4. Samāsakaṇḍa

Atha yuttatthānaṃ syādyantapadānaṃ ekatthībhāvo vuccate. Ekatthībhāvoti ca idha samāso vuccati. So ca samāso chabbidho abyayībhāvo, tappuriso, kammadhārayo, digu, bahubbīhi, dvandoti.

Abyayībhāvasamāsa

Tattha abyayībhāvo paṭhamaṃ vuccate. Byayo vuccati vikāro, natthi byayo etassāti abyayo, abyayo hutvā bhavatīti abyayībhāvo, nānāliṅga, vibhatti, vacanesu rūpavikārarahito hutvā bhavatīti attho, sabbaliṅga,-vibhatti, vacanesupi yebhuyyena ekarūpena pavattatīti vuttaṃ hoti.

Abyayanti vā upasagganipātānaṃ eva nāmaṃ, ayaṃ pana pakati abyayaṃ na hoti, asaṅkhyehi saha ekatthatāvasena abyayaṃ hoti, iti anabyayampi abyayaṃ bhavatīti abyayībhāvo.

331.Syādisyādinekatthaṃ[ka. 316; rū. 331; nī. 675; caṃ. 2.2.1; pā. 2.1.4].

Adhikārasuttamidaṃ. Syādi vuccati syādyantapadaṃ, ‘syādinā’ti syādyantapadena, eko attho yassa taṃ ekatthaṃ, syādipadaṃ syādipadena saha ekatthaṃ hotīti attho.

Ettha ca ‘syādī’ti vacanena upasagga, nipātehi saddhiṃ sabbāni nāmikapadāni nāmapaṭirūpakāni ca saṅgaṇhāti, tyādyantapadāni nivatteti.

Tattha nāmapaṭirūpakāni nāma ‘yevāvanakadhammā’ iccādīni. Tathā saññāsaddabhāvaṃ pattāni ‘‘atthipaccayo, natthipaccayo, atthikhīrā brāhmaṇī, aññāsikoṇḍañño, makkhaligosālo’’ iccādīsu ‘atthi’ iccādīni.

‘Ekattha’nti etena dvandasamāsepi padānaṃ ekakattu, ekakammādibhāvena ekatthībhāvo vutto hotīti.

332.Asaṅkhyaṃ vibhattisampattisamīpasākalyābhāvayathāpacchāyugapadatthe[ka. 319; rū. 330; nī. 696; caṃ. 2.2.2; pā. 2.1.6].

‘Asaṅkhya’nti upasaggapadaṃ nipātapadañca vuccati. Taṃ dvayampi hi ekatta, bahuttasaṅkhyaṃ paṭicca rūpavikārarahitattā ‘asaṅkhya’nti vuccati. Vibhatyatthe, sampatyatthe, samīpatthe, sākalyatthe, abhāvatthe, yathātthe, pacchātthe, yugapadatthe pavattaṃ asaṅkhyaṃ nāma syādipadaṃ aññena syādipadena saha ekatthaṃ hoti. Ayañca samāso anvatthavasena ‘asaṅkhyo’ti ca ‘abyayībhāvo’ti ca vuccati.

Vibhatyatthe tāva –

Adhitthi. Ettha ca adhito si, tassa ‘asaṅkhyehi sabbāsa’nti suttena lopo, itthito su, ‘adhi itthīsū’ti vākyaṃ, tassa ca atthaṃ kathentena niccasamāsattā aññapadena viggaho kātabbo ‘‘itthīsu pavattā kathā’’ti vā ‘‘itthīsu pavatto vacanapatho’’ti vā ‘‘itthīsu pavattaṃ vacana’’nti vā, tato purimasuttena ekatthasaññā, iminā suttena asaṅkhyekatthasaññā ca kariyate, ekatthasaññāya pana katāya vākyatthāya payuttānaṃ vibhattīnaṃ attho ekatthapadena vutto hoti, tadā vibhattiyo vuttatthā nāma.

Idāni vuttatthānaṃ appayogārahattā lopavidhānamāha.

333.Ekatthatāyaṃ[ka. 316; rū. 331; nī. 675; caṃ. 2.1.39; pā. 2.4.71; 1.2.45, 46].

Eko attho yesaṃ tāni ekatthāni, ‘attho’ti cettha padantare kattu, kammādibhāvena vidheyyo padhānattho eva veditabbo. Tathā hi ‘rājaputto’ti ettha puttasaddattho eva tathāvidheyyo hoti, na rājasaddattho, sabbañca vacanavākyaṃ nāma vidheyyatthehi eva sijjhati, no aññathā, yasmā ca ‘rājaputto’ti etaṃ puttasaddatthasseva nāmaṃ hoti, na rājasaddatthassa, tasmā eko padhānabhūto puttasaddattho eva tesaṃ dvinnaṃ saddānaṃ attho nāma hoti, na rājasaddatthoti, ekatthānaṃ bhāvo ekatthatā, ekatthībhāvoti vuttaṃ hoti. So tividho samāso, taddhito, dhātupaccayanto cāti. Tissaṃ tividhāyaṃ ekatthatāyaṃ sabbāsaṃ vuttatthānaṃ syādivibhattīnaṃ lopo hotīti iminā sussa lopo. Bahulādhikārattā pana aluttasamāsopi dissati.

334.Taṃ napuṃsakaṃ[ka. 320; rū. 335; nī. 698; caṃ. 2.2.15; pā. 2.4.18].

Taṃ asaṅkhyaṃ nāma ekatthaṃ napuṃsakaṃ hotīti iminā adhitthīsaddassa napuṃsakabhāvaṃ katvā tato syādyuppatti.

335.Syādīsu rasso[ka. 342; rū. 337; nī. 734; caṃ. 2.2.84; pā. 1.2.47].

Napuṃsakassa ekatthassa rasso hoti syādīsu vibhattīsūti iminā īkārassa rasso.

336.Pubbasmāmādito[ka. 343; rū. 338; nī. 375; caṃ. 2.1.40; pā. 1.1.41].

Pubbaamādi nāma pubbapadatthapadhānabhūto asaṅkhyasamāso vuccati, tato parāsaṃ sabbāsaṃ vibhattīnaṃ lopo hoti, ādisaddena cettha paṭhamāvibhattipi gayhati. Atha vā amādi vuccati tappuriso, tato pubbaṃ nāma asaṅkhyasamāso, iti amādito pubbabhūtā asaṅkhyekatthā parāsaṃ sabbāsaṃ vibhattīnaṃ lopo hotīti iminā adhitthisaddato sabbavibhattīnaṃ lopo.

Adhitthi tiṭṭhati, itthīsu pavattā kathā tiṭṭhatīti attho. Adhitthi tiṭṭhanti, itthīsu pavattā kathāyo tiṭṭhantīti attho. Esa nayo sesavibhattīsu sesavacanesu sesaliṅgesu ca. Evaṃ sabbaliṅgesu sabbavibhattīsu sabbavacanesu ca ekeneva rūpena tiṭṭhati, tasmā ayaṃ samāso rūpavikārarahitattā ‘abyayībhāvo’ti vuccati.

Ettha ca vibhatyattho nāma ‘‘adhitthi, bahigāmaṃ, uparigaṅga’’ miccādīsu sampatyādīhi visesatthehi rahito kevalo vibhattīnaṃ attho vuccati. Viggahe pana ‘‘kathā, pavattā’’ iccādīni samāsasāmatthiyena viditāni atthapadāni nāma, adhisaddassa atthapadānītipi vadanti. Evaṃ adhikumāri, adhivadhu, adhijambuiccādi.

Attani pavatto dhammo, pavattā vādhammāti atthe vibhattīnaṃ lope kate adhiattasaddassa napuṃsakabhāvaṃ katvā tato syādyuppatti, ‘pubbasmāmādito’ti syādīnaṃ lope sampatte –

337.Nātomapañcamiyā[ka. 341; rū. 336; nī. 733; caṃ. 2.1.41; pā. 2.4.83; mu. 4.3.374].

Akārantamhā asaṅkhyekatthā paraṃ sabbāsaṃ vibhattīnaṃ lopo na hoti, pañcamīvajjitānaṃ vibhattīnaṃ aṃ hoti.

Ajjhattaṃ dhammo jāyati, ajjhattaṃ dhammā jāyanti, ajjhattaṃ dhammaṃ passati, ajjhattaṃ dhamme passanti.

Apañcamiyāti kiṃ? Ajjhattā apeti, ajjhattehi apeti.

338.Vā tatiyāsattamīnaṃ[ka. 341; rū. 336; nī. 733; caṃ. 2.1.42; pā. 2.4.84; mu. 4.3.375].

Akārantamhā asaṅkhyekatthā paraṃ tatiyā, sattamīnaṃ vikappena aṃ hoti.

Ajjhattaṃ dhammena vattati ajjhattena vā, ajjhattaṃ dhammehi vattati ajjhattehi vā, ajjhattaṃ dhammassa deti, ajjhattaṃ dhammānaṃ deti, ajjhattā dhammā apeti, ajjhattehi dhammehi apeti, ajjhattaṃ dhammassa santakaṃ, ajjhattaṃ dhammānaṃ santakaṃ, ajjhattaṃ dhamme tiṭṭhati ajjhatte vā, ajjhattaṃ dhammesu tiṭṭhati ajjhattesu vā. Ettha ca ‘ajjhattaṃ dhammo’ti ajjhattabhūto dhammo, ‘ajjhattaṃ dhammā’ti ajjhattabhūtā dhammā iccādinā attho veditabbo. Attānaṃ adhikicca pavatto pavattāti vā vuttepi attassa ādhārabhāvo sijjhatiyeva. Evaṃ adhicittaṃ, attani visuṃ visuṃ pavattaṃ pavattāni vā paccattaṃ. Ettha ca ‘‘ajjhattaṃ abhinivisitvā ajjhattaṃ vuṭṭhāti, bahiddhā abhinivisitvā ajjhattaṃ vuṭṭhātī’’ti [dha. sa. aṭṭha. 350; saṃ. ni. aṭṭha. 2.2.32] pāṭho atthi, tasmā pañcamiyā aṃbhāvavajjanaṃ appakattāti daṭṭhabbaṃ. ‘‘Ajjhattā dhammā, bahiddhā dhammā’’ti [dha. sa. tikamātikā 20] pāṭho atthi, tasmā paṭhamādīnampi vikappo labbhatīti.

Sampattiatthe –

Sampannaṃ brahmaṃ sabrahmaṃ, ‘brahma’nti vedo vuccati. Ettha ca ‘akāle sakatthassā’ti suttena sahasaddassa sādeso, bhikkhānaṃ samiddhi subhikkhaṃ, ‘syādīsu rasso’ti suttena katanapuṃsakassa rassattaṃ.

Samīpe –

Nagarassa samīpaṃ upanagaraṃ, kumbhassa samīpaṃ upakumbhaṃ, maṇikāya samīpaṃ upamaṇikaṃ, vadhuyā samīpaṃ upavadhu, gunnaṃ samīpaṃ upagu, ‘gossū’ti suttena ossa uttaṃ.

Sākalye –

Tiṇena saha sakalaṃ satiṇaṃ, tiṇena saddhiṃ sakalaṃ vatthuṃ ajjhoharatīti attho. Sahasaddassa sādeso.

Abhāve –

Makkhikānaṃ abhāvo nimmakkhikaṃ, darathānaṃ abhāvo niddarathaṃ, bhikkhānaṃ abhāvo dubbhikkhaṃ, abhāvatthopi dusaddo atthi. Yathā? Dussīlo duppaññoti. Ettha ca ‘sampannaṃ brahma’ntiādinā saddabyākaraṇesu atthavacanaṃ saddatthavibhāvanamattaṃ. Suttantesu pana imesaṃ padānaṃ yuttaṃ abhidheyyatthaṃ ñatvā tadanurūpaṃ atthavacanampi veditabbaṃ.

Yathāsaddatthe –

Rūpassa sabhāvassa yogyaṃ anurūpaṃ, attānaṃ attānaṃ paṭicca pavattaṃ paccattaṃ, aḍḍhamāsaṃ aḍḍhamāsaṃ anugataṃ anvaḍḍhamāsaṃ, gharaṃ gharaṃ anugataṃ anugharaṃ, vassaṃ vassaṃ anugataṃ anuvassaṃ, jeṭṭhānaṃ anupubbaṃ anujeṭṭhaṃ, sattiyā anurūpaṃ yathāsatti, balassa anurūpaṃ yathābalaṃ, kamassa anurūpaṃ yathākkamaṃ. Evaṃ yathāsaṅkhyaṃ, yathālābhaṃ. Sotassa paṭilomaṃ paṭisotaṃ, paṭivātaṃ, paṭisaddaṃ.

Pacchāpadatthe –

Rathassa pacchā anurathaṃ.

Yugabhūto padattho yugapadattho, sahabhāvīatthadvayassetaṃ nāmaṃ. Tattha asaniphalena saha pavattaṃ cakkaṃ sacakkaṃ, gadāvudhena yugaḷapavattaṃ vāsudevassa cakkāvudhantipi vadanti [yugapadatthe sacakkaṃ nidhehi, (moggallānavuttiyaṃ). cakkena yugapata dhehi sacakkaṃ, (mugdhabodhavuttiyaṃ). he bisaṇu! cakkena saha yugapadekakāle gadaṃ dhāraya. (mugdhabodhaṭīkāyaṃ 226 piṭṭhe)], sahassa sattaṃ.

339.Yathā natulye[ka. 319; rū. 330; nī. 696; caṃ. 2.2.3; pā. 2.1.7].

Tulyato aññasmiṃ atthe pavatto yathāsaddo syādinā saha ekattho hoti [moggallāne aññathāvutti dassitā].

Yathāsatti, yathābalaṃ, yathākkamaṃ, ye ye vuḍḍhā yathāvuḍḍhaṃ, vuḍḍhānaṃ paṭipāṭi vā yathāvuḍḍhaṃ.

Natulyeti kiṃ? Yathā devadatto, tathā yaññadatto.

340.Yāvāvadhāraṇe[ka. 319; rū. 330; nī. 696; caṃ. 2.2.4; pā. 2.1.8].

Avadhāraṇaṃ vuccati paricchindanaṃ, avadhāraṇe pavatto yāvasaddo syādinā saha ekattho bhavati.

Yattakaṃ attho vattatīti yāvadatthaṃ, dāgamo. Yattakaṃ jīvo vattatīti yāvajīvaṃ, yattakaṃ āyu vattatīti yāvatāyukaṃ, takāra, kakārā āgamā.

341.Parāpābahitiropurepacchā vā pañcamyā[ka. 319; rū. 330; nī. 696; caṃ. 2.2.7; pā. 2.1.12, 13; ‘payyapā…’ (bahūsu)].

Pari, apa, āiccādayo saddā pañcamyantena syādinā saha ekatthā bhavanti vā.

Pabbatato pari samantā vassīti devo paripabbataṃ paripabbatā vā, pabbataṃ vajjetvā vassīti attho. Pabbatato bahiddhā apapabbataṃ apapabbatā vā, pāṭaliputtato bahiddhā vassīti devo āpāṭaliputtaṃ āpāṭaliputtā vā, ākumārehi kaccāyanassa yaso vattatīti ākumāraṃ ākumārā vā, ābhavaggā bhagavato yaso vattatīti ābhavaggaṃ ābhavaggā vā, āpāṇakoṭiyā saraṇagamanaṃ vattatīti āpāṇakoṭikaṃ, kāgamo. Gāmato bahi bahigāmaṃ bahigāmā vā, evaṃ bahinagaraṃ, bahileṇaṃ, pabbatato tiro tiropabbataṃ tiropabbatā vā, evaṃ tiropākāraṃ, tirokuṭṭaṃ. Ettha ca ‘tiro’ti parabhāgo vuccati. Bhattamhā pure purebhattaṃ purebhattā vā, aruṇamhā pure purāruṇaṃ purāruṇā vā, bhattassa pacchā pacchābhattaṃ pacchābhattā vā.

342.Samīpāyāmesvanu[ka. 319; rū. 330; nī. 696; caṃ. 2.2.9; pā. 2.1.15, 16].

Samīpe āyāme ca pavatto anusaddo syādinā saha ekattho bhavati vā.

Vanassa samīpaṃ anuvanaṃ, asani anuvanaṃ gatā, gaṅgaṃ anuyātā anugaṅgaṃ, bārāṇasī.

343.Oropari paṭi pāre majjhe heṭṭhuddhādhonto vā chaṭṭhiyā[ka. 319; rū. 330; nī. 696; caṃ. 2.2.11; pā. 2.1.18; ‘orepari…’ (bahūsu)].

Orādayo saddā chaṭṭhīyantena syādinā saha ekatthā bhavanti vā.

Ettha ca ore, pāre, majjhesaddesu ‘tadaminādīnī’ti suttena ekāro, gaṅgāya oraṃ oregaṅgaṃ, sikharassa upari uparisikharaṃ. Evaṃ uparipāsādaṃ, uparimañcaṃ, uparipabbataṃ, sotassa paṭilomaṃ paṭisotaṃ. Evaṃ paṭivātaṃ, yamunāya pāraṃ pāreyamunaṃ, gaṅgāya majjhaṃ majjhegaṅgaṃ, pāsādassa heṭṭhā heṭṭhāpāsādaṃ, heṭṭhāmañcaṃ, gaṅgāya uddhaṃ uddhaṃgaṅgaṃ, gaṅgāya adho adhogaṅgaṃ, pāsādassa anto antopāsādaṃ. Evaṃ antogāmaṃ, antonagaraṃ, antovassaṃ.

Vāti kiṃ? Gaṅgāoraṃ, majjhesamuddasmiṃ iccādi.

344.Tiṭṭhagvādīni[ka. 319; rū. 330; nī. 697; caṃ. 2.2.10; pā. 2.1.17].

Tiṭṭhaguiccādīni asaṅkhyekatthe sijjhanti.

Tiṭṭhanti gāvo yasmiṃ kāle tiṭṭhagu, vahanti gāvoyasmiṃ kāle vahagu, ‘gossū’ti suttena ossa uttaṃ. Āyatiṃ yavo yasmiṃ kāleti āyatiyavo, khale yavo yasmiṃ kāleti khaleyavaṃ. Pubbapade vibhattialopo. Lunā yavā yasmiṃ kāleti lunayavaṃ, ettha ‘lunā’ti lāvitā, luyamānā yavā yasminti luyamānayavaṃ iccādi.

Tathā pāto nahānaṃ yasmiṃ kāleti pātanahānaṃ. Evaṃ sāyanahānaṃ, pāto kammakaraṇakālo yasminti pātakālaṃ. Evaṃ sāyakālaṃ, pāto vassati megho yasminti pātameghaṃ. Evaṃ sāyameghaṃ, pāto gantabbo maggo yasminti pātamaggaṃ. Evaṃ sāyamaggaṃ iccādi. Mahāvuttinā pātosaddassa pātattaṃ. Ettha ca ‘tiṭṭhagu’ iccādīni viggahatthavasena aññapadatthe siddhāni viya dissanti, aññapadassa pana liṅgādīnaṃ vasena tesaṃ rūpavikāro nāma natthi, tasmā abyayarūpattā idha gahitāni, sabbañcetaṃ asaṅkhyasamāsapadaṃ nāma napuṃsakaṃ eva hoti, rassantameva hoti. Sabbavibhattīnañca akārantamhā bahulaṃ aṃ hoti, ikārukārantehi lopo hoti.

Abyayībhāvasamāso niṭṭhito.

Tappurisasamāsa

Dutiyātappurisa

Atha amādisamāso vuccate, so tappurisoti ca vuccati. Tassa puriso tappuriso, tappurisasaddena sadisattā ayaṃ samāso tappurisoti vuccati. Yathā hi tappurisasaddo visesanapadatthaṃ jahitvā visesyapadatthe tiṭṭhati, evaṃ ayaṃ samāsopīti.

345.Amādi[ka. 327; rū. 351; nī. 704; caṃ. 2.2.16].

Amādivibhattiyuttaṃ syādyantapadaṃ paṭhamantena syādyantapadena saha ekatthaṃ bhavati, ayañca samāso anvatthavasena ‘‘amādisamāso’’ti ca ‘‘tappurisasamāso’’ti ca vuccati. Iminā amādisahitassa vākyassa amādekatthasaññaṃ katvā vuttatthānaṃ vibhattīnaṃ lopo, tato ekatthapadante syādyuppatti hoti.

So pana samāso dutiyātappuriso, tatiyātappuriso, catutthītappuriso, pañcamītappuriso, chaṭṭhītappuriso, sattamītappurisoti chabbidho. Ekamekasmiñcettha ‘‘niccasamāso, aniccasamāso’’ti ca ‘‘luttasamāso, aluttasamāso’’ti ca duvidho.

Tattha dutiyātappuriso kattuvācakesu gata, nissita,-atīta, atikkanta, patta, āpannaiccādīsu paresu hoti.

Gāmaṃ gatoti gāmagato gāmaṃ gato vā. Evaṃ araññagato, bhūmigato, rājānaṃ nissitoti rājanissito. Evaṃ atthanissito, dhammanissito. Bhavaṃ atīto bhavātīto. Evaṃ bhayātīto, kālātīto, khaṇātīto, pamāṇaṃ atikkantoti pamāṇātikkanto, sukhaṃ pattoti sukhappatto. Evaṃ dukkhappatto, sotaṃ āpannoti sotāpanno. Evaṃ nirodhasamāpanno, addhānamaggaṃ paṭipannoti addhānamaggappaṭipanno, rukkhaṃ ārūḷhoti rukkhārūḷho, rathārūḷho, oghaṃ tiṇṇoti oghatiṇṇo oghaṃ tiṇṇo vā iccādi.

Kammupapadavihitehi kitantapadehi pana niccasamāsoyeva, kumbhaṃ karotīti kumbhakāro, rathakāro, pattaṃ gaṇhātīti pattaggāho, atthaṃ kāmetīti atthakāmo, dhammakāmo, vinayaṃ dhāretīti vinayadharo, dhammadharo, brahmaṃ carati sīlenāti brahmacārī, bhavapāraṃ gacchati sīlenāti bhavapāragū, sabbaṃ jānātīti sabbaññū, atthaññū, dhammaññūiccādi.

Bahulādhikārattā ta, tavantu, tāvī, anta, māna, tuna, tvāna, tvā, tuṃ, tavepaccayantesu paresu samāso na hoti, vassaṃ vuttho, odanaṃ bhutto, odanaṃ bhuttavā, odanaṃ bhuttāvī, dhammaṃ suṇanto, dhammaṃ suṇamāno dhammaṃ sotuna, dhammaṃ sutvāna, dhammaṃ sutvā, dhammaṃ sotuṃ, dhammaṃ sotave.

Iti dutiyātappuriso.

Tatiyātappurisa

Tatiyātappuriso kammavācakesu kitantesu ca sampanna, sahagatādīsu ca pubba, sadisa, sama, ūnattha, kalaha, nipuṇa,-missaka, sakhilādīsu ca paresu hoti.

Buddhena bhāsito buddhabhāsito. Evaṃ buddhadesito, buddhapaññatto, buddharakkhito, satthārā vaṇṇito satthuvaṇṇito, viññūhi garahito viññugarahito, viññupasattho, issarena kataṃ issarakataṃ, attanā kataṃ sayaṃkataṃ, parehi kataṃ paraṃkataṃ, bindāgamo. Sukehi āhaṭaṃ sukāhaṭaṃ, raññā hato rājahato, rogena pīḷito rogapīḷito, agginā daḍḍho aggidaḍḍho, sappena daṭṭho sappadaṭṭho, sallena viddho sallaviddho, icchāya apakato abhibhūto icchāpakato.

Sīlena sampanno sīlasampanno. Evaṃ sukhasahagataṃ, ñāṇasampayuttaṃ, mittasaṃsaggo, piyasampayogo, piyavippayogo, jātiyā andho jaccandho, guṇahīno, guṇavuḍḍho, catuvaggena saṅghena karaṇīyaṃ kammaṃ catuvaggakaraṇīyaṃ. Evaṃ pañcavaggakaraṇīyaṃ, kākehi peyyā kākapeyyā, nadī.

Ekakkharesu parapadesu niccasamāso, urena gacchatīti urago, pādena pivatīti pādapo iccādi.

Kvaci majjhepadalopo, guḷena saṃsaṭṭho odano guḷodano. Evaṃ khīrodano, assena yutto ratho assaratho. Evaṃ ājaññaratho, maggena sampayuttaṃ cittaṃ maggacittaṃ , jambuyā paññāto dīpo jambudīpo, ekena adhikā dasa ekādasa iccādi.

Pubbādīsu – māsena pubbo māsapubbo, mātarā sadiso mātusadiso. Evaṃ mātusamo, pitusamo, ekena ūnā vīsati ekūnavīsati, sīlena vikalo sīlavikalo, asinā kalaho asikalaho, vācāya nipuṇo vācānipuṇo. Evaṃ yāvakālikasammissaṃ, vācāsakhilo, satthārā sadiso satthukappo, puññena attho puññattho, puññena atthiko puññatthiko. Evaṃ seyyatthiko, mahagghatthiko, guṇena adhiko guṇādhiko iccādi.

Bahulādhikārā kvaci samāso na hoti, pharasunā chinnaṃ, kākehi pātabbā, dassanena pahātabbā dhammā, bhāvanāya pahātabbā dhammā iccādi.

Iti tatiyātappuriso.

Catutthītappurisa

Catutthītappuriso tadatthe vā attha, hita, deyyādīsu vā paresu hoti.

Kathinassa dussaṃ kathinadussaṃ, kathinatthāya ābhaṭaṃ dussanti attho. Evaṃ kathinacīvaraṃ, kathināya dussaṃ, kathināya cīvarantipi yujjati, kathinatthārāyāti attho. Cīvarāya dussaṃ cīvaradussaṃ. Evaṃ cīvaramūlaṃ [cīvaramūlyaṃ (rū. nī.)], saṅghassa ābhaṭaṃ bhattaṃ saṅghabhattaṃ, saṅghatthāya vā paṭiyattaṃ bhattaṃ saṅghabhattaṃ. Evaṃ āgantukabhattaṃ, gamikabhattaṃ, gilānabhattaṃ.

Saṅghassa attho saṅghattho, lokassa hito lokahito, buddhassa deyyaṃ buddhadeyyaṃ, buddhassa paṇāmo buddhappaṇāmo. Evaṃ buddhathomanā, buddhupaṭṭhānaṃ, suttassa anulomaṃ suttānulomaṃ. Evaṃ suttānurūpaṃ, suttānukūlaṃ, suttānuguṇaṃ, ṭhānassa arahaṃ ṭhānārahaṃ, rañño arahaṃ rājārahaṃ. Evaṃ rājagghaṃ, rājadeyyaṃ, kattuṃ kāmetīti kattukāmo. Evaṃ gantukāmo, kathetukāmo, daṭṭhukāmo, sotukāmo. Ettha ca tumantassa asaṅkhyattā ‘asaṅkhyehi sabbāsa’nti tato niccaṃ catutthīlopo hoti, samāse kate niccaṃ niggahītalopo ca. ‘‘Saṅghassa dātabbaṃ, saṅghassa dātuṃ’’ iccādīsu samāso na hoti.

Iti catutthītappuriso.

Pañcamītappurisa

Pañcamītappuriso apagamana, bhaya, virati, mocanādiatthesu paresu hoti.

Methunā apetoti methunāpeto, palāsato apagatoti palāsāpagato, nagaramhā niggatoti nagaraniggato, piṇḍapātato paṭikkantoti piṇḍapātappaṭikkanto. Evaṃ gāmanikkhanto, rukkhapatito, sāsanamhā cutoti sāsanacuto, āpattiyā vuṭṭhānaṃ āpattivuṭṭhānaṃ, udakato uggato udakuggato, bhavato nissaṭo bhavanissaṭo, khandhasaṅgahato nissaṭanti khandhasaṅgahanissaṭaṃ, coramhā bhītoti corabhīto, pāpato bhāyati sīlenāti pāpabhīruko, pāpato jigucchati sīlenāti pāpajigucchī, vaṭṭato nibbindatīti vaṭṭanibbinno, kāyaduccaritato virati kāyaduccaritavirati. Evaṃ vacīduccaritavirati, bandhanā mutto bandhanamutto. Evaṃ bandhanamokkho, kammato samuṭṭhitaṃ kammasamuṭṭhitaṃ . Evaṃ kammajātaṃ, kammasambhūtaṃ, kammanibbattaṃ, lokato aggo lokaggo. Evaṃ lokajeṭṭho, lokuttamo, sabbehi jeṭṭho sabbajeṭṭho, sabbehi kaniṭṭho sabbakaniṭṭho. Evaṃ sabbahīno, sabbapacchimo, ukkaṭṭhato ukkaṭṭhoti ukkaṭṭhukkaṭṭho, omakato omakoti omakomako.

Kvaci niccasamāso hoti, mātito jāto mātujo. Evaṃ pitujo, kammajaṃ, cittajaṃ, utujaṃ iccādi.

Iti pañcamītappuriso.

Chaṭṭhītappurisa

Rañño putto rājaputto. Evaṃ rājapuriso, buddhasāvako, samuddaghoso, dhaññānaṃ rāsi dhaññarāsi, mattikāya pattoti mattikāpatto, vikārasambandhe chaṭṭhī, mattikāmayapattoti attho. Evaṃ suvaṇṇakaṭāhaṃ, suvaṇṇabhājanaṃ, pānīyassa thālakaṃ pānīyathālakaṃ.

Samāsamajjhe ī, ūnaṃ bahulaṃ rassattaṃ, daṇḍino kulaṃ daṇḍikulaṃ, hatthipadaṃ, itthirūpaṃ, nadikūlaṃ, naditīraṃ, bhikkhunīnaṃ saṅgho bhikkhunisaṅgho, jambuyā sākhā jambusākhā iccādi.

Anta, māna, niddhāraṇiya, pūraṇa, bhāva, suhitatthehi samāso na hoti, mamaṃ anukubbanto, mamaṃ anukurumāno, gunnaṃ kaṇhā sampannakhīratamā. Vibhattāvadhichaṭṭhiyā pana hotiyeva, narānaṃ uttamo naruttamo, naraseṭṭho, naravaro, gaṇānaṃ uttamo gaṇuttamo, dvipadānaṃ uttamo dvipaduttamo iccādi. Sissānaṃ pañcamo sisso, kappassa tatiyo bhāgo, pakkhassa aṭṭhamī, paṭassa sukkatā, rūpassa lahutā, rūpassa mudutā, rūpassa kammaññatā. Kvaci hoti, kāyalahutā, cittalahutā, buddhasubuddhatā. Dhammasudhammatā, phalānaṃ suhito, phalānaṃ titto, phalānaṃ asito, karaṇatthe chaṭṭhī.

‘‘Bhaṭo rañño putto devadattassā’’ti ettha ‘rājaputto’ti na hoti aññamaññānapekkhattā. ‘‘Devadattassa kaṇhā dantā’’ti ettha ‘devadattakaṇhadantā’ti na hoti aññasāpekkhattā [nī. 690]. Aññasāpekkhattepi niccaṃ sambandhīpekkhasaddānaṃ samāso hoti vākye viya samāsepi sambandhassa viditattā. Vuttañca ‘‘satipi sāpekkhatte gamakattā samāso hotī’’ti [ka. 328; rū. 352; nī. 691], devadattagurukulaṃ, rājadāsīputto, devadāsīputto iccādi. Tattha devadattassa guru devadattaguru, tassa kulaṃ devadattagurukulanti viggaho. Guruno kulaṃ gurukulaṃ, devadattassa gurukulaṃ devadattagurukulantipi vadanti. ‘‘Rañño māgadhassa bimbisārassa putto’’ti etthapi aññasāpekkhattā ‘bimbisāraputto’ti na hoti, rañño go ca asso ca puriso cāti atthe ‘rājagavassapurisā’ti hoti dvandato pubbapadassa dvandapadehipi paccekaṃ sambandhassa viditattā. Tathā dvandato parapadassapi, narānañca devānañca sārathi naradevasārathi.

Iti chaṭṭhītappuriso.

Sattamītappurisa

Sattamītappurise rūpe saññā rūpasaññā. Ettha ca kārakānaṃ kriyāsādhanalakkhaṇattā kriyāpadeheva sambandho hoti, tasmā akriyavācakena parapadena saddhiṃ samāse jāte majjhe anurūpaṃ kriyāpadaṃ viññāyati, yathā ‘assena yutto ratho assaratho’ iti ‘rūpe saññā’ti rūpe uppannā saññāti attho. Cakkhusmiṃ viññāṇaṃ cakkhuviññāṇaṃ, dhamme rato dhammarato. Evaṃ dhammaruci, dhammagāravo, dāne ajjhāsayo dānajjhāsayo. Evaṃ dānādhimutti, vaṭṭe bhayaṃ vaṭṭabhayaṃ, vaṭṭadukkhaṃ, gāme sūkaro gāmasūkaro, vanamahiṃso, samuddamaccho, itthīsu dhutto itthidhutto, itthisoṇḍo.

Upapadakitantesu niccasamāso [nī. 682], vane caratīti vanacaro, kāmāvacaro, kucchimhi sayatīti kucchissayo, gabbhe setīti gabbhaseyyo, thale tiṭṭhatīti thalaṭṭho, jalaṭṭho, pabbataṭṭho, paṅke jātaṃ paṅkajaṃ. Evaṃ atrajo, khetrajo iccādi. Idha na hoti [nī. 681], bhojane mattaññutā, indriyesu guttadvāro, āsane nisinno, āsane nisīditabbaṃ.

Iti sattamītappuriso.

Luttatappurisa

Tappurisapadānaṃ mahāvuttisuttena kvaci vipallāso.

Uparigaṅgā, heṭṭhānadī, antovihāro, antosamāpatti, haṃsānaṃ rājā rājahaṃso haṃsarājā vā, māsassa aḍḍhaṃ aḍḍhamāsaṃ, kahāpaṇassa aḍḍhaṃ aḍḍhakahāpaṇaṃ, aḍḍhamāsaṃ, rattiyā aḍḍhaṃ aḍḍharattaṃ. Evaṃ pubbarattaṃ, pararattaṃ, issa attaṃ. Kāyassa pubbabhāgo pubbakāyo, parakāyo, ahassa pubbo pubbaṇho, majjhaṇho, sāyanho, pubbediṭṭho diṭṭhapubbo, tathāgataṃ diṭṭhapubbo thero, tathāgato diṭṭhapubbo therena iccādi.

Iti luttatappuriso.

Aluttatappurisa

Idāni aluttatappurisā vuccante.

Dīpaṅkaro, pabhaṅkaro, amatandado, purindado, vessantaro, attantapo, parantapo, raṇañjaho, jutindharo, vijjandharo, dassanenapahātabbadhammo, kutojo, tatojo, itojo, bhayato upaṭṭhānaṃ bhayatupaṭṭhānaṃ, kaṭattākammaṃ, kaṭattārūpaṃ, parassapadaṃ, attanopadaṃ, devānamindo, devānaṃpiyatisso, gavampatitthero, pubbenivāso, majjhekalyāṇaṃ, dūrerūpaṃ, santikerūpaṃ, dūrenidānaṃ, santikenidānaṃ, antevāsiko, janesuto, kāmesumicchācāro iccādi [ka. 327; rū. 351; nī. 686].

Iti aluttatappuriso.

Sabbo cāyaṃ amāditappuriso abhidheyyavacano parapadaliṅgo ca.

Amāditappuriso niṭṭhito.

Kammadhārayasamāsa

Atha kammadhārayasaññito paṭhamātappuriso vuccate.

Kammamiva dvayaṃ dhāretīti kammadhārayo. Yathā kammaṃ kriyañca payojanañca dvayaṃ dhāreti kamme sati tassa dvayassa sambhavato, tathā ayaṃ samāso ekassa atthassa dve nāmāni dhāreti imasmiṃ samāse sati ekatthajotakassa nāmadvayassa sambhavatoti [ka. 324; rū. 339; nī. 702].

Api ca kattabbanti kammaṃ, dhāretabbanti dhāriyaṃ, kammañca taṃ dhāriyañcāti kammadhāriyaṃ, yaṃkiñci hitakammaṃ, kammadhāriyasaddasadisattā sabbo cāyaṃ samāso kammadhārayoti vuccati issa attaṃ katvā. Yathā hi kammadhāriyasaddo ekassa atthassa dve nāmāni dhāreti, tathā ayaṃ samāsopīti. So eva uttarapadatthapadhānatāsaṅkhātena tappurisalakkhaṇena yuttattā ‘tappuriso’ti ca vuccati. Bhinnapavattinimittānaṃ dvinnaṃ padānaṃ visesanavisesitabbabhāvena ekasmiṃ atthe pavatti tulyādhikaraṇatā nāma, tena tulyādhikaraṇalakkhaṇena yuttattā ‘tulyādhikaraṇasamāso’ti ca vuccati. So eva ca visesanapadavasena guṇavisesadīpanattā ‘visesanasamāso’ti ca vuccati. Tasmiṃ visesanasamāse –

346.Visesanamekatthena[ka. 324; rū. 339; nī. 702; caṃ. 2.2.18; pā. 2.1.57].

Visesanabhūtaṃ syādyantapadaṃ ekatthena visesyabhūtena syādyantapadena saddhiṃ ekatthaṃ hoti.

Ettha ca visesīyati dabbaṃ visiṭṭhaṃ karīyati etenāti visesanaṃ. Eko attho yassāti ekatthaṃ, ‘eko’ti samāno, ‘attho’ti abhidheyyattho, nemittakattho, soyeva dvinnaṃ pavattinimittānaṃ adhiṭṭhānaṭṭhena ‘adhikaraṇa’nti ca vuccati. Pavattinimittānañca adhiṭṭhānatte sati padānampi adhiṭṭhānatā siddhā hoti. Iti ekatthanti tulyādhikaraṇaṃ, samānādhikaraṇanti vuttaṃ hoti, tena ekatthena. ‘Ekatthaṃ hotī’ti ekatthībhūtaṃ hotīti attho.

So ca samāso navavidho visesanapubbapado, visesanuttarapado, visesanobhayapado, upamānuttarapado, sambhāvanāpubbapado, avadhāraṇapubbapado, nanipātapubbapado, kunipātapubbapado, pādipubbapado cāti.

Tattha visesanapubbapado yathā? Mahāpuriso, mahānadī, mahabbhayaṃ. Ettha ca ‘‘sā senā dissate mahā [jā. 2.22.771], bārāṇasirajjaṃ nāma mahā’’ti [jā. aṭṭha. 1.1.mahāsīlavajātakavaṇṇanā] pāḷi dissati. Tasmā samāsepi tiliṅge nipātarūpo mahāsaddo yujjati. Mahā ca so puriso cāti mahāpuriso, mahā ca sā nadī cāti mahānadī, mahā ca taṃ bhayañcāti mahabbhayaṃ, dvittaṃ saṃyoge ca rassattaṃ. Mahāsaddavevacanena mahantasaddenapi vākyaṃ dassetuṃ yujjati, mahanto puriso mahāpuriso, mahantī nadī mahānadī, mahantaṃ bhayaṃ mahabbhayanti. Ca, tasaddehi ca saddhiṃ paripuṇṇaṃ katvā dassetuṃ yujjati, mahanto ca so puriso cāti mahāpuriso, mahantī ca sā nadī cāti mahānadī, mahantañca taṃ bhayañcāti mahabbhayanti. Mahantasaddo vā mahā hoti, ‘ṭa ntantūna’nti suttena uttarapade pare ntassa sabbassa attaṃ, mahāvuttinā dīgho ca.

Ettha ca dvīhi casaddehi dvinnaṃ padānaṃ sakatthanānāttaṃ dīpeti. Taṃsaddena sakatthanānāttepi sakatthānaṃ adhikaraṇabhūtassa dabbatthassa ekattaṃ dīpeti. Imasmiṃ byākaraṇe visuṃ rūpavidhānakiccaṃ nāma natthi, taṃtaṃsuttavidhānañca tadanurūpaṃ dassitaviggahavākyañca disvā tassa tassa siddhapadassa atthabyañjanavinicchaye ñāte rūpavidhānakiccaṃ siddhaṃ hoti, santo ca so puriso cāti sappuriso, setahatthī, nīluppalaṃ, lohitacandanaṃ.

Visadisaliṅga, vacanāpi saddā ekatthā honti, vinayo ca so pariyatti cāti vinayapariyatti, vinayo ca so piṭakañcāti vinayapiṭakaṃ, avijjā ca sā paccayo cāti avijjāpaccayo, avijjā ca sā nīvaraṇañcāti avijjānīvaraṇaṃ. Evaṃ itthiratanaṃ, sīlañca taṃ guṇo cāti sīlaguṇo, sīlañca taṃ patiṭṭhā cāti sīlapatiṭṭhā iccādi.

Tathā vīsati ca sā purisā cāti vīsatipurisā, satañca taṃ purisā cāti satapurisā, saṅkhārā ca te paccayo cāti saṅkhārapaccayo, aṅgā ca te janapadañcāti aṅgajanapadaṃ, magadhā ca te raṭṭhañcāti magadharaṭṭhaṃ. Evaṃ kāsiraṭṭhaṃ iccādi.

Idha na hoti [rū. 341; nī. 681], puṇṇo mantānīputto, citto gahapati, sakko devarājā, brahmā sahampati iccādi.

Kvaci niccasamāso, kaṇhasappo, lohitamālaṃ iccādi.

Visesanuttarapado yathā? Sāriputtatthero, buddhaghosācariyo, ācariyaguttilo vā, mahosadhapaṇḍito, purisuttamo, purisavaro, purisaviseso iccādi.

Visesanobhayapado yathā? Chinnañca taṃ parūḷhañcāti chinnaparūḷhaṃ, sītañca taṃ uṇhañcāti sītuṇhaṃ, khañjo ca so khujjo cāti khañjakhujjo. Evaṃ andhabadhiro, katañca taṃ akatañcāti katākataṃ, chiddāvachiddaṃ, chinnabhinnaṃ, sittañca taṃ sammaṭṭhañcāti sittasammaṭṭhaṃ, santassa bhāvo saccaṃ, akhemaṭṭhena dukkhañca taṃ aviparītaṭṭhena saccañcāti dukkhasaccaṃ iccādi.

Upamānuttarapado yathā? Sīho viyāti sīho, muni ca so sīho cāti munisīho. Evaṃ munipuṅgavo, buddhanāgo, buddhādicco, raṃsi viyāti raṃsi, saddhammo ca so raṃsi cāti saddhammaraṃsi. Evaṃ vinayasāgaro, samaṇapadumo, samaṇapuṇḍarīko iccādi.

Sambhāvanāpubbapado yathā? Hetu hutvā paccayo hetupaccayo. Evaṃ ārammaṇapaccayo, manussabhūto, devabhūto, dhammo iti saṅkhāto dhammasaṅkhāto, dhammasammato, dhammasaññito , dhammalakkhito, eva iti saṅkhāto saddo evasaddo. Evaṃ casaddo, vāsaddo, ariyabhūto saṅgho ariyasaṅgho. Evaṃ buddhamuni, paccekamuni iccādi. Ettha ca sambhāvanā nāma sāmaññabhūtassa uttarapadatthassa daḷhaṃ katvā thomanā sarūpavisesadīpanā, na guṇamattadīpanāti adhippāyo. Garū pana ‘‘dhammo iti buddhi dhammabuddhi. Evaṃ dhammasaññā, aniccasaññā, dhātusaññā, mātusaññā, pāṇasaññitā, attadiṭṭhi’’ iccādīnipi ettha āharanti, imāni pana ‘‘saraṇaṃ iti gato upagato saraṇaṅgato’’ti padaṃ viya itiluttāni paṭhamātappurisapadāni nāma yujjantīti [rū. 343; nī. 702].

Avadhāraṇapubbapado yathā? Guṇo eva dhanaṃ na maṇisuvaṇṇādīti guṇadhanaṃ. Evaṃ saddhādhanaṃ, sīladhanaṃ, cakkhu eva dvāraṃ na gāmadvārādīti cakkhudvāraṃ. Evaṃ cakkhuvatthu, cakkhundriyaṃ, cakkhāyatanaṃ, cakkhudhātu, khandhā eva bhārā khandhabhārā. Ettha ca yadi bharitabbaṭṭhena bhārā nāma siyuṃ, pañcakkhandhā eva bhārā nāma siyuṃ, na sīsabhāra, aṃsabhārādayo. Khandhā hi niccabhārā honti, itare tāvakālikā, khandhamūlikā cāti. Evaṃ atisayatthasambhāvanatthaṃ khandhā eva bhārāti avadhāraṇavākyaṃ payujjati, na sīsabhārādīnaṃ sabbaso bhārabhāvapaṭikkhipanatthanti. Evaṃ sabbattha, avijjā eva malaṃ na kaṃsamalādikanti avijjāmalaṃ, avijjā eva āsavo na madhvāsavādikoti avijjāsavo. Evaṃ taṇhāsallaṃ, paññāsatthaṃ, paññāloko, paññāpajjoto, rāgaggi, dosaggi, mohaggi iccādi. Garū pana ‘‘dhanaṃ viyāti dhanaṃ, saddhā eva ariyānaṃ dhanaṃ saddhādhanaṃ, satthaṃ viyāti satthaṃ, paññā eva satthaṃ paññāsattha’’nti yojenti, evaṃ sati atisayasambhāvanattho na sijjhati [rū. 343; nī. 702].

347.Nanipātapubbapade nau[ka. 326; rū. 341; nī. 707].

Ñānubandho paṭisedhamhā aññanakāra nivattanattho, nauiccetaṃ syādyantaṃ aññena syādyantena saha ekatthaṃ hoti. Iminā nañe katthasaññaṃ katvā –

348.Ṭa naussa[ka. 333; rū. 344; nī. 717; caṃ. 2.2.20; pā. 2.2.6; ‘‘nau’’ (bahūsu)].

Uttarapade pare nauiccetassa ṭānubandho a hotīti nassa attaṃ.

Na brāhmaṇo abrāhmaṇo. Ettha siyā – kiṃ vijjamānassa vāyaṃ nisedho, udāhu avijjamānassa vāti, kiñcettha – yadi vijjamānassa nisedho, evaṃ sati loke vijjamānā sabbe brāhmaṇā abrāhmaṇā nāma bhaveyyuṃ. Tasmā ‘‘idha jano na brāhmaṇo, tattha jano na brāhmaṇo’’tiādinā desādiniyamaṃ vinā loke vijjamānassa brāhmaṇassa nisedho na yujjati, atha loke avijjamānassa nisedho, evañca sati kiṃ avijjamānassa nisedhena nisedhanīyasseva avijjamānattāti? Vuccate – taṃsadisādiatthesu tabbohārassevāyaṃ nisedho. Tathā hi brāhmaṇasadise abrāhmaṇe kesañci brāhmaṇasaññā saṇṭhāti, saññānurūpañca brāhmaṇavohāro tasmiṃ pavattati, evaṃ pavattassa abrāhmaṇe brāhmaṇavohārassa ayaṃ paṭisedho hoti. Yathā taṃ? Lokasmiṃ bālajanānaṃ micchāsaññāvasena micchāvohāro pavattatiyeva ‘‘rūpaṃ attā, vedanā attā’’ iccādi, tesaṃ tassa micchābhāvakhyāpanatthaṃ paṭisedho yojiyati ‘‘rūpaṃ anattā, vedanā anattā’’ [mahāva. 20] iccādi. Ettāvatā suddhabrāhmaṇasaddassapi micchāvasena taṃsadise atthe pavattisambhavo siddho hoti, nakārassa ca tadatthajotakamattatā siddhā hoti, evañca sati uttarapadatthapadhānatāsaṅkhātaṃ tappurisalakkhaṇampi idha na virujjhati, tasmā abrāhmaṇoti brāhmaṇasadisoti vuttaṃ hoti. Esa nayo tadañña, tabbiruddha, tadabhāvatthādīsu.

Tattha tadaññatthe –

Saṅkhatā dhammā asaṅkhatā dhammā [dha. sa. dukamātikā 8]. Ettha ca na saṅkhatā asaṅkhatā, saṅkhatadhammehi aññe dhammāti attho.

Tabbiruddhe –

Akusalo, kusalapaṭipakkho dhammoti attho.

Tadabhāve –

Na katvā akatvā, karaṇena sabbaso vināti attho.

Duvidho paṭisedho pasajjapaṭisedho, payirudāsapaṭisedho cāti.

Tattha attanā yuttapadatthaṃ pasajja laggetvā paṭisedhetīti pasajjapaṭisedho, tadabhāvamattajotako nakāro, kriyāmattanisedhoti vuttaṃ hoti. Akatvā, akātuṃ, akaronto, na karoti, na kātabbaṃ iccādi.

Pasajjamatte aṭṭhatvā taṃsadisādike paritobhāge uggayha nisedhetabbaṃ atthaṃ asati khipati chaḍḍetīti payirudāso, taṃsadisādijotako, dabbanisedhoti vuttaṃ hoti. Abrāhmaṇo iccādi. Evaṃ asamaṇo, asakyaputtiyo, amitto, mittadhammavidhuroti attho.

349.Ana sare[ka. 334; rū. 345; nī. 718; caṃ. 5.2.119; pā. 6.3.105].

Sare pare nauiccetassa ana hoti.

Na ariyo anariyo, ariyadhammavimukhoti attho. Na āvāso anāvāso, na issaro anissaro. Na īti anīti, ‘ītī’ti upaddavo, na yutto upāyo anupāyo, na ūmi anūmi, na yuttā esanā anesanā, na yutto okāso anokāso, na atikkamma anatikkamma, anādāya, anoloketvā iccādi.

Bahulādhikārā ayuttatthānampi samāso hoti [ka. 336; rū. 347; nī. 689], puna na gāyitabbāti apunageyyā, gāthā, candaṃ na ullokentīti acandamullokikāni, mukhāni, sūriyaṃ na passantīti asūriyapassā, rājakaññā, saddhaṃ na bhuñjati sīlenāti asaddhabhojī. Evaṃ alavaṇabhojī, atthaṃ na kāmentīti anatthakāmā. Evaṃ ahitakāmā, okāsaṃ na kāresīti anokāsaṃkāretvā. Evaṃ animittaṃkatvā, mūlamūlaṃ na gacchatīti amūlamūlaṃgantvā iccādi.

‘‘Puna gāyitabbāti punageyyā, na punageyyā apunageyyā. Atthaṃ kāmentīti atthakāmā, na atthakāmā anatthakāmā. Atha vā na attho anattho, anatthaṃ kāmentīti anatthakāmā’’ iccādinā vākye yojite pana yuttasamāsā honti. Garū pana ‘‘atthaṃ na kāmenti anatthameva kāmentīti anatthakāmā, hitaṃ na kāmenti ahitameva kāmentīti ahitakāmā, phāsuṃ na kāmenti aphāsumeva kāmentīti aphāsukāmā’’ti yojesuṃ, dvādhippāyapadaṃ nāmetaṃ.

Kunipātapubbapade niccasamāsattā aññapadena viggaho, khuddakā nadī kunnadī, khuddako sombho kusombho, khuddakaṃ vanaṃ kubbanaṃ.

350.Sare kada kussuttaratthe[ka. 335; rū. 346; nī. 719].

Sarādike uttarapade pare uttarapadatthe vattamānassa kunipātassa kadi hoti.

Kucchitaṃ annaṃ kadannaṃ, kucchitaṃ asanaṃ kadasanaṃ, kucchito ariyo kadariyo, maccharī.

Sareti kiṃ? Kuputtā, kudārā, kudāsā.

Uttarattheti kiṃ? Kucchito oṭṭho yassāti kuoṭṭho.

351.Kāppatthe[ka. 336; rū. 347; nī. 720].

Uttarapade pare uttarapadatthe ṭhitassa appatthe vattamānassa kunipātassa kā hoti vā.

Appakaṃ lavaṇaṃ kālavaṇaṃ. Evaṃ kāpupphaṃ.

Pādipubbapado ca niccasamāsova, pakaṭṭhaṃ vacanaṃ pāvacanaṃ, dīghattaṃ, pakaṭṭhaṃ hutvā nītaṃ paṇītaṃ, pamukhaṃ hutvā dhānaṃ padhānaṃ. Evaṃ paṭṭhānaṃ, vividhā mati vimati, adhiko devo adhidevo, atireko viseso vā dhammo abhidhammo, sundaro gandho sugandho, kucchito gandho duggandho. Sobhaṇaṃ kataṃ sukataṃ, kucchitaṃ kataṃ dukkaṭaṃ, viparīto patho uppatho. Evaṃ ummaggo, uddhammo, ubbinayoiccādi.

Ayampi kammadhārayasamāso abhidheyyavacano parapadaliṅgo ca.

Kammadhārayasamāso niṭṭhito.

Digusamāsa

Atha digusaṅkhāto paṭhamātappuriso vuccate.

Dve gāvo digu, saṅkhyāpubbattena napuṃsakekattena ca digusaddasadisattā sabbo cāyaṃ samāso digūti vuccati.

352.Saṅkhyādi[ka. 321; rū. 349; nī. 699].

Samāhārekatthe saṅkhyāpubbakaṃ ekatthaṃ napuṃsakaṃ hoti, samāhāravacaneneva ekattañca siddhaṃ.

Dve gāvo digu, ‘gossū’ti suttena ossa uttaṃ, tayo lokā tilokaṃ, tayo lokā ñāṇasmiṃ samāhaṭā sampiṇḍitāti tilokaṃ, tiṇṇaṃ lokānaṃ samāhāroti tilokaṃ, tayo ca te lokā cāti tilokaṃ. Evaṃ tibhavaṃ, tipurisaṃ, tīṇi malāni timalaṃ, tiratanaṃ, tisso saññāyotisaññaṃ, ‘syādīsu rasso’ti rassattaṃ. Cattāro pathā catuppathaṃ, cattāri saccāni catusaccaṃ, catasso disā catuddisaṃ. Evaṃ pañcasikkhāpadaṃ, saḷāyatanaṃ, sattāhaṃ, aṭṭhapadaṃ, navalokuttaraṃ, dasasikkhāpadaṃ, satayojanaṃ, sahassayojanaṃ iccādi.

Imasmiṃ samāhāradigumhi sabbaṃ napuṃsakameva rassantameva ekavacanantameva cāti.

Asamāhāradigu[rū. 350 nī. 703] yathā? Eko puggalo ekapuggalo, tayo bhavā tibhavā, catasso disā catuddisā iccādi.

Saṅkhyāṭhāne pana [ka. 392; rū. 418; nī. 831] dve satāni dvisataṃ. Evaṃ tisataṃ, catusataṃ, pañcasataṃ, chasataṃ, sattasataṃ, aṭṭhasataṃ, navasataṃ, dasasataṃ, dvisahassaṃ, tisahassaṃ, catusahassaṃ, pañcasahassaṃ, dasasahassaṃ.

Dve satasahassāni dvisatasahassaṃ. Evaṃ ‘‘tisatasahassaṃ, catusatasahassaṃ, pañcasatasahassa’’nti vā ‘‘dvisatāni, dve satāni, tisatāni, tīṇi satāni, catusatāni, cattāri satāni, dvisahassāni, dve sahassāni, tisahassāni, tīṇi sahassāni, dvisatasahassāni, dve satasahassānī’’ti vā evaṃ vacanadvayañca vākyañca veditabbaṃ. Evaṃ satasahassepīti.

Ettha siyā – digu nāma saṅkhyāpubbameva siyā, imesu ca sabbaṃ saṅkhyāpadameva hotīti? Digumhi pubbaṃ saṅkhyāpadameva siyā, parapadaṃ pana saṅkhyāpadampi aññampi yujjatīti.

Digusamāso niṭṭhito.

Bahubbīhisamāsa

Atha bahubbīhisamāso vuccate.

Bahavo vīhayo yasmiṃ dese soyaṃ bahubbīhi, tādiso gāmo vā deso vā janapado vā, bahubbīhisaddasadisattā sabbo cāyaṃ samāso bahubbīhīti vuccati. Yathā hi bahubbīhisaddo samāsapadatthe atikkamma gāma, desa, janapadaiccādīnaṃ aññesaṃ padānaṃ atthesu tiṭṭhati, tathā ayaṃ samāsopi. Aññapadatthapadhāno hi bahubbīhisamāso.

So saṅkhepena duvidho tagguṇasaṃviññāṇo, atagguṇasaṃviññāṇo cāti.

Tattha ‘guṇo’ti appadhānabhūto samāsapadānaṃ attho, so aññapadatthassa visesanabhūtattā tassa aññapadatthassa guṇoti atthena tagguṇoti vuccati, viññātabboti viññāṇo, aññapadattho, tagguṇaṃ amuñcitvā tagguṇena saheva viññāṇo aññapadattho yasminti tagguṇasaṃviññāṇo, na tagguṇasaṃviññāṇo atagguṇasaṃviññāṇo, yattha samāsapadattho avayavabhāvena vā sahavidheyyabhāvena vā aññapadatthe antogadho hoti, so tagguṇasaṃviññāṇo. Yathā? Chinnahattho puriso, buddhappamukhassa bhikkhusaṅghassa bhattaṃ deti, saputtadāro āgato, pādayo upasaggā nāmāti.

Ettha ca ‘buddhappamukhassa bhikkhusaṅghassa bhattaṃ detī’ti bhikkhusaṅghassa ca bhattaṃ deti, pamukhabhūtassa buddhassa ca bhattaṃ detīti attho. ‘Saputtadāro āgato’ti puttadārā ca āgatā, puriso ca āgatoti attho. ‘Pādayo upasaggā nāmā’ti pa-kāro ca upasaggo nāma, parādayo ca upasaggā nāmāti attho. Evaṃ yojanārahatā aññapadatthena saha samāsapadatthassa vidheyyatā nāmāti.

Atagguṇasaṃviññāṇo yathā? Dinnasuṅko rājā dānaṃ deti, pabbatādīni khettāni kassati iccādi. Imesu pana samāsapadattho avidheyyo, aññapadattho eva vidheyyo.

Paṭhamābahubbīhi

Paṭhamābahubbīhi, dutiyābahubbīhi, tatiyābahubbīhi, catutthībahubbīhi, pañcamībahubbīhi, chaṭṭhībahubbīhi, sattamībahubbīhi cāti sattavidho.

Tattha paṭhamābahubbīhi sahapubbapada, upamānapubbapada, saṅkhyobhayapada, disantarāḷattha, byatihāralakkhaṇavasena pañcavidho.

Tattha –

353.Vānekamaññatthe[ka. 328; rū. 352; nī. 708].

Anekaṃ syādyantapadaṃ aññapadassa atthe vikappena ekatthaṃ hoti.

Saha vitakkenāti savitakko, vitakkena saha yo vattatīti vā savitakko, samādhi.

Ettha ca ‘saha vitakkenā’ti ettha paṭhamāvibhattiyā atthabhūto aññapadattho vākyasāmatthiyena sijjhati. Na hi kriyākārakarahitaṃ vākyaṃ nāma sambhavati, iminā suttena sahapada, vitakkapadānaṃ samādhisaṅkhātena aññapadatthena ekatthībhāvo hoti, ekatthībhāve ca honte vākye ṭhitānaṃ aññapadānaṃ vibhattīnañca sabbe atthā ekatthabhūtena samāsena vuttā nāma honti, aññapadāni ca vibhattiyo ca vuttatthā nāma, vuttatthānañca attharahitattā payogakiccaṃ natthi, tasmā ‘ekatthatāya’nti suttena vibhattīnaṃ lopo, evaṃ sabbasamāsesu vākyedissamānānaṃ ya, ta, eta, ima, iti, eva, iva, viya, ca, vāiccādīnaṃ aññapadānaṃ mahāvuttisuttena lopo, vibhattīnañca lope sati sarantānaṃ byañjanantānañca samāsapadānaṃ sayameva pakatibhāvo, idha pana ‘sahassa soññatthe’ti suttena sahasaddassa sattaṃ, tato syādyuppatti, savitakko samādhi, savitakkā samādhayo, savitakkā paññā, savitakkā paññāyo, savitakkaṃ jhānaṃ, savitakkāni jhānāni iccādinā sabbaliṅga, vibhatti, vacanehi yojetvā payogasiddhi veditabbā.

Upamānapubbapado yathā? Kāyabyāmānaṃ samapamāṇattā nigrodho iva parimaṇḍalo nigrodhaparimaṇḍalo, nigrodho iva vā parimaṇḍalo yo hotīti so nigrodhaparimaṇḍalo, rājakumāro, saṅkho iva paṇḍaro saṅkhapaṇḍaro, kāko iva sūro kākasūro, sattānaṃ paññācakkhupaṭilābhakaraṇena tesaṃ cakkhu viya bhūtoti cakkhubhūto, lokuttaradhammapaṭilābhakaraṇena tesaṃ dhammo viya bhūtoti dhammabhūto, niccasommahadayatāya brahmā viya bhūtoti brahmabhūto, andho viya bhūto ayanti andhabhūto iccādi.

Saṅkhyobhayapado yathā? Dve vā tayo vā pattā dvittippattā, idha vāsaddāyeva aññapadāni nāma, aniyamabhūto tesaṃ attho aññapadattho nāma. Dvīhaṃ vā tīhaṃ vā dvīhatīhaṃ, cha vā pañca vā vācā chappañcavācā. Evaṃ sattaṭṭhamāsā, ekayojanadviyojanāni iccādi.

Disantarāḷattho yathā? Dakkhiṇassā ca pubbassā ca yadantarāḷaṃ hoti sā dakkhiṇapubbā. Evaṃ pubbuttarā, pacchimuttarā, aparadakkhiṇā, mahāvuttinā pubbapade rassattaṃ. Dakkhiṇā ca sā pubbā cāti dakkhiṇapubbā iccādinā kammadhārayopi yujjati.

Byatihāralakkhaṇe[ka. 328; rū. 352; nī. 708] –

354.Tattha gahetvā tena paharitvā yuddhe sarūpaṃ.

Sattamyantaṃ tatiyantañca samānarūpaṃ syādyantapadaṃ tattha gahetvā tena paharitvā yuddhe aññapadatthe ekatthaṃ hoti vā.

355.Ṅi vītihāre[ka. 404; rū. 370].

Aññapadatthavisaye kriyābyatihāre gamyamāne padante ṅānubandho ipaccayo hoti, ettha ikāro rasso eva.

356.Ṅi smiṃca[ka. 403; rū. 354].

Vipaccayante uttarapade pare pubbapadantassa āttaṃ hoti.

Kesesu ca kesesu ca gahetvā idaṃ yuddhaṃ pavattatīti kesākesi, daṇḍehi ca daṇḍehi ca paharitvā idaṃ yuddhaṃ pavattatīti daṇḍādaṇḍi. Evaṃ muṭṭhāmuṭṭhi, musalāmusali.

Iti paṭhamābahubbīhi.

Dutiyābahubbīhi

Āgatā samaṇā imaṃ saṅghārāmaṃ soyaṃ āgatasamaṇo, saṅghārāmo. Ettha ca samāsapadassa attho duvidho vāccattho, abhidheyyattho cāti.

Tattha saṅghārāmassa samaṇehi pattabbabhāvasaṅkhātā kammasatti vāccattho nāma, sattimantabhūto saṅghārāmo abhidheyyattho nāma.

Tattha āgatasamaṇasaddo vāccatthameva ujuṃ vadati, na abhidheyyatthaṃ, āgatasamaṇoti sutvā samaṇehi pattabbabhāvamattaṃ jānāti, saṅghārāmadabbaṃ na jānātīti vuttaṃ hoti, tasmā tassaṃ abhidheyyattho aññena saṅghārāmasaddena ācikkhiyati, vāccatthassa pana tena ujuṃ vuttattā puna vattabbābhāvato dutiyāvibhattiyā ācikkhanakiccaṃ natthi, tasmā saṅghārāmapade dutiyāvibhattisambhavo natthi, liṅgatthamattavisayā paṭhamāvibhatti eva pavattati, puna padantarasambandhe sati ‘‘saṅghārāmaṃ passati āgatasamaṇaṃ, saṅghārāmena gāmo sobhati āgatasamaṇena, saṅghārāmassa pūjeti āgatasamaṇassā’’tiādinā tato sabbā vibhattiyo pavattanti. Esa nayo sabbesu vācakapadesu netabboti.

Āgatasamaṇā sāvatthi, āgatasamaṇaṃ jetavanaṃ, āgacchanti samaṇā imanti vā āgatasamaṇo, vihāro. Ārūḷhā vānarā imaṃ rukkhanti ārūḷhavānaro, rukkho. Sampattā gāmikā yaṃ gāmanti sampattagāmiko. Evaṃ paviṭṭhagāmiko iccādi.

Iti dutiyābahubbīhi.

Tatiyābahubbīhi

Jitāni indriyāni yenāti jitindriyo, samaṇo. Diṭṭho catusaccadhammo yenāti diṭṭhadhammo. Evaṃ pattadhammo, viditadhammo, pariyogāḷhadhammo, katāni catumaggakiccāni yenāti katakicco, bahuvacane sati katāni kiccāni yehi te katakiccā, arahanto. Dhammena adhigatā bhogā yenāti dhammādhigatabhogo, puriso. Evaṃ adhammādhigatabhogo. Evaṃ kattari. Karaṇe pana chinno rukkho yenāti chinnarukkho, pharasu iccādi.

Iti tatiyābahubbīhi.

Catutthībahubbīhi

Dinno suṅko yassa rañño soyaṃ dinnasuṅko, upanītaṃ bhojanaṃ yassāti upanītabhojano, natthi tulo etassāti atulo, ‘ṭa nañssā’ti na-kārassa ṭattaṃ, natthi paṭipuggalo yassāti appaṭipuggalo, natthi sīlaṃ assāti dussīlo, natthi paṭisandhipaññā assāti duppañño, ‘ghapassantassāppadhānassā’ti suttena ghasaññassa āssa rassattaṃ. Natthi sīlaṃ assāti nissīlo, nippañño, apañño, virūpaṃ mukhaṃ assāti dummukho. Evaṃ dummano, dubbaṇṇo, natthi attano uttaro adhiko yassāti anuttaro, ‘ana sare’ti suttena nassa ana.

Idha bāhiratthabahubbīhi nāma vuccati, sattāhaṃ parinibbutassa assāti sattāhaparinibbuto, aciraṃ parinibbutassa assāti aciraparinibbuto, māso jātassa assāti māsajāto, dvemāsajāto, eko māso abhisittassa assa raññoti ekamāsābhisitto, ekāhaṃ matassa assāti ekāhamataṃ. Evaṃ dvīhamataṃ, tīhamataṃ, ekāhaṃ paṭicchannāya assāti ekāhappaṭicchannā. Evaṃ dvīhappaṭicchannā, āpatti. Yojanaṃ gatassa assāti yojanagato, dviyojanagato iccādi.

Iti catutthībahubbīhi.

Pañcamībahubbīhi

Niggatā janā asmā gāmāti niggatajano, apagataṃ kāḷakaṃ itoti apagatakāḷako, paṭo. Apagatakāḷakaṃ, vatthaṃ. Apetaṃ viññāṇaṃ yamhāti apetaviññāṇaṃ, matasarīraṃ iccādi.

Iti pañcamībahubbīhi.

Chaṭṭhībahubbīhi

Chinno hattho yassa soti chinnahattho, hatthacchinno, jāto chando yassāti jātachando, chandajāto, sañjātaṃ pītisomanassaṃ yassāti sañjātapītisomanasso, pītisomanassasañjāto, visuddhaṃ sīlaṃ yassāti visuddhasīlo , sīlavisuddho, mahanto kāyo yassāti mahākāyo.

Idha upamānapubbapado nāma vuccati, suvaṇṇassa viya vaṇṇo yassāti suvaṇṇavaṇṇo, brahmuno viya saro yassāti brahmassaro, nāgassa viya gati assāti nāgagati. Evaṃ sīhagati, nāgavikkamo, sīhavikkamo, sīhassa viya hanu assāti sīhahanu, eṇissa viya jaṅghā yassāti eṇijaṅgho, usabhassa viya assa khandhoti usabhakkhandho iccādi.

Rūpaṃ vuccati sabhāvo, yādisaṃ rūpaṃ assāti yathārūpaṃ. Evaṃ tathārūpaṃ, evaṃ rūpaṃ assāti evarūpaṃ, bindulopo. Evaṃ ādi assāti evamādi. Tathā iccādi, iccevamādi, īdisaṃ nāmaṃ yassāti itthannāmo, evaṃnāmo, kīdisaṃ nāmaṃ yassāti kinnāmo, ‘konāmo’ti ettha mahāvuttinā kiṃsaddassa kottaṃ.

Ko samudayo yassa dhammassāti kiṃsamudayo, kā jāti yassāti kiṃjātiko, kiṃnidānaṃ yassāti kiṃnidāno, kati vassāni yassāti kativasso, ko attho assāti kimatthaṃ, vacanaṃ. ‘Kvattho’ti mahāvuttinā kiṃsaddassa kottaṃ, yādiso attho assāti yadattho, tādiso attho assāti tadattho, ediso attho yassa vinayassāti etadattho, vinayo. Etadatthā, vinayakathā. Etadatthaṃ, sotāvadhānaṃ iccādi.

Iti chaṭṭhībahubbīhi.

Sattamībahubbīhi

Sampannāni sassāni yasmiṃ janapade soyaṃ sampannasasso, sulabhā bhikkhā yasmiṃ janapade soyaṃ subhikkho , dullabhā bhikkhā yasminti dubbhikkho, bahavo gāmā asmiṃ janapadeti bahugāmo. Evaṃ bahujano, gāmo. Natthi gāmakhettaṃ yasmiṃ araññe tayidaṃ agāmakaṃ, samāsante ko. Saṃvijjanti manussā yasmiṃ gāme samanusso, na vijjanti manussā yasmiṃ gāme amanusso iccādi.

Iti sattamībahubbīhi.

Bhinnādhikaraṇabahubbīhi

Bhinnādhikaraṇabahubbīhi nāma vuccati, ekarattiṃ vāso assāti ekarattivāso, samānena janena saddhiṃ vāso assāti samānavāso, ubhato kammato uppannaṃ byañjanadvayaṃ assāti ubhatobyañjano, aluttasamāso. Evaṃ kaṇṭhasmiṃ kāḷo assāti kaṇṭhekāḷo, urasmiṃ lomāni assāti urasilomo, yassa hatthe patto atthīti pattahattho. Evaṃ asihattho, daṇḍahattho, chattaṃ pāṇimhi assāti chattapāṇi. Evaṃ satthapāṇi, daṇḍapāṇi, vajirapāṇi, dāne ajjhāsayo assāti dānajjhāsayo, dānādhimuttiko, buddhesu bhatti assāti buddhabhattiko, buddhe gāravo assāti buddhagāravo, dhammagāravo iccādi.

Tipadabahubbīhi

Tipadabahubbīhi nāma vuccati, parakkamena adhigatā sampadā yehi te parakkamādhigatasampadā, dhammena adhigatā bhogā yehi te dhammādhigatabhogā, oṇīto pattamhā pāṇi yena so oṇītapattapāṇi, sīhassa pubbaddhaṃ viya kāyo assāti sīhapubbaddhakāyo, mattā bahavo mātaṅgā yasmiṃ vaneti mattabahumātaṅgaṃ iccādi.

Bahubbīhisamāso niṭṭhito.

Dvandasamāsa

Atha dvandasamāso dīpiyate.

Dve ca dve ca padāni dvandā, dve ca dve ca atthā vā dvandā, mahāvuttinā dvinnaṃ dvisaddānaṃ dvandādeso. Dvandasaddasadisattā sabbo cāyaṃ samāso dvandoti vuccati.

Atha vā dve avayavā andiyanti bandhiyanti etthāti dvando, yugaḷassetaṃ nāmaṃ ‘‘pādadvandaṃ munindassa, vandāmi sirasāmaha’’nti ettha viya, idha pana padayugaḷaṃ atthayugaḷañca gayhati. Ubhayapadatthapadhāno hi dvando.

Ettha siyā – yadi ubhayapadatthappadhāno dvando, evañca sati dvande kathaṃ ekatthībhāvalakkhaṇaṃ siyāti? Vuccate – abhinnavidheyyatthattā. Vacanapathañhi patvā kattubhāvakammabhāvādiko vidheyyattho eva padānaṃ accantappadhānattho hoti vacanavākyasampattiyā padhānaṅgattā, so ca vidheyyattho dvandepi abhinno eva hoti. Tathā hi ‘‘sāriputtamoggallānā gacchanti, sāriputtamoggallāne passati’’ iccādīsu dve atthā ekavibhattiyā visayā hutvā ekakattu, ekakammādibhāvena ekattaṃ gacchanti, evaṃ dvandepi dvinnaṃ tiṇṇaṃ bahunnaṃ vā padānaṃ ekatthībhāvalakkhaṇaṃ labbhatiyevāti.

357.Catthe[ka. 329; rū. 357; nī. 709].

Anekaṃ syādyantapadaṃ casaddassa atthe ekatthaṃ hoti vā.

Ettha ca samuccayo, anvācayo, itarītarayogo, samāhāroti cattāro casaddatthā honti.

Tattha samuccayo yathā? Cīvarañca piṇḍapātañca senāsanañca detīti. Anvācayo yathā? Dānañca deti, sīlañca rakkhatīti. Ime dve casaddatthā vākyadvande eva labbhanti, na samāsadvande padānaṃ aññamaññaṃ nirapekkhattāti vadanti. Taṃ anvācaye yujjati nānākriyāpekkhattā, samuccaye pana ‘‘cīvarañca piṇḍapātañca senāsanañca detī’’ti vā ‘‘cīvarapiṇḍapātasenāsanāni detī’’ti vā evaṃ dvidhāpi yojetuṃ yujjatiyeva ‘‘lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’’nti [ma. ni. 1.65] pāḷidassanato. Anvācayopi vā samāsadvande no na labbhati ‘‘mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā’’ti [dī. ni. 1.10] pāḷidassanato. Evaṃ pana yujjeyya – casaddattho ekakriya, nānākriyāpekkhanabhedena duvidho hoti samuccayo, anvācayo cāti, tesu ca ekeko avayavappadhāna, samudāyappadhānabhedena duvidho hoti itarītarayogo, samāhāro cāti. Tattha itarītarayoge avayavappadhānattā sabbavibhattīsu bahuvacanameva yujjati.

Dvande paṇītataraṃ pubbe nipatati. Sāriputto ca moggallāno ca sāriputtamoggallānā, sāriputtamoggallāne, sāriputtamoggallānehi iccādi. Evaṃ samaṇabrāhmaṇā, brāhmaṇagahapatikā, khattiyabrāhmaṇā, devamanussā, candimasūriyā.

Appakkhara, bahvakkharesu appakkharaṃ kvaci pubbaṃ hoti, gāmanigamā, gāmajanapadā iccādi.

Kvaci ivaṇṇu’vaṇṇantā pubbe honti, aggi ca dhūmo ca aggidhūmā, rattidivā, dhātuliṅgāni.

Avaṇṇantesu sarādipadaṃ pubbaṃ hoti, attho ca dhammo ca atthadhammā, dhammatthā vā iccādi.

Ayañca niyamo dvipadadvandesu yebhuyyena labbhati, bahupadadvandesu na labbhati.

Samāhāradvande –

358.Samāhāre napuṃsakaṃ[ka. 322; rū. 359; nī. 700].

Catthe samāhāre ekatthapadaṃ napuṃsakaṃ hoti, ekavacanantattaṃ pana samāhāravacaneneva siddhaṃ, ayañca samāhāro pāṇyaṅgādīnaṃ dvandesu niccaṃ labbhati, rukkhatiṇādīnaṃ dvandesu vikappena labbhati.

Tattha niccaladdhesu tāva pāṇyaṅgadvande –

Cakkhu ca sotañca cakkhusotaṃ, mukhañca nāsikā ca mukhanāsikaṃ, ‘syādīsu rasso’ti rassattaṃ. Hanu ca gīvā ca hanugīvaṃ. Evaṃ kaṇṇanāsaṃ, chavi ca maṃsañca lohitañca chavimaṃsalohitaṃ, nāmañca rūpañca nāmarūpaṃ, jarā ca maraṇañca jarāmaraṇaṃ. Bahulādhikārā kvaci vikapparūpampi dissati, hatthā ca pādā ca hatthapādaṃ, hatthapādā vā iccādi.

Tūriyaṅgadvande –

Naccañca gītañca vāditañca naccagītavāditaṃ. Evaṃ sammatāḷaṃ, ‘samma’nti kaṃsatāḷaṃ, ‘tāḷa’nti hatthatāḷaṃ, saṅkho ca paṇavo ca ḍiṇḍimo ca saṅkhapaṇavaḍiṇḍimaṃ iccādi.

Yoggaṅgadvande –

Phālo ca pācanañca phālapācanaṃ, yugañca naṅgalañca yuganaṅgalaṃ iccādi.

Senaṅgadvande –

Hatthino ca assā ca hatthiassaṃ. Evaṃ rathapattikaṃ, asi ca cammañca asicammaṃ. ‘Camma’nti saraparittāṇaphalakaṃ, dhanu ca kalāpo ca dhanukalāpaṃ iccādi.

Khuddakapāṇadvande –

Ḍaṃsā ca makasā ca ḍaṃsamakasaṃ. Evaṃ kunthakipillikaṃ [su. ni. 607], kīṭapaṭaṅgaṃ iccādi.

Niccaveridvande –

Ahi ca nakulo ca ahinakulaṃ, biḷāro ca mūsikā ca biḷāramūsikaṃ, rassattaṃ. Kākolūkaṃ, sappamaṇḍūkaṃ, nāgasupaṇṇaṃ iccādi.

Sabhāgadvande –

Sīlañca paññāṇañca sīlapaññāṇaṃ, samatho ca vipassanā ca samathavipassanaṃ, vijjā ca caraṇañca vijjācaraṇaṃ. Evaṃ satisampajaññaṃ, hiriottappaṃ, uddhaccakukkuccaṃ, thinamiddhaṃ iccādi.

Vividhaviruddhadvande –

Kusalākusalaṃ, sāvajjānavajjaṃ, kaṇhasukkaṃ, hīnapaṇītaṃ, chekabālaṃ iccādi.

Ekasaṅgītidvande –

Dīgho ca majjhimo ca dīghamajjhimaṃ, aṅguttarasaṃyuttakaṃ, khandhakavibhaṅgaṃ iccādi.

Saṅkhyāparimāṇadvande –

Ekakadukaṃ, dukatikaṃ, tikacatukkaṃ, catukkapañcakaṃ iccādi.

Pacanacaṇḍāladvande –

Orabbhikā ca sūkarikā ca orabbhikasūkarikaṃ. Evaṃ sākuṇikamāgavikaṃ, sapākacaṇḍālaṃ, venarathakāraṃ, pukkusachavaḍāhakaṃ iccādi.

Liṅgavisabhāgadvande –

Itthipumaṃ, dāsidāsaṃ iccādi.

Disādvande –

Pubbā ca aparā ca pubbāparaṃ. Evaṃ dakkhiṇuttaraṃ, pubbadakkhiṇaṃ, pubbuttaraṃ, aparadakkhiṇaṃ, aparuttaraṃ.

Nadīdvande –

Gaṅgāyamunaṃ, mahisarabhu, sabbattha napuṃsakattā ante dīghānaṃ rassattaṃ sattasu vibhattīsu ekavacanantañca.

Iti niccasamāhārarāsi.

Vikappaladdhesu [ka. 323; rū. 360; nī. 701] tiṇavisesadvande –

Usīrāni ca bīraṇāni ca usīrabīraṇaṃ, usīrabīraṇā. Evaṃ muñjapabbajaṃ, muñjapabbajā, kāsakusaṃ, kāsakusā.

Rukkhavisesadvande –

Khadiro ca palāso ca khadirapalāsaṃ, khadirapalāsā, dhavo ca assakaṇṇo ca dhavassakaṇṇaṃ, dhavassakaṇṇā, pilakkhanigrodhaṃ, pilakkhanigrodhā, assatthakapītanaṃ [kapitthanaṃ (katthaci)], assatthakapītanā, sākasālaṃ, sākasālā.

Pasuvisesadvande –

Gajā ca gavajā ca gajagavajaṃ, gajagavajā, gomahisaṃ, gomahisā, eṇeyyavarāhaṃ, eṇeyyavarāhā, ajeḷakaṃ, ajeḷakā, kukkuṭasūkaraṃ, kukkuṭasūkarā, hatthigavassavaḷavaṃ, hatthigavassavaḷavā.

Sakuṇavisesadvande –

Haṃsabilavaṃ, haṃsabilavā, kāraṇḍavacakkavākaṃ, kāraṇḍavacakkavākā, bakabalākaṃ, bakabalākā.

Dhanadvande –

Hiraññasuvaṇṇaṃ, hiraññasuvaṇṇā, maṇi ca saṅkho ca muttā ca veḷuriyañca maṇisaṅkhamuttaveḷuriyaṃ, maṇisaṅkhamuttaveḷuriyā, jātarūparajataṃ, jātarūparajatā.

Dhaññadvande –

Sāliyavaṃ, sāliyavā, tilamuggamāsaṃ, tilamuggamāsā, nipphāvakulatthaṃ, nipphāvakulatthā.

Byañjanānaṃ dvande –

Macchamaṃsaṃ, macchamaṃsā, sākasūpaṃ, sākasūpā, gabyamāhisaṃ, gabyamāhisā, eṇeyyavārāhaṃ, eṇeyyavārāhā, migamāyūraṃ, migamāyūrā.

Janapadadvande –

Kāsikosalaṃ, kāsikosalā, vajjimallaṃ, vajjimallā, cetavaṃsaṃ, cetavaṃsā, majjhañca sūrasenañca majjhasūrasenaṃ, majjhasūrasenā, kurupañcālaṃ, kurupañcālā.

Iti vikappasamāhārarāsi.

Dvandasamāso niṭṭhito.

Visesavidhāna

Idāni pubbe vuttāni avuttāni ca chasu samāsesu visesavidhānāni vuccante.

Napuṃsakekattaṃ, samāsantarasso, pumbhāvātideso, samāsante ka, samāsante a, nānādeso, abyayo, saṅkhyā.

Napuṃsakekattarāsi

Tattha sabbo abyayībhāvo napuṃsakaliṅgo eva, samāhārabhūtā digu, dvandā napuṃsakā ca ekattasaṅkhyā ca.

359.Kvacekattañca chaṭṭhiyā[ka. 327; rū. 351; nī. 704; caṃ. 2.2.69-73; pā. 2.4.22-25].

Chaṭṭhīsamāse kvaci napuṃsakattaṃ ekattañca hoti.

Chāyā, sabhāsvevāyaṃ vidhi, salabhānaṃ chāyā salabhacchāyaṃ […sabhacchāyaṃ (mūlapāṭhe)]. Evaṃ sakaṭacchāyaṃ, gharacchāyaṃ. Idha na hoti, rukkhacchāyā, pabbatacchāyā. Sabhāsadde amanussasabhāsvevāyaṃ vidhi, brahmūnaṃ sabhā brahmasabhaṃ. Evaṃ devasabhaṃ, indasabhaṃ, yakkhasabhaṃ, rakkhasasataṃ. Manussasabhāsu natthi, khattiyasabhā, rājasabhā iccādi.

Kvacīti kiṃ? Rājaparisā.

Iti napuṃsakekattarāsi.

Samāsantarassarāsi

‘Syādīsu rasso’ti suttena abyayībhāva, samāhāradigu, dvandānaṃ kassaci tappurisassa ca syādīsu rasso.

Abyayībhāve –

Upamaṇikaṃ adhitthi, upavadhu.

Samāhāradigumhi –

Catuddisaṃ, dasitthi, dasavadhu.

Samāhāradvande –

Mukhanāsikaṃ, hanugīvaṃ.

Tappurise –

Salabhacchāyaṃ, brahmasabhaṃ.

360.Ghapassantassāppadhānassa[ka. 403; rū. 354; nī. 858; caṃ. 2.2.86; pā. 1.2.48].

Syādīsu antabhūtassa appadhānabhūtassa ca ghapassa rasso hoti.

Bahubbīhimhi –

Bahukañño, poso, bahuitthi, kulaṃ, bahuvadhu, kulaṃ.

Abyayībhāve –

Upamaṇikaṃ, adhitthi, upavadhu.

Antassāti kiṃ? Saddhādhano, puriso.

Appadhānassāti kiṃ? Rājakaññā, rājakumārī, brahmabandhū.

361.Gossu[ka. 342; rū. 337; nī. 722; caṃ. 2.2.85; pā. 1.2.48].

Syādīsu antabhūtassa appadhānabhūtassa ca gossa u hoti.

Tiṭṭhagu cittagu.

Appadhānassāti kiṃ? Rājagavo.

Antassāti kiṃ? Gokulaṃ.

Iti samāsantarassarāsi.

Pumbhāvātidesarāsi

362.Itthiyaṃ bhāsitapumitthī pumāvekatthe[ka. 331; rū. 353; nī. 714; caṃ. 5.2.29; pā. 6.3.34].

‘Ekatthe’ti tulyādhikaraṇe, itthiyaṃ vattamāne ekatthe uttarapade pare kadāci bhāsitapumo itthiliṅgasaddo pumā iva hoti. Caturaṅgamidaṃ vidhānaṃ, pubbapadaṃ itthiliṅgañca bhāsitapumañca siyā, parapadaṃ niyatitthiliṅgañca pubbapadena ekatthañca siyāti.

Dīghā jaṅghā yassa so dīghajaṅgho, puriso, dīghajaṅghā, itthī, dīghajaṅghaṃ, kulaṃ.

Ettha ca ye saddā katthaci pulliṅgarūpā honti, katthaci itthipaccayayuttā itthiliṅgarūpā, te bhāsitapumā nāma. Dīgho maggo, dīghā ratti, gato puriso, gatā itthī, kumāro, kumārī, brāhmaṇo, brāhmaṇī iccādi.

Ye pana itthipaccayayuttā niccaṃ itthiliṅgarūpā honti, te bhāsitapumā nāma na honti, kaññā, paññā, saddhā, nadī, itthī, pathavī iccādi. Tathā sabhāvaitthiliṅgāpi niyatapunnapuṃsakaliṅgāpi bhāsitapumā na honti, devatā, ratti, dhenu, vadhū, sakko, devo, brahmā, ratanaṃ, saraṇaṃ iccādi.

Idha pana dīghasaddo ‘‘dīgho bālāna saṃsāro’’ti [dha. pa. 60] ādīsu bhāsitapumo, so visesyaliṅgānugatavasena idha itthipaccayayutto itthiliṅgasaddo nāma. Iminā suttena pumbhāvātidese kate tattha āpaccayo antaradhāyati, ‘ghapassantassāppadhānassā’ti suttena samāsantassa ākārassa rassattaṃ, kumārī bhariyā yassa so kumārabhariyo, īpaccayanivatti. Yuvati jāyā yassa so yuvajāyo, tipaccayanivatti. Brahmabandhū bhariyā yassa so brahmabandhubhariyo, ūpaccayanivatti.

Itthiyanti kiṃ? Kumārī ratanaṃ yassa so kumārīratano, puriso, idha parapadaṃ itthiliṅgaṃ na hoti, tasmā pumbhāvātideso na kātabbo, yadi kareyya, kumāro ratanaṃ yassa kumāraratanoti evaṃ aniṭṭhattho bhaveyya.

Ekattheti kiṃ? Kumārīsu bhatti yassa so kumārībhattiko. Evaṃ samaṇībhattiko, brāhmaṇībhattiko, samāsante ko, idha parapadaṃ pubbapadena ekatthaṃ na hoti, tasmā pumbhāvātideso na kātabbo, yadi kareyya, kumāresu bhatti yassa so kumārabhattikoti evaṃ aniṭṭhattho bhaveyya.

Itthīti kiṃ? Daṭṭhabbaṭṭhena diṭṭhi, gāmaṇikulaṃ diṭṭhi yena so gāmaṇidiṭṭhi, idha gāmaṇisaddo bhāsitapumo hoti, idha pana kulavācakattā napuṃsakaliṅge tiṭṭhati, itthipaccayo natthi, tasmā pumbhāvātidesakiccaṃ natthi.

Bhāsitapumoti kiṃ? Saddhā pakati yassa so saddhāpakatiko. Evaṃ paññāpakatiko, idha pubbapadaṃ niyatitthiliṅgattā bhāsitapumaṃ na hotīti. Saddhādhano, paññādhano, saddhādhuro paññādhuro iccatra duvaṅgavekallaṃ hoti.

Kammadhārayamhi [ka. 332; rū. 343; nī. 716] pana ‘ekatthe’ti padaṃ visuṃ ekaṃ aṅgaṃ na hoti anekatthassa idha asambhavato. Dīghā ca sā jaṅghā cāti dīghajaṅghā, kumārī ca sā bhariyā cāti kumārabhariyā. Evaṃ khattiyakaññā, brāhmaṇakaññā, yuvati ca sā bhariyā cāti yuvabhariyā, brahmabandhū ca sā bhariyā cāti brahmabandhubhariyā.

Itthiyanti kiṃ? Kumārī ca sā ratanañcāti kumārīratanaṃ. Evaṃ samaṇīpadumaṃ.

Itthīti kiṃ? Gāmaṇikulañca taṃ diṭṭhi cāti gāmaṇidiṭṭhi.

Bhāsitapumoti kiṃ? Saddhāpakati, gaṅgānadī, taṇhānadī, pathavīdhātu.

Saññāsaddesu pana caturaṅgayuttepi vidhānaṃ na hoti, nandādevī, nandāpokkharaṇī, kāyagatāsati, paṭhamāvibhatti, dutiyāvibhatti, pañcamīvibhatti, chaṭṭhīvibhatti iccādi.

363.Kvaci paccaye[ka. 332; rū. 343; nī. 716; caṃ. 5.2.31; pā. 6.3.35].

Paccaye pare kadāci bhāsitapumo itthiliṅgasaddo kvaci pumāva hoti.

Byattatarā, byattatamā, ettha ca byattānaṃ itthīnaṃ atisayena byattāti byattatarā, byattatamāti attho. Evaṃ paṇḍitatarā, paṇḍitatamā iccādi.

364.Sabbādayo vuttimatte[ka. 331; rū. 353; nī. 714; caṃ. 5.2.41; pā. 6.3.35].

Vuttimatte ṭhāne sabbādināmakā sabbanāmasaddā pumāva honti.

Sā pamukhā yassa so tappamukho. Evaṃ tappadhāno, tāya tāhi vā sampayutto taṃsampayutto. Sā eva pamukhā tappamukhā. Evaṃ tappadhānā, tassā mukhaṃ tammukhaṃ, tassaṃ gāthāyaṃ tāsu gāthāsu vā tatra, tāya gāthato tāhi vā gāthāhi tato, tassaṃ velāyaṃ tadā iccādi.

Ettha ca vutti nāma samāsa, taddhitā’ yādidhātupaccayanta, vibhattipaccayantānaṃ nāmaṃ.

Iti pumbhāvātidesarāsi.

Samāsantakapaccayarāsi

365.Ltitthiyūhi ko[ka. 338; rū. 356; nī. 725; caṃ. 4.4.140; pā. 5.4.152].

Aññapadatthavisaye kattuiccādīhi ltupaccayantehi itthiyaṃ ī, ūkārantehi ca bahulaṃ kapaccayo hoti.

Bahavo kattāro yasmiṃ dese so bahukattuko. Evaṃ bahuvattuko, bahukā nadiyo yasmiṃ dese so bahunadiko. Evaṃ bahuitthiko, gāmo, bahuitthikā, sabhā, bahuitthikaṃ, kulaṃ. Evaṃ bahukumārikaṃ, bahubrahmabandhuko.

Ettha ca ‘brahmabandhū’ti rassapadaṃ brāhmaṇaṃ vadati, dīghapadaṃ brāhmaṇiṃ vadati, kapaccaye pare dīghānaṃ mahāvuttinā rassattaṃ icchanti.

Bahulanti kiṃ? Bahukattā, gāmo.

366.Vāññato[ka. 338; rū. 356; nī. 725; caṃ. 6.2.72; pā. 5.4.152].

Aññapadatthavisaye ltitthiyūhi aññato avaṇṇivaṇṇuvaṇṇantehi bahulaṃ kapaccayo hoti vā.

Avaṇṇantamhā tāva –

Agāmakaṃ, araññaṃ, bahugāmako, janapado, sasotako, asotako, salomako, sapakkhako, bahumālako, bahumālo, bahumāyako, bahumāyo.

Ivaṇṇantamhā –

Sundarā diṭṭhi yassa so sammādiṭṭhiko, sammādiṭṭhi, micchādiṭṭhiko, micchādiṭṭhi, matapatikā, itthī, saddhāpakatiko, paññāpakatiko, bahuhatthiko, bahudaṇḍiko.

Uvaṇṇantamhā –

Sahetuko, ahetuko, sacakkhuko, acakkhuko, sabhikkhuko, abhikkhuko, dīghāyuko, appāyuko, bahudhenuko, vajo, bahurattaññuko, bhikkhusaṅgho.

Itthiliṅge kamhi pare akārassa mahāvuttinā vā ‘adhātussa ke…’ti suttena vā bahulaṃ ikārattaṃ hoti, bahuputtikā, itthī, bahuputtakā vā, ekaputtikā, ekaputtakā iccādi.

Iti samāsantakapaccayarāsi.

Samāsantaapaccayarāsi

367.Samāsanta[ka. 337; rū. 350; nī. 722; caṃ. 4.4.52; pā. 5.4.68; ‘tva’ (bahūsu)].

‘Samāsanto+a’ iti dvipadamidaṃ, samāsanto hutvā apaccayo hotīti attho. Adhikārasuttamidaṃ.

368.Pāpādīhi bhūmiyā[ka. 337; rū. 350; nī. 722; caṃ. 4.4.72; …pe… 5.4.75; ‘godāvarīnaṃ’ (bahūsu)].

Pāpādīhi parāya bhūmiyā samāsanto ahoti, ‘bhūmisaddassā’ti vattabbe niyatitthiliṅgadassanatthaṃ ‘bhūmiyā’ti vuttaṃ. Evaṃ aññatthapi.

Pāpānaṃ bhūmi pāpabhūmaṃ, pāpānaṃ uppattibhūmityattho, jātiyā bhūmi jātibhūmaṃ, satthujātaraṭṭhaṃ. Evaṃ pacchābhūmaṃ, majjhimadese pacchābhāgaraṭṭhaṃ.

369.Saṅkhyāhi[ka. 337; rū. 350; nī. 722; caṃ. 4.4.73; pā. 5.4.75].

Saṅkhyāhi parāya bhūmiyā samāsanto a hoti.

Dve bhūmiyo etthāti dvibhūmo, dvibhūmako, pāsādo, dvibhūmiko vā, tisso bhūmiyo etesanti vā tīsu bhūmisu pariyāpannāti vā tebhūmakā, dhammā, catubhūmakā, dhammā, tebhūmikā, catubhūmikā vā. Digumhi-dve bhūmiyo dvibhūmaṃ, tisso bhūmiyo tibhūmaṃ, catasso bhūmiyo catubhūmaṃ iccādi.

370.Nadīgodhāvarīnaṃ[ka. 337; rū. 350; nī. 722; caṃ. 4.4.73; pā. 5.4.75].

Saṅkhyāhi parāsaṃ nadī, godhāvarīnaṃ samāsanto a hoti.

Pañca nadiyo pañcanadaṃ, pañca vā nadiyo yasmiṃ padese so pañcanado, satta godhāvariyo sattagodhāvaraṃ.

371.Asaṅkhyehi caṅgulyānaññāsaṅkhyatthesu[ka. 337; rū. 350; nī. 722; caṃ. 4.4.74; pā. 5.4.86].

Aññattho ca asaṅkhyattho ca aññāsaṅkhyatthā. Tattha ‘aññattho’ti aññapadattho bahubbīhisamāso, ‘asaṅkhyattho’ti asaṅkhyatthasamāso abyayībhāvasamāsoti vuttaṃ hoti, na aññāsaṅkhyatthā anaññāsaṅkhyatthā, aññāsaṅkhyatthavajjitesu samāsesu asaṅkhyehi upasaggehi ca saṅkhyāhi ca parāya aṅguliyā samāsanto a hoti. Casaddena ‘‘sugataṅgulena, pamāṇaṅgulena’’ iccādīni sijjhanti.

Aṅgulīhi niggataṃ niraṅgulaṃ, aṅguliyo atikkantaṃ accaṅgulaṃ, ime dve amādisamāsā, dve aṅguliyo samāhaṭāti dvaṅgulaṃ.

Anaññāsaṅkhyatthesūti kiṃ? Pañca aṅguliyo asminti pañcaṅguli, hattho. Aṅguliyā samīpaṃ upaṅguli. ‘‘Caturaṅgulaṃ kaṇṇaṃ osāretvā [mahāva. 66], aṭṭhaṅgulaṃ dantakaṭṭhaṃ, dvaṅgulaparamaṃ, caturaṅgulaparamaṃ, aṭṭhaṅgulaparama’’ntiādīsu ‘aṅgula’nti akārantaṃ pamāṇavācīsaddantaraṃ.

372.Dārumhaṅgulyā[ka. 337; rū. 350; nī. 722; caṃ. 4.4.97; pā. 5.4.114; ‘dārumyaṅgulyā’ (bahūsu)].

Dārusaṅkhāte aññapadatthe pavattāya aṅguliyā samāsanto ahoti.

Pañca aṅguliyo assāti pañcaṅgulaṃ, dāru. Ettha ca aṅgulipamāṇāvayavo dhaññādīnaṃ mānaviseso ‘dārū’ti vuccati.

373.Dīghāhovassekadesehi ca ratyā[ka. 337; rū. 350; nī. 722; caṃ. 4.4.75; pā. 5.4.87].

Dīgho ca aho ca vasso ca ekadeso cāti dvando, ekadeso nāma pubba, parādi, anaññāsaṅkhyatthesu dīghādīhi ca asaṅkhyehi ca saṅkhyāhi ca parāya rattiyā samāsanto a hoti. Casaddena ‘‘ciraratta’’nti sijjhati.

Dīghā rattiyo dīgharattaṃ, dīghā rattidivaparaṃparātyattho. Aho ca ratti ca ahorattaṃ, vassena temitā ratti vassarattaṃ, rattiyā pubbaṃ pubbarattaṃ, rattiyā paraṃ pararattaṃ, rattiyā aḍḍhaṃ aḍḍharattaṃ, rattiṃ atikkanto atiratto, dve rattiyo dvirattaṃ. Evaṃ tirattaṃ, caturattaṃ, pañcarattaṃ, chārattaṃ, vādhikārattā ‘‘ekarattaṃ, ekarattī’’ti sijjhati.

Anaññāsaṅkhyatthesūti kiṃ? Dīghā ratti etthāti dīgharatti, hemanto. Rattiyā samīpaṃ uparatti.

374.Go tvacatthe cālope[ka. 337; rū. 350; nī. 722; caṃ. 4.4.77; pā. 5.4.92].

Acatthe ca anaññā’saṅkhyatthesu ca pavattā gosaddamhā alopaṭṭhāne samāsanto a hoti.

Rañño go rājagavo, attano go sagavo, paresaṃ go paragavo, pañcagavo, pañcagavaṃ. Evaṃ dasagavaṃ.

Alopeti kiṃ? Pañcahi gohi kīto pañcagu. Ettha ca tena kītoti etasmiṃ atthe taddhitapaccayassa lopo, tena ayaṃ apaccayo na hoti, ‘gossū’ti ossuttaṃ.

Acattheti kiṃ? Gavajā ca gāvo ca gavajagavo, yomhi gossa gavattaṃ.

Anaññāsaṅkhyatthesūti kiṃ? Cittagu, upagu.

375.Rattidiva dāragava caturassā[ka. 337; rū. 350; nī. 722; caṃ. 4.4.62; pā. 5.4.77].

Ete tayo saddā aantā nipaccante.

Ratti ca divā ca rattidivaṃ, dārā ca gāvo ca dāragavaṃ, catasso assiyo yassa so caturasso, apaccayo, assissa issa attaṃ.

376.Āyāmenugavaṃ[ka. 337; rū. 350; nī. 722; caṃ. 4.4.69; pā. 5.4.83].

Āyāme gamyamāne anugavanti nipaccate.

Gohi anuṭṭhitaṃ sakaṭaṃ anugavaṃ.

Āyāmeti kiṃ? Gunnaṃ pacchā anugu.

377.Akkhismāññatthe[ka. 337; rū. 350; nī. 722; caṃ. 4.4.96; pā. 5.4.113].

Aññapadatthe pavattā akkhimhā samāsanto a hoti.

Visālāni akkhīni yassa so visālakkho, virūpāni akkhīni yassa so virūpakkho, anekasahassāni akkhīni yassa so sahassakkho, lohitāni akkhīni yassa so lohitakkho. Evaṃ nīlakkho, nīlakkhi vā. Bahulādhikārā anaññatthepi, akkhīnaṃ paṭimukhaṃ paccakkhaṃ, akkhīnaṃ parabhāgo parokkhaṃ, akkhīnaṃ tirobhāgo tirokkhaṃ. Akkhisaddena cettha pañcindriyāni gayhanti.

Mahāvuttinā kvaci samāsanto a, ā, ipaccayā honti.

Tattha apaccaye –

Vāyuno sakhā vāyusakho, vāyusaṅkhāto sakhā assāti vā vāyusakho, aggi, sabbesaṃ piyā’piyamajjhattānaṃ sakhāti sabbasakho, sabbe vā sakhāyo assāti sabbasakho, mettāvihārī. ‘‘Sabbamitto sabbasakho’’ti [theragā. 648] pāḷi. Pāpānaṃ sakhāti pāpasakho, pāpā sakhāro yassāti vā pāpasakho. ‘‘Pāpamitto pāpasakho’’ti [dī. ni. 3.253] pāḷi. Pahito pesito attā yenāti pahitatto, majjhimo attā sabhāvo yassāti majjhatto, chātaṃ ajjhattasantānaṃ [saṇṭhānaṃ (mūlapāṭhe)] yassāti chātajjhatto, suhito attā yassāti suhitatto , yato saṃyato attā yassāti yatatto, ṭhito attā assāti ṭhitattoiccādi.

Āpaccaye –

Paccakkho dhammo yassāti paccakkhadhammā, chādetīti chado, moho, vivaṭo chado yasminti vivaṭacchadā, sammāsambuddho.

Ipaccaye –

Sundaro gandho yassāti sugandhi, kucchito gandho yassāti duggandhi, pūtino gandho yassāti pūtigandhi, surabhino gandho surabhigandhi. ‘‘Sarīrassa sugandhino, guṇagandhiyutto aha’’nti pāḷi.

Iti samāsantaapaccayarāsi.

Nānādesarāsi

378.Uttarapade[ka. 333-334; rū. 344-345; nī. 717-718].

Uttarapade pare pubbapade vidhi hotīti attho. Adhikārasuttamidaṃ.

‘‘Abrāhmaṇo, anariyo, abhikkhuko, ananto’’iccādīsu samāse uttarapade pare na-kārassa a, ana honti.

379.Nakhādayo[ka. 328; rū. 352; nī. 708; caṃ. 5.2.95; pā. 6.3.75].

Nakhādayo saddā napakatikā sijjhanti.

Nā’ssa khamatthīti nakho, ‘kha’nti sukhaṃ, dukkhañca, nā’ssa kulamatthīti nakulo, evaṃnāmako brāhmaṇo, pumassa sakaṃ puṃsakaṃ natthi puṃsakaṃ etasminti napuṃsako, khañjanaṃ vekallagamanaṃ khattaṃ, natthi khattaṃ etassāti nakkhattaṃ, kaṃ vuccati sukhaṃ, tabbiruddhattā akaṃ vuccati dukkhaṃ, natthi akaṃ etasminti nāko, saggo, na muñcatīti namuci, māro. Na galati na cavatīti nagaraṃ, gehe vattabbe ‘agāra’nti sijjhati.

380.Nago vā pāṇini[ka. 333-334; rū. 344-345; nī. 717-718; caṃ. 5.2.96; pā. 6.3.77; ‘nago vāppāṇini’ (bahūsu)].

Apāṇimhi nagoti sijjhati vā.

Na gacchantīti nagā, rukkhā. Nagā, pabbatā. Agā, rukkhā, agā, pabbatā.

Apāṇinīti kiṃ? Ago vasalo kiṃ tena. Ettha ‘ago’ti duggatajano, ‘vasalo’ti lāmako, ‘kiṃ tenā’ti nindāvacanaṃ, ‘‘sītenā’’tipi pāṭho. Evaṃ neke, aneke, nekāni, anekāni iccādi.

Iti na-rāsi.

381.Sahassa soññatthe[ka. 404; rū. 370; nī. 859; caṃ. 5.2.97; pā. 6.3.82].

Aññapadatthe samāse uttarapade pare sahassa so hoti vā.

Puttena saha yo vattatīti saputto, sahaputto.

Aññattheti kiṃ? Saha katvā, saha yujjhitvā.

382.Saññāyaṃ[ka. 404; rū. 370; nī. 859; caṃ. 5.2.98; pā. 6.3.78].

Saññāyaṃ uttarapade pare sahassa so hoti.

Saha āyattaṃ sāyattaṃ, saha palāsaṃ sapalāsaṃ, agarukārassetaṃ nāmaṃ.

383.Apaccakkhe[ka. 404; rū. 307; nī. 859; caṃ. 5.2.99; pā. 6.3.80].

Apaccakkhe gamyamāne uttarapade pare sahassa so hoti.

Oḍḍiyati etāyāti oḍḍi, pāso. Oḍḍiyā saha yo vattatīti soḍḍi, kapoto. Idha ‘oḍḍi’ apaccakkhā. ‘‘Sāggi kapoto’’tipi pāṭho, picunā saha vattatīti sapicukā, vātamaṇḍalikā, sā ca apaccakkhā, uggantvā ākāse paribbhamantaṃ picusaṅghāṭaṃ disvā ñātabbā. ‘‘Sapisācā vātamaṇḍalikā’’tipi pāṭho. Evaṃ sarajā, vātā, sarakkhasī, ratti.

384.Akāle sakatthassa[ka. 404; rū. 370; nī. 859; caṃ. 5.2.110; pā. 6.3.81].

Sakatthappadhānassa sahasaddassa so hoti akāle uttarapade pare.

Sabrahmaṃ, sacakkaṃ.

Akāleti kiṃ? Saha pubbaṇhaṃ, saha paraṇhaṃ, sunakkhattena saha pavattaṃ pubbaṇhaṃ, paraṇhanti attho.

385.Ganthantādhikye[ka. 404; rū. 370; nī. 859; caṃ. 5.2.101; pā. 6.3.79].

Ganthassa anto ganthanto. Yathā taṃ kaccāyanaganthassa anto uṇādikappo, adhikabhāvo ādhikyaṃ, ganthante ca ādhikye ca vattamānassa sahasaddassa so hoti uttarapade pare.

Saha uṇādinā’ yaṃ adhiyateti taṃ soṇādi, sakalaṃ kaccāyanaṃ adhītetyattho. Saha muhuttena sakalaṃ jotiṃ adhīte samuhuttaṃ, jotīti nakkhattasatthaṃ.

Ādhikye – sadoṇā, khārī, sakahāpaṇaṃ, nikkhaṃ, samāsakaṃ, kahāpaṇaṃ. Niccatthamidaṃ suttaṃ.

386.Samānassa pakkhādīsu vā[ka. 404; rū. 370; nī. 859; caṃ. 5.2.103-4; pā. 6.3.84-86].

Pakkhādīsu uttarapadesu samānassa so hoti vā.

Samāno pakkho sahāyo sapakkho, samāno pakkho yassāti vā sapakkho, samānapakkho vā. Evaṃ sajāti, samānajāti, sajanapado, saratti.

Samāno pati yassā sā sapati. Evaṃ sanābhi, sabandhu, sabrahmacārī, sanāmo. Avhayaṃ vuccati nāmaṃ, candena samānaṃ avhayaṃ yassa so candasavhayo, sagotto, indena samānaṃ gottaṃ yassa so indasagotto, sarūpaṃ, saṭṭhānaṃ. Hari vuccati suvaṇṇaṃ, harinā samāno vaṇṇo yassa so harissavaṇṇo, sassa dvittaṃ. Evaṃ siṅgīnikkhasavaṇṇo, savayo, sadhano, sadhammo, sajātiyo.

Pakkhādīsūti kiṃ? Samānasīlo.

387.Udare iye[ka. 404; rū. 370; nī. 859; caṃ. 5.2.105; pā. 6.3.88].

Iyayutte udare pare samānassa so hoti vā.

Samāne udare jāto sodariyo, samānodariyo.

Iyeti kiṃ? Samānodaratā.

Aññesupi samānassa so hoti, candena samānā sirī yassa taṃ candassasirīkaṃ, mukhaṃ. Evaṃ padumassasirīkaṃ, vadanaṃ.

Mahāvuttinā santādīnañca so hoti, saṃvijjati lomaṃ assāti salomako. Evaṃ sapakkhako, saṃvijjanti āsavā etesanti sāsavā, saṃvijjanti paccayā etesanti sappaccayā, saṃvijjanti attano uttaritarā dhammā etesanti sauttarā, santo puriso sappuriso. Tathā sajjano, saddhammo, santassa bhāvo sabbhāvo iccādi.

Iti sa-rāsi.

388.Imassidaṃ[ka. 129; rū. 222; nī. 305].

Uttarapade pare imassa idaṃ hoti.

Ayaṃ attho etassāti idamatthī, samāsante ī, idamatthino bhāvo idamatthitā. Ayaṃ paccayo etesanti idappaccayā, idappaccayānaṃ bhāvo idappaccayatā. ‘‘Imesaṃ paccayā idappaccayā, idappaccayā eva idappaccayatā’’tipi yojenti. ‘Ida’nti nipātapadampi atthi, ‘‘rūpañca hidaṃ bhikkhave attā abhavissā, vedanā ca hidaṃ. Saññā ca hidaṃ. Saṅkhārā ca hidaṃ bhikkhave attā abhavissaṃsu’’ iccādi [mahāva. 20].

389.Puṃ pumassa vā[ka. 82; rū. 149].

Uttarapade pare pumassa puṃ hoti vā.

Pumassa liṅgaṃ pulliṅgaṃ, pumassa bhāvo pumbhāvo, pumā ca so kokilo cāti puṅkokilo, pumā ca so go cāti puṅgavo, ‘go tvacatthe…’ti apaccayo, napuṃsako.

Vāti kiṃ? Pumitthī.

390.Ṭa ntantūnaṃ[ka. 126; rū. 101; nī. 301].

Uttarapade pare nta, ntūnaṃ ṭa hoti vā kvaci.

Bhavaṃ patiṭṭho yesaṃ te bhavaṃpatiṭṭhā, bindāgamo. Bhagavā mūlaṃ yesaṃ te bhagavaṃmūlakā, dhammā. Evaṃ bhagavaṃpaṭisaraṇā, dhammā.

Bahulādhikārā tarādīsu ca paresu, mahantīnaṃ atisayena mahāti mahattarī, rattaññūnaṃ mahantassa bhāvo rattaññumahattaṃ. Evaṃ jātimahattaṃ, guṇamahattaṃ, puññamahattaṃ, arahantassa bhāvo arahattaṃ.

391.A[ka. 642; rū. 589; nī. 1269; caṃ. 5.2.106; pā. 6.3.89].

Uttarapade pare nta, ntūnaṃ a hoti.

Bhavantapatiṭṭhā, mayaṃ, guṇavantapatiṭṭhā, mayaṃ.

392.Rīrikkhakesu[ka. 642; rū. 589; nī. 1269; caṃ. 5.2.107; pā. 6.3.89-90].

Rī, rikkha, kapaccayantesu paresu samānassa so hoti.

Niccasamāsattā aññapadena viggaho, saṃvijjatīti samāno, paccakkhe viya citte upalabbhatīti attho. Samāno viya so dissatīti sadī, sadikkho, sadiso, samānā viya te dissantīti sadisā.

393.Ntakimimānaṃ ṭākīṭī[ka. 126; rū. 101; nī. 301].

Tesu paresu ntapaccayantassa ca kiṃ, imasaddānañca kamena ṭā, kī, ṭī honti.

Bhavaṃ viya so dissatīti bhavādī, bhavādikkho, bhavādiso, ko viya so dissatīti kīdī, kīdikkho, kīdiso, ayaṃ viya so dissatīti īdī, īdikkho, īdiso.

394.Sabbādīnamā[ka. 642; rū. 589; nī. 1269; caṃ. 5.2.108; pā. 6.3.91].

Tesu paresu sabbādināmakānaṃ ya, ta, eta, añña, amha, tumhasaddānaṃ anto ā hoti.

Yādī, yādikkho, yādiso, tādī, tādikkho, tādiso, etādī, etādikkho, etādiso.

395.Vetasseṭa[ka. 642; rū. 589; nī. 1269].

Tesu paresu etassa eṭa hoti vā.

Edī, edikkho, ediso, aññādī, aññādikkho, aññādiso, amhādī, amhādikkho, amhādiso, tumhādī, tumhādikkho, tumhādiso.

396.Tumhamhānaṃ tāmekasmiṃ[ka. 642; rū. 589; nī. 1269].

Tesu paresu ekavacane pavattānaṃ tumha’ mhasaddānaṃ tā, mā honti vā.

Ahaṃ viya so dissatīti mādī, mādikkho, mādiso, tvaṃ viya so dissatīti tādī, tādikkho, tādiso.

Ekasminti kiṃ? Amhe viya te dissantīti amhādino, amhādikkhā, amhādisā, tumhe viya te dissantīti tumhādino, tumhādikkhā, tumhādisā. Ettha ca upamānatthasseva ekattaṃ icchīyati, tasmā ahaṃ viya te dissantīti mādisā tvaṃ viya te dissantīti tādino, tādisātipi yujjanti. ‘‘Mādisā ve jinā honti, ye pattā āsavakkhaya’’nti [mahāva. 11] pāḷi, imāni padāni upari kitakaṇḍepi āgamissanti.

397.Taṃmamaññatra[ka. 143; rū. 235; nī. 322].

Rī, rikkha, kapaccayehi aññasmiṃ uttarapade pare tumha’mhānaṃ taṃ, maṃādesā honti kvaci.

Tvaṃ leṇaṃ yesaṃ te taṃleṇā, ahaṃ leṇaṃ yesaṃ te maṃleṇā [saṃ. ni. 4.359]. Evaṃ taṃdīpā, maṃdīpā [saṃ. ni. 4.359], taṃpaṭisaraṇā, maṃpaṭisaraṇā.

398.Manādyāpādīnamo maye ca[ka. 183; rū. 386; nī. 375].

Uttarapade mayapaccaye ca pare manādīnaṃ āpādīnañca o hoti.

Manoseṭṭhā, manomayā, rajojallaṃ, rajomayaṃ, sabbo manogaṇo idha vattabbo, āpodhātu, āpomayaṃ. Anuyanti disodisaṃ [dī. ni. 3.281], jīva tvaṃ saradosataṃ [jā. 1.2.9].

399.Parassa saṅkhyāsu[ka. 36; rū. 47; nī. 130].

Saṅkhyāsu parāsu parassa o hoti.

Parosataṃ, parosahassaṃ, paropaṇṇāsa dhammā, idha parasaddo ‘‘indriyaparopariyatta’’nti ettha viya adhikatthavācisaddantaraṃ, na sabbanāmaṃ.

400.Jane puthassu[ka. 49; rū. 44; nī. 129].

Jane pare puthassa u hoti.

Ariyehi puthagevāyaṃ janoti puthujjano. Api ca pāḷinaye puthusaddoyeva bahulaṃ dissati, puthu kilese janentīti puthujjanā, puthu nānāsatthārānaṃ mukhaṃ ullokentīti puthujjanā, puthu nānāoghehi vuyhantīti puthujjanā [mahāni. 51, 94], saññānānāttaputhuttapabhedaṃ paṭicca taṇhānānāttaputhuttapabhedo hoti [dha. sa. aṭṭha. 1], iṅgha aññepi pucchassu, puthū samaṇabrāhmaṇe [saṃ. ni. 1.246]. Gāmā gāmaṃ vicarissaṃ, sāvake vinayaṃ puthū, āyatāni puthūni ca, puthunā vijjuvaṇṇinā [jā. 2.22.968], puthukāyā puthubhūtā iccādi. Tasmā ‘‘puthageva, puthakkaraṇe’’ iccādīsu thussa ukārassa akāro [akāroti?] yujjati.

401.So chassāhāyatanesu vā[ka. 374; rū. 408; nī. 804].

Ahe ca āyatane ca pare chassa so hoti vā.

Cha ahāni sāhaṃ. Atthi sāhassa jīvitaṃ [jā. 2.22.314], ‘sāhassā’ti sāhaṃ+assāti chedo. Saḷāyatanaṃ.

Vāti kiṃ? Chāhappaṭicchannā āpatti [cūḷava. 134], cha āyatanāni.

402.Ltupitādīnamāraṅraṅa[ka. 200; rū. 159; nī. 415; caṃ. 5.2.20; pā. 6.3.32].

Samāsuttarapade pare ltupaccayantānaṃ pitādīnañca kamena āraṅa, raṅa honti vā.

Satthuno dassanaṃ satthāradassanaṃ. Evaṃ kattāraniddeso. Mātā ca pitā ca mātarapitaro, mātāpitūsu saṃvaḍḍho mātāpitarasaṃvaḍḍho.

Vāti kiṃ? Satthudassanaṃ, kattu niddeso, mātāpitaro.

403.Vijjāyonisambandhīnamā tatra catthe[ka. 199; rū. 158; nī. 736; caṃ. 5.2.21; pā. 6.3.25].

Catthasamāse vijjāsambandhīnaṃ yonisambandhīnañca ltupitādīnaṃ ā hoti tesveva paresu.

Mātāpitā, mātāpitaro iccādi.

Tatrāti kiṃ? Mātuyā bhātā mātubhātā.

Ettha ca vijjāsippāni sikkhāpentā ācariyā sissānaṃ vijjāsambandhī mātāpitaro nāma.

404.Putte[ka. 199; rū. 158; nī. 736; caṃ. 5.2.22; pā. 6.3.25].

Catte putte pare vijjāyonisambandhīnaṃ ltupitādīnaṃ ā hoti.

Mātāputtā gacchanti, pitāputtā gacchanti. Mahāvuttinā tesañca i hoti, mātipakkho, pitipakkho. Mātigho labhate dukhaṃ [jā. 2.19.118], pitigho labhate dukhaṃ, māttikaṃ dhanaṃ, pettikaṃ dhanaṃ [pārā. 34]. Ettha ca mātuyā santakaṃ māttikaṃ, pituno santakaṃ pettikaṃ, dvittaṃ vuddhi ca. Mātito, pitito, bhātā eva bhātiko, bhātikarājā.

405.Jāyāya jāyaṃ patimhi[ka. 339; rū. 358; nī. 731; ‘…jayaṃ patimhi’ (bahūsu)].

Patimhi pare jāyāsaddassa jāyaṃ hoti.

Puttaṃ janetīti jāyā, jāyā ca pati ca jāyampatī [jayampatī (bahūsu)]. Atha vā ‘‘jāyampatī’’ti idaṃ sandhividhināva siddhaṃ, tasmā ‘‘jampatī’’tipāṭho siyā yathā ‘‘devarājā sujampatī’ [saṃ. ni. 1.264]’ti, yathā ca sakkataganthesu ‘‘dāro ca pati ca dampatī’’ti. Idha pana mahāvuttinā patimhi sujātāya sujaṃ hoti, dārassa ca daṃ hoti, tathā jāyā ca pati ca jampatīti niṭṭhaṃ gantabbaṃ.

Yañca vuttiyaṃ ‘‘jānipatīti pakatyantarena siddhaṃ, tathā dampatī’’ti vuttaṃ. Tattha puttaṃ janetīti jānī. Jānī ca pati ca jānīpatīti yujjati. ‘‘Tudampatī’’ti pāṭho. Kaccāyane ca ‘jāyāya tu daṃjāni patimhī’ti. Tattha tusaddo padapūraṇamatte yujjati.

406.Saññāyamudodakassa[ka. 404; rū. 370; nī. 257; caṃ. 5.2.65; pā. 6.3.57].

Saññāyaṃ gamyamānāyaṃ uttarapade pare udakassa udo hoti.

Udakaṃ dhāretīti udadhi, mahantaṃ udakaṃ dhāretīti mahodadhi, udakaṃ pivanti etthāti udapānaṃ, udakaṃ pivanti etāyāti udapāti.

407.Kumbhādīsu vā[ka. 404; rū. 370; nī. 257; caṃ. 5.2.69; pā. 6.3.59].

Kumbhādīsu paresu udakassa udo hoti vā.

Udakassa kumbho udakumbho, udakakumbho. Evaṃ udapatto, udakapatto, udabindu, udakabindu. Mahāvuttinā syādīsupi, ‘‘nīlodā pokkharaṇī’’ti pāḷi.

408.Sotādīsu lopo[ka. 404; rū. 370; nī. 256].

Sotādīsu paresu udakassa ussa lopo hoti.

Udakassa sotaṃ dakasotaṃ, udake rakkhaso dakarakkhaso, udakaṃ āsayo yesaṃ te dakāsayā, pāṇā. Mahāvuttinā syādīsupi, ‘‘dake dakāsayā sentī’’ti [saṃ. ni. 3.78 (thokaṃ visadisaṃ)] pāḷi.

409.Pubbāparajjasāyamajjhehāhassa ṇho[ka. 404; rū. 370; nho (sī.)].

Pubbādīhi parassa ahassa ṇho hoti.

Pubbaṇho, aparaṇho, ajjaṇho, sāyaṇho [sāyanho], majjhaṇho.

Nānādesarāsi niṭṭhito.

Abyayarāsi

410.Kupādayo niccamasyādividhimhi[ka. 324; rū. 339; caṃ. 2.2.24; pā. 2.2.18].

Syādividhito aññattha kuādayo pādayo ca saddā syādyantena saha niccaṃ ekatthā honti.

Kucchito brāhmaṇo kubrāhmaṇo, īsakaṃ uṇhaṃ kaduṇhaṃ, pākaṭo hutvā bhavatīti pātubhūto, āvī [‘āvi’pi dissati] hutvā bhavatīti āvībhūto, tuṇhī bhavatīti tuṇhībhūto, pamukho nāyako panāyako, pakārena karitvā pakaritvā pakārena kataṃ pakataṃ, paṭhamaṃ vā kataṃ pakataṃ, virūpo puriso duppuriso. Evaṃ dukkaṭaṃ, sobhaṇo puriso supuriso. Evaṃ sukataṃ, abhidhammo, abhitthuto, bhusaṃ kaḷāro ākaḷāro, bhusaṃ bandho ābandho iccādi.

Pādayo pakatādyatthe paṭhamāya ekatthā honti, pakato ācariyo pācariyo. Evaṃ payyako, paro antevāsī pantevāsī, paro putto paputto, paro nattā panattā.

Atyādayo atikkantādyatthe dutiyāya, mañcaṃ atikkanto atimañco. Evaṃ atibālo, ativelā.

Avādayo kuṭṭhādyatthe tatiyāya, kokilāya avakuṭṭhaṃ vanaṃ avakokilaṃ, ‘avakuṭṭha’nti chaḍḍitanti vadanti. Evaṃ avamayūraṃ.

Pariyādayo gilānādyatthe catutthiyā, ajjhāyituṃ gilāno pariyajjheno.

Nyādayo nikkhantādyatthe pañcamiyā, kosambiyā nikkhanto nikkosambi, vānato nikkhantaṃ nibbānaṃ.

Asyādividhimhīti kiṃ? Rukkhaṃ pati vijjotate.

411.Cī kriyatthehi[caṃ. 2.2.25; pā. 1.4.60, 61].

Cīpaccayanto saddo kriyatthehi saddehi saha ekattho hoti.

Balasā kiriya balīkiriya, pākaṭīkiriya, pākaṭībhuyya, pākaṭībhaviya.

412.Bhūsanādarānādarādīsvehi saha[caṃ. 2.2.27; pā. 1.4.63, 64].

Alamādayo saddā bhūsanādīsu atthesu etehi kriyatthehi saha ekatthā honti.

Bhūsanaṃ akāsīti alaṃkiriya, samaṃ ādaraṃ akāsīti sakkacca, asamaṃ anādaraṃ akāsīti asakkacca, binduno pararūpattaṃ.

Bhūsanādīsūti kiṃ? Alaṃ bhutvā gato, ‘ala’nti pariyattaṃ, sakkatvā gato, sobhaṇaṃ katvātyattho. ‘‘Kacca, kiriya’’ iccādinā saṃkhittarūpehi upapadena saha siddhehi eva ekatthasaññā, na ‘‘katvā’’ iccādinā asaṃkhittarūpehi visuṃ siddhehīti adhippāyo.

413.Aññe ca[ka. 324, 327; rū. 339, 351; nī. 682-688, caṃ. 2.2.30, 33, 34, 37, 44; pā 1.4.67, 71, 72, 75, 76; 3.4.63].

Aññe ca saddā kriyatthehi syādyantehi saha bahulaṃ ekatthā honti.

Atirekaṃ abhavīti parobhuyya. Evaṃ tirobhuyya, parokiriya, tirokiriya, urasikiriya, manasikiriya, majjhekiriya, tuṇhībhuyya.

Tyādisaddāpi saññābhāvaṃ pattā nipātarūpā honti, syādirūpā ca. Tasmā tepi imasmiṃ sutte saṅgayhanti.

Atthikhīrā gāvī, nasantiputtā itthī, atthi hutvā paccayo atthipaccayo. Evaṃ natthipaccayo, ahosi eva kammaṃ ahosikammaṃ, ehi ca passa ca ehipassa, ehipassa iti vidhānaṃ arahatīti ehipassiko, ayaṃ taddhitantasamāso nāma. Evaṃ parattha.

Ehi bhaddanteti vuttopi na etīti naehibhaddantiko [dī. ni. 1.394], tiṭṭha bhaddanteti vuttopi na tiṭṭhatīti natiṭṭhabhaddantiko, ehi svāgataṃ tuyhanti vadanasīlo ehisvāgatiko, ehisvāgatavādī [pārā. 432] vā, ehi bhikkhūti vacanena siddhā upasampadā ehibhikkhūpasampadā, evaṃ porāṇā āhaṃsu vā, evaṃ pure āsiṃsu vāti evaṃ pavattaṃ vidhānaṃ ettha atthīti itihāso [dī. ni. 1.256], purāṇagantho, yaṃ pubbe anaññātaṃ, taṃ idāni ñassāmi iti pavattassa indriyaṃ anaññātaññassāmītindriyaṃ, asuko iti āha asuko iti āha, asukasmiṃvā ganthe iti āha asukasmiṃ ganthe iti āhāti evaṃ pavattavacanaṃ itihitihaṃ, aññāsi iti byākato koṇḍañño aññāsikoṇḍañño [mahāva. 8] iccādi.

Keci pana ‘‘sacchikaroti, manasikaroti, pākaṭīkaroti, āvīkaroti, pātukaroti, alaṅkaroti, sakkaroti, pabhavati, parābhavati’’ iccādīnampi ekatthībhāvaṃ vadanti. Tumantatvantādikāpi ettha saṅgayhanti, gantuṃ kāmetīti gantukāmo, kattukāmo, daṭṭhukāmo, gantuṃ mano etassāti gantumano, saṃvidhāya avahāro saṃvidhāvahāro, yalopo. Evaṃ upādāya uppannaṃ rūpaṃ upādārūpaṃ, anupādāya vimutto anupādāvimutto, paṭiccasamuppādo, āhaccabhāsito, upahaccaparinibbāyī [pu. pa. 37], aveccappasādo, chakkhattuparamaṃ, sattakkhattuparamo [pu. pa. 31] iccādi.

Abyayarāsi niṭṭhito.

Saṅkhyārāsi

Idāni saṅkhyārāsi vuccate.

414.Vidhādīsu dvissa du[ka. 386; rū. 410; nī. 811].

Vidhādīsu paresu dvissa du hoti.

Dve vidhā pakārā yassāti duvidho, dve paṭṭāni yassāti dupaṭṭaṃ, cīvaraṃ, duvaṅgikaṃ, jhānaṃ iccādi.

415.Di guṇādīsu[ka. 386; rū. 410; nī. 811].

Guṇādīsu dvissa di hoti.

Dve guṇā paṭalā yassāti diguṇā, saṅghāṭi, dve gāvo digu, dve rattiyo dirattaṃ, dvirattaṃ vā.

416.Tīsva[ka. 383; rū. 253; nī. 815].

Tīsu paresu dvissa a hoti.

Dve vā tayo vā vārā dvattikkhattuṃ, dve vā tayo vā pattā dvattipattā.

417.Ā saṅkhyāyāsatādonaññatthe[ka. 383; rū. 253; nī. 815; caṃ. 5.2.52; pā. 6.3.47].

Aññapadatthavajjite samāse satādito aññasmiṃ saṅkhyāpade pare dvissa ā hoti.

Dve ca dasa ca dvādasa, dvīhi vā adhikā dasa dvādasa, dvāvīsati, dvattiṃsa, rassattaṃ.

Asatādoti kiṃ? Dvisataṃ, dvisahassaṃ.

Anaññattheti kiṃ? Dve dasa yasminti dvidasa.

418.Tisse[ka. 404; rū. 370; caṃ. 5.2.53; pā. 6.3.48].

Anaññatthe asatādo saṅkhyāpade pare tissa e hoti.

Tayo ca dasa ca terasa, tīhi vā adhikā dasa terasa. Evaṃ tevīsati, tettiṃsa.

419.Cattālīsādo vā[ka. 404; rū. 370; caṃ. 5.2.54; pā. 6.3.49].

Cattālīsādīsu paresu tissa e hoti vā.

Tecattālīsaṃ, ticattālīsaṃ, tepaññāsaṃ, tipaññāsaṃ, tesaṭṭhi, tisaṭṭhi, tesattati, tisattati, teasīti, tiasīti, tenavuti, tinavuti.

420.Dvissā ca[ka. 404; rū. 370 caṃ. 5.2.54; pā. 6.3.69].

Cattālīsādo dvissa e hoti vā ā ca.

Dvecattālīsaṃ, dvācattālīsaṃ, dvicattālīsaṃ, dvepaññāsaṃ, dvipaññāsaṃ, dvāsaṭṭhi, dvesaṭṭhi, dvāsattati, dvesattati, dvāsīti, dvānavuti, dvenavuti. Vāsaddena paññāsamhi āttaṃ, asītimhi ettañca natthi.

421.Bācattālīsādo vā[ka. 380; rū. 255; nī. 810].

Acattālīsādo pare dvissa bā hoti vā.

Bārasa, dvādasa, bāvīsati, dvāvīsati, bāttiṃsa, dvattiṃsa.

Acattālīsādoti kiṃ? Dvācattālīsaṃ.

422.Catussa cuco dase[ka. 390; rū. 256; nī. 826].

Dase pare catussa cu, co honti vā.

Cuddasa, coddasa, catuddasa.

423.Vīsatidasesu pañcassa paṇṇapannā[ka. 404; rū. 370; nī. 814].

Esu pañcassa paṇṇa, pannā honti vā yathākkamaṃ.

Paṇṇavīsati, pañcavīsati, pannarasa, pañcadasa.

424.Chassa so[ka. 374; rū. 408; nī. 806].

Dase pare chassa so hoti.

Soḷasa.

425.Ekaṭṭhānamā[ka. 383; rū. 253; nī. 815].

Dase pare eka, aṭṭhānaṃ ā hoti.

Ekādasa, aṭṭhārasa.

426.Ra saṅkhyāto vā[ka. 381; rū. 254; nī. 812].

Ekādisaṅkhyamhā parassa dasassa ra hoti vā.

Ekārasa, ekādasa, bārasa, dvādasa, pannarasa, pañcadasa, sattarasa, sattadasa, aṭṭhārasa, aṭṭhādasa, bādese pannādese ca niccaṃ. Idha na hoti, catuddasa.

427.Chatīhi ḷo ca[ka. 379; rū. 258; nī. 809].

Cha, tīhi parassa dassa ḷo hoti ro ca.

Soḷasa, terasa, teḷasa.

428.Catutthatatiyānamaḍḍhuḍḍhatiyā[ka. 387; rū. 411; nī. 819].

‘Aḍḍhuḍḍhatiyā’ti aḍḍhā+uḍḍhatiyāti chedo, aḍḍhamhā paresaṃ catuttha, tatiyānaṃ uḍḍha, tiyā honti yathākkamaṃ.

Aḍḍhena catuttho aḍḍhuḍḍho, aḍḍhena tatiyo aḍḍhatiyo.

Sakatthe ṇyamhi aḍḍhateyyo.

429.Dutiyassa saha diyaḍḍhadivaḍḍhā[ka. 387; rū. 411; nī. 819].

Aḍḍhamhā parassa dutiyassa saha aḍḍhena diyaḍḍha, divaḍḍhā honti.

Aḍḍhena dutiyo diyaḍḍho, divaḍḍho.

Yathā ca eka, dvi,ti, catu, pañca, cha, satta, aṭṭha, nava, dasasaddā paccekaṃ attano atthesu nipatanti, tathā vīsati, tiṃsati, cattālīsa, paññāsa, saṭṭhi, sattati, asīti, navutisaddā paccekaṃ attano atthesu nipatanti, dasasaddassa kāriyā na honti, evaṃ satasahassasaddāpīti daṭṭhabbaṃ.

Tato paraṃ pana dasa sahassāni dasasahassaṃ, idaṃ ‘nahuta’nti ca vuccati, sataṃ sahassāni satasahassaṃ, idaṃ ‘lakkha’nti ca vuccati, dasa satasahassāni dasasatasahassanti evaṃ digusamāsavasena etāni padāni sijjhanti.

Dve satāni dvisataṃ, tīṇi satāni tisataṃ, dve sahassāni dvisahassaṃ, tīṇi sahassāni tisahassaṃ iccādīni digumhi vuttāneva.

Gaṇanapathe pana ekaṭṭhānaṃ, dasaṭṭhānaṃ, sataṭṭhānaṃ, sahassaṭṭhānaṃ, dasasahassaṭṭhānaṃ, satasahassaṭṭhānaṃ, dasasatasahassaṭṭhānanti imāni satta ṭhānāni kamena dasaguṇitāni honti. Tattha ekaṭṭhānaṃ nāma ekaṃ, dve, tīṇi iccādi. Dasaṭṭhānaṃ nāma dasa, vīsaṃ, tiṃsaṃ iccādi. Sataṭṭhānaṃ nāma sataṃ, dvisataṃ, tisataṃ iccādi. Sahassaṭṭhānaṃ nāma sahassaṃ, dvisahassaṃ, tisahassaṃ iccādi. Evaṃ uparipi. Ekamekasmiñca ṭhāne nava padāni ca nava antaranavantāni ca honti. Ayaṃ mūlabhūmi nāma.

Taduttari koṭibhūmi nāma. Tatthapi ekaṭṭhānaṃ, dasaṭṭhānaṃ, sataṭṭhānaṃiccādīni satta ṭhānāni honti. Tattha mūlabhūmiyā antimaṭṭhānaṃ gahetvā dasaguṇite kate koṭibhūmiyaṃ ekaṭṭhānaṃ hoti, idhapi satta ṭhānāni kamena dasaguṇitāniyeva, idha dasakoṭisatasahassaṃ antimaṭṭhānaṃ bhavati.

Taduttari pakoṭibhūmi nāma. Etthapi satta ṭhānāni honti. Tattha koṭibhūmiyā antimaṭṭhānaṃ gahetvā dasaguṇite kate pakoṭibhūmiyaṃ ekaṭṭhānaṃ hoti, idhapi satta ṭhānāni dasaguṇitāniyeva, dasapakoṭisatasahassaṃ antimaṭṭhānaṃ, iminā nayena sabbabhūmīsu uparūpari bhūmisaṅkanti ca ṭhānabhedo ca veditabbo.

Ayaṃ panettha bhūmikkamo-mūlabhūmi, koṭibhūmi, pakoṭibhūmi, koṭipakoṭibhūmi, nahutabhūmi, ninnahutabhūmi, akkhobhiṇībhūmi [bhinī, bhanītipi dissanti], bindubhūmi, abbudabhūmi, nirabbudabhūmi, ahahabhūmi, abababhūmi, aṭaṭabhūmi, sogandhikabhūmi, uppalabhūmi, kumudabhūmi, puṇḍarīkabhūmi, padumabhūmi, kathānabhūmi, mahākathānabhūmi, asaṅkhyeyyabhūmīti ekavīsati bhūmiyo sattacattālīsasataṃ ṭhānāni ca honti.

Nirayabhūmīnaṃ kamena pana abbudabhūmi, nirabbudabhūmi, abababhūmi, aṭaṭabhūmi, ahahabhūmi, kumudabhūmi, sogandhikabhūmi, uppalabhūmi , puṇḍarīkabhūmi, padumabhūmīti vattabbo. Ettha ca yasmā pāḷibhāsāyaṃ dasasatasahassaṃ nāma sattamaṭṭhānaṃ natthi, cha ṭhānāni eva atthi, tasmā garū aṭṭhakathāsu [saṃ. ni. 1.181] āgatanayena sattamaṭṭhānaṃ ullaṅghetvā chaṭṭhaṭṭhānato upari bhūmisaṅkantiṃ kathentā sataguṇitaṃ katvā kathenti, satasahassānaṃ sataṃ koṭi, koṭisatasahassānaṃ sataṃ pakoṭi iccādi.

Tattha satasahassānaṃ sataṃ nāma dasasatasahassānaṃ dasakameva hoti, tasmā tathā kathentāpi bhūmīnaṃ sabbaṭṭhānānañca dasaguṇasiddhimeva kathentīti veditabbaṃ. Yasmā ca gaṇanabhūmisaṅkhāto gaṇanapatho nāma nānādesavāsīnaṃ vasena nānāvidho hoti, tasmā dīpavaṃse akkhobhiṇī, bindu, kathāna, mahākathānāni vajjetvā pāḷinayena sattarasa bhūmiyova vuttā. Kaccāyane [ka. 394, 395; rū. 416, 417] pubbe dassitā ekavīsati bhūmiyo, sakkataganthesu tato sādhikabhūmiyo, katthaci pana mahābalakkhandhapariyantā saṭṭhi bhūmiyoti āgatā.

Tattha sakasakabhūmito atirekavatthūni gaṇanapathavītivattāni nāma honti, yesaṃ pana mūlabhūmimattaṃ atthi, tesaṃ koṭimattānipi vatthūni gaṇanapathātikkantāni eva.

Api ca ‘gaṇanapathavītivatta’nti ca ‘gaṇanapathātikkanta’nti ca ‘asaṅkhyeyya’nti ca atthato ekaṃ. Tasmā idhapi vīsati bhūmiyo eva anukkamena dasaguṇitā gaṇanapathā nāma honti. Asaṅkhyeyyanti pana dasaguṇavinimuttā gaṇanapathātikkantabhūmi eva vuccati. Mahākathānabhūmātikkantato paṭṭhāya hi anantamahāpathaviyā sabbapaṃsucuṇṇānipi idha asaṅkhyeyyabhūmiyaṃ saṅgayhanti. Itarathā asaṅkhyeyyanti ca gaṇanapathabhūmīti ca viruddhametanti.

Dīpavaṃse ca ‘‘tato upari abhūmi, asaṅkhyeyyanti vuccatī’’ti vuttaṃ. Tattha ‘abhūmī’ti vacanena gaṇanapathabhūmi eva paṭisiddhā, na tu gaṇanapathātikkantā visuṃ asaṅkhyeyyabhūmi nāma. Cariyāpiṭakasaṃvaṇṇanāyampi [cariyā. aṭṭha. nidānakathā] ayamattho vutto. Asaṅkhyeyyabhūmiyampi asaṅkhyeyyānaṃ cūḷa, mahādivasena anekappabhedo dakkhiṇavibhaṅgasuttena [ma. ni. 3.370] dīpetabbo.

Saddanītiyaṃ [nī. 833] pana pāḷinayaṃ gahetvā ‘‘vīsati abbudāni ekaṃ nirabbudaṃ nāma. Vīsati nirabbudāni ekaṃ ababaṃ nāma’’ iccādinā nirabbudādīnaṃ saṅkhyānampi vīsatimattaguṇaṃ nāma vuttaṃ. Taṃ na yujjati. Nirayesu hi vīsatimattaguṇena abbuda, nirabbudādīnaṃ dasannaṃ nirayānaṃ tāni nāmāni siddhāni bhavanti. Garū pana tāni nāmāni gahetvā dasaguṇasiddhesu gaṇanapathesu pakkhipiṃsu, tasmā nāmamattena sadisāni bhavanti, guṇavidhi pana visadisoeva.

Evañcakatvā pāḷiyampi bakabrahmāsutte [saṃ. ni. 1.175] ‘‘sataṃ sahassānaṃ nirabbudānaṃ, āyuṃ pajānāmi tavāhaṃ brahme’’ti vuttaṃ. Ettha ca yadi gaṇanabhūmipathepi nirabbudānaṃ vīsatimattena abababhūmi bhaveyya, evaṃ sati nirabbudānaṃ satasahassaṃ nāma na vucceyya. Jātakaṭṭhakathāyañca [jā. aṭṭha. 3.7.69] ‘‘nirabbudasatasahassānaṃ ekaṃ ahahaṃ nāma, ettakaṃ bakassa brahmuno tasmiṃbhave avasiṭṭhaṃ āyū’’ti vuttaṃ. Tasmā imaṃ gaṇanabhūmipathaṃ patvā vīsatiguṇaṃ nāma natthīti siddhaṃ hoti. Akkhobhiṇī, bindu, kathāna, mahākathānānipi aññato gahetvā pakkhittāni siyuṃ. Evaṃ pakkhittānañca cuddasannaṃ saṅkhyānaṃ kaccāyane kamokkamatā pana pacchājātā siyāti.

Iti niruttidīpaniyā nāma moggallānabyākaraṇadīpaniyā

Samāsakaṇḍo catuttho.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app