10. Purejātapaccayo

Tividho purejātapaccayo. Vatthupurejātapaccayo ca ārammaṇapurejātapaccayo ca vatthārammaṇapurejātapaccayo ca.

Tattha vatthupurejāto ca vatthārammaṇapurejāto ca pubbe nissayapaccaye nissayanāmena vuttā eva.

Ārammaṇapurejāto nāma paccuppannāni aṭṭhārasanipphannarūpāni eva. Tesupi paccuppannāni rūpasaddādīni pañcārammaṇāni pañcannaṃ pañcaviññāṇa vīthicittānaṃ niyamato ārammaṇapurejātapaccayā honti. Yathā hi vīṇāsaddā nāma vīṇātantīsu vīṇādaṇḍakena paharaṇa paccayā eva uppajjanti. Evañca sati te saddā purejātāhi vīṇātanti vīṇādaṇḍakehi vinā uppajjituṃ na sakkonti. Evamevaṃ pañca viññāṇa vīthicittānipi pañcasu vatthudvāresu pañcannaṃ ārammaṇānaṃ āpātāgamana paccayā eva uppajjanti. Āpātāgamanañca tesaṃ dvinnaṃ ṭhitipattakāle eva hoti. Na kevalañca tasmiṃ kāle tāni pañcārammaṇāni tesu pañcavatthūsu eva āpātamāgacchanti. Atha kho bhavaṅgamanodvārepi āpātaṃ āgacchantiyeva. Tasmiṃ āpātagamanattā eva taṃ bhavaṅgampi dvikkhattuṃ calitvā upacchijjati, bhavaṅgupacchede eva tāni vīthicittāni uppajjanti. Evañca sati tāni vīthicittāni purejātehi vatthu dvārārammaṇehi vinā uppajjituṃ na sakkontīti. Tāni pana sabbānipi aṭṭhārasanipphannarūpāni niruddhāni hutvā atītānipi honti, anuppannāni hutvā anāgatānipi honti. Uppannāni hutvā paccuppannānipi honti. Sabbānipi manoviññāṇavīthicittānaṃ ārammaṇāni honti. Tesu paccuppannāni eva tesaṃ ārammaṇapurejātapaccayā honti. Yadā dūre vā paṭicchanne vā ṭhitaṃ taṃ taṃ ārammaṇavatthuṃ manasā eva ārammaṇaṃ karoti, tadā taṃ taṃ vatthu sace tattha tattha vijjamānaṃ hoti, paccuppannaṃ nāma hoti. Purejātapaccayadīpanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app