Nidānakathā

Yamakapāṭihīrāvasānasmiñhi bhagavā tidasapure pāricchattakamūle paṇḍukambalasilāyaṃ vassaṃ upagantvā mātaraṃ kāyasakkhiṃ katvā devaparisāya abhidhammakathaṃ kathento dhammasaṅgaṇīvibhaṅgadhātukathāpuggalapaññattippakaraṇāni desayitvā kathāvatthudesanāya vāre sampatte ‘‘anāgate mama sāvako mahāpañño moggaliputtatissatthero nāma uppannaṃ sāsanamalaṃ sodhetvā tatiyasaṅgītiṃ karonto bhikkhusaṅghassa majjhe nisinno sakavāde pañca suttasatāni paravāde pañcāti suttasahassaṃ samodhānetvā imaṃ pakaraṇaṃ bhājessatī’’ti tassokāsaṃ karonto yā cesā puggalavāde tāva catūsu pañhesu dvinnaṃ pañcakānaṃ vasena aṭṭhamukhā vādayutti, taṃ ādiṃ katvā sabbakathāmaggesu asampuṇṇabhāṇavāramattāya tantiyā mātikaṃ ṭhapesi. Athāvasesaṃ abhidhammakathaṃ vitthāranayeneva kathetvā vutthavasso suvaṇṇarajatasopānamajjhe maṇimayena sopānena devalokato saṅkassanagare oruyha sattahitaṃ sampādento yāvatāyukaṃ ṭhatvā anupādisesāya nibbānadhātuyā parinibbāyi.

Athassa mahākassapappamukho vasīgaṇo ajātasatturājānaṃ sahāyaṃ gahetvā dhammavinayasarīraṃ saṅgahaṃ āropesi. Tato vassasatassa accayena vajjiputtakā bhikkhū dasa vatthūni dīpayiṃsu. Tāni sutvā kākaṇḍakassa brāhmaṇassa putto yasatthero susunāgaputtaṃ kālāsokaṃ nāma rājānaṃ sahāyaṃ gahetvā dvādasannaṃ bhikkhusatasahassānaṃ antare sattatherasatāni uccinitvā tāni dasavatthūni madditvā dhammavinayasarīraṃ saṅgahaṃ āropesi.

Tehi pana dhammasaṅgāhakattherehi niggahitā dasasahassā vajjiputtakā bhikkhū pakkhaṃ pariyesamānā attano anurūpaṃ dubbalapakkhaṃ labhitvā visuṃ mahāsaṅghikācariyakulaṃ nāma akaṃsu . Tato bhijjitvā aparāni dve ācariyakulāni jātāni – gokulikā ca ekabyohārikā ca. Gokulikanikāyato bhijjitvā aparāni dve ācariyakulāni jātāni – paṇṇattivādā ca bāhuliyā ca. Bahussutikātipi tesaṃyeva nāmaṃ. Tesaṃyeva antare cetiyavādā nāma apare ācariyavādā uppannā. Evaṃ mahāsaṅghikācariyakulato dutiye vassasate pañcācariyakulāni uppannāni. Tāni mahāsaṅghikehi saddhiṃ cha honti.

Tasmiṃyeva dutiye vassasate theravādato bhijjitvā dve ācariyavādā uppannā – mahisāsakā ca vajjiputtakā ca. Tattha vajjiputtakavādato bhijjitvā apare cattāro ācariyavādā uppannā – dhammuttariyā, bhadrayānikā, channāgārikā, samitiyāti. Puna tasmiṃyeva dutiye vassasate mahisāsakavādato bhijjitvā sabbatthivādā dhammaguttikāti dve ācariyavādā uppannā. Puna sabbatthivādakulato bhijjitvā kassapikā nāma jātā. Kassapikesu bhinnesu apare saṅkantikā nāma jātā. Saṅkantikesu bhinnesu suttavādā nāma jātāti theravādato bhijjitvā ime ekādasa ācariyavādā uppannā. Te theravādehi saddhiṃ dvādasa honti. Iti ime ca dvādasa, mahāsaṅghikānañca cha ācariyavādāti sabbeva aṭṭhārasa ācariyavādā dutiye vassasate uppannā. Aṭṭhārasa nikāyātipi, aṭṭhārasācariyakulānītipi etesaṃyeva nāmaṃ. Etesu pana sattarasa vādā bhinnakā, theravādo asambhinnakoti veditabbo. Vuttampi cetaṃ dīpavaṃse –

‘‘Nikkaḍḍhitā pāpabhikkhū, therehi vajjiputtakā;

Aññaṃ pakkhaṃ labhitvāna, adhammavādī bahū janā.

‘‘Dasasahassā samāgantvā, akaṃsu dhammasaṅgahaṃ;

Tasmāyaṃ dhammasaṅgīti, mahāsaṅgīti vuccati.

‘‘Mahāsaṅgītikā bhikkhū, vilomaṃ akaṃsu sāsane;

Bhinditvā mūlasaṅgahaṃ, aññaṃ akaṃsu saṅgahaṃ.

‘‘Aññatra saṅgahitā suttaṃ, aññatra akariṃsu te;

Atthaṃ dhammañca bhindiṃsu, vinaye nikāyesu ca pañcasu.

‘‘Pariyāyadesitañcāpi, atho nippariyāyadesitaṃ;

Nītatthañceva neyyatthaṃ, ajānitvāna bhikkhavo.

‘‘Aññaṃ sandhāya bhaṇitaṃ, aññaṃ atthaṃ ṭhapayiṃsu te;

Byañjanacchāyāya te bhikkhū, bahuṃ atthaṃ vināsayuṃ.

‘‘Chaḍḍetvāna ekadesaṃ, suttaṃ vinayagambhīraṃ;

Patirūpaṃ suttaṃ vinayaṃ, tañca aññaṃ kariṃsu te.

‘‘Parivāraṃ atthuddhāraṃ, abhidhammaṃ chappakaraṇaṃ;

Paṭisambhidañca niddesaṃ, ekadesañca jātakaṃ.

‘‘Ettakaṃ vissajjitvāna, aññāni akariṃsu te;

Nāmaṃ liṅgaṃ parikkhāraṃ, ākappakaraṇāni ca.

‘‘Pakatibhāvaṃ jahitvā, tañca aññaṃ akaṃsu te;

Pubbaṅgamā bhinnavādā, mahāsaṅgītikārakā.

‘‘Tesañca anukārena, bhinnavādā bahū ahu;

Tato aparakālamhi, tasmiṃ bhedo ajāyatha.

‘‘Gokulikā ekabyohāri, dvidhā bhijjittha bhikkhavo;

Gokulikānaṃ dve bhedā, aparakālamhi jāyatha.

‘‘Bahussutikā ca paññatti, dvidhā bhijjittha bhikkhavo;

Cetiyā ca punavādī, mahāsaṅgītibhedakā.

‘‘Pañcavādā ime sabbe, mahāsaṅgītimūlakā;

Atthaṃ dhammañca bhindiṃsu, ekadesañca saṅgahaṃ.

‘‘Ganthañca ekadesañhi, chaḍḍetvā aññaṃ akaṃsu te;

Nāmaṃ liṅgaṃ parikkhāraṃ, ākappakaraṇāni ca.

‘‘Pakatibhāvaṃ jahitvā, tañca aññaṃ akaṃsu te;

Visuddhattheravādamhi, puna bhedo ajāyatha.

‘‘Mahisāsakā vajjiputtakā, dvidhā bhijjittha bhikkhavo;

Vajjiputtakavādamhi, catudhā bhedo ajāyatha.

‘‘Dhammuttarikā bhaddayānikā, channāgārikā ca samiti;

Mahisāsakānaṃ dve bhedā, aparakālamhi ajāyatha.

‘‘Sabbatthivādā dhammaguttā, dvidhā bhijjittha bhikkhavo;

Sabbatthivādānaṃ kassapikā, saṅkantikassapikena ca.

‘‘Saṅkantikānaṃ suttavādī, anupubbena bhijjatha;

Ime ekādasa vādā, sambhinnā theravādato.

‘‘Atthaṃ dhammañca bhindiṃsu, ekadesañca saṅgahaṃ;

Ganthañca ekadesañhi, chaḍḍetvā aññaṃ akaṃsu te.

‘‘Nāmaṃ liṅgaṃ parikkhāraṃ, ākappakaraṇāni ca;

Pakatibhāvaṃ jahitvā, tañca aññaṃ akaṃsu te.

‘‘Sattarasa bhinnavādā, ekavādo abhinnako;

Sabbevaṭṭhārasa honti, bhinnavādena te saha.

‘‘Nigrodhova mahārukkho, thera vādānamuttamo;

Anūnaṃ anadhikañca, kevalaṃ jinasāsanaṃ.

‘‘Santakā viya rukkhamhi, nibbattā vādasesakā;

Paṭhame vassasate natthi, dutiye vassasatantare;

Bhinnā sattarasa vādā, uppannā jinasāsane’’ti.

Aparāparaṃ pana hemavatikā, rājagirikā, siddhatthikā, pubbaseliyā, aparaseliyā, vājiriyāti aññepi cha ācariyavādā uppannā. Te idha anadhippetā. Purimakānaṃ pana aṭṭhārasannaṃ ācariyavādānaṃ vasena pavattamāne sāsane paṭiladdhasaddho asoko dhammarājā divase divase buddhapūjāya satasahassaṃ, dhammapūjāya satasahassaṃ, saṅghapūjāya satasahassaṃ, attano ācariyassa nigrodhattherassa satasahassaṃ, catūsu dvāresu bhesajjatthāya satasahassanti pañcasatasahassāni pariccajanto sāsane uḷāraṃ lābhasakkāraṃ pavattesi.

Titthiyā hatalābhasakkārā antamaso ghāsacchādanamattampi alabhantā lābhasakkāraṃ patthayamānā bhikkhūsu pabbajitvā sakāni sakāni diṭṭhigatāni – ‘‘ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana’’nti dīpenti. Pabbajjaṃ alabhamānāpi sayameva kese chinditvā kāsāyāni vatthāni acchādetvā vihāresu vicarantā uposathakammādikaraṇakāle saṅghamajjhaṃ pavisanti. Te bhikkhusaṅghena dhammena vinayena satthusāsanena niggayhamānāpi dhammavinayānulomāya paṭipattiyā asaṇṭhahantā anekarūpaṃ sāsanassa abbudañca malañca kaṇṭakañca samuṭṭhāpenti. Keci aggiṃ paricaranti, keci pañcātape tapanti, keci ādiccaṃ anuparivattanti, keci ‘‘dhammañca vinayañca vobhindissāmā’’ti tathā tathā paggaṇhiṃsu. Tadā bhikkhusaṅgho na tehi saddhiṃ uposathaṃ vā pavāraṇaṃ vā akāsi. Asokārāme satta vassāni uposatho upacchijji.

Rājā ‘‘āṇāya kāressāmī’’ti vāyamantopi kāretuṃ nāsakkhi, aññadatthu duggahitagāhinā bālena amaccena anekesu bhikkhūsu jīvitā voropitesu vippaṭisārī ahosi. So tañca vippaṭisāraṃ tañca sāsane uppannaṃ abbudaṃ vūpasametukāmo ‘‘ko nu kho imasmiṃ atthe paṭibalo’’ti saṅghaṃ pucchitvā ‘‘moggaliputtatissatthero, mahārājā’’ti sutvā saṅghassa vacanena ahogaṅgāpabbatato theraṃ pakkosāpetvā iddhipāṭihāriyadassanena therassa ānubhāve nibbicikiccho attano kukkuccaṃ pucchitvā vippaṭisāraṃ vūpasamesi. Theropi taṃ rājuyyāneyeva vasanto satta divasāni samayaṃ uggaṇhāpesi. So uggahitasamayo sattame divase asokārāme bhikkhusaṅghaṃ sannipātāpetvā sāṇipākāraṃ parikkhipāpetvā sāṇipākārantare nisinno ekaladdhike ekaladdhike bhikkhū ekato ekato kāretvā ekamekaṃ bhikkhusamūhaṃ pakkosāpetvā pucchi – ‘‘bhante, kiṃvādī sammāsambuddho’’ti? Tato sassatavādino – ‘‘sassatavādī’’ti āhaṃsu. Ekaccasassatikā, antānantikā, amarāvikkhepikā, adhiccasamuppannikā, saññīvādā, asaññīvādā, nevasaññīnāsaññīvādā, ucchedavādā, diṭṭhadhammanibbānavādā – ‘‘diṭṭhadhammanibbānavādī’’ti āhaṃsu. Rājā paṭhamameva samayassa uggahitattā nayime bhikkhū aññatitthiyā imeti ñatvā tesaṃ setakāni vatthāni datvā uppabbājesi. Te sabbepi saṭṭhisahassā ahesuṃ.

Athaññe bhikkhū pakkosāpetvā pucchi – ‘‘kiṃvādī, bhante, sammāsambuddho’’ti? ‘‘Vibhajjavādī, mahārājā’’ti. Evaṃ vutte rājā theraṃ pucchi – ‘‘vibhajjavādī, bhante, sammāsambuddho’’ti? ‘‘Āma, mahārājā’’ti. Tato rājā ‘suddhaṃ dāni, bhante, sāsanaṃ, karotu bhikkhusaṅgho uposatha’nti ārakkhaṃ datvā nagaraṃ pāvisi. Samaggo saṅgho sannipatitvā uposathaṃ akāsi. Tasmiṃ sannipāte saṭṭhibhikkhusatasahassāni ahesuṃ. Tasmiṃ samāgame moggaliputtatissatthero yāni ca tadā uppannāni vatthūni, yāni ca āyatiṃ uppajjissanti, sabbesampi tesaṃ paṭibāhanatthaṃ satthārā dinnanayavaseneva tathāgatena ṭhapitamātikaṃ vibhajanto sakavāde pañca suttasatāni paravāde pañcāti suttasahassaṃ āharitvā imaṃ parappavādamathanaṃ āyatilakkhaṇaṃ kathāvatthuppakaraṇaṃ abhāsi.

Tato saṭṭhisatasahassasaṅkhyesu bhikkhū uccinitvā tipiṭakapariyattidharānaṃ pabhinnapaṭisambhidānaṃ bhikkhūnaṃ sahassamekaṃ gahetvā yathā mahākassapatthero ca yasatthero ca dhammañca vinayañca saṅgāyiṃsu; evameva saṅgāyanto sāsanamalaṃ visodhetvā tatiyasaṅgītiṃ akāsi. Tattha abhidhammaṃ saṅgāyanto imaṃ yathābhāsitaṃ pakaraṇaṃ saṅgahaṃ āropesi. Tena vuttaṃ –

‘‘Yaṃ puggalakathādīnaṃ, kathānaṃ vatthubhāvato;

Kathāvatthuppakaraṇaṃ, saṅkhepena adesayī.

‘‘Mātikāṭhapaneneva, ṭhapitassa surālaye;

Tassa moggaliputtena, vibhattassa mahītale.

‘‘Idāni yasmā sampatto, atthasaṃvaṇṇanākkamo;

Tasmā naṃ vaṇṇayissāmi, taṃ suṇātha samāhitā’’ti.

Nidānakathā niṭṭhitā.

Mahāvaggo

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app