6. Ākārantapulliṅganāmikapadamālā

Atha pubbācariyamataṃ purecaraṃ katvā ākārantapulliṅgānaṃ pakatirūpesu abhibhavitu iccetassa pakatirūpassa nāmikapadamālaṃ vakkhāma – satthā, satthā, satthāro. Satthāraṃ, satthāro. Satthārā, satthārehi, satthārebhi. Satthu, satthussa, satthuno, satthānaṃ, satthārānaṃ. Satthārā, satthārehi, satthārebhi. Satthu, satthussa, satthuno, satthānaṃ, satthārānaṃ. Satthari, satthāresu. Bho sattha, bho satthā, bhavanto satthāro.

Ayaṃ yamakamahātherena katāya cūḷaniruttiyā āgato nayo. Ettha ca niruttipiṭake ca kaccāyane ca ‘‘satthunā’’ti padaṃ anāgatampi gahetabbameva ‘‘dhammarājena satthunā’’ti dassanato. ‘‘Satthārā, satthunā, satthārehi, satthārebhī’’ti kamo ca veditabbo. Ettha ca asatipi atthavisese byañjanavisesavasena, byañjanavisesābhāvepi atthanānatthatāvasena saddantarasandassanaṃ niruttikkamoti ‘‘satthā’’ti padaṃ ekavacanabahuvacanavasena dvikkhattuṃ vuttanti veditabbaṃ. Niruttipiṭakādīsu pana ‘‘satthā’’ti paṭhamābahuvacanaṃ na āgataṃ. Kiñcāpi na āgataṃ, tathāpi ‘‘avitakkitā maccumupabbajantī’’ti pāḷiyaṃ ‘‘avitakkitā’’ti paṭhamābahuvacanassa dassanato ‘‘satthā’’ti padassa paṭhamābahuvacanattaṃ avassamicchitabbaṃ. Tathā vattā, dhātā, gantādīnampi taggatikattā. Tathā niruttipiṭake ‘‘satthāre’’ti dutiyābahuvacanañca ‘‘satthussa, satthāna’’nti catutthīchaṭṭhekavacanabahuvacanāni ca āgatāni, cūḷaniruttiyaṃ pana na āgatāni. Tattha ‘‘mātāpitaro poseti. Bhātaro atikkamatī’’ti dassanato ‘‘satthāre’’ti dutiyābahuvacanarūpaṃ ayuttaṃ viya dissati. Kaccāyanādīsu ‘‘bho sattha, bho satthā’’ iti rassadīghavasena ālapanekavacanadvayaṃ vuttaṃ. Niruttipiṭake ‘‘bho sattha’’ itirassavasena ālapanekavacanaṃ vatvā ‘‘bhavanto satthāro’’ti ārādesavasena ālapanabahuvacanaṃ vuttaṃ. Cūḷaniruttiyaṃ ‘‘bho sattha’’ iti rassavasena ālapanekavacanaṃ vatvā ‘‘bho satthā’’ iti dīghavasena ālapanabahuvacanaṃ lapitaṃ. Sabbametaṃ āgame upaparikkhitvā yathā na virujjhati, tathā gahetabbaṃ.

Idāni satthusaddassa yaṃ rūpantaraṃ amhehi diṭṭhaṃ, taṃ dassessāma – tathā hi ‘‘imesaṃ mahānāma tiṇṇaṃ satthūnaṃ ekā niṭṭhā udāhu puthu niṭṭhā’’ti pāḷiyaṃ ‘‘satthūna’’nti padaṃ diṭṭhaṃ, tasmā ayampi kamo veditabbo ‘‘satthu, satthussa, satthuno, satthānaṃ, satthārānaṃ, satthūna’’nti. Abhibhavitā, abhibhavitā, abhibhavitāro. Abhibhavitāraṃ, abhibhavitāro. Abhibhavitārā, abhibhavitunā, abhibhavitārehi, abhibhavitārebhi. Abhibhavitu, abhibhavitussa, abhibhavituno, abhibhavitānaṃ, abhibhavitārānaṃ, abhibhavitūnaṃ. Abhibhavitārā, abhibhavitārehi, abhibhavitārebhi. Abhibhavitu, abhibhavitussa, abhibhavituno, abhibhavitānaṃ, abhibhavitārānaṃ. Abhibhavitari, abhibhavitāresu. Bho abhibhavita, bho abhibhavitā, bhavanto abhibhavitāro. Yathā panettha abhibhavitu iccetassa pakatirūpassa nāmikapadamālā satthunayena yojitā, evaṃ paribhavituādīnañca aññesañca taṃsadisānaṃ nāmikapadamālā satthunayena yojetabbā. Etthaññāni taṃsadisāni nāma ‘‘vattā, dhātā’’iccādīnaṃ padānaṃ vattudhātu iccādīni pakatirūpāni.

Vattā dhātā gantā netā,

Dātā kattā cetā tātā;

Chettā bhettā hantā metā,

Jetā boddhā ñātā sotā.

Gajjitā vassitā bhattā, mucchitā paṭisedhitā;

Bhāsitā pucchitā khantā, uṭṭhātokkamitā tatā.

Nattā panattā akkhātā, sahitā paṭisevitā;

Netā vinetā iccādī, vattare suddhakattari.

Uppādetā viññāpetā, sandassetā pabrūhetā;

Bodhetādī caññe saddā, ñeyyā hetusmiṃ atthasmiṃ.

Kattā khattā nettā bhattā, pitā bhātātime pana;

Kiñci bhijjanti suttasmiṃ, taṃ pabhedaṃ kathessahaṃ.

Satthātiādīsu keci, upayogena sāminā;

Saheva niccaṃ vattanti, neva vattanti keci tu.

Tatra kattusaddādayo rūpantaravasena satthusaddato kiñci bhijjanti. Tathā hi ‘‘uṭṭhehi katte taramāno, gantvā vessantaraṃvadā’’ti ettha ‘‘katte’’ti idaṃ ālapanekavacanarūpaṃ, evañhi ‘‘bho kattā’’ti rūpato rūpantaraṃ nāma. ‘‘Tena hi bho khatte yena campeyyakā brāhmaṇagahapatikā tenupasaṅkamā’’ti ettha ‘‘khatte’’ti idañcālapanekavacanarūpaṃ. Evampi ‘‘bho khattā’’ti rūpato rūpantaraṃ nāma. ‘‘Nette ujuṃ gate satī’’ti ettha ‘‘nette’’ti idaṃ sattamiyā ekavacanarūpaṃ, etampi ‘‘nettarī’’ti rūpato rūpantaraṃ. ‘‘Ārādhayati rājānaṃ, pūjaṃ labhati bhattusū’’ti ettha ‘‘bhattūsū’’ti idaṃ sattamiyā bahuvacanarūpaṃ. ‘‘Bhattāresū’’ti rūpato rūpantaraṃ, atra ‘‘bhattūsū’’ti dassanato, ‘‘mātāpitūsu paṇḍitā’’ti ettha ‘‘pitūsū’’ti dassanato ca ‘‘vattūsu dhātūsu gantūsu netūsu dātūsu kattūsū’’ti evamādinayopi gahetabbo. Ayaṃ nayo satthusaddepi icchitabbo viya amhe paṭibhāti.

Pitā, pitā, pitaro. Pitaraṃ, pitaro. Pitarā, pitunā, petyā, pitarehi, pitarebhi, pitūhi, pitūbhi. Pitu, pitussa, pituno , pitānaṃ, pitarānaṃ, pitūnaṃ. Pitarā, petyā, pitarehi, pitarebhi, pitūhi, pitūbhi. Pitu, pitussa, pituno, pitānaṃ, pitarānaṃ, pitūnaṃ. Pitari, pitaresu, pitūsu. Bho pita, bho pitā, bhavanto pitaro. Ettha pana ‘‘petyā, pitūna’’nti imaṃ nayadvayaṃ vajjetvā bhātusaddassa ca padamālā yojetabbā. Tattha ‘‘matyā ca petyā ca kataṃ susādhu, anuññātosi mātāpitūhi, mātāpitūnaṃ accayenā’’ti ca dassanato pitusaddassa ‘‘petyā, pitūhi, pitūbhi. Pitūna’’nti rūpabhedo ca, ‘‘pitaro’’ iccādīsu rassattañca satthusaddato viseso. Tattha ca ‘‘petyā’’ti idaṃ ‘‘jantuyo, hetuyo, hetuyā, adhipatiyā’’ti padāni viya acinteyyaṃ pulliṅgarūpanti daṭṭhabbaṃ.

Codanā sodhanā cātra bhavati – satthā pitā iccevamādīni nipphannattamupādāya ākārantānīti ca, paṭhamaṃ ṭhapetabbaṃ pakatirūpamupādāya ukārantānīti ca tumhe bhaṇatha, ‘‘hetu satthāradassanaṃ. Amātāpitarasaṃvaḍḍho. Kattāraniddeso’’tiādīsu pana satthāra iccādīni kathaṃ tumhe bhaṇathāti? Etānipi mayaṃ pakatirūpamupādāya ukārantānīti bhaṇāmāti. Nanu ca bho etāni akārantānīti? Na, ukārantāniyeva tāni. Nanu ca bho yo aṃ nādīni parabhūtāni vacanāni na dissanti yehi ukārantasaddānamantassa ārādeso siyā, tasmā akārantānīti? Na, īdise ṭhāne parabhūtānaṃ yo aṃ nādīnaṃ vacanānamanokāsattā. Tathā hi samāsavisayo eso. Samāsavisayasmiñhi acinteyyānipi rūpāni dissantīti. Evaṃ santepi bho ‘‘gāmato nikkhamatī’’ti payogassa viya asamāsavisaye ‘‘satthārato satthāraṃ gacchatī’’ti niddesapāḷidassanato ‘‘hetu satthāradassana’’ntiādīsu satthāra iccādīni akārantānīti cintetabbānīti? Na cintetabbāni ‘‘satthārato satthāraṃ gacchatī’’ti etthāpi ukārantattā. Ettha hi asamāsattepi topaccayaṃ paṭicca satthusaddassa ukāro ārādesaṃ labhati. Yāni pana tumhe ukārassa ārādesanimittāni yo aṃnādīni vacanāni icchatha, tāni īdise ṭhāne viññūnaṃ pamāṇaṃ na honti. Kāni pana hontīti ce? Asamāsavisaye topaccayo ca samāsavisaye parapadāni ca parapadābhāve syādivibhattiyo cāti imāneva īdise ṭhāne ekantena pamāṇaṃ honti. Tathā hi dhammapadaṭṭhakathāyaṃ ‘‘yāvadeva anatthāya, ñattaṃ bālassa jāyatī’’ti imissā pāḷiyā atthasaṃvaṇṇanāyaṃ ‘‘ayaṃ nimmātāpitaroti imasmiṃ pahaṭe daṇḍo natthī’’ti ettha nimmātāpitaroti imassa samāsavisayattā simhi pare ukāro ārādesaṃ labhati, tato sissa okārādeso, iccetaṃ padaṃ pakatirūpavasena ukārantaṃ bhavati. Nipphannattamupādāya ‘‘puriso, urago’’ti padāni viya okārantañca bhavati. Ayaṃ panettha samāsaviggaho ‘‘mātā ca pitā ca mātāpitaro, natthi mātāpitaro etassāti nimmātāpitaro’’ti. Pakatirūpavasena hi ‘‘nimmātāpitu’’ iti ṭhite sivacanasmiṃ pare ukārassa ārādeso hoti. Katthaci pana dhammapadaṭṭhakathāpotthake ‘‘ayaṃ nimmātāpitiko’’ti pāṭho dissati, eso pana ‘‘ayaṃ nimmātāpitaro’’ti padassa ayuttataṃ maññamānehi ṭhapitoti maññāma, na so ayutto aṭṭhakathāpāṭho. So hi umaṅgajātakaṭṭhakathāyaṃ ekapitaroti simhi ārādesapayogena sameti. Tathā hi –

‘‘Yathāpi niyako bhātā,

Saudariyo ekamātuko;

Evaṃ pañcālacando te,

Dayitabbo rathesabhā’’ti

Imissā pāḷiyā atthaṃ saṃvaṇṇentehi pāḷinayaññūhi garūhi ‘‘niyakoti ajjhattiko ekapitaro ekamātuyā jāto’’ti simhi ārādesapayogaracanā katā. Na kevalañca simhi ārādese pulliṅgappayogoyevamhehi diṭṭho, atha kho itthiliṅgappayogopi sāsane diṭṭho. Tathā hi vinayapiṭake cūḷavagge ‘‘assamaṇī hoti asakyadhītarā’’ti padaṃ dissati. Ayaṃ panettha samāsaviggaho ‘‘sakyakule uppannattā sakyassa bhagavato dhītā sakyadhītarā, na sakyadhītarā asakyadhītarā’’ti. Idhāpi simhi pare ukārassa ārādeso kato, itthiliṅgabhāvassa icchitattā āpaccayo, tato silopo ca daṭṭhabbo. Evaṃ samāsapadatte satthu pitu kattusaddānaṃ nāmikapadamālāyaṃ vuttarūpato koci koci rūpaviseso dissati. Aññesampi rūpaviseso nayaññunā maggitabbo suttantesu. Ko hi nāma samattho nissesato buddhavacanasāgare saṃkiṇṇāni vicitrāni paṇḍitajanānaṃ hadayavimhāpanakarāni padarūparatanāni samuddharitvā dassetuṃ, tasmā amhehi appamattakāniyeva dassitāni.

Adandhajātiko viññu-jātiko satataṃ idha;

Yogaṃ karoti ce satthu, pāḷiyaṃ so na kaṅkhati.

Ye panidha amhehi ‘‘satthā, abhibhavitā, vattā, kattā’’dayo saddā pakāsitā, tesu keci upayogavacanena saddhiṃ niccaṃ vattanti ‘‘pucchitā, okkamitā’’iccādayo. Tathā hi ‘‘abhijānāsi no tvaṃ mahārāja imaṃ pañhaṃ aññe samaṇabrāhmaṇe pucchitā. Niddaṃ okkamitā’’tiādipayogā bahū dissanti. Keci sāmivacanena saddhiṃ niccaṃ vattanti ‘‘abhibhavitā, vattā’’iccādayo. Tathā hi ‘‘paccāmittānaṃ abhibhavitā, tassa bhavanti vattāro. Amatassa dātā. Parissayānaṃ sahitā. Anuppannassa maggassa, uppādetā naruttamo’’tiādipayogā bahū dissanti. Keci pana upayogavacanenapi saddhiṃ neva vattanti niyogā paññattiyaṃ pavattanato. Taṃ yathā? ‘‘Satthā, pitā, bhātā, nattā’’iccādayo. Ettha pana ‘‘upayogavacanena saddhiṃ niccaṃ vattantī’’tiādivacanaṃ kammabhūtaṃ atthaṃ sandhāya katanti veditabbaṃ.

Evaṃ ukārantatāpakatikānaṃ ākārantapadānaṃ pavattiṃ viditvā saddesu atthesu ca kosallamicchantehi puna liṅgaantavasena ‘‘satthā, sattho, sattha’’nti tikaṃ katvā padānamattho ca pakatirūpassa nāmikapadamālā ca padānaṃ sadisāsadisatā ca vavatthapetabbā. Tatra hi ‘‘satthā’’ti idaṃ paṭhamaṃ ukārantatāpakatiyaṃ ṭhatvā pacchā ākārantabhūtaṃ pulliṅgaṃ, ‘‘sattho’’ti idaṃ paṭhamaṃ akārantatāpakatiyaṃ ṭhatvā pacchā okārantabhūtaṃ pulliṅgaṃ, ‘‘sattha’’ntidaṃ pana paṭhamaṃ akārantatāpakatiyaṃ ṭhatvā pacchā niggahītantabhūtaṃ napuṃsakaliṅgaṃ. Tatra satthāti sadevakaṃ lokaṃ sāsati anusāsatīti satthā, ko so? Bhagavā. Satthoti saha atthenāti sattho, bhaṇḍamūlaṃ gahetvā vāṇijjāya desantaraṃ gato janasamūho. Satthanti sāsati ācikkhati atthe etenāti satthaṃ, byākaraṇādigantho, atha vā sasati hiṃsati satte etenāti satthaṃ, asiādi. ‘‘Satthā, satthā, satthāro. Satthāraṃ, satthāro’’ti pure viya padamālā. ‘‘Sattho, satthā. Satthaṃ, satthe’’ti purisanayena padamālā. ‘‘Satthaṃ, satthāni, satthā. Satthaṃ, satthāni, satthe’’ti napuṃsake vattamāna cittanayena padamālā yojetabbā. Evaṃ tidhā bhinnāsu nāmikapadamālāsu padānaṃ sadisāsadisatā vavatthapetabbā.

Satthā tiṭṭhati sabbaññū, satthā yanti dhanatthikā;

Satthā apeti puriso, bhonto satthā dadātha saṃ.

Evaṃ sutisāmaññavasena sadisatā bhavati.

Satthaṃ yaṃ tikhiṇaṃ tena, sattho katvāna kappiyaṃ;

Phalaṃ satthussa pādāsi, satthā taṃ paribhuñjati.

Evaṃ asutisāmaññavasena asadisatā bhavati, tathā liṅgaantavasena. ‘‘Cetā ceto’’ti ca ‘‘tātā tāto’’ti ca dukaṃ katvā padānamattho ca pakatirūpassa nāmikapadamālā ca padānaṃ sadisāsadisatā ca vavatthapetabbā.

Tatra hi ‘‘cetā’’ti paṭhamaṃ ukārantatāpakatiyaṃ ṭhatvā pacchā ākārantabhūtaṃ pulliṅgaṃ, tathā ‘‘tātā’’ti padampi. ‘‘Ceto’’ti idaṃ pana paṭhamaṃ akārantatāpakatiyaṃ ṭhatvā pacchā okārantabhūtaṃ pulliṅgaṃ, tathā ‘‘tāto’’ti padampi. Tatra cetāti cinoti rāsiṃ karotīti cetā, pākāracinanako puggalo, iṭṭhakavaḍḍhakīti attho. Cetoti cittaṃ, evaṃnāmako vā luddo. Ettha ca cittaṃ ‘‘cetayati cintetī’’ti atthavasena ceto, luddo pana paṇṇattivasena. Tātāti tāyatīti tātā. ‘‘Aghassa tātā hitassa vidhātā’’tissa payogo. ‘‘Tāto’’ti etthāpi tāyatīti tāto, puttānaṃ pitūsu, pitarānaṃ puttesu, aññesañca aññesu piyapuggalesu vattabbavohāro eso. ‘‘So nūna kapaṇo tāto, ciraṃ ruccati assame. Kicchenādhigatā bhogā, te tāto vidhamaṃ dhamaṃ. Ehi tātā’’tiādīsu cassa payogo veditabbo. ‘‘Cetā, cetā, cetāro. Cetāraṃ, cetāro’’ti satthunayena padamālā. ‘‘Ceto, cetā. Cetaṃ, cete. Cetasā, cetenā’’ti manogaṇanayena ñeyyā. Ayaṃ cittavācakassa cetasaddassa nāmikapadamālā. ‘‘Ceto, cetā. Cetaṃ, cete. Cetenā’’ti purisanayena ñeyyā. Ayaṃ paṇṇattivācakassa cetasaddassa nāmikapadamālā. ‘‘Tātā, tātā, tātāro. Tātāra’’nti satthunayena ñeyyā. ‘‘Tāto, tātā, tāta’’nti purisanayena ñeyyā. Evamimāsupi nāmikapadamālāsu padānaṃ sadisāsadisatā vavatthapetabbā, tathā liṅgaantavasena ‘‘ñātā, ñāto, ñātaṃ, ñātā’’ti catukkaṃ katvā padānamattho ca pakatirūpassa nāmikapadamālā ca padānaṃ sadisāsadisatā ca vavatthapetabbā.

Tatra hi ‘‘ñātā’’ti idaṃ paṭhamaṃ ukārantatāpakatiyaṃ ṭhatvā pacchā ākārantabhūtaṃ pulliṅgaṃ. ‘‘Ñāto ñāta’’nti imāni yathākkamaṃ paṭhamaṃ akārantatāpakatiyaṃ ṭhatvā pacchokārantaniggahītantabhūtāni vāccaliṅgesu punnapuṃsakaliṅgāni. Tathā hi ‘‘ñāto attho sukhāvaho. Ñātametaṃ kuraṅgassā’’ti nesaṃ payogā dissanti. ‘‘Ñātā’’ti idaṃ pana paṭhamaṃ ākārantatāpakatiyaṃ ṭhatvā pacchāpi ākārantabhūtaṃ vāccaliṅgesu itthiliṅgaṃ. Tathā hi ‘‘esā itthimayā ñātā’’ti payogo. Tatra pulliṅgapakkhe ‘‘jānātīti ñātā’’ti kattukārakavattamānakālavasena attho gahetabbo. Itthiliṅgādipakkhe ‘‘ñāyitthāti ñātā ñāto ñāta’’nti kammakārakātītakālavasena attho gahetabbo. Esa nayo aññatthāpi yathāsambhavaṃ daṭṭhabbo. ‘‘Ñātā, ñātā, ñātāro. Ñātāra’’nti satthunayena ñeyyā. ‘‘Ñāto, ñātā. Ñāta’’nti purisanayena ñeyyā. ‘‘Ñātaṃ, ñātāni, ñātā. Ñātaṃ, ñātāni, ñāte’’ti vakkhamānacittanayena ñeyyā. ‘‘Ñātā, ñātā, ñātāyo. Ñātaṃ, ñātā, ñātāyo’’ti vakkhamānakaññānayena ñeyyā. Evamimāsupi nāmikapadamālāsu padānaṃ sadisāsadisatā vavatthapetabbā. Aññesupi ṭhānesu yathārahaṃ iminā nayena sadisāsadisatā upaparikkhitabbā. Vattā dhātā gantādīnampi ‘‘vadatīti vattā, dhāretīti dhātā, gacchatīti gantā’’tiādinā yathāsambhavaṃ nibbacanāni ñeyyāni.

Yaṃ panettha amhehi pakiṇṇakavacanaṃ kathitaṃ, taṃ ‘‘aṭṭhāne idaṃ kathita’’nti na vattabbaṃ. Yasmā ayaṃ saddanīti nāma saddānamatthānañca yuttāyuttipakāsanatthaṃ katārambhattā nānappakārena sabbaṃ māgadhavohāraṃ saṅkhobhetvā kathitāyeva sobhati, na itarathā, tasmā nānappabhedena vattumicchāya sambhavato ‘‘aṭṭhāne idaṃ kathita’’nti na vattabbaṃ. Nānāupāyehi viññūnaṃ ñāpanatthaṃ katārambhattā ca pana punaruttidosopettha na cintetabbo, aññadatthu saddhāsampannehi kulaputtehi ayaṃ saddanīti piṭakattayopakārāya sakkaccaṃ pariyāpuṇitabbā.

Iti abhibhavitāpadasadisāni vattā, dhātā, gantādīni padāni dassitāni. Idāni ataṃsadisāni dassessāma. Seyyathidaṃ –

Guṇavā gaṇavā ceva, balavā yasavā tathā;

Dhanavā sutavā vidvā, dhutavā katavāpi ca.

Hitavā bhagavā ceva, dhitavā thāmavā tathā;

Yatavā cāgavā cātha, himaviccādayo ravā.

Punnapuṃsakaliṅgehi, akārantehi pāyato;

Vantusaddo paro hoti, tadantā guṇavādayo.

Saññāvā rasmivā ceva, massuvā ca yasassivā;

Iccādidassanāpeso, ākārivaṇṇukārato;

Itthiliṅgādīsu hoti, katthacīti pakāsaye.

Satimā gatimā attha-dassimā dhitimā tathā;

Mutimā matimā ceva, jutimā hirimāpi ca.

Thutimā ratimā ceva, yatimā balimā tathā;

Kasimā sucimā dhīmā, rucimā cakkhumāpi ca.

Bandhumā hetumā’yasmā, ketumā rāhumā tathā;

Khāṇumā bhāṇumā gomā, vijjumā vasumādayo.

Pāpimā puttimā ceva, candimiccādayopi ca;

Ataṃsadisasaddāti, viññātabbā vibhāvinā.

Ivaṇṇukārokārehi, mantusaddo paro bhave;

Ākārantā cikārantā, imantūti vibhāvaye.

Guṇavā, guṇavā, guṇavanto. Guṇavantaṃ, guṇavante. Guṇavatā, guṇavantena, guṇavantehi, guṇavantebhi. Guṇavato, guṇavantassa, guṇavataṃ, guṇavantānaṃ. Guṇavatā, guṇavantā, guṇavantasmā, guṇavantamhā, guṇavantehi, guṇavantebhi. Guṇavato, guṇavantassa, guṇavataṃ, guṇavantānaṃ. Guṇavati, guṇavante, guṇavantasmiṃ, guṇavantamhi, guṇavantesu. Bho guṇavā, bhavanto guṇavā, bhonto guṇavanto.

Ettha pana ‘‘etha tumhe āvuso sīlavāhothā’’ti ca,

‘‘Balavanto dubbalā honti, thāmavantopi hāyare;

Cakkhumā andhikā honti, mātugāmavasaṃ gatā’’ti ca

Pāḷiyaṃ ‘‘sīlavā, cakkhumā’’ti paṭhamābahuvacanassa dassanato ‘‘guṇavā’’ti paccattālapanaṭṭhāne bahuvacanaṃ vuttaṃ. ‘‘Guṇavā satimā’’tiādīsupi eseva nayo. Cūḷaniruttiyampi hi ‘‘guṇavā’’ti paccattālapanabahuvacanāni āgatāni, niruttipiṭake paccattekavacanabhāveneva āgataṃ, cūḷaniruttiyaṃ pana niruttipiṭake ca ‘‘bho guṇava’’iti rassavasena ālapanekavacanaṃ āgataṃ. Mayaṃ pana ‘‘taggha bhagavā bojjhaṅgā. Kathaṃ nu bhagavā tuyhaṃ sāvako sāsane rato’’tievamādīsu anekasatesu pāṭhesu ‘‘bhagavā’’iti ālapanekavacanassa dīghabhāvadassanato vantupaccayaṭṭhāne ‘‘bho guṇavā’’iccādi dīghavasena vacanaṃ yuttataraṃ viya maññāma, mantupaccayaṭṭhāne pana imantupaccayaṭṭhāne ca ‘‘sabbaverabhayātīta, pāde vandāmi cakkhuma. Evaṃ jānāhi pāpima’’iccādīsu pāḷipadesesu ‘‘cakkhuma’’iccādiālapanekavacanassa rassabhāvadassanato ‘‘bho satima, bho gatima’’iccādi rassavasena vacanaṃ yuttataraṃ viya maññāma, atha vā mahāparinibbānasuttaṭṭhakathāyaṃ ‘‘āyasmā tissa’’ itidīghavasena vuttālapanekavacanassa dassanato ‘‘bhagavā, āyasmā’’ itidīghavasena vuttapadamattaṃ ṭhapetvā vantupaccayaṭṭhānepi mantupaccayanayo netabbo, mantupaccayaṭṭhānepi vantupaccayanayo netabbo. Tathā hi kaccāyanādīsu ‘‘bho guṇavaṃ, bho guṇava, bho guṇavā’’iti niggahītarassadīghavasena tīṇi ālapanekavacanāni vuttāni, iminā ‘‘bho satimaṃ, bho satima, bho satimā’’ti evamādinayopi dassito . Paṭhamābahuvacanaṭṭhāne pana ‘‘guṇavanto, guṇavantā, guṇavantī’’ti tīṇi padāni vuttāni, imināpi ‘‘satimanto, satimantā, satimantī’’ti evamādinayopi dassito. Tesu ‘‘bho guṇavaṃ bho satimaṃ, guṇavantā, guṇavantī’’ti imāni padāni evaṃgatikāni ca aññāni padāni pāḷiyaṃ appasiddhāni yathā ‘‘āyasmantā’’ti padaṃ pasiddhaṃ, tasmā yaṃ cūḷaniruttiyaṃ vuttaṃ, yañca niruttipiṭake, yañca kaccāyanādīsu, taṃ sabbaṃ pāḷiyā aṭṭhakathāhi ca saddhiṃ yathā na virujjhati, gaṅgodakena yamunodakaṃ viya aññadatthu saṃsandati sameti, tathā gahetabbaṃ.

Apicettha ayampi viseso gahetabbo. Taṃ yathā? ‘‘Tuyhaṃ dhītā mahāvīra, paññavanta jutindharā’’ti pāḷiyaṃ ‘‘paññavanta’’iti ālapanekavacanassa dassanato.

‘‘Sabbā kirevaṃ pariniṭṭhitāni,

Yasassi naṃ paññavantaṃ visayha;

Yaso ca laddhā purimaṃ uḷāraṃ,

Nappajjahe vaṇṇabalaṃ purāṇa’’nti.

Imissā jātakapāḷiyā aṭṭhakathāyaṃ ‘‘paññavanta’’iti ālapanekavacanassa dassanato ca ‘‘bho guṇavanta, bho guṇavantā, bho satimanta, bho satimantā’’tiādīnipi ālapanekavacanāni avassamicchitabbāni. Tathā hi tissaṃ pāḷiyaṃ ‘‘yasassi paññavanta’’ iccālapanavacanaṃ aṭṭhakathācariyā icchanti. Nanti hi padapūraṇe nipātamattaṃ. Paññavantanti pana chandānurakkhaṇatthaṃ anusārāgamaṃ katvā vuttaṃ. Evaṃ pāvacane vantupaccayādisahitānaṃ saddānaṃ ‘‘bhagavā, āyasmā, paññavanta, cakkhuma, pāpima’’itidassitanayena ālapanappavatti veditabbā. Ettha ca ‘‘gaṅgābhāgīrathī nāma, himavantā pabhāvitā’’ti ca ‘‘kuto āgatattha bhanteti, himavantā mahārājā’’ti ca dassanato ‘‘guṇavantā’’ti pañcamiyā ekavacanaṃ kathitaṃ. Yathā guṇavantu saddassa nāmikapadamālā yojitā, evaṃ dhanavantubalavantādīnaṃ satimantu gatimantādīnañca nāmikapadamālā yojetabbā.

Idāni vidvādipadānaṃ guṇavāpadena samānagatikattampi sotūnaṃ payogesu sammohāpagamatthaṃ ekadesato nibbacanādīhi saddhiṃ vidvantuiccādipakatirūpassa nāmikapadamālā vuccate – ñāṇasaṅkhāto vedo assa atthīti vidvā, paṇḍito. Ettha ca vidvāsaddassa atthibhāve ‘‘iti vidvā samaṃ care’’tiādi āhaccapāṭho nidassanaṃ. Atrāyaṃ padamālā – vidvā, vidvā, vidvanto. Vidvantaṃ, vidvante. Vidvatā, vidvantena. Sesaṃ sabbaṃ neyyaṃ. Vedanāvā, vedanāvā, vedanāvanto. Vedanāvantaṃ, vedanāvante. Vedanāvatā, vedanāvantena. Sesaṃ sabbaṃ neyyaṃ. Evaṃ ‘‘saññāvācetanāvā saddhāvā paññavā sabbāvā’’iccādīsupi. Ettha ca ‘‘vedanāvantaṃ vā attānaṃ sabbāvantaṃ loka’’ntiādīni nidassanapadāni. Tattha sabbāvantanti sabbasattavantaṃ, sabbasattayuttanti attho. Majjhedīghañhi idaṃ padaṃ. Yebhuyyena pana ‘‘paññavāpaññavanto’’tiādīni majjherassānipi bhavanti. Yasassino parivārabhūtā janā assa atthīti yasassivā, atha vā yasassī ca yasassivā cāti yasassivā. Ekadesasarūpekasesoyaṃ. ‘‘Yasassivā’’ti padassa pana atthibhāve –

‘‘Khattiyo jātisampanno, abhijāto yasassivā;

Dhammarājā videhānaṃ, putto uppajjate tavā’’ti

Idaṃ nidassanaṃ. ‘‘Yasassivā, yasassivā, yasassivanto. Yasassivantaṃ’’ iccādi netabbaṃ. Atthe dassanasīlaṃ atthadassi, kiṃ taṃ? Ñāṇaṃ. Atthadassi assa atthīti atthadassimā, ettha ca –

‘‘Taṃ tattha gatimā dhitimā, mutimā atthadassimā;

Saṅkhātā sabbadhammānaṃ, vidhuro etadabravī’’ti

Idametassatthassa sādhakaṃ vacanaṃ. ‘‘Atthadassimā, atthadassimā, atthadassimanto. Atthadassimantaṃ’’ iccādi netabbaṃ. Pāpaṃ assa atthīti pāpimā, akusalarāsisamannāgato māro. Puttā assa atthīti puttimā, bahuputto. ‘‘Socati puttehi puttimā’’ti ettha hi bahuputto ‘‘puttimā’’ti vuccati. Cando assa atthīti candimā. Candoti cettha candavimānamadhippetaṃ, candavimānavāsī pana devaputto ‘‘candimā’’ti. Tathā hi ‘‘cando uggato, pamāṇato cando āyāmavitthārato ubbedhato ca ekūnapaññāsayojano, parikkhepato tīhi yojanehi ūnadiyaḍḍhasatayojano’’tiādīsu candavimānaṃ ‘‘cando’’ti vuttaṃ. ‘‘Tathāgataṃ arahantaṃ, candimā saraṇaṃ gato’’tiādīsu pana candadevaputto ‘‘candimā’’ti. Aparo nayo – cando assa atthīti candimā. Candoti cettha candadevaputto adhippeto, tannivāsaṭṭhānabhūtaṃ pana candavimānaṃ ‘‘candimā’’ti. Tathā hi ‘‘rāhu candaṃ pamuñcassu, cando maṇimayavimāne vasatī’’tiādīsu candadevaputto ‘‘cando’’ti vutto.

‘‘Yo have daharo bhikkhu, yuñjati buddhasāsane;

Somaṃlokaṃpabhāseti, abbhā muttova candimā’’ti

Ādīsu pana tannivāsaṭṭhānabhūtaṃ candavimānaṃ ‘‘candimā’’ti vuttaṃ. Iti ‘‘cando’’ti ca ‘‘candimā’’ti ca candadevaputtassapi candavimānassapi nāmanti veditabbaṃ. Tatra ‘‘pāpimā puttimā candimā’’ti imāni pāpasaddādito ‘‘tadassatthi’’ iccetasmiṃ atthe pavattassa imantupaccayassa vasena siddhimupāgatānīti gahetabbāni.

Nanu ca bho mantupaccayavaseneva sādhetabbānīti? Na, katthacipi akārantato mantuno abhāvā. Nanu ca bho evaṃ santepi pāpa putta candato paṭhamaṃ ikārāgamaṃ katvā tato mantupaccayaṃ katvā sakkā sādhetunti? Sakkā rūpamattasijjhanato, nayo pana sobhano na hoti. Tathā hi pāpa puttādito akārantato ikārāgamaṃ katvā mantupaccaye vidhiyamāne aññehi guṇayasādīhi akārantehi ikārāgamaṃ katvā mantupaccayassa kātabbatāpasaṅgo siyā. Na hi anekesu pāḷisatasahassesu katthacipi akārantato guṇa yasādito ikārāgamena saddhiṃ mantupaccayo dissati, aṭṭhānattā pana pāpa puttādito akārantato ikārāgamaṃ akatvā imantupaccaye kateyeva ‘‘pāpimā puttimā’’tiādīni sijjhantīti.

Evaṃ santepi bho kasmā kaccāyanappakaraṇe mantupaccayova vutto, na imantupaccayoti? Dvayampi vuttameva. Kathaṃ ñāyatīti ce? Yasmā tattha ‘‘tapādito sī, daṇḍādito ika ī, madhvādito ro, guṇādito vantū’’ti imāni cattāri suttāni sannihitatodantasaddabhāvena vatvā majjhe ‘‘satyādīhi mantū’’ti aññathā suttaṃ vatvā tato sannihitatodantavasena ‘‘saddhādito ṇā’’ti suttaṃ vuttaṃ, tasmā tattha ‘‘satyādīhimantū’’ti visadisaṃ katvā vuttassa suttassa vasena imantu paccayo ca vuttoti viññāyati. Pakati hesācariyānaṃ yena kenaci ākārena attano adhippāyaviññāpanaṃ. Ettha ca dutiyo attho sarasandhivasena gahetabbo. Tathā hissa ‘‘satyādīhi mantū’’ti paṭhamo attho, ‘‘satyādīhi imantū’’ti dutiyo attho. Iti ‘‘seto dhāvatī’’ti payoge viya ‘‘satyādīhi mantū’’ti sutte bhinnasattisamavetavasena atthadvayapaṭipatti bhavati, tasmā paramasukhumasugambhīratthavatā anena suttena katthaci sati gati setu goiccādito mantupaccayo icchito. Katthaci sati pāpa puttaiccādito imantupaccayo icchitoti daṭṭhabbaṃ.

Yasmā pana satisaddo mantuvasena gatidhīsethugo iccādīhi, imantuvasena pāpaputtādīhi ca samānagatikattā tesaṃ pakārabhāvena gahito, tasmā evaṃ suttattho bhavati ‘‘satyādīhi mantu satippakārehi saddehi mantupaccayo hoti imantupaccayo ca yathārahaṃ ‘tadassatthi’ iccetasmiṃ atthe’’ti. Ayaṃ panettha adhippāyo – yathā ‘‘satimā’’ti ettha satīti ikārantato mantupaccayo hoti, tathā ‘‘gatimā, dhīmā, setumā, gomā’’tiādīsu ikāranta īkāranta ukārantaniccokārantato mantupaccayo hoti. Yathā ca ‘‘satimā’’ti ettha ‘‘satī’’ti ikārantato imantupaccayo hoti, tathā ‘‘gatimā, pāpimā, puttimā’’tiādīsu ikāranta akārantato imantupaccayo hoti. Evaṃ satippakārehi saddehi yathāsambhavaṃ mantu imantupaccayā hontīti.

Yajjevaṃ paccayadvayavidhāyakaṃ ‘‘daṇḍādito ika ī’’ti suttaṃ viya ‘‘satyādito imantu mantū’’ti vattabbaṃ, kasmā nāvocāti? Tathā avacane kāraṇamatthi. Yadi hi ‘‘daṇḍādito ika ī’’ti suttaṃ viya ‘‘satyādito imantu mantū’’ti suttaṃ vuttaṃ siyā, ekakkhaṇeyeva imantu mantūnaṃ vacanena daṇḍasaddato sambhūtaṃ ‘‘daṇḍiko daṇḍī’’ti rūpadvayamiva satigatiāditopi visadisarūpadvayamicchitabbaṃ siyā, tañca natthi, tasmā ‘‘satyādito imantu mantū’’ti na vuttaṃ. Apica tathā vutte bavhakkharatāya ganthagarutā siyā. Yasmā ca suttena nāma appakkharena asandiddhena sāravantena gūḷhaninnayena sabbatomukhena anavajjena bhavitabbaṃ. Kaccāyane ca yebhuyyena tādisāni gambhīratthāni suvisadañāṇavisayabhūtāni suttāni dissanti ‘‘upājhadhikissaravacane, sarā sare lopa’’ntiādīni, idampi tesamaññataraṃ, tasmā ‘‘satyādito imantu mantū’’ti na vuttaṃ. Evaṃ suttopadese akatepi imantunopi gahaṇatthaṃ bhinnasattisamavetavasena ‘‘satyādīhi mantū’’ti vuttanti daṭṭhabbaṃ.

Aparo nayo – ‘‘tapādito sī’’tiādīsu todantasaddassa bahuvacanantatā na suṭṭhu pākaṭā topaccayassa ekatthabavhatthesu vattanato, ‘‘satyādīhi mantū’’ti ettha pana hisaddassa bahuvacanatthatā atīva pākaṭā, tasmā bahuvacanaggahaṇena imantu paccayo hotītipi daṭṭhabbaṃ. Nanu ca bho vināpi imantupaccayena pāpamassatthīti pāpī, pāpī eva pāpimāti sakatthe paccaye kateyeva ‘‘pāpimā puttimā’’tiādīni sijjhanti ‘‘chaṭṭhamo so parābhavo’’ti ettha mapaccayena ‘‘chaṭṭhamo’’ti padaṃ viyāti? Atinayaññū bhavaṃ, atinayaññū nāmāti bhavaṃ vattabbo, na pana bhavaṃ saddagatiṃ jānāti, saddagatiyo ca nāma bahuvidhā. Tathā hi chaṭṭhoyeva chaṭṭhamo, ‘‘suttameva suttanto’’tiādīsu purisanayena yojetabbā saddagati, ‘‘devoyeva devatā’’tiādīsu kaññānayena yojetabbā saddagati, ‘‘diṭṭhi eva diṭṭhigata’’ntiādīsu cittanayena yojetabbā saddagati. Evaṃvidhāsu saddagatīsu ‘‘pāpī eva pāpimā’’tiādikaṃ kataraṃ saddagatiṃ vadesi? ‘‘Satthā rājā brahmā sakhā attā sā pumā’’tiādīsu ca kataraṃ saddagatiṃ vadesi? Katarasaddantogadhaṃ katarāya ca nāmikapadamālāyaṃ yojetabbaṃ maññasīti? So evaṃ puṭṭho addhā uttari kiñci adisvā tuṇhī bhavissati, tasmā tādiso nayo na gahetabbo. Tādisasmiñhi naye ‘‘pāpimatā pāpimato’’tiādīni rūpāni na sijjhanti, imantupaccayanayena pana sijjhanti, tasmā ayameva nayo pasatthataro āyasmantehi sammā citte ṭhapetabbo. Atridaṃ nidassanaṃ –

‘‘Jayo hi buddhassa sirīmato ayaṃ,

Mārassa ca pāpimato parājayo;

Ugghosayuṃ bodhimaṇḍe pamoditā,

Jayaṃ tadā devagaṇā mahesino’’ti ca,

‘‘Sākhāpattaphalūpeto, khandhimāvamahādumo’’ti ca.

Pāpimā, pāpimā, pāpimanto. Pāpimantaṃ. Sesaṃ neyyaṃ, esa nayo ‘‘khandhimā, puttimā’’tiādīsupi.

Idāni yathāpāvacanaṃ kiñcideva himavantu satimantādīnaṃ visesaṃ brūma. Himavantova pabbato. Satimaṃ bhikkhuṃ. Bandhumaṃ rājānaṃ. Candimaṃ devaputtaṃ. Satimassa bhikkhuno. Bandhumassa rañño. Iddhimassa ca parassa ca ekakkhaṇe cittaṃ uppajjati. Iccādi viseso veditabbo. Apicettha ‘‘āyasmantā’’ti dvinnaṃ vattabbavacanaṃ, ‘‘āyasmanto’’ti bahūnaṃ vattabbavacananti ayampi viseso veditabbo. Tathā hi ‘‘dvinnaṃ ārocentena ‘āyasmantā dhārentū’ti, tiṇṇaṃ ārocentena ‘āyasmanto dhārentū’ti vattabba’’nti vuttaṃ. ‘‘Tiṇṇa’’nti cettha kathāsīsamattaṃ, tena catunnampi pañcannampi atirekasatānampīti dassitaṃ hoti. Bahavohi upādāya ‘‘uddiṭṭhā kho āyasmanto cattāro pārājikā dhammā’’tiādikā pāḷiyo ṭhapitā. Tattha ‘‘āyasmantā’’tidaṃ vinayavohāravasena dveyeva sandhāya vuttattā na sabbasādhāraṇaṃ. Vinayavohārañhi vajjetvā aññasmiṃ vohāre na pavattati. ‘‘Āyasmanto’’tidaṃ pana sabbattha pavattatīti dvinnaṃ viseso veditabbo.

Tatra ‘‘himavanto’’ti idaṃ yebhuyyenekavacanaṃ bhavati, katthaci bahuvacanampi, tenāha niruttipiṭake thero ‘‘himavā tiṭṭhati, himavanto tiṭṭhantī’’ti. ‘‘Himavantova pabbato’’ti ayaṃ ekavacananayo yathārutapāḷivasena gahetabbo. Yathārutapāḷi ca nāma –

‘‘Dūre santo pakāsanti, himavantova pabbato;

Asantettha na dissanti, rattiṃ khittā yathā sarā.

Ahaṃ tena samayena, nāgarājā mahiddhiko;

Atulo nāma nāmena, puññavanto jutindharo.

Gatimanto satimanto, dhitimanto ca so isi;

Saddhammadhārako thero, ānando ratanākaro’’

Iccādi. Ettha ‘‘puññavanto’’tiādīni anekesu ṭhānesu bahuvacanabhāvena punappunaṃ vadantānipi katthaci ekavacanāni honti, ekavacanabhāvo ca nesaṃ gāthāvisaye dissati, tasmā tāni yathāpāvacanaṃ gahetabbāni.

Evaṃ himavantusatimantusaddādīnaṃ visesaṃ ñatvā puna liṅgantavasena dviliṅgakapadānamattho ca pakatirūpassa nāmikapadamālā ca padānaṃ sadisāsadisatā ca vavatthapetabbā.

Tatra hi ‘‘sirimā’’ti padaṃ sutisāmaññavasena liṅgadvaye vattanato dvidhā bhijjati. ‘‘Sirimā puriso’’ti hi atthe ākārantaṃ pulliṅgaṃ, ‘‘sirimā nāma devī’’ti atthe ākārantaṃ itthiliṅgaṃ, ubhayampetaṃ ukārantatāpakatikā. Atha vā pana pacchimaṃ ākārantatāpakatikaṃ, sirī yassa atthi so sirimāti pulliṅgavasena nibbacanaṃ, sirī yassā atthi sā sirimāti itthiliṅgavasena nibbacanaṃ. Atrimāni kiñcāpi sutivasena nibbacanatthavasena ca aññamaññaṃ samānatthāni, tathāpi purisapadatthaitthipadatthavācakattā bhinnatthānīti veditabbāni. Esa nayo aññesupi īdisesu ṭhānesu netabbo. Sirimā, sirimā, sirimanto. Sirimantaṃ, sirimante. Sirimatā, sirimantena. Guṇavantusaddasseva nāmikapadamālā. Sirimā, sirimā, sirimāyo. Sirimaṃ, sirimā, sirimāyo. Sirimāya. Vakkhamānakaññānayena ñeyyā. Evaṃ dvidhā bhinnānaṃ samānasutikasaddānaṃ nāmikapadamālāsu padānaṃ sadisāsadisatā vavatthapetabbā. Samānanibbacanatthassapi hi asamānasutikassa ‘‘sirimā’’ti saddassa nāmikapadamālāyaṃ padānaṃ imehi padehi kācipi samānatā na labbhati. Atridaṃ vuccati –

‘‘Sirimā’’ti padaṃ dvedhā, pumitthīsu pavattito;

Bhijjatīti vibhāveyya, ettha pulliṅgamicchitaṃ.

Iti abhibhavitā padena visadisāni guṇavāsatimādīni padāni dassitāni saddhiṃ nāmikapadamālāhi. Idāni aparānipi tabbisadisāni padāni dassessāma saddhiṃ nāmikapadamālāhi. Seyyathidaṃ?

Rājā brahmā sakhā attā, ātumā sā pumā rahā;

Daḷhadhammā ca paccakkha-dhammā ca vivaṭacchadā.

Vattahā ca tathā vutta-sirā ceva yuvāpi ca;

Maghava addha muddhādi, viññātabbā vibhāvinā.

Ettha ‘‘sā’’ti padameva ākārantatāpakatikamākārantaṃ, sesāni pana akārantatāpakatikāni ākārantāni.

Rājā, rājā, rājāno. Rājānaṃ, rājaṃ, rājāno. Raññā, rājinā, rājūhi, rājūbhi. Rañño, rājino, raññaṃ, rājūnaṃ, rājānaṃ. Raññā, rājūhi, rājūbhi. Rañño, rājino, raññaṃ, rājūnaṃ, rājānaṃ. Raññe, rājini, rājūsu. Bho rāja, bhavanto rājāno, bhavanto rājā iti vā, ayamamhākaṃ ruci.

Niruttipiṭakādīsu ‘‘rājā’’ti bahuvacanaṃ na āgataṃ, cūḷaniruttiyaṃ pana āgataṃ. Kiñcāpi niruttipiṭakādīsu na āgataṃ, tathāpi ‘‘netādisā sakhā honti, labbhā me jīvato sakhā’’ti pāḷiyaṃ bahuvacanekavacanavasena ‘‘sakhā’’ti padassa dassanato ‘‘rājā’’ti bahuvacanaṃ icchitabbameva. Tathā ‘‘brahmā, attā’’iccādīnipi bahuvacanāni taggatikattā vinā kenaci rūpavisesena.

Ettha ca ‘‘gahapatiko nāma ṭhapetvā rājaṃ rājabhogaṃ brāhmaṇaṃ avaseso gahapatiko nāmā’’ti dassanato rājanti vuttaṃ, idaṃ pana niruttipiṭake na āgataṃ. ‘‘Sabbadattena rājinā’’ti dassanato ‘‘rājinā’’ti vuttaṃ. ‘‘Ārādhayati rājānaṃ, pūjaṃ labhati bhattusū’’ti dassanato catutthīchaṭṭhīvasena ‘‘rājāna’’nti vuttaṃ. Kaccāyanarūpasiddhiganthesu pana ‘‘rājena, rājehi, rājebhi. Rājesū’’ti padāni vuttāni. Cūḷaniruttiniruttipiṭakesu tāni nāgatāni, anāgatabhāvoyeva tesaṃ yuttataro pāḷiyaṃ adassanato, tasmā etthetāni amhehi na vuttāni. Pāḷinaye hi upaparikkhiyamāne īdisāni padāni samāseyeva passāma, na panāññatra, atrime payogā – ‘‘āvutthaṃ dhammarājenā’’ti ca, ‘‘sivirājena pesito’’ti ca, ‘‘pajāpatissa devarājassa dhajagga’’nti ca, ‘‘nikkhamante mahārāje, sivīnaṃ raṭṭhavaḍḍhane’’ti ca, evaṃ pāḷinaye upaparikkhiyamāne ‘‘rājenā’’tiādīni samāseyeva passāma, na kevalaṃ pāḷinaye porāṇaṭṭhakathānayepi upaparikkhiyamāne samāseyeva passāma, na panāññatra, evaṃ santepi suṭṭhu upaparikkhitabbamidaṃ ṭhānaṃ. Ko hi nāma sāṭṭhakathe tepiṭake buddhavacane sabbaso nayaṃ sallakkhetuṃ samattho aññatra pabhinnapaṭisambhidehi khīṇāsavehi.

Ettha ca samāsantagatarāja-saddassa nāmikapadamālāyo dvidhā vuccante okārantākārantavasena. Tatrokārantā ‘‘mahārājo yuvarājo sivirājo dhammarājo’’iccevamādayo bhavanti. Ākārantā pana ‘‘mahārājā yuvarājā sivirājā dhammarājā’’iccevamādayo. Ettha kiñcāpi pāḷiyaṃ porāṇaṭṭhakathāsu ca ‘‘mahārājo’’tiādīni na santi, tathāpi ‘‘sabbamitto sabbasakho, sabbabhūtānukampako’’ti pāḷiyaṃ ‘‘sabbasakho’’ti dassanato ‘‘mahārājo’’tiādīnipi avassamicchitabbāni. Tathā hi samāsesu ‘‘dhammarājena, dhammarājassā’’tiādīni dissanti. Etāni okārantarūpāni eva, kārantarūpāni. Mahārājo, mahārājā. Mahārājaṃ, mahārāje. Mahārājena, mahārājehi, mahārājebhi. Mahārājassa, mahārājānaṃ. Mahārājā, mahārājasmā, mahārājamhā, mahārājehi, mahārājebhi. Mahārājassa, mahārājānaṃ. Mahārāje, mahārājasmiṃ, mahārājamhi, mahārājesu. Bho mahārāja, bhavanto mahārājā . Kaccāyanacūḷaniruttinayehi pana ‘‘bho mahārājā’’iti ekavacanabahuvacanānipi daṭṭhabbāni. Yathā ‘‘mahārājo’’ti okārantapadassa vasena, evaṃ ‘‘sivirājo dhammarājo devarājo’’tiādīnampi okārantapadānaṃ vasena pakatirūpassa nāmikapadamālā yojetabbā.

Ayaṃ panākārantavasena nāmikapadamālā –

Mahārājā, mahārājā, mahārājāno. Mahārājānaṃ, mahārājaṃ, mahārājāno. Mahāraññā, mahārājinā, mahārājūhi, mahārājūbhi. Mahārañño, mahārājino, mahāraññaṃ, mahārājūnaṃ. Mahāraññā, mahārājūhi, mahārājūbhi. Mahārañño, mahārājino, mahāraññaṃ, mahārājūnaṃ. Mahāraññe, mahārājini, mahārājūsu. Bho mahārāja, bhavanto mahārājāno.

Idhāpi pakaraṇadvayanayena ‘‘bho mahārājā’’ iti ekavacanabahuvacanānipi daṭṭhabbāni. Yathā ca ‘‘mahārājā’’ti ākārantapadassa vasena, evaṃ ‘‘sivirājā, dhammarājā, devarājā’’tiādīnampi ākārantapadānaṃ vasena pakatirūpassa nāmikapadamālā yojetabbā.

Idha aparāpi atthassa pākaṭīkaraṇatthaṃ kriyāpadehi saddhiṃ yojetvā ākārantokārantānaṃ missakavasena nāmikapadamālā vuccate –

Mahārājā, mahārājo tiṭṭhati, mahārājāno, mahārājā tiṭṭhanti. Mahārājānaṃ, mahārājaṃ passati, mahārājāno, mahārāje passati. Mahāraññā, mahārājinā, mahārājena kataṃ, mahārājūhi, mahārājūbhi, mahārājehi, mahārājebhi kataṃ. Mahārañño, mahārājino, mahārājassa dīyate, mahāraññā, mahārājā, mahārājasmā, mahārājamhā nissaṭaṃ, mahārājūhi, mahārājūbhi, mahārājehi , mahārājebhi nissaṭaṃ. Mahārañño, mahārājino, mahārājassa pariggaho, mahāraññaṃ, mahārājūnaṃ, mahārājānaṃ pariggaho. Mahāraññe, mahārājini, mahārāje, mahārājasmiṃ, mahārājamhi patiṭṭhitaṃ, mahārājūsu, mahārājesu patiṭṭhitaṃ. Bho mahārāja tvaṃ tiṭṭha, bhonto mahārājāno, mahārājā tumhe tiṭṭhathāti. Evaṃ ‘‘yuvarājā, yuvarājo’’tiādīsupi.

Kecettha vadeyyuṃ ‘‘kasmā pakaraṇakattunā imasmiṃ ṭhāne mahanto vāyāmo ca mahanto ca parakkamo kato, nanvetesupi padesu kānici buddhavacane vijjanti, kānici na vijjantīti? Viññūhi te evaṃ vattabbā ‘‘pakaraṇakattārenettha so ca mahanto vāyāmo so ca mahanto parakkamo sāṭṭhakathe navaṅge satthusāsane saddesu ca atthesu ca sotārānaṃ suṭṭhu kosalluppādanena sāsanassopakāratthaṃ kato, yāni cetāni tena padāni dassitāni, etesu kānici buddhavacane vijjanti, kānici na vijjanti. Ettha yāni buddhavacane vijjanti, tāni vijjamānavasena gahitāni. Yāni na vijjanti, tāni porāṇaṭṭhakathādīsu vijjamānavasena pāḷinayavasena ca gahitānī’’ti. Atrāyaṃ saṅkhepato adhippāyavibhāvanā –

‘‘Idaṃ vatvā mahārājā, kaṃso bārāṇasiggaho;

Dhanuṃ tūṇiñca nikkhippa, saṃyamaṃ ajjhupāgamī’’ti

Idaṃ ākārantassa mahārājasaddassa nidassanaṃ. Yasmā ‘‘sabbasakho’’ti pāḷi vijjati, tasmā tena nayena ‘‘mahārājo’’tipi okāranto diṭṭho nāma hoti purisanayena yojetabbo ca. Teneva ca ‘‘tamabravi mahārājā. Nikkhamante mahārāje’’tiādīni dissanti.

Evaṃ mahārājasaddassa okārantatte siddhe ‘‘mahārājā, mahārājasmā, mahārājamhā’’ti pañcamiyā ekavacanañca ‘‘mahārāje, mahārājasmiṃ, mahārājamhī’’ti sattamiyā ekavacanañca siddhāni eva honti pāḷiyaṃ avijjamānānampi nayavasena gahetabbattā. ‘‘Rājena, rājassā’’tiādīni pana nayavasena gahetabbāni na honti. Kasmāti ce? Yasmā ‘‘rājā brahmā sakhā attā’’iccevamādīni ‘‘puriso urago’’tiādīni viya aññamaññaṃ sabbathā sadisāni na honti. Tathā hi nesaṃ ‘‘raññā brahmunā sakhinā attanā attena sānā pumunā’’tiādīni visadisānipi rūpāni bhavanti, tasmā tāni na sakkā nayavasena jānituṃ. Evaṃ dujjānattā pana pāḷiyaṃ porāṇaṭṭhakathāsu ca yathārutapadāneva gahetabbāni. Mahārājasaddādīnaṃ pana okārantabhāve siddheyeva ‘‘purisanayogadhā ime saddā’’ti nayaggahaṇaṃ dissati, tasmā amhehi nayavasena ‘‘mahārājā, mahārājasmā’’tiādīni vuttāni. Yathā hi –

‘‘Etañhi te durājānaṃ, yaṃ sesi matasāyikaṃ;

Yassa te kaḍḍhamānassa, hatthā daṇḍona muccatī’’ti

Ettha ‘‘hatthā’’ti, ‘‘attadaṇḍā bhayaṃ jāta’’nti ettha pana ‘‘daṇḍā’’ti ca okārantassa pañcamiyekavacanassa dassanato ‘‘uragā, paṭaṅgā, vihagā’’tiādīnipi okārantāni pañcamiyekavacanāni gahetabbāni honti. Yathā ca ‘‘dāṭhini mātimaññavho, siṅgālo mama pāṇado’’ti ettha ‘‘maññavho’’ti, ‘‘suddhā suddhehi saṃvāsaṃ, kappayavho patissatā’’ti ettha pana ‘‘kappayavho’’ti ca kriyāpadassa dassanato ‘‘gacchavho, bhuñjavho, sayavho’’tiādīnipi gahetabbāni honti. Gaṇhanti ca tādisāni padarūpāni sāsane sukusalā kusalā, tasmā amhehipi nayaggāhavasena ‘‘mahārājā , mahārājasmā’’tiādīni vuttāni. Nayaggāhavasena pana gahaṇe asati kathaṃ nāmikapadamālā paripuṇṇā bhavissanti, satiyeva tasmiṃ paripuṇṇā bhavanti.

Tathā hi buddhavacane anekasatasahassāni nāmikapadāni kriyāpadāni ca pāṭiekkaṃ pāṭiekkaṃ ekavacanabahuvacanakāhi sattahi aṭṭhahi vā nāmavibhattīhi channavutiyā ca ākhyātikavacanehi yojitāni na santi, nayavasena pana santiyeva, iti nayavasena ‘‘mahārājā, mahārājasmā’’tiādīni amhehi ṭhapitāni. ‘‘Mahārājā tiṭṭhanti, mahārājā tumhe tiṭṭhathā’’ti imāni pana ‘‘atha kho cattāro mahārājā mahatiyā ca yakkhasenāya mahatiyā ca kumbhaṇḍasenāyā’’ti dassanato,

‘‘Cattāro te mahārājā, samantā caturo disā;

Daddaḷhamānā aṭṭhaṃsu, vane kāpilavatthave’’ti

Dassanato ca vuttāni. ‘‘Mahārāja’’ntiādīnipi pāḷiñca pāḷinayañca disvā eva vuttāni. Asamāse ‘‘rājaṃ, rājenā’’tiādīni na passāma, tasmā suṭṭhu vicāretabbamidaṃ ṭhānaṃ. Idañhi duddasaṃ vīrajātinā jānitabbaṭṭhānaṃ. Sace panāyasmanto buddhavacane vā porāṇikāsu vā aṭṭhakathāsu asamāse ‘‘rājaṃ, rājenā’’tiādīni passeyyātha, tadā sādhukaṃ manasi karotha. Ko hi nāma sabbappakārena buddhavacane vohārappabhedaṃ jānituṃ samattho aññatra pabhinnapaṭisambhidehi mahākhīṇāsavehi.

Vuttañhetaṃ bhagavatā –

‘‘Vītataṇho anādāno, niruttipadakovido;

Akkharānaṃ sannipātaṃ, jaññā pubbāparāni cā’’ti.

Brahmā , brahmā, brahmāno. Brahmānaṃ, brahmaṃ, brahmāno. Brahmunā, brahmehi, brahmebhi, brahmūhi, brahmūbhi. Brahmassa, brahmuno, brahmānaṃ, brahmūnaṃ. Brahmunā, brahmehi, brahmebhi, brahmūhi, brahmūbhi. Brahmassa, brahmuno, brahmānaṃ, brahmūnaṃ. Brahmani, brahmesu, bho brahma, bho brahme, bhavanto brahmāno.

Yamakamahātheraruciyā ‘‘bho brahmā’’iti bahuvacanaṃ vā. Ettha pana ‘‘paṇḍitapurisehi devehi brahmūhī’’ti ṭīkāvacanassa dassanato, ‘‘brahmūnaṃ vacīghoso hotī’’ti ca ‘‘brahmūnaṃ vimānādīsu chandarāgo kāmāsavo na hotī’’ti ca aṭṭhakathāvacanassa dassanato, ‘‘vihiṃsasaññī paguṇaṃ na bhāsiṃ, dhammaṃ paṇītaṃ manujesu brahme’’ti āhaccabhāsitassa ca dassanato ‘‘brahmūhi, brahmūbhi, brahmūnaṃ, brahme’’ti padāni vuttāni, etāni cūḷaniruttiniruttipiṭakakaccāyanesu na āgatāni.

Sakhā, sakhā, sakhino, sakhāno, sakhāyo. Sakhaṃ, sakhāraṃ, sakhānaṃ, sakhino, sakhāno, sakhāyo. Sakhinā, sakhārehi, sakhārebhi, sakhehi, sakhebhi. Sakhissa, sakhino, sakhīnaṃ, sakhārānaṃ, sakhānaṃ. Sakhārasmā, sakhinā, sakhārehi, sakhārebhi, sakhehi, sakhebhi. Sakhissa, sakhino, sakhīnaṃ, sakhārānaṃ, sakhānaṃ. Sakhe, sakhesu, sakhāresu. Bho sakha, bho sakhā, bho sakhi, bho sakhī, bho sakhe, bhavanto sakhino, sakhāno, sakhāyo.

Yamakamahātheramatena ‘‘bho sakhā’’iti bahuvacanaṃ vā. Pāḷiyaṃ pana suvaṇṇakakkaṭajātake ‘‘hare sakhā kissa nu maṃ jahāsī’’ti dīghavasena vutto sakhāsaddo ālapanekavacanaṃ, tasmā yamakamahātheranayo na yujjatīti ce ? No na yujjati. Yasmā ‘‘netādisā sakhā honti, labbhā me jīvato sakhā’’ti manojajātake sakhāsaddo ekavacanampi hoti bahuvacanampi. Tathā hi tattha paṭhamapāde bahuvacanaṃ, dutiyapāde panekavacanaṃ, tasmā yamakamahātherena paccattālapanabahuvacanaṭṭhāne sakhāsaddo vutto. Ettha ca ‘‘sabbamitto sabbasakho, sabbabhūtānukampako’’ti pāṭhānulomena samāse labbhamānassa sakhasaddassa nāmikapadamālā bhavati ‘‘sabbasakho, sabbasakhā, sabbasakhaṃ, sabbasakhe’’tiādinā purisanayena. Tatrāyaṃ samāsaviggaho – sabbesaṃ janānaṃ sakhā, sabbe vā janā sakhino etassāti sabbasakho, yathā sabbaverīti.

Attā, attā, attāno. Attānaṃ, attaṃ, attāno. Attanā, attena, attanehi, attanebhi. Attano, attānaṃ. Attanā, attanehi, attanebhi. Attano, attānaṃ. Attani, attanesu. Bho atta, bhavanto attā, bhonto attāno.

Ettha pana attaṃ niraṅkatvāna piyāni sevati.

‘‘Sace gacchasi pañcālaṃ, khippa’mattaṃ jahissasi;

Migaṃ panthānupannaṃva, mahantaṃ bhayamessatī’’ti

Pāḷīsu ‘‘atta’’nti dassanato ‘‘atta’’nti idha vuttaṃ, ‘‘attena vā attaniyena vā’’ti pāḷidassanato pana ‘‘attenā’’ti. Cūḷaniruttiyaṃ pana ‘‘attassā’’ti catutthīchaṭṭhīnamekavacanaṃ āgataṃ, etaṃ kaccāyane niruttipiṭake ca na dissati. Katthaci pana ‘‘attesū’’ti āgataṃ. Sabbānetāni sāṭṭhakathaṃ jinatantiṃ oloketvā gahetabbāni.

‘‘Ātumā , ātumā, ātumāno. Ātumānaṃ, ātumaṃ, ātumāno. Ātumena, ātumehi, ātumebhī’’tiādinā purisanayena vatvā ‘‘bho ātuma, bhavanto ātumā, ātumāno’’ti vattabbaṃ.

Tatra attasaddassa samāse ‘‘bhāvitatto, bhāvitattā. Bhāvitattaṃ, bhāvitatte. Bhāvitattena, bhāvitattehi, bhāvitattebhī’’ti purisanayeneva nāmikapadamālā yojetabbā.

Sā, sā, sāno. Sānaṃ, sāne. Sānā, sānehi, sānebhi. Sāssa, sānaṃ. Sānā, sānehi, sānebhi. Sāssa, sānaṃ. Sāne, sānesu. Bho sā, bhavanto sāno.  vuccati sunakho.

Ettha ca ‘‘na yattha sā upaṭṭhito hoti. Sāva vārenti sūkara’’nti nidassanapadāni. Keci pana saddassa dutiyātatiyādīsu ‘‘saṃ, se. Senā’’tiādīni rūpāni vadanti, taṃ na yuttaṃ. Na hi tāni ‘‘saṃ, se. Senā’’tiādīni rūpāni buddhavacane ceva aṭṭhakathādīsu ca niruttipiṭake ca dissanti. Evaṃ pana niruttipiṭake vuttaṃ ‘‘sā tiṭṭhati, sāno tiṭṭhanti. Sānaṃ passati, sāne passati. Sānā kataṃ, sānehi kataṃ, sānebhi kataṃ. Sāssa dīyate, sānaṃ dīyate. Sānā nissaṭaṃ, sānehi nissaṭaṃ, sānebhi nissaṭaṃ. Sāssa pariggaho, sānaṃ pariggaho. Sāne patiṭṭhitaṃ, sānesu patiṭṭhitaṃ. Bho sā, bhavanto sāno’’ti, tasmā niruttipiṭake vuttanayeneva nāmikapadamālā gahetabbā.

Atridaṃ vattabbaṃ – yathā ‘‘sehi dārehi asantuṭṭho’’tiādīsu pulliṅge vattamānassa ‘‘sako’’iti atthavācakassa sasaddassa ‘‘attano ayanti so’’ti etasmiṃ atthe ‘‘so, sā. Saṃ, se. Sena, sehi, sebhi. Sassa, sānaṃ. Sā, sasmā, samhā, sehi, sebhi. Sassa, sānaṃ. Se, sasmiṃ, samhi, sesū’’ti purisanayena rūpāni bhavanti, na tathā sunakhavācakassa saddassa rūpāni bhavanti. Yathā vā ‘‘hiṃsanti attasambhūtā, tacasāraṃva saṃ phalaṃ. Sāni kammāni tappenti, kosalaṃ sena’santuṭṭhaṃ, jīvaggāhaṃ agāhayī’’tiādīsu napuṃsakaliṅge vattamānassa sakamiccatthavācakassa sasaddassa ‘‘saṃ, sāni, sā. Saṃ, sāni, se. Sena, sehi, sebhi. Sassa, sānaṃ. Sā, sasmā, samhā, sehi, sebhi. Sassa, sānaṃ. Se, sasmiṃ, samhi, sesū’’ti cittanayena rūpāni bhavanti, na tathā sunakhavācakassa saddassa rūpāni bhavanti. Evaṃ sante kasmā tehi ācariyehi dutiyātatiyāṭhāne ‘‘saṃ, se. Senā’’ti vuttaṃ, kasmā ca pañcamīṭhāne ‘‘sā, sasmā, samhā’’ti vuttaṃ, sattamīṭhāne ca ‘‘se, sasmiṃ, samhī’’ti ca vuttaṃ? Sabbametaṃ akāraṇaṃ, takkagāhamattena gahitaṃ akāraṇaṃ. Sunakhavācako hi saddo ākārantatāpakatiko, na purisa cittasaddādayo viya akārantatāpakatiko. Yāya imassa īdisāni rūpāni siyuṃ, sā ca pakati natthi. Na ceso ‘‘rājā, brahmā, sakhā, attā’’ iccevamādayo viya paṭhamaṃ akārantabhāve ṭhatvā pacchā paṭiladdhaākārantatā, atha kho niccamokārantatāpakatiko gosaddo viya niccakārantatāpakatiko. Niccakārantatāpakatikassa ca evarūpāni rūpāni na bhavanti, tasmā niruttipiṭake pabhinnapaṭisambhidena āyasmatā mahākaccāyanena na vuttāni. Sacepi maññeyyuṃ ‘‘attaṃ, attenā’ti ca dassanato ‘saṃ, senā’ti imāni pana gahetabbānī’’ti. Na gahetabbāni ‘‘rājā, brahmā, sakhā, attā, sā, pumā’’iccevamādīnaṃ aññamaññaṃ padamālāvasena visadisattā nayavasena gahetabbākārassa asambhavato. Īdise hi ṭhāne nayaggāhavasena gahaṇaṃ nāma sadosaṃyeva siyā, tasmā nayaggāhavasenapi na gahetabbāni.

Aparampi atra vattabbaṃ – yathā hi ‘‘sāhi nārīhi te yantī’’ti vutte ‘‘attano nārī’’ti, ‘‘sā nārī’’ti evaṃ atthavato itthiliṅgassa kaññāsaddena sadisassa saddassa ‘‘sā, sā, sāyo. Saṃ, sā, sāyo. Sāya, sāhi, sābhi. Sāya, sānaṃ. Sāya, sāhi, sābhi. Sāya, sānaṃ. Sāya, sāyaṃ, sāsū’’ti kaññānayena rūpāni bhavanti, na tathā imassa sunakhavācakassa saddassa rūpāni bhavanti. Evaṃ sante kasmā te ācariyā tatiyābahuvacanaṭṭhāne ca ‘‘sāhi, sābhī’’ti rūpāni icchanti, kasmā ca sattamībahuvacanaṭṭhāne ‘‘sāsū’’ti? Idampi akāraṇaṃ ākārantapulliṅgattā. Kasmā ca pana catutthīchaṭṭhekavacanaṭṭhāne pubbakkharassa rassavasena ‘‘sassa’’iti rūpaṃ icchanti? Idampi akāraṇaṃ sunakhavācakassa saddassa ākārantatāpakatikattā. Ākārantatāpakatikassa ca saddassa yathā akārantatāpakatikassa purisasaddassa ‘‘purisassā’’ti catutthīchaṭṭhekavacanarūpaṃ bhavati evarūpassa rūpassa abhāvato. Teneva āyasmā kaccāno niruttipiṭake sunakhavācakassa saddassa rūpaṃ dassento catutthīchaṭṭhekavacanaṭṭhāne pubbakkharassa dīghavasena ‘‘sāssa’’iti rūpamāha. Kasmā ca pana te ācariyā catutthekavacanaṭṭhāne ‘‘sāya’’iti rūpaṃ icchanti? Idampi akāraṇaṃ, ṭhapetvā hi ākārantitthiliṅge ghasaññato ākārato paresaṃ dīnaṃ āyādesañca akārantato punnapuṃsakaliṅgato parassa catutthekavacanassa āyādesañca ākārantapulliṅge aghato ākārantato parassa catutthekavacanassa katthacipi āyādeso na dissati. Niruttipiṭake ca tādisaṃ rūpaṃ na vuttaṃ, avacanaṃyeva yuttataraṃ buddhavacane aṭṭhakathādīsu ca anāgamanato. Yā panamhehi niruttipiṭakaṃ nissāya buddhavacanañca sunakhavācakassa saddassa nāmikapadamālā vuttā, sāyeva sārato paccetabbā. Etthāpi nānāatthesu vattamānānaṃ liṅgattayapariyāpannānaṃ sā so saṃiccetesaṃ tiṇṇaṃ padānaṃ pakatirūpassa nāmikapadamālāsu padānaṃ sadisāsadisatā daṭṭhabbā.

Ettha siyā – yo tumhehi saddo ‘‘taṃsaddatthe ca sunakhe ca sakamiccatthe ca vattatī’’ti icchito, kathaṃ taṃ ‘‘sā’’ti vutteyeva ‘‘imassa atthassa vācako’’ti jānantīti? Na jānanti, payogavasena pana jānanti lokiyajanā ceva paṇḍitā ca. Payogavasena hi ‘‘sā maddī nāgamāruhi, nātibaddhaṃva kuñjara’’ntiādīsu saddassa taṃsaddatthatā viññāyati, evaṃ saddo taṃsaddatthe ca vattati. ‘‘Na yattha sā upaṭṭhito hoti. Bhagavato sājātimpi sutvā sattā amatarasabhāgino bhavantī’’tiādīsu saddassa sunakhavācakatā viññāyati.

‘‘Annaṃ tavedaṃ pakataṃ yasassi,

Taṃ khajjare bhuñjare piyyare ca;

Jānāsi maṃ tvaṃ paradattūpajīviṃ,

Uttiṭṭhapiṇḍaṃ labhataṃ sapāko’’ti

Ettha pana saddassa rassabhāvakaraṇena ‘‘sapāko’’ti pāḷi ṭhitāti atthaṃ aggahetvā ‘‘sānaṃ sunakhānaṃ idaṃ maṃsanti sa’’miti atthaṃ gahetvā ‘‘saṃ pacatīti sapāko’’ti vuttanti daṭṭhabbaṃ. Aṭṭhakathāyaṃ pana ‘‘sapākoti sapākacaṇḍālo’’ icceva vuttaṃ. Tampi etadevatthaṃ dīpeti. Evaṃ saddo sunakhe ca vattati. ‘‘Sā dārā jantūnaṃ piyā’’ti vutte pana ‘‘sakā dārā sattānaṃ piyā’’ti atthadīpanavasena saddassa sakavācakatā paññāyati. Evaṃ saddo sakamiccatthe ca vattati. Iti saddaṃ payogavasena īdisatthassa vācakoti jānanti. Atridaṃ vuccati –

Taṃsaddatthe ca sunakhe,

Sakasmimpi ca vattati;

saddo so ca kho ñeyyo,

Payogānaṃ vasena ve.

Ettha ca pāḷiyaṃ ‘‘na yattha sā upaṭṭhito hotī’’ti ekavacanappayogadassanato ca,

‘‘Asantā kira maṃ jammā, tāta tātāti bhāsare;

Rakkhasā puttarūpena, sāva vārenti sūkara’’nti

Bahuvacanappayogadassanato ca, niruttipiṭake ‘‘sāno’’iccādidassanato ca ‘‘sā, sā, sāno. Sānaṃ, sāne. Sānā’’tiādinā sunakhavācakassa saddassa nāmikapadamālā kathitā.

Idāni pumasaddassa nāmikapadamālā vuccate –

Pumā, pumā, pumāno. Pumānaṃ, pumāne. Pumānā, pumunā, pumena, pumānehi, pumānebhi. Pumassa, pumuno, pumānaṃ. Pumānā, pumunā, pumānehi, pumānebhi. Pumassa, pumuno, pumānaṃ. Pumāne, pumānesu. Bho puma, bhavanto pumā, pumāno. ‘‘Bho pumā’’iti bahuvacane nayopi ñeyyo.

Ettha pana –

‘‘Thiyo tassa pajāyanti, na pumā jāyare kule;

Yo jānaṃ pucchito pañhaṃ, aññathā naṃ viyākare’’ti

Ayaṃ pāḷi pumasaddassa bahuvacanabhāvasādhikā, kaccāyane ‘‘he pumaṃ’’iti sānusāraṃ ālapanekavacanaṃ dissati. Tadanekesu pāḷippadesesu ca aṭṭhakathāsu ca sānusārānaṃ ālapanavacanānaṃ adassanato idha na vadāmi. Upaparikkhitvā yuttaṃ ce, gahetabbaṃ. ‘‘Yasassi naṃ paññavantaṃ visayhā’’ti ettha pana chandānurakkhaṇatthaṃ āgamavasenevānusāro hoti, na sabhāvatoti daṭṭhabbaṃ. Ayakārantavasena nāmikapadamālā.

‘‘Soḷasitthisahassānaṃ,

Na vijjati pumo tadā;

Ahorattānamaccayena,

Nibbatto ahamekako’’ti ca,

‘‘Yathā balākayonimhi, na vijjati pumo sadā;

Meghesu gajjamānesu, gabbhaṃ gaṇhanti tā tadā’’ti ca

Pāḷidassanato pana okārantavasenapi nāmikapadamālā veditabbā.

Pumo, pumā. Pumaṃ, pume. Pumena, pumehi, pumebhi. Pumassa, pumānaṃ. Pumā, pumasmā, pumamhā, pumehi, pumebhi. Pumassa, pumānaṃ. Pume, pumasmiṃ, pumamhi, pumesu. Bho puma, bhavanto pumā. ‘‘Bho pumā’’iti vā, evaṃ pumasaddassa dvidhā nāmikapadamālā bhavati.

Idāni missakanayo vuccate –

Pumā , pumo, pumā, pumāno. Pumānaṃ, pumaṃ, pumāne, pume. Pumānā, pumunā, pumena, pumānehi, pumānebhi, pumehi, pumebhi. Pumassa, pumuno, pumānaṃ. Pumānā, pumunā, pumā, pumasmā, pumamhā, pumānehi, pumānebhi, pumehi, pumebhi. Pumassa, pumuno, pumānaṃ. Pumāne, pume, pumasmiṃ, pumamhi, pumānesu, pumesu. Bho puma, bhavanto pumāno, bhavanto pumā. ‘‘Bho pumāno, bho pumā’’iti vā.

Idāni rahasaddassa nāmikapadamālā vuccate –

Rahā vuccati pāpadhammo. Rahā, rahā, rahino. Rahānaṃ, rahāne. Rahinā, rahinehi, rahinebhi. Rahassa, rahānaṃ. Rahā, rahānehi, rahānebhi. Rahassa, rahānaṃ. Rahāne, rahānesu. Bho raha, bhavanto rahino, bhavanto rahā.

Idāni daḷhadhammasaddassa nāmikapadamālā vuccate –

Daḷhadhammā, daḷhadhammā, daḷhadhammāno. Daḷhadhammānaṃ, daḷhadhammāne. Daḷhadhamminā, daḷhadhammehi, daḷhadhammebhi. Daḷhadhammassa, daḷhadhammānaṃ. Daḷhadhamminā, daḷhadhammehi, daḷhadhammebhi. Daḷhadhammassa, daḷhadhammānaṃ. Daḷhadhamme daḷhadhammesu. Bho daḷhadhamma, bhavanto daḷhadhammāno, bhavanto daḷhadhammā. ‘‘Bho daḷhadhammāno, bho daḷhadhammā’’iti puthuvacanampi ñeyyaṃ, evaṃ paccakkhadhammasaddassa nāmikapadamālā yojetabbā.

Ettha ca ‘‘seyyathāpi bhikkhave cattāro dhanuggahā daḷhadhammā’’ti idaṃ nidassanaṃ. Imissaṃ pana pāḷiyaṃ ‘‘daḷhadhammā’’ iti bahuvacanavasena āgatattā daḷhadhammasaddo ākārantotipi okārantotipi appasiddho tadantānaṃ bahuvacanabhāve tulyarūpattā. Tathāpi amhehi padamālā ākārantavaseneva yojitā. Īdisesu hi ṭhānesu daḷhadhammasaddo ākārantotipi okārantotipi vattuṃ yujjateva aparibyattarūpattā. Aññasmiṃ pana pāḷippadese atīva paribyatto hutvā okāranta daḷhadhammasaddo dvidhā dissati guṇasaddapaṇṇattivācakasaddavasena. Tattha ‘‘issatte casmi kusalo, daḷhadhammoti vissuto’’ti ettha daḷhadhammasaddo okāranto guṇasaddo. ‘‘Bārāṇasiyaṃ daḷhadhammo nāma rājā rajjaṃ kāresī’’ti ettha pana paṇṇattivācakasaddo. Evaṃ okāranto daḷhadhammasaddo dvidhā diṭṭho. Tassa pana ‘‘daḷhadhammo, daḷhadhammā. Daḷhadhammaṃ, daḷhadhamme’’ti purisanayena nāmikapadamālā ñeyyā, ākārantokārantānaṃ vasena missakapadamālā ca. Kathaṃ?

Daḷhadhammā, daḷhadhammo, daḷhadhammāno, daḷhadhammā. Daḷhadhammānaṃ, daḷhadhammaṃ, daḷhadhammāne, daḷhadhamme. Daḷhadhamminā, daḷhadhammena, daḷhadhammehi, daḷhadhammebhi. Daḷhadhammassa, daḷhadhammānaṃ. Daḷadhamminā, daḷhadhammā, daḷhadhammasmā, daḷhadhammamhā, daḷhadhammehi, daḷhadhammebhi. Daḷhadhammassa, daḷhadhammānaṃ. Daḷhadhamme, daḷhadhammasmiṃ, daḷhadhammamhi, daḷhadhammesu. Bho daḷhadhamma, bhavanto daḷhadhammāno, bhavanto daḷhadhammāti. Evaṃ paccakkhadhammā, paccakkhadhammoti missakapadamālā ca yojetabbā.

Idāni vivaṭacchadasaddassa nāmikapadamālā vuccate –

Vivaṭacchadā, vivaṭacchadā, vivaṭacchadāno. Vivaṭacchadānaṃ, vivaṭacchadāne. Vivaṭacchadena, vivaṭacchadehi, vivaṭacchadebhi. Vivaṭacchadassa, vivaṭacchadānaṃ. Vivaṭacchadā, vivaṭacchadehi, vivaṭacchadebhi. Vivaṭacchadassa, vivaṭacchadānaṃ. Vivaṭacchade, vivaṭacchadesu. Bho vivaṭacchada, bhavanto vivaṭacchadā, bhavanto vivaṭacchadāno.

Ayaṃ nāmikapadamālā ‘‘sace pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivaṭacchadā’’ti pāḷidassanato ākārantavasena kathitā. ‘‘Loke vivaṭacchado’’tipi pāḷidassanato pana okārantavasenapi kathetabbā ‘‘vivaṭacchado, vivaṭacchadā, vivaṭacchadaṃ, vivaṭacchade’’ti. Missakavasenapi kathetabbā ‘‘vivaṭacchadā, vivaṭacchado, vivaṭacchadāno, vivaṭacchadā. Vivaṭacchadānaṃ, vivaṭacchadaṃ, vivaṭacchadāne, vivaṭacchade’’iti.

Idāni vattahasaddassa nāmikapadamālā vuccate – vattahāti sakko.

Vattahā, vattahāno. Vattahānaṃ, vattahāne. Vattahānā, vattahānehi, vattahānebhi. Vattahino, vattahānaṃ. Vattahānā, vattahānehi, vattahānebhi. Vattahino, vattahānaṃ. Vattahāne, vattahānesu. Bho vattaha, bhavanto vattahāno. Atha vā ‘‘bho vattahā, bho vattahāno’’iccapi.

Idāni vuttasirasaddassa nāmikapadamālā vuccate –

Vuttasirā, vuttasirā, vuttasirāno. Vuttasirānaṃ, vuttasirāne. Vuttasirānā, vuttasirānehi, vuttasirānebhi. Vuttasirassa, vuttasirānaṃ, vuttasirā, vuttasirehi, vuttasirebhi. Vuttasirassa, vuttasirānaṃ. Vuttasire, vuttasiresu. Bho vuttasira, bhānto vuttasirānoti. ‘‘Vuttasiro’’ti okārantapāṭhopi dissati.

Idāni yuvasaddassa nāmikapadamālā vuccate –

Yuvā, yuvā, yuvāno, yuvānā. Yuvānaṃ, yuvaṃ, yuvāne, yuve. Yuvānā, yuvena, yuvānena, yuvānehi, yuvānebhi, yuvehi, yuvebhi. Yuvānassa, yuvassa, yuvānānaṃ, yuvānaṃ. Yuvānā , yuvānasmā, yuvānamhā, yuvānehi, yuvānebhi, yuvehi, yuvebhi. Yuvānassa, yuvassa, yuvānānaṃ, yuvānaṃ. Yuvāne, yuvānasmiṃ, yuvānamhi, yuve, yuvasmiṃ, yuvamhi, yuvānesu, yuvāsu, yuvesu. Bho yuva, yuvāna, bhavanto yuvānā.

Imasmiṃ ṭhāne ekadesena ākārantanayo ca sabbathā okārantanayo ca ekadesena ca okārantanayoti tayo nayā dissanti.

Maghavasaddassapi ‘‘maghavā, maghavā, maghavāno, maghavānā’’tiādinā yuvasaddasseva nāmikapadamālāyojanaṃ kubbanti garū. Niruttipiṭake pana ‘‘maghavā tiṭṭhati, maghavanto tiṭṭhanti. Maghavantaṃ passati, maghavante passati. Maghavatā kataṃ, maghavantehi kataṃ, maghavantebhi kataṃ. Maghavato dīyate, maghavantānaṃ dīyate. Maghavatā nissaṭaṃ, maghavantehi nissaṭaṃ, maghavantebhi nissaṭaṃ. Maghavato pariggaho, maghavantānaṃ pariggaho. Maghavati patiṭṭhitaṃ, maghavantesu patiṭṭhitaṃ. Bho maghavā, bhavanto maghavanto’’ti guṇavāpadanayena vuttaṃ, tathā cūḷaniruttiyampi. Taṃ pāḷiyā saṃsandati sameti. Pāḷiyañhi ‘‘sakko mahāli devānamindo pubbe manussabhūto samāno magho nāma māṇavo ahosi, tasmā maghavāti vuccatī’’ti vuttaṃ. Etena ‘‘maghoti nāmaṃ assa atthīti maghavā’’ti atthi atthavācakavantupaccayavasena padasiddhi dassitā hoti, tasmāssa guṇavantusaddassa viya ca nāmikapadamālā yojetabbā.

Idāni addhasaddassa nāmikapadamālā vuccate – addhasaddassa hi yaṃ kāle magge ca vattamānassa ‘‘atīto addhā. Dīgho addhā suduggamo’’tiādīsu ‘‘addhā’’ti paṭhamantaṃ rūpaṃ dissati, taṃ ‘‘addhā idaṃ mantapadaṃ sududdasa’’ntiādīsu ekaṃsatthe vattamānena ‘‘addhā’’ti nipātapadena samānaṃ. Nipātānaṃ pana padamālā na rūhati, nāmikānaṃyeva rūhati.

Addhā, addhā, addhāno. Addhānaṃ, addhāne. Addhunā, addhānehi, addhānebhi. Addhuno, addhānaṃ. Addhunā, addhānehi, addhānebhi. Addhuno, addhānaṃ. Addhani, addhāne, addhānesu. Bho addha, bhavanto addhā, addhāno.

Ettha kiñci payogaṃ dassessāma – tayo addhā. Addhānaṃ vītivatto. Iminā dīghena addhunā. Dīghassa addhuno accayena. Pathaddhuno pannaraseva cando. Ahū atītamaddhāne, samaṇo khantidīpano. Addhāne gacchante paññāyissati. Iccādayo ñeyyā. Ayampi panettha nīti veditabbā ‘‘addhānanti dutiyekavacanantavasena catutthīchaṭṭhībahuvacanavasena ca vuttaṃ rūpaṃ. ‘‘Addhānamaggapaṭippanno hotī’’tiādīsu dīghamaggavācakena ‘‘addhāna’’nti napuṃsakena sadisaṃ sutisāmaññavasenāti.

Idāni muddhasaddassa nāmikapadamālā vuccate –

Muddhā, muddhā, muddhāno. Muddhaṃ, muddhe, muddhāne. Muddhānā, muddhehi, muddhebhi. Muddhassa, muddhānaṃ. Muddhānā, muddhehi, muddhebhi. Muddhassa, muddhānaṃ. Muddhani, muddhanesu. Bho muddha, bhavanto muddhā, muddhāno.

Evaṃ abhibhavitāpadena visadisapadāni bhavanti. Iti nānānayehi abhibhavitāpadena sadisāni vattādīni visadisāni guṇavādīni rājasāiccādīni ca ākārantapadāni dassitāni saddhiṃ nāmikapadamālāhi.

Ettha yogaṃ sace poso, kare paṇḍitajātiko;

Tassa vohārabhedesu, vijambhe ñāṇamuttamaṃ.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Savinicchayo ākārantapulliṅgānaṃ pakatirūpassa

Nāmikapadamālāvibhāgo nāma

Chaṭṭho paricchedo.

Ukāranta avaṇṇantatāpakatikaṃ

Ākārantapulliṅgaṃ niṭṭhitaṃ.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app