kaññāya. Kaññābhi, kaññāhi.

115. Kaññāya. Kaññānaṃ.

116.Ghapato smiṃ yaṃ vā.

Ghapehi smino yaṃ vā hoti. Kaññāyaṃ, kaññāya. Kaññāsu.

117. Ratti , silopo.

‘‘Te itthikhyā po’’ti itthiyamivaṇṇuvaṇṇānaṃ pasaññā. Yolopadīghā. Rattī. Pakkhe – rattiyo. Tathālapane.

118. Rattiṃ, rattī. Rattiyo.

119. Ekavacanassa nādīnantveva.

‘‘Pato yā’’ti nādekavacanānaṃ yā. Rattiyā. Rattībhi, rattīhi.

120. Rattiyā. Rattīnaṃ.

121. Rattiyaṃ, rattiyā. Rattīsu.

122. Nadī . Sesaṃ rattīva. Aghattā rassova viseso.

123. Yāgu rattīva.

124. Mātu, dhītu, duhitvādayo piteva.

125. Jambū nadīva.

Kaññaiti ṭhite –

Itthiyamato āpaccayo.

Itthiyaṃ vattamānā akārantato āpaccayo hoti. Saralopapakalyādi. Kaññā.

‘‘Dhātuppaccayavibhatti vajjitamatthavaṃ liṅga’’nti vacanato paccayantassāliṅgattā taddhitādisutte cakārena nāmamiva kate – syādi. Evaṃ īinīsu.

Evaṃ ajā, eḷakā, kokilā, assā, mūsikā, balākā, mandā, jarāiccādi.

126. Itthiyantyadhikāro.

Nadādito vā ī.

Itthiyaṃ nadādito vā anadādito vā ī hoti. Nadī, nagarī, kumārī, brāhmaṇī, taruṇī, kukkuṭī, itthī iccādi.

‘‘Mātulādīnamānattamīkāre’’ti īmhi mātulādyantassa āno. Mātulānītyādi.

Anadādito vā ī. Sakhī, hatthī.

Bhavato bhoto.

Īmhi bhavantassa bhoto hoti. Bhotī.

127. ‘‘Ṇa va ṇikaṇeyya ṇantūhī’’ti ī. Mānavī, nāvikī, venateyyī, gotamī.

128. ‘‘Ntussa tamīkāre’’ti ntussa to vā. Guṇavatī, guṇavantī. Dhitimatī, dhitimantī.

Ntassa ntubyapadeso. Mahatī, mahantī.

129.Patibhikkhurājīkārantehi inī.

Patyādīhi īkārantehi ca itthiyaṃ inī hoti.

‘‘Patissinīmhī’’ti patyantassa atte saralopādo tukārena lopābhāvo. ‘‘Vā paro asarūpā’’ti ilopo, dīgho ca. Gahapatānī, bhikkhunī, rājinī, medhāvinī, tapassinī, dhammacāriṇī, bhayadassāvinī, bhuttāvinītyādi.

Itthiliṅgā.

Napuṃsakaliṅga

130. Citta , si.

Napuṃsakehi ato niccanteva.

Siṃ.

Akāranteti napuṃsakehi sissa nicaṃ aṃ hoti. Cittaṃ.

Yonaṃ ni napuṃsakehitveva.

Ato niccaṃ.

Akārantehi na puṃsakehi yonaṃ niccaṃ ni hoti, nissa ā. Cittā. Pakkhe – yosvādinā dīghe – cittāni.

131. Galope – he – citta. Cittā, cittāni.

132. Cittaṃ . Nissa e – citte, cittāni. Sesaṃ buddhova.

133. Mana, si, manaṃ.

Nā vātveva.

134.Manogaṇādito sminnānamiā.

Manādito sminnānaṃ iā vā honti.

Sa sare vāgamo.

Vibhatyādese sare pare manādito sāgamo vā hoti. Manasā.

135.Sassa co

Manādito sassa o hoti, casaddena smāssa ā ca. Manaso, manasā.

136. Manasi . Sesaṃ cittaṃva.

137.

Manaṃ siraṃ uraṃ tejaṃ, rajaṃ ojaṃ vayaṃ payaṃ;

Yasaṃ tapaṃ vacaṃ cetaṃ, evamādi manogaṇo.

138. Guṇavantu , si.

‘‘Aṃ napuṃsake’’ti simhi savibhattissa ntussa aṃ. Guṇavaṃ. Ntussa tte – guṇavantāni.

139. Yotoññaṃ pumeva. Evaṃ gacchaṃ.

140. Aṭṭhi.

Vātveva.

‘‘Yonanni napuṃsakehī’’ti yonaṃ ni vā. Aṭṭīni. Jhattā yolope – aṭṭhī. Tathālapane.

141. Aṭṭhiṃ, aṭṭhīni, aṭṭhī. Sesaṃ aggīva.

142. Daṇḍī, si.

Aghattā rasso, daṇḍi. Yotoññaṃ pumeva.

143. Āyu aṭṭhīva.

Napuṃsakaliṅgā.

Pumitthiliṅga

144. Pumitthiliṅgā – ghaṭa, kaṭa, yaṭṭhi, muṭṭhi, sindhu, reṇuppabhutayo dvipada catuppada jātivācino ca.

Yathā – ghaṭo, īpaccaye-ghaṭī. Eso yaṭṭhi, esā yaṭṭhiccādi.

Dvipadajātivācino yathā – khattiyo. Āpaccaye- khattiyā, samaṇo, īmhi-samaṇīiccādi.

Catuppadajātivācino yathā – gajo, ā-gajā, byaggho, īmhi – byagghīiccādi.

Pumanapuṃsakaliṅga

145. Pumanapuṃsakaliṅgā – dhamma, kamma, brahma, kusuma saṅgama, paduma, assama, vihāra, sarīra, suvaṇṇa, vaṇṇa, kahāpaṇa, bhavana, bhuvana, yobbana, bhusana, āsana, sayana, odana, ākāsa, upavāsa, māsa, divasa, rasa, thala, phala, raṭṭha ambu, madhvādayo.

Itthinapuṃsakaliṅga

146. Itthinapuṃsakaliṅgā – nagara, accippamukhā.

Sabbaliṅga

147. Sabbaliṅgā – taṭa puṭa patta maṇḍala kalasā dayo, nāmīkatā, sabbanāmāni ca. Yathā – taṭo, īmhi – taṭī, taṭamiccādi.

Nāmīkatā yathā – devadatto, ā – devadattā devadattamiccādi.

Sabbanāma

148. Sabba , katara, katama, ubhaya, itara, añña, aññatara, aññatama, pubba, para, apara, dakkhiṇa, uttara, eka, ya, ta, eta, ima, amu, kiṃ, tumha, amha-iti sabbanāmāni.

Sabbo buddhova. Ayaṃ viseso.

Yotveva.

Sabbanāmakārate paṭhamo.

Sabbādīnamakārato paro paṭhamo yo ettaṃ yāti sabbe.

‘‘Tayo neva ca sabbanāmehī’’ti nisedhā sasmāsminnaṃ āya ā e na honti. Sabbassa.

Sabbato naṃ saṃsānaṃ.

Sabbādito naṃiccassa saṃsānaṃ honti.

Akāro eitveva.

Sabbanāmānaṃ namhi ca.

Namhi sabbādīnamakārassa e hoti. Sabbesaṃ, sabbesānaṃ.

149. Itthiyaṃ ā, sabbā kaññāva. Ayaṃ viseso. Vātveva.

Ghapato smiṃsānaṃ saṃsā.

Ghapasaññāto sabbādito smiṃsānaṃ saṃsā vā honti.

‘‘Saṃsāsvekavacanesu ce’’ti sāgamo.

Gho rassaṃ.

Ekavacanasaṃsāsu gho rassaṃ yāti. Sabbassā, sabbāya. Sabbāsaṃ, sabbāsānaṃ. Sabbassaṃ, sabbāyaṃ. Sabbāsu.

Netāhi smimāyayā.

Ghapaññāhi sabbādīhi smino āya yā na honti.

150. Napuṃsake – sabbaṃ. Sabbāni. Evaṃ dutiyā.

Sabbādayo napuṃsake tatiyādīsu sakasakapumasamā. Evaṃ ya – saddantā.

151. Pubbaparāparehi tu smino ‘‘yadanupapannā nipātanā sijjhantī’’ti anitthiyaṃ e vā. Pubbe, pubbasmiṃiccādi.

Ekasaddo saṅkhyātulyaññāsahāyattho. Yadā saṅkhyattho, tadekavacano, aññattha sabbavacano ca.

Yādīnamālapanaṃ natthi.

152. Ta, si.

Simhi saṃ anapuṃsakassetveva.

Etatesaṃ to.

Simhi anapuṃsakānaṃ etataiccetesaṃ takārassa sa hoti. So.

Tassa vā nattaṃ sabbattha.

Tiliṅgesu sabbādīnaṃ takārassa no vā hoti. Ne, te. Sesaṃ sabbasamaṃ, nattaṃva viseso.

153. Itthiyaṃ – sā, nā, nāyo, tā, tāyoiccādi.

Vātveva.

Tato sassa ssāya.

Tāetāimāhi sassa ssāyo vā hoti.

Saṃsāsvekavacanesu iitveva.

Tassā vā.

Ekavacanasaṃsāsu tāsaddassa ā ittaṃ vā yāti. Tissāya, tissā, tassā, tāya. Tāsaṃ, tāsānaṃ. Tissaṃ, tassaṃ, tāyaṃ. Tāsu.

154. Napuṃsake – taṃiccādi.

155. Eso. Sesaṃ sabbasamaṃ.

156. Itthiyaṃ – esā.

Saṃsāsvekavacanesvetveva.

Etimāsami.

Ekavacanasaṃsāsu etāimānamantassa i hoti. Etissāya, etisā, etāya. Etāsaṃ, etāsānaṃ. Etissaṃ, etassaṃ, etāyaṃ. Etāsu. Sesaṃ sabbāva.

157. Napuṃsake – etaṃ iccādi.

158. Ima, si.

‘‘Anapuṃsakassāyaṃ simhī’’ti imassa ayaṃ. Silopo. Ayaṃ, ime. Imaṃ, ime.

‘‘Animi nāmhi ce’’ti imassa ano, imi ca. Anena, iminā.

‘‘Sabbassimasse vā’’ti sunaṃhisu evā. Ehi, imehi. Vā smāsasmiṃsaṃsāsvattantveva.

Imasaddassa ca.

Sasmāsmiṃsaṃsāsu imassa attaṃ vā hoti. Assa, imassa. Esaṃ, esānaṃ, imesaṃ, imesānaṃ. Asmā, imamhā, imasmā. Ehi, imehi. Asmiṃ, imamhi, imasmiṃ. Esu, imesu.

Attapakkhe – ‘‘na timehi katākārehī’’ti smāsminnaṃ mhāmhi na sijjhante.

159. Itthiyaṃ – ayaṃ. Sesaṃ etāva, saṃsāsvattaṃva viseso.

160. Napuṃsake – savibhattissa vātveva.

‘‘Imassidamaṃsisu napuṃsake’’ti imassa idaṃ vā. Idaṃ, imaṃ ime, imāni. Evaṃ dutiyā.

161. Amu , si.

Vā anapuṃsakassa simhitveva.

‘‘Amussa mo saṃ’’ti massa so vā, silopo. Asu.

‘‘Sabbato ko’’ti sabbanāmato kāgamo. ‘‘So’’ti o, amuko, pakkhe – amu. Amū, amuyo.

Pubbeva yonaṃ vokāro na. Amuṃ. Amū, amuyo. Sesaṃ bhikkhūva sabbādikāriyāññatra.

162. Itthiyaṃ – asu. Sesaṃ yāgusamaṃ. Visesoyaṃ – amussā, amuyā. Amūsaṃ, amūsānaṃ. Amussaṃ, amuyaṃ. Amūsu.

163. Napuṃsake – savibhattissa aṃsisu napuṃsaketveva.

‘‘Amussāduṃ’’ti aduṃ. Aduṃ. Amū, amūni. Evaṃ dutiyā.

164. ‘‘Sesesu ce’’ti sabbattha kissa ko. Ko, kā, kaṃ iccādi. Liṅgattaye sabbasamo.

165. Tumha , si, amha, si.

Savibhattissa tumhamhānantyadhikāro.

Tvamahaṃ simhi ca.

Simhi savibhattīnaṃ tumhamhānaṃ tvaṃ ahaṃ honti. Casaddena tumhassa tuvaṃ ca. Tvaṃ, tuvaṃ, ahaṃ. Yo – tumhe.

‘‘Mayaṃ yomhi paṭhame’’ti amhassa mayaṃ hoti. Mayaṃ.

166. ‘‘Taṃmamamhī’’ti amhi taṃ maṃ honti.

‘‘Tavaṃ mamañca navā’’ti amhi tavaṃ mamañca navā.

‘‘Tumhassa tuvaṃ tvamamhī’’ti tumhassa tuvaṃ, tvañca. Taṃ, tavaṃ, tuvaṃ, tvaṃ, maṃ, mamaṃ.

Ākantveva.

‘‘Vā yoppaṭhamo’’ti dutiyāyossa ākaṃ vā. Tumhākaṃ, tumhe. Amhākaṃ, amhe.

167. ‘‘Nāmhi tayā mayā’’ti nāmhi tayā mayā honti. ‘‘Tayātayīnaṃ takāro tvattaṃvā’’ti tassa tvo vā. Tvayā, tayā, mayā. Tumhehi, amhehi.

168. ‘‘Tava mama se’’ti se tava mama honti.

‘‘Tuyhaṃ mayhaṃ ce’’ti se tuyhaṃ mayhañca.

‘‘Sassaṃ’’ti sassa aṃ vā.

‘‘Amhassa mamaṃ savibhattissa se’’ti se amhassa mamaṃ ca. Tava, tuyhaṃ, tumhaṃ, mama, mayhaṃ, amhaṃ, mamaṃ.

‘‘Tumhamhehi namākaṃ’’ti naṃvacanassa ākaṃ. Tumhākaṃ, amhākaṃ. Smānāva.

169. ‘‘Tumhāmhānaṃ tayi mayī’’ti smimhi tayi mayi honti. Tve kate – tvayi, tayi, mayi, tumhesu, amhesu. Liṅgattaye samaṃ.

170. Navātveva.

Padato dutiyā catutthī chaṭṭhīsu vono.

Atthajjotakā vaṇṇā padaṃ, dutiyā catutthī chaṭṭhī bahuvacanesu paresu padasmā paresaṃ savibhattīnaṃ tumhāmhānaṃ vonokārā navā honti.

Rakkhatu vo, passatu no, dadāti vo, dadāhi no, saddhā vo, satthā no.

Navāti kiṃ, eso amhākaṃ satthā.

171. Padatotyadhikāro.

‘‘Temekavacanesu ce’’ti catutthīchaṭṭhekavacanesu te me honti. Dadāmi te, dadāhi me, idaṃ te, ayaṃ me.

‘‘Naamhī’’ti amhi nisedho. Passetha taṃ, ajini maṃ.

‘‘Vā tatiye ce’’ti tatiyekavacane te me vā honti. Kataṃ te tayā vā. Kataṃ me mayā vā.

‘‘Bahuvacanesu vono’’ti tatiyābahuvacanesu vo no honti. Bahuvacane paṭhame yomhi ca. Kataṃ vo, kataṃ no, gāmaṃ vo gaccheyyātha, gāmaṃ no gaccheyyāma.

Saṅkhyā

172. Saṅkhyā vuccate.

Ekasaddo sabbanāmesu vutto.

173. Dvādayo aṭṭhārasantā bahuvacanantā.

Savibhattissa, itthipumanapuṃsakasaṅkhyanti cādhikāro.

‘‘Yosu dvinnaṃ dve ce’’ti dvissa dve hoti. Dve, dve, dvībhi, dvīhi.

No ca dvādito namhi.

Namhi dvādito nakārāgamo hoti. Dvinnaṃ, dvīsu, liṅgattaye samaṃ.

174.Ticatunnaṃ tisso catasso tayo cattāro tīṇi cattāri.

Yosu itthipumanapuṃsakesu savibhattīnaṃ ticatunnaṃ tisso catasso ādayo honti. Tayo, tayo, tībhi, tīhi, tinnaṃ.

‘‘Iṇṇamiṇṇannaṃ tīhi saṅkhyāhī’’ti tisaddato naṃiccassa iṇṇaṃ iṇṇannaṃ ca. Tiṇṇaṃ, tiṇṇannaṃ, tīsu.

175. Itthiyaṃ-tisso , tisso, tībhi, tīhi.

‘‘No cā’’do cakārena namhi ssaṃāgamo, vaggantetissanaṃ, tīsu.

176. Napuṃsake-tīṇi, tīṇi, tīhi.

177. Cattāro.

‘‘Osare ce’’tīha cakārena yosu ussa uro. ‘‘Tato yonamotū’’tīha tukārena yonaṃ o. Caturo. Evaṃ dutiyā. Catūhi, catunnaṃ, catūsu.

178. Itthiyaṃ , catasso, catasso, catūhi. Pubbeva ssaṃāgamo. Yadādinā ussa attaṃ. Catassannaṃ, catūsu.

179. Napuṃsake, cattāri, cattāri.

180. ‘‘Pañcādīna makāro’’ti yosu savibhattissa pañcādyantassa attaṃ. Pañca, pañca.

‘‘Pañcādīna mattaṃ’’ti sunaṃhisu pañcādyantassa attaṃ. Edīghānamapavādoyaṃ. Pañcahi, pañcannaṃ, pañcasu. Liṅgattaye samaṃ.

181. Evaṃ cha satta aṭṭha nava dasādayo aṭṭhārasantā.

182. Vīsatyādayo ānavutiyā itthiliṅgā ekavacanantā, vīsati rattīva. Evaṃ tiṃsati.

Cattālīsaṃ paññāsaṃ saddehi parāsaṃ sabbāsaṃ vibhattīnaṃ ‘‘sabbāsamā’’dotīha ādisaddena lopo, saṭṭhi vīsatī va. Evaṃ sattati asīti navuti.

Sataṃ napuṃsakamekavacanantaṃ. Evaṃ sahassādi.

Koṭi vīsatīva.

183. Rāsibhede tu sabbattha bahuvacanampi. Yathā-dvevīsatiyo buddhadantā. Tisso vīsatiyo dinaghaṭikā. Evamaññatra.

Eseso etantippasiddhi, lokassa hoti yatthatthesu.

Thīpumanapuṃsakānityuccante, tānimāni lokenātthā.

Aliṅga

184. Aliṅgā vuccante.

Kvaci to pañcamyatthe.

Liṅgato pañcamyatthe kvaci toppaccayo hoti.

‘‘Tvādayo vibhattisaññāyo’’ti toppabhutidānyantānaṃ vibhattisaññā. Tasmā tadantānampi vibhatyantattā padattaṃ siddhanti na puna vibhatti. Corasmā corato. Evaṃ pitito, ettha ‘‘pitādīna masimhi’’ tyatrāsimhiggahaṇena tomhi pitādīnaṃ ussa i.

Imassi thandānihatodhesu ca.

Thaṃādīsu paresu imassa i hoti. Ito.

‘‘Sabbassetassākāro vā’’ti tothesvetassa attaṃ vā, ato, etto. Pakkhe- ‘‘saralopā’’dinā akāralopo.

‘‘Tratothesu ce’’ti kissa ku. Kuto.

‘‘Kvaci to’’ti suttadvidhākaraṇena sattamyatthe ca to hoti, ādismiṃ, ādito.

185. ‘‘Tratha sattamiyā sabbanāmehī’’ti sattamyatthe trathappaccayā honti. Sabbasmiṃ, sabbatra, sabbattha, dvittaṃ. Evaṃ atra, attha. Ettha ‘‘tre nicca’’nti pubbe etassa a. Kutra, kuttha.

‘‘Sesesu ce’’ti kādese-kattha.

186. ‘‘Kismā vo ce’’ti vappaccayo. ‘‘Kissa ka vece’’ti ko, kakārākāralopo. Kva.

187. ‘‘Hiṃ haṃ hiñcana’’nti kasmā hiṃ ādipaccayā. ‘‘Ku hiṃ haṃsu ce’’ti kissa ku. Cakārena hiñcanaṃ dācanaṃsu ca. Kuhiṃ, kuhaṃ, kuhiñcanaṃ.

188. ‘‘Tamhā ce’’ti hiṃhaṃ. Tahiṃ, tahaṃ.

189. ‘‘Yato hiṃ’’ti hiṃ. Yahiṃ.

190. ‘‘Imasmā hadhā ce’’ti hadhā. Iha, idha.

191. ‘‘Sabbato dhī’’ti dhi. Sabbadhi.

192. Kāletyadhikāro.

‘‘Kiṃsabbaññekayakuhi dādācana’’nti kiṃ ādito dā, dācanaṃ ca. Kasmiṃ kāle kadā, kudācanaṃ.

‘‘Sabbassa so dāmhi vā’’ti sabbassa so vā. Sadā, sabbadā.

193. ‘‘Tamhā dāni ce’’ti dāni, dā ca. Tadāni, tadā.

194. Yadādinā imasaddā, samānāparehi ca yathāsaṅkhyaṃ jja jjuppaccayā, ima, samānānaṃ a, sā ca. Ajja, sajju, aparajju.

195. ‘‘Imasmā rahidhunādāni ce’’ti rahyādippaccayā. ‘‘Eta rahimhī’’ti imassa eto. Etarahi.

‘‘A dhunāmhi ce’’ti imassa a. Adhunā, idāni.

196. Lopaṃ itveva.

Sabbāsamāvusopasagganipātādīhi ca.

Etehi parā sabbā vibhattī lupyante. Tvaṃ āvuso, tumhe āvuso.

Upasagganipāta

197. Upasagganipātā vuccante.

Pa parā ni nī u du saṃ vi ava anu pari adhi abhi pati su ā ati api apa upa ete vīsatyupasaggā.

Ca na va vā mā hi dhi ci ku tu nu ce re he sve ve vo kho no to yaṃ naṃ taṃ kiṃ handa kira eva kīva yāva tāva vata vatha atha aṅga iṅgha taggha āma nāma nūna puna pana āha saha sakkā labbhā heṭṭhā ārā dūrā divā navā vinā nānā addhā mudhā micchā pacchā āvi sakkhi sacci sacchi bahi yadi iti kinti atthi sotthi khalu nanu kimu assu yagghe sace have suve are pure namo tiro adho atho aho raho hīyo bhīyo anto pāto sudaṃ kallaṃ evaṃ dhuvaṃ alaṃ halaṃ sayaṃ sāyaṃ samaṃ sāmaṃ kāmaṃ pāraṃ oraṃ ciraṃ huraṃ ahaṃ sahaṃ uccaṃ nīcaṃ sakiṃ saddhiṃ, athavā antarā ārakā bāhirā bahiddhā yāvatā tāvatā samantā sāmantā āmantā sammukhā carahi tarahi sampati āyati upari yāvade tāvade tiriyaṃ sanikaṃ sasakkaṃ ettāvatā parammukhā kittāvatā etarahi aññadatthu seyyathidaṃ appevanāma bhīyosomattāya iccādayo nipātā.

198. Sadisā ye tiliṅgesu, sabbāsu ca vibhattīsu.

Vacanesu ca sabbesu, te nipātāti kittitā.

Yathā – uccaṃ rukkho, latā, gharaṃ vā, uccaṃ rukkho. He rukkha, rukkhaṃ, rukkhena, rukkhassa, rukkhasmā, rukkhe vā iccādi. Uccaṃ rukkho, rukkhā vā iccādi. Evaṃ latā, gharāni.

199.

Ubhayesu vibhatyatta –

Kriyadesa samaya disāguṇatthehi;

Sabbāpi yathāyogaṃ,

Vibhattiyoññehi tuppaṭhamā.

Taṃ yathā – adhiantosaddehi sattamī. Sayaṃsaddā tatiyā, chaṭṭhī ca. Namosaddā paṭhamā, dutiyā ca. Pāraṃsaddā sattamī. Divāsaddā paṭhamā, dutiyā, sattamī ca. Heṭṭhāsaddā sattamī. Uccaṃsaddā sabbāpi. Pasaddā ca casaddā ca paṭhamā, hesaddā ālapane paṭhamā. Tathāññehipi.

200. Upasaggā sabbepi saddantarena saha payujjante. Nipātā tu keci visumpi. Yathā – pahāro, paharati, sā ca so ca bhāsati vā karoti vā, sotthityādi.

201. Ekekaliṅgaṃ dviliṅgaṃ, tiliṅgaṃ cāpyaliṅgikaṃ.

Catudheti nāmaṃ nāmaṃ, namatyatthanti kittitaṃ.

Nāmikaṃ.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app