7. Samuccayasaṅgahaanudīpanā

162. Samuccayasaṅgahe . Attano āveṇikabhūtena sāmañña lakkhaṇenati ca sambandho. Aññāpadesena eva tadubhayalakkhaṇena salakkhaṇāni nāma vuccantīti adhippāyo. ‘‘Nibbānassapi sarūpato labbhamānasabhāvatā’’ti aññanissaya rahitena labbhamānasabhāvatā. Nanu nibbānampi rāgakkhayo dosakkhayo mohakkhayotiādinā aññanissayadassanaṃ atthi yevāti. Dassanamattaṃ atthi. Nibbānaṃ pana rāgādīhi paṭibaddhaṃ na hoti. Atha kho tehi dūrataraṃ hoti. Paṭipakkhataraṃ, paṭiviruddhataraṃ. Yañhi rūpassa khayo vayo bhedo aniccāti vuttaṃ. Tattha rūpassa uppajjitvā khayo vuttoti so rūpassa nissito eva hoti. Idha pana rāgādīnaṃ puna uppādassapi abhāvo vuttoti so rāgādīsu anissito eva. Na kevalaṃ anissito. Atha kho tehi dūrataro ca paṭipakkhataro ca tesaṃ paṭipakkhaguṇehi imassasiddhattāti. Anipphannarūpānipi adhippetāni eva tesampi khandhāyatanadhātu saccesu saṅgahitattā.

Āsavādīsu. ‘‘Pārivāsiyaṭṭhenā’’ti parivāsakaraṇaṭṭhena. ‘‘Madanīyaṭṭhenā’’ti madanajanakaṭṭhena. ‘‘Parivāsaṃ gaṇhantī’’ti dosavepullaṃ āpajjantīti vuttaṃ hoti. Puna ‘‘parivāsaṃ’’ti duggandhatādiparivāsaṃ. ‘‘Āsavabharitamevā’’ti āsavehi pūritameva. ‘‘Chaḷārammaṇāni dūsentī’’ti tāni sāsavādibhāvaṃ pāpentīti adhippāyo. ‘‘Bhavato’’ti bhūmito iccevattho. Avadhīyati paricchindīyati etasmāti avadhi. Apādānaṃ vuccati. Mariyādo nāma pariyantaparicchedo. Mariyādamattabhūto kriyāvisayo mariyādavisayo. Avadhi nāma byāpana vidhānaṃ, kriyā byāpanassa visayo abhividhivisayo. ‘‘Yassā’’ti avadhi vatthussa. ‘‘Attānaṃ’’ti avadhivatthuṃ. ‘‘Bahikatvā’’ti sampattamattaṃ katvāti adhippāyo. Avadhivicāraṇāyaṃ. ‘‘Saddassā’’ti bhagavato kittisaddassa. ‘‘Taṃ’’ti avadhibhūtaṃ atthaṃ. ‘‘Yaso’’ti kittisaddo. ‘‘Itaraṃ’’ti anabhividhivisayaṃ bahi katvā pavattati.

Kāmāsavādīsu. ‘‘Tannāmenā’’ti kāmanāmena. ‘‘Tadārammaṇā’’ti kāmadhammārammaṇā. ‘‘Ayamattho vā’’ti kāmīyatītiādinā vutto pacchimatthova. ‘‘Mahaggatakusaladhammā’’ti idhādhippetaṃ kammabhavaṃ sandhāya vuttaṃ. ‘‘Taṃ nibbattā’’ti tena nibbattā. ‘‘Tadārammaṇā’’ti duvidhabhavārammaṇā. ‘‘Taṇhā evā’’ti bhavataṇhā eva. ‘‘Bhavo evā’’ti bhavārammaṇatāya bhavanāmikā taṇhā eva. ‘‘Ime evā’’ti taṇhādiṭṭhi avijjā eva. ‘‘Parivutthe satī’’ti parivasite sati. ‘‘Kāmavisayā’’ti kāmadhammavisayā. ‘‘Tasmiṃ’’ti kāmāsave. Bhavavisayā mānādayo parivutthā evātiādinā yojetabbaṃ. Tathā diṭṭhivisayāti padepi.

‘‘Anassāsikaṃ katvā’’ti assāsapassāsarahitaṃ katvā. ‘‘Avahananaṭṭhenā’’ti ajjhottharitvā māraṇaṭṭhena. Adhokatvā māraṇaṭṭhenātipi yujjati. ‘‘Duttaraṭṭhenā’’ti tattha patantassa tarituṃ dukkaraṭṭhena. ‘‘Vuttanayenā’’ti āsavesu vuttanayena.

‘‘Vaṭṭasmiṃ’’ti tividhavaṭṭasmiṃ. ‘‘Bhavayantake’’ti avijjāsaṅkhārādike bhavacakke. ‘‘Āmasanaṃ’’ti padassa atthaṃ dasseti ‘‘tathā tathā kappetvā gahaṇa’’nti. ‘‘Sāsane’’ti pariyattisāsane tasmiṃ tasmiṃ suttante. ‘‘Diṭṭhiyo diṭṭhupādānaṃ’’ti diṭṭhivatthūsu daḷhaggāhaṭṭhena diṭṭhiyo eva diṭṭhupādānaṃ. Attavādupādāne. Parikappa buddhi nāma micchāñāṇaṃ vuccati. ‘‘Issara nimmitaṃ’’ti sakalalokissarena mahābrahmunā ādikappakāle nimmitaṃ. ‘‘Adhicca samuppannaṃ’’ti ahetu apaccayā samuppannaṃ. ‘‘Accantasassataṃ’’ti bhavaparamparāsu sassataṃ. ‘‘Ekaccasassataṃ’’ti bhavavisesaṃ patvā ekaccānaṃ sattānaṃ sassataṃ. ‘‘Ucchinnaṃ’’ti yatthakatthaci parammaraṇā ucchinnaṃ. Purāṇañcakammaṃ parikkhīṇaṃ, navañcakammaṃ akataṃ. Evaṃ saṃsāra suddhītiādinā gahaṇanti attho. Santo kāyo sakkāyo. ‘‘Santo’’ti paramatthato vijjamāno. ‘‘Kāyo’’ti rūpakāyo, nāmakāyo. Attano attano kāyo vā sakkāyo. Paccattakāyo, pāṭipuggalika kāyoti vuttaṃ hoti. Yathāvuttakāya dvayameva. Sakkāye diṭṭhi sakkāyadiṭṭhi. Tattha ‘‘sakkāye diṭṭhī’’ti pubbantāparanta kappikānaṃ viya pubbantā paranteacintetvā sabbasattānaṃpi attano khandhesu eva ‘rūpaṃ me attāti vā’ attā me rūpavāti vā, attani me rūpanti vā, rūpasmiṃ me attāti vā, evamādinā dhammatā siddhā diṭṭhīti vuttaṃ hoti. ‘‘Assutavā’’ti khandhadesanādike suññatadhammappaṭisaṃ yutte desanā dhamme assuta pubbattā natthi sutaṃ etassāti assutavā. ‘‘Puthujjano’’ti lokiyamahājano. Tattha pariyāpanno pana ekapuggalopi puthujjanotveva vuccati. So sutavāpi atthi, assutavāpi atthi. Idha assutavā adhippeto. Ariya puggalo pana tattha pariyāpanno na hoti. Ahantivā, mamāti vā, mayīti vā, meti vā, parāmasana padāni nāma. ‘‘Sesadhammevā gahetvā’’ti rūpato avasese nāmakkhandha dhamme attā meti gahetvā vā. ‘‘Dhamma muttakaṃ vā attānaṃ gahetvā’’ti pañcakkhandhadhammavimuttaṃ parikappasiddhaṃ attānaṃ vā gahetvā. Catasso avatthā yassāti caturāvatthikā. Vedanāya sambhogarasattā ‘‘saṃbhuñjiṃ’’ti vuttaṃ. ‘‘Sukhito’’ti sukhavedanāya samaṅgīpuggalo. Dhammato khandha pañcakameva. Tattha pana sukhavedanāpadhānattā tathā samanupassanto vedanaṃ attāti samanupassati nāma. ‘‘Samūhato gahetvā’’ti ahamasmi, ahaṃ eko sattotiādinā samūhato. ‘‘Vatthū’’ti pañcakkhandhā vuccanti. Ñātapariññādivasena apariññātāni vatthūni etehīti apariññātavatthukā. Ekamuhuttamattepi kāle. Rūpaṃ attato samanupassatītiādikaṃ caturāvatthaṃ sandhāya ‘‘kadāci attato’’tiādi vuttaṃ. ‘‘Attanimittaṃ’’ti abhikkamanādīsu kāyavacīmano kriyāsu ahaṃ abhikkamāmi, ahaṃ paṭikkamāmītiādinā citte dissamānā attacchāyā vuccati.

‘‘Kāmanaṭṭhenā’’ti icchanaṭṭhena. ‘‘Chandanaṭṭhenā’’ti patthanaṭṭhena. Līnabhāvo nāma cittacetasikānaṃ paṭikuṭanaṃ. Āpādīyate āpādanaṃ. Līnabhāvassa āpādananti viggaho. ‘‘Tandī’’ti ālasyaṃ vuccati. ‘‘Vijambhitatā’’ nāma kilesavasena kāyaṅgānaṃ vijambhanaṃ samiñjanappasāraṇādikaraṇaṃ. Sā eva paccayo etassāti viggaho.

Anusayapadatthe. ‘‘Uppajjantī’’ti uppajjituṃ sakkonti. Na pana ekantato uppajjanti. Santesuhi ekantato uppajjantesu anusayā nāma na honti sayanakiccasseva abhāvato. ‘‘Uppajjantī’’ti vā uppajjituṃ pahonti. Patthodano bahūnaṃ janānaṃ pahotītiādīsu viya. Paññattiyohi asabhāvadhammajātikattā kāraṇa lābhepi uppajjituṃ nappahonti. Ime pana sabhāvadhammajātikattā kāraṇa lābhe sati uppajjituṃ pahontīti. Evañhisati, uppādaṃ apattānaṃpi tesaṃ paramatthajātikatā siddhā hotīti. ‘‘Saha anusentī’’ti ekato anusentīti vuttā kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca. Imesaṃ sattānaṃ sattasantāne anusayakiccamattaṃ ṭhapetvā ekato uppatti nāma natthi. Yadi ekato uppajjeyyuṃ. Dvādasā kusalacittāni sattasantāne niccakālampi ekato uppajjeyyuṃ. Na ca uppajjanti. Tasmā viññāyati uppajjanaṃ nāma appahīnaṭṭhena uppajjanārahabhāvo vuttoti. Sentīti vatvā tadatthaṃ dasseti ‘‘visuṃ’’tiādinā. ‘‘Avuṭṭhitā’’ti uppādaṃ apattā. ‘‘Tathāpavattā’’ti cālanākārena pavattā. Puna ‘‘tathāpavattā’’ti javanasahajātākārena pavattā. ‘‘Yesaṃ’’ti kāmarāgānusayādīnaṃ. ‘‘Āvajjanaṃ’’ti āvajjanacittaṃ. ‘‘Damathaṃ’’ti sudantabhāvaṃ. ‘‘Tathā pavattā’’ti cittasantānānusayanākārena pavattā. Tāavatthā yesaṃ te tadavatthikā. Yadi te uppādaṃ apattā. Evaṃsati, te paramatthāpi nāma na bhaveyyunti codanaṃ pariharati ‘‘te panā’’tiādinā. Sace te kusalābyākata cittasantānampi anugatā. Evaṃsati, te kusalābyākatāni nāma siyunti codanaṃ pariharati ‘‘na cā’’tiādinā. Atha te ekanta akusalā siyuṃ. Evaṃsati, kusalābyākatehi viruddhā bhaveyyuṃti codanaṃ pariharati ‘‘nāpī’’tiādinā. Yadi uppādaṃ apattā. Evaṃsati, kālavimuttā siyunti āha ‘‘nāpikālattaya vinimuttā’’tiādiṃ. ‘‘Sānusaye cittasantāne’’ti sekkhaputhujjanānaṃ cittasantāne. ‘‘Saha magguppādā’’ti magguppādena saheva. ‘‘Tattha tattha vutto’’ti aṭṭhakathāṭīkāsu vutto. ‘‘Anāgatasāmaññaṃ’’ti anāgatasadisaṃ. Na ekanta anāgatantipi vadanti. Kathaṃ te saṅkhatajātikā hontīti āha ‘‘tehi magge’’tiādiṃ. Vibhāvanipāṭhe. ‘‘Appahīnā’’ti maggena appahīnā. ‘‘Tadavatthā’’ti uppajjanārahāvatthā. ‘‘Taṃ sabhāvattā’’ti kāmarāgādi sabhāvattā. ‘‘Tathā vuccantī’’ti anusayāti vuccanti. Anāgatā nāma na honti. Cittasantāne vattamānabhāvena siddhattā. ‘‘Hañci pajahatī’’ti yadipajahati. ‘‘Tenahī’’ti tato eva. ‘‘Ratto’’ti rāgasamaṅgī hutvā. ‘‘Duṭṭho’’ti dosasamaṅgī hutvā. ‘‘Muḷho’’ti mohasamaṅgī hutvā pajahatīti doso āpajjatīti vuttaṃ hoti. Pariyuṭṭhāna pattānaṃ rāgādīnaṃ. ‘‘Maggavajjhaṃ’’ti maggena vadhitabbaṃ. ‘‘Uppannaṃ’’ti paccuppannaṃ. Vattamānañca taṃ uppannañcāti vattamānuppannaṃ. ‘‘Bhutvā’’ti ārammaṇaṃ paribhuñjitvā. Vigacchatīti vigataṃ. Bhutvā vigatañca taṃ uppannañcāti bhutvā vigatuppannaṃ. Vipaccanatthāya okāsaṃ karontīti okāsakataṃ. Okāsakatañca taṃ uppannañcāti okāsakatuppannaṃ. Samudācāro vuccati bhiyyo pavattanaṃ. Samudācāro ca so uppannañcāti samudācāruppannaṃ. Khandhapañcaka saṅkhātaṃ bhūmiṃ labhatīti bhūmiladdhaṃ. Bhūmiladdhañca taṃ uppannañcāti bhūmiladdhuppannaṃ. Ārammaṇaṃ adhikataraṃ gaṇhātīti ārammaṇādhiggahitaṃ. Ārammaṇādhiggahitañca taṃ uppannañcāti ārammaṇādhiggahituppannaṃ. Mahaggatajjhānena avikkhambhitañca taṃ uppannañcāti avikkhambhituppannaṃ. Maggena asamugghāṭitañca taṃ uppannañcāti asamugghāṭituppannaṃ. Evaṃ maggavajjhānaṃ anusayānaṃ uppannabhāvena vuttattā paccuppannatā pariyāyova tesaṃ vattabboti. ‘‘Sekkhā’’ti sattasekkhapuggalā.

Orambhāgo vuccati kāmalokoceva puthujjanabhāvo ca. Orambhāge sandissantīti orambhāgiyāni. Uddhaṃbhāgo vuccati mahaggatabhāvoceva ariyabhāvo ca. Uddhaṃbhāge sandissantīti uddhaṃbhāgiyāni. Tattha. Kāmacchando, byāpādo,ti imāni dvesaṃ yojanāni kāmalokasaṅkhāte orambhāge eva sandissanti. Diṭṭhi, vicikicchā, sīlabbataparāmāso,ti imāni tīṇi puthujjanabhāva saṅkhāte. Sesāni pana pañca mahaggatabhāvasaṅkhāte ca ariyabhāvasaṅkhāteca uddhaṃbhāgepi sandissanti. Athavā. Purimāni pañcayassa tāni maggena appahīnāni, taṃ uparibhavagge ṭhitaṃpi kāmalokasaṅkhātaṃ orambhāgaṃ ākaḍḍhanti, tasmā orambhāgāya saṃvattantīti orambhāgiyāni. Pacchimāni pañca yassa tāni appahīnāni, taṃ kāmaloke ṭhitaṃpi uddhaṃbhāgaṃ ākaḍḍhanti, tasmā uddhaṃbhāgāya saṃvattantīti uddhaṃbhāgiyāni. Tatthahi dverūpārūparāgā ekantena mahaggatabhāvaṃ ākaḍḍhantiyeva. Māno ca uddhaccañca avijjācāti imāni ca rūpārūparāgasahagatāni hutvā ākaḍḍhanti. Oraṃ heṭṭhimaṃ kāmalokaṃ bhajantīti orambhāgiyāni. Uddhaṃ rūpārūpalokaṃ bhajantīti uddhaṃbhāgiyānītipi vaṇṇenti. ‘‘Itarāni panā’’ti dve issā saṃyojana macchariyasaṃyojanāni. ‘‘Kamopana dvinnaṃ pī’’ti idha saṅgahe dvinnaṃpi anukkamopana.

‘‘Vibādhentī’’ti vihiṃsanti. ‘‘Upatāpenticā’’ti upagantvā santāpenti. Sesamettha suviññeyyaṃ.

Akusalasaṅgahānudīpanā niṭṭhitā.

163. Missakasaṅgahe. ‘‘Cittappaṭipādanaṃ cittaniyojanaṃ. ‘‘Sugati duggati vivaṭṭasaṅkhātāsu cā’’ti sugatibhava duggati bhavanibbānasaṅkhātāsu ca. Nibbānañhi vaṭṭato gigatattā vivaṭṭanti vuccati. ‘‘Dassanādīhi evā’’ti dassanasaṅkappanādīhi eva. Ujugati nāma hitasukhasaṃvattanikā pavatti vuccati. Vaṅkagatināma ahita dukkhasaṃvattanikā pavatti. ‘‘Pathaṅgānī’’ti pathassamaggassa aṅgāni. Maggoti ca upāyo vuccatīti āha ‘‘upāyaṅgānī’’ti. ‘‘Itarānī’’ti sammādiṭṭhi sammāsaṅkappādīni aṅgāni. Ujugatiyā gamanassa upāyaṅgāni. Imepi cattāro maggaṅga dhammā dhammā nāma āgatā. ‘‘Tathā tathā pavattānaṃ’’ti musāvādādivasena pavattānaṃ. ‘‘Nā nāmaggovā’’ti micchāmaggo ca sammāmaggo ca.

‘‘Attādhīnavuttike’’ti attāyattappavattike. Attano gati nāma cakkhundriyādīnaṃ dassanādi kiccameva vuccati. ‘‘Issarā adhipatino’’ti idaṃ ādhippaccatthapākaṭatthaṃ vuttaṃ. Attho pana bhāvappadhānavasena gahetabbo. Indriyaṃ issariyaṃ ādhippaccantihi ime ekatthāti. ‘‘Itthākārāni’’ nāma itthiliṅgapurisaliṅgādi. ‘‘Aññathā appavattiyaṃ’’ti itthisaṇṭhāne purisaliṅgādīnaṃ, purisasaṇṭhāne itthiliṅgādīnaṃ appavattiyaṃ. Tenāha ‘‘tathāhī’’tiādiṃ. Mano vijānanakicce sampayuttadhammānaṃ issaro hoti anaññābhibhavanīyabhāvena pavattanatoti sambandho. Evaṃ parattha. ‘‘Ārammaṇādhimuccane’’ti ārammaṇe nirāsaṅkappavattiyaṃ. ‘‘Ārammaṇupaṭṭhāne’’ti citte buddhaguṇādhikassa ārammaṇassa upaṭṭhāne. ‘‘Catusaccadhammo’’ti tena puggalena anaññāta pubbo catusacca dhammo. Anaññāta pubbaṃ amataṃ vā padaṃ. Anaññātaṃ ñassāmi iti pavattaṃ indriyanti samāso. Paṭipannassāti pana atthato siddhattā vuttaṃ. ‘‘Vippakatabhāvenā’’ti aniṭṭhaṅgatabhāvena. Punappunaṃ jānanakiccayuttānaṃ majjhe channaṃsekkhānaṃ. Etena avasaddassayāva sabbakilesappahānā jānananti atthaṃ dīpeti. Pathama maggena ñātaṃ mariyādaṃ anatikkamma jānanantipi vaṇṇenti. Ājānitatthāti aññātāvī. Arahā khīṇāsavo katakicco vusita brahmacariyo. Aññātāvino indriyanti aññātāvindriyanti atthaṃ dassetuṃ ‘‘pariniṭṭhita ājānanakiccassā’’tiādi vuttaṃ. ‘‘Tabbimuttī’’ti attaggāha vimutti. ‘‘Tasmiṃ vā’’ti tasmiṃ attanivā. ‘‘Saṃkiliṭṭho’’ti nānākilesehi saṃkilesito. ‘‘Vipphandito’’ti nānāsukhadukkhehi saṃkampito. ‘‘Vodānapattiyā’’ti visuddhipattatthāya. ‘‘Tāyapaṭi pattiyā’’ti karaṇatthe, hetu atthe vā karaṇavacanaṃ. ‘‘Vodānapattiyā’’ti sāmiatthe sāmivacanaṃ.

‘‘Balīyantī’’ti nāmadhātuniddeso. Tenāha ‘‘balasā karontī’’ti. ‘‘Balasā’’ti balena. Parito samantato senti parivārentīti parissayā. Assaddhassa bhāvo assaddhiyaṃ. Kosajjasaṅkhātena paṭipakkhadhammena. Muṭṭhā naṭṭhā sati yassāti muṭṭhassati. Muṭṭhassatissa bhāvo muṭṭhassaccaṃ. ‘‘Sesaduka dvayaṃ’’ti ahirikadukaṃ hiridukañca.

Gahapati, jāyampatī, tiādīsu viya patisaddo sāmiissara pariyāyoti āha ‘‘patīti sāmiissaro’’ti. ‘‘Paresaṃ’’ti sahajātesu paresaṃ indriyānaṃ. ‘‘Parehī’’ti kammatthe karaṇavacanaṃ. Pare sahajāte indriya dhammeti attho. ‘‘Adhiko’’ti adhikataro. ‘‘Attādhīna vuttīnaṃ’’ti attāyattavuttīnaṃ. ‘‘Chandāgamanavasena vā’’ti ettha āgacchati phalaṃ etenāti āgamanaṃ. Ādikāraṇaṃ, mūlakāraṇaṃ, pabhavakāraṇaṃ. Chando eva āgamanaṃ chandāgamanaṃ. Tenāha ‘‘pubbe atītabhavesū’’tiādiṃ. Sampayutta dhamme attaparādhīne katvāti sambandho. Mahogho tiṇapaṇṇakasaṭe attaparādhīne karonto viyāti yojanā. Tattha ‘‘attaparādhīne’’ti attasaṅkhātoparo attaparo. Attaparena adhīnā attaparādhīnāti attho. ‘‘Sesesupī’’ti sesesu vīriya citta vīmaṃsādhipatīsupi. Etena ‘vīriyameva adhipati vīriyādhipati. Vīriyavato kiṃ nāma kammaṃ na sijjhatīti evaṃ pubbābhisaṅkhāravasena vā pubbe atītabhavesu suṭṭhu āsevitavīriyāgamanavasena vā tesu tesu kalyāṇa pāpakammesu sampayutta dhamme mahogho viya tiṇapaṇṇakasaṭe attaparādhīne niccaṃ paggahitadhurekatvā pavattaṃ vīriya’ntiādinayaṃ atidisati. ‘‘Pacchimā tayo dhammā’’ti vīriya citta vīmaṃsā dhammā. Paravasepi vattanti, tadā tesaṃ adhipatibhāvo natthīti codanā. Adhipati kiccaṃ nāma dhuravāhitāti sambandho. ‘‘Taṃ taṃ kicca visesaṃ anapekkhitvā’’ti cakkhundriyaṃ dassana kicce issaro, sotindriyaṃ savana kiccetiādīsu taṃ taṃ kiccavisesaṃ apekkhati, tathā anapekkhitvā. ‘‘Vijānanādi kiccaṃ’’ti ‘mano ārammaṇa vijānane’tiādinā vuttaṃ sabbaṃ indriya kiccaṃ.

Bhuso haranti vahantīti āhārā. ‘‘Bhuso’’ti atirekataranti attho. Kathaṃ pana bhuso harantīti āha ‘‘sahajātādī’’tiādiṃ. Tete paccaya dhammā tete paccayuppanna dhammā cāti yojanā. ‘‘Etthā’’ti imissaṃ pāḷiyaṃ. ‘‘Paccayāhāro vā’’ti ettha hetu ārammaṇādiko sabbopaccayo paccayāhāro nāma. Āhāra paccayopana visuṃ eko paccayaviseso. ‘‘Paccayaṭṭhenā’’ti hetu ārammaṇādi paccayaṭṭhena. ‘‘Āhārabhūtā’’ti upatthambhanakiccavisesabhūtāti vuttaṃ hoti. ‘‘Kaḷīraṅkurānaṃ’’ti kammatthe sāmivacanaṃ. ‘‘Vaḍḍhiyā’’ti vaḍḍhanatthāya. ‘‘Ṭhitiyā’’ti ṭhitatthāya. Imesattā vaṭṭe pavattantīti sambandho. Sesamettha suviññeyyaṃ. ‘‘Pakkhe viyūhitvā’’ti pakkhe sañcāletvāti vuttaṃ hoti. ‘‘Pakkhe’’ti vā pakkhehi vātaṃ byūhitvā. ‘‘Tadanusayitassā’’ti tasmiṃ vipāka santāne anusayi tassa. ‘‘Vibhāvetvā’’ti paccakkhato vibhūtaṃ pākaṭaṃ katvā. ‘‘Alabhitvā’’ti cakkhumhi alabhitvā. Apassitvāti vuttaṃ hoti. ‘‘Tatthevā’’ti nivāsaṭṭhāne eva. ‘‘Sampayuttā’’ti viññāṇena sampayuttā. Bhaviṃsu vaḍḍhiṃ sūti bhūtā. Sambhavaṃ vuḍḍhikāraṇaṃ esanti gavesantīti sambhavesino. ‘‘Vuttanayenā’’ti ‘yathā yavabījānaṃ vā sālibījānaṃ vā’tiādinā vuttanayena. ‘‘Āhāretī’’ti pavatteti. ‘‘Manosañcetanāhāro’’ti kusalākusala kammabhūto manosañcetanāhāro. ‘‘Tayo bhave’’ti tayo kāmabhavādike upapattibhave. Ṭhitiyāti ca anuggahāyāti ca vuttaṃ. Itarathā uppattiyāti ca vuttaṃ siyāti adhippāyo.

‘‘Dubbalakiccaṭṭhānavatthukattā’’ti dubbalakiccattā dubbalaṭṭhānattā dubbalavatthukattā. ‘‘Abhinipāta mattāni hontī’’ti dassana savanādi mattāni hontīti adhippāyo. ‘‘Vitakka pacchimakaṃ jhānaṃ’’ti jhānāni nāma vitakkassa pacchānugataṃ hotīti attho. ‘‘Tatthā’’ti tesupañcaviññāṇesu. ‘‘Tā’’ti vedanā ekaggatā. ‘‘Taṃ’’ti jhānakiccaṃ. Ekaggatā balavatī na hotīti sambandho. ‘‘Maggindriya balabhāvāyā’’ti maggindriya balabhāvatthāya. Lokuttaravipākāni javanakiccāni ca sādhipatikāni ca hontīti vuttaṃ ‘‘tibhūmakānī’’tiādi. Sesamettha subodhaṃ.

Missakasaṅgahānudīpanā niṭṭhitā.

164. Bodhipakkhiyasaṅgahe. ‘‘Satipaṭṭhānā’’ti ettha pasaddo pamukhattho padhānatthoti āha ‘‘pamukhā padhānā hutvā’’ti. Ṭhāsaddo gatinivatti atthoti āha ‘‘cittagamanaṃ nivattetvā pavattantī’’ti. ‘‘Kāye anupassanā’’ti kāye pavattā anupassanā. Punappunaṃ passanti yogino etāyāti anupassanā. Katamaṃ passantīti āha ‘‘assāsapassāsādikassā’’tiādiṃ. Kathañcataṃ passantīti vuttaṃ ‘‘taṃ taṃ kāyabhāvenā’’tiādi. Idāni punappuna saddassa atthaṃ dassento ‘‘yāvā’’tiādimāha. Vedanānu passanādīsupi esevanayo. Taṃ na sundaraṃ. Kasmā, sakalassa rūpakāyassa adhippetattā. Sesamettha suviññeyyaṃ. Yadi evantiādīsu. ‘‘Itarāpi siddhā’’ti kāyānupassanādayopi siddhā. Kasmā, dhammānupassanāya antogadhattā. ‘‘Tathā anupassantassā’’ti rūppanalakkhaṇato anupassantassa. ‘‘Taṃ taṃ samūhabhūtarūpadhammavasenā’’ti assāsapassāsādi samūhabhūtassa rūpa dhammassa vasena. ‘‘Subhādivipallāsassā’’ti subha sukha niccavipallāsassa. ‘‘Oḷārikassā’’ti supākaṭavasena oḷārikassa. ‘‘Attūpanibandhā’’ti attena upanibandhā, paṭibaddhā.

‘‘Kāmaṃ’’ti ekantena. Upasussatūti sambandho. ‘‘Yantaṃ’’ti jhānābhiññā maggaphalanibbānaṃ. ‘‘Vīriyassa saṇṭhānaṃ’’ti vīriyagamanassa vīriyappavattanassa nivattivasena saṇṭhānaṃ. Uppannasaddena atīta kilesāpi paccuppanna kilesāpi gahetabbā hontīti āha ‘‘asukasmiṃ kāle’’tiādiṃ. ‘‘Mayhaṃ uppannaṃ’’ti idāni uppannaṃ. ‘‘Pahānāyā’’ti ettha samucchedappahānaṃ adhippetanti āha ‘‘anuppāda dhammatāpādanakaraṇatthaṃ’’ti. Tattha anuppādo dhammo yesaṃ te anuppāda dhammā. Maggena pahīnā akusala dhammā. Anuppāda dhammānaṃ bhāvoti viggaho. Anuppāda dhammatāya āpādanaṃ. Tassa karaṇanti samāso. ‘‘Disvā’’ti tesaṃ uppatti vatthuṃ disvā. ‘‘Paccayasamucchindanatthaṃ’’ti paccayabhūtassa anusayassa samucchindanatthaṃ. ‘‘Apattā’’ti idāni apattā. ‘‘Samaye’’ti buddhuppādanavamakkhaṇe. ‘‘Niyāmaṃ na okkamantī’’ti ariyamaggasaṅkhātaṃ sammattaniyāmaṃ na okkamanti. Nappavisanti. Kilesehi akopetabbatāya akuppo dhammo yassāti akuppa dhammo. Khīṇāsavo. Akuppa dhammassa bhāvo akuppa dhammatā. Arahatta phalaṃ. ‘‘Tesaṃ’’ti kusalānaṃ dhammānaṃ. Uppannānaṃ pāpakānaṃ pahānāyāti katvā visuddhidhammesu yogaṃ karontassa anukkamena bhāvanā kamme matthakaṃ patteādito paṭṭhāya uppannāpi pāpakā pahiyyanti. Anuppannāpi nuppajjanti. Anuppannāpi kusalā uppajjanti. Uppannāpi bhāvanā pāripūriṃ gacchanti. Esanayo anuppannānaṃ pāpakānaṃ anuppādāyātiādīsu. Evaṃ catūsu mukhesu ekekamukhenapi sammā padahantassa sammappadhānaṃ catukiccasādhakaṃ hoti. Tenāha ‘‘etesu panā’’tiādiṃ.

Abhivisiṭṭhena dhammavavatthānaññāṇena ñātabbā sabbe paramattha dhammā abhiññeyyā nāma. ‘‘Abhiññā siddhī’’ti abhijānana kiccasiddhi. Visuṃ visuṃ paricchinditvā ñātabbā catusacca dhammā pariññeyyā nāma. Tehi dukkhasacca dhammā pariññātabbabhāvena, samudaya sacca dhammā pahātabba bhāvena, nirodhasacca dhammā sacchikātabba bhāvena, maggasacca dhammā bhāvetabbabhāvena ñātabbā hontīti. ‘‘Bhāvanāsiddhī’’ti bhāvanākicca siddhi. Taṃ saṃyuttake imāyapāḷiyā sametīti sambandho. ‘‘Vibhaṅge panā’’ti iddhipādavibhaṅge pana. ‘‘Citta cetasikarāsī’’ti saha pubbabhāgabhāvanāya uttari manussa dhammapariyā pannā cittacetasikarāsi. ‘‘Tattha panā’’ti vibhaṅge tasmiṃ uttaracūḷabhājanīye pana. ‘‘Idhā’’ti imasmiṃ saṅgahe.

Cattāri sotāpattiyaṅgāni nāma buddhe aveccappasādena samannāgato. Dhamme, saṅghe, ariyakantehi sīlehi samannāgatoti evaṃ vuttāni sotāpattiyā aṅgāni. Tattha ‘‘ariyakantehī’’ti ariyajanehi kāmitehi icchitehi. ‘‘Sīlehī’’ti pañcaniccasīlehi, ājīvaṭṭhamakasīlehi vā. ‘‘Sammappadhānesū’’ti sammappadhānakiccesu.

‘‘Soḷasahikiccehī’’ti ekekasmiṃ sacce cattāri cattāri katvā soḷasahi kiccehi. Pīḷanaṭṭho, saṅkhataṭṭho, tiādīhi soḷasahi atthehīti vuttaṃ hoti. Te ca atthā parato āgamissanti. Sati eva sambojjhaṅgoti vuttaṃ, kathaṃ pana sāsati sambodhiṃ samuṭṭhāpetīti āha ‘‘sāhī’’tiādiṃ. Esanayo sesabojjhaṅgesupi. ‘‘Tesu dhammesū’’ti ajjhattabahiddhā dhammesu. ‘‘Līnasaṅkoca kosajjapakkhaṃ’’ti līnapakkha saṅkoca pakkhakosajja pakkhaṃ. Dhuraṃ suṭṭhu paggaṇhāti ukkhipatīti dhurasampaggaho. ‘‘Dhuraṃ’’ti samathadhuraṃ vipassanā dhurañca. ‘‘Arati ukkaṇṭha pakkhaṃ’’ti aratipakkha nibbidāpakkhaṃ. Dhamme rati dhammarati. Dhamme nandī dhammanandī. Dhamme ārāmo dhammārāmo. ‘‘Sārambho’’ nāma cittavihesā. ‘‘Daratho’’ nāma cittasantāpo. Samāhito bhikkhave yathābhūtaṃ pajānāti passatīti vacanato paññāya samādhi pādakatā pākaṭāti vuttaṃ ‘‘tassā’’tiādiṃ. Samaṃ avisamaṃ attano kiccaṃ vahati sīlenāti samavāhī. Samavāhissa bhāvo samavāhitā.

Sā pana catubbidhā hotīti sambandho. ‘‘Tassā’’ti sammādiṭṭhiyā. ‘‘Visākhā’’ti ālapana padaṃ. ‘Sabbe lokuttare hontī’ti vacanassa sambandhaṃ dassetuṃ ‘‘te pana sattatiṃsappabhedā’’tiādimāha. Na vaṭṭhānāni assa atthīti navaṭṭhānikaṃ. ‘‘Lokuttare’’ti lokuttara citte. ‘‘Attappaṭipakkhānaṃ’’ti attanā ujuppaṭipakkhānaṃ. ‘‘Te’’ti bodhipakkhiya dhammā. Etena dassetīti sambandho. ‘‘Kuṇḍaliyā’’ti evaṃ nāmakaṃ brāhmaṇaṃ ālapati. ‘‘Vijjā’’ti maggavijjā. ‘‘Vimuttī’’ti phalavimutti.

Bodhipakkhiyānudīpanā niṭṭhitā.

165. Sabbasaṅgahe. ‘‘Pañcarāsayo’’ti pañcasaṅgahā. ‘‘Atītādibhedabhinnānaṃ’’ti atītānāgatapaccuppannabhedena, ajjhatta bahiddhābhedena, oḷārikasukhumabhedena, hīnapaṇītabhedena, dūrasantikabhedena ca bhinnānaṃ. ‘‘Upapatti dvāresū’’ti cakkhādi dvāresu. ‘‘Kammadvāresū’’ti kāyakammadvārādīsu. ‘‘Saṅgammā’’ti saṅgantvā. ‘‘Samāgammā’’ti samāgantvā. ‘‘Sādhāraṇa kiccāni vā’’ti sabbiriyāpathehi sādhāraṇa kiccānivā. Pāḷipāṭhe. ‘‘Kiñcā’’ti kasmā ca. ‘‘Saṅkhārevadethā’’ti saṅkhārā saṅkhārā iti tumhe vadetha. ‘‘Kiñcasaṅkhataṃ’’ti katamañcasaṅkhataṃ. ‘‘Rūpaṃ rūpatthāyā’’ti rūpavikatiyā jātatthāya rūpasaṅkhātaṃ saṅkhataṃ abhisaṅkharontīti attho. Upabhogo nāma vatthābharaṇādiko antobhogo. Paribhogo nāma mañcapīṭhādiko bāhira paribhogo. Samparāyikañca vedananti adhikāro. Sesesupi saññāsaṅkhāra viññāṇesupi. ‘‘Dānaṃ dānatthāyā’’ti dānapuññassa jātatthāya. Dānasaṅkhātaṃ saṅkhataṃ abhisaṅkharontīti attho. Athavā dānassa attho dānattho. ‘‘Attho’’ti ca vipākattho phalattho. Dānavipākatthāya dānaphalatthāya dānapuññasaṅkhātaṃ saṅkhataṃ abhisaṅkharontīti attho. Evaṃ sesesupi. ‘‘Anuyuñjantā’’ti vipassanā kammaṃ anuyuñjantā. ‘‘Tīsu dhammesu kilamissantī’’ti vuttaṃ. Kathaṃ kilamissantīti āha ‘‘tathāhi yathā’’tiādiṃ. ‘‘Sukhasaññitesu paṭisaraṇesū’’ti cittasātacittarati paṭilābhatthāya paṭisaraṇesu ārammaṇesu. ‘‘Tāhī’’ti sampattīhi. ‘‘Tā’’ti sampattiyo. Paramukkaṃsagataṃ sukhasaññitaṭṭhānaṃ hoti. Tasmā tattha dukkhānupassanāñāṇaṃ atirekataraṃ pavattetabbanti tadatthāya bhagavā taṃ vedanaṃ visuṃ ekaṃ khandhaṃ katvā khandha desanaṃ desetīti adhippāyo. Esanayo paratthapi. ‘‘Ñāṇasammataṃ’’ti puthujjanehi ñāṇasammataṃ. ‘‘Paramaṃ attānaṃ katvā’’ti loke viññuttaṃ paramaṃ hoti, tasmā vijānanaṃ paramaṃ attānaṃ katvā. Sesamettha supākaṭaṃ. ‘‘Yatthabhuñjatī’’tiādīsu. ‘‘Yattha bhuñjatī’’ti yasmiṃ bhājane bhuñjati. ‘‘Yañca bhuñjatī’’ti yañca bhojanaṃ bhuñjati. ‘‘Yena ca bhuñjatī’’ti yenabyañjanena bhuñjati. ‘‘Yo ca bhojako’’ti samīpe ṭhatvā parivesako. ‘‘Yo ca bhuñjitā’’ti yo ca bhuñjako.

‘‘Sāsavā evā’’ti sāsavā nāma lokiya dhammā. ‘‘Ussāhantā viya hontī’’ti abyāpāra dhammattā vuttaṃ. Na hi abyāpāra dhammānaṃ ekantena ussāho nāma atthi. Phalassa nibbattanato phalatthāya ussāhantā viya hontīti. ‘‘Ākiritvā’’ti pattharitvā. Sesamettha subodhaṃ.

Dhātusaṅgahe. ‘‘Attano eva sabhāvaṃ’’ti attano sabhāvaṃ evātipi yujjati. ‘‘Īhā ca byāpāro cā’’ti abhikkamāmi paṭikkamāmītiādinā ussāho ca, abhikkamanādi byāpāro ca. ‘‘Na ca jīvayogā’’ti na ca lokiyamahājana sammatena jīvena yuttā. Aṭṭhakathāpāṭhe. Yāyati etthāti yantaṃ. Udukkhalaṃ. Yanta cakkayaṭṭhināma yanta cakkasambandhā musalayaṭṭhi. Araṇī vuccati agginibbattakatthāya katā dve sāraghaṭikā. Adharāraṇī nāma heṭṭhāraṇī. Uttarāraṇī nāma uddhāraṇī. ‘‘Sallamivā’’ti kaṇḍoviya. ‘‘Sūlamivā’’ti vijjhanakadaṇḍo viya. ‘‘Āturāviyā’’ti tehisallasūlehi viddhagilānā viya. Ayathābhucca nimittaṃ nāma ayathābhūtaṃ sattapuggalādinimittaṃ. ‘‘Vanamigo viyā’’ti tiṇa rūpe purisa saññālābho vanamigo viya. ‘‘Aṅgārakāsuyaṃ’’ti aṅgārakūpe. ‘‘Nānāvidhupaddava nimittato’’ti nānāvidhānaṃ upaddavānaṃ uppatti paccayato. ‘‘Vanamakkaṭo viyā’’ti vanavānaro viya. Dukkhena damanaṃ assāti duddamano. ‘‘Assakhaḷuṅko’’ti duṭṭha asso. ‘‘Yattha kāmanipātito’’ti yasmiṃ yasmiṃ ārammaṇe patituṃ kāmeti icchati, tattha tattha nipātito. Puggalavase avattitvā ārammaṇesu yadicchakaṃ nipatanatoti vuttaṃ hoti. ‘‘Raṅganaṭo viyā’’ti samajjanaṭako viya. Sabhāvato atthi saṃvijjatīti santo. Tathoti ca avitathoti ca atthato ekaṃ. Añño pakāro aññathā. Natthi aññathā assāti anaññathaṃ. Dukkhadukkhaṃ nāma kāyikadukkha cetasikadukkhaṃ. ‘‘Kammajānaṃ’’ti vipākakkhandhakaṭattā rūpānaṃ. ‘‘Uppattiyā’’ti uppādatthāya. ‘‘Pagevā’’ti puretarameva. ‘‘Uppannaṃ pī’’ti uppannampi cakkhu. ‘‘Pavattiyā’’ti santānaṭṭhitiyā ṭhitatthāya. ‘‘Paṭijaggana dukkhaṃ’’ti sodhana dukkhaṃ. Paccayavekallaṃ nāma āhāracchedādikaṃ. Nanu bhijjanabhayena pageva paccayasampādanaṃ nāma saṅkhāra dukkhameva siyāti. Saccaṃ. Idha pana āsanne bhijjananimittaṃ disvā kataṃ paccaya sampādanaṃ adhippetaṃ. ‘‘Rakkhāvaraṇagutti saṃvidhāna dukkhaṃ’’ti nānābhayato rakkhaṇassa ca āvaraṇassa ca gopanassa ca saṃvidhāna dukkhaṃ. ‘‘Tadubhayena saheva sijjhatī’’ti kasigorakkhādīni saṅkhāra kammāni vā rakkhāvaraṇa guttisaṃ vidhānādīnivā karontānaṃ taṃ dukkha dukkhaṃ tadubhayena dukkhena saheva sijjhati. ‘‘Tesaṃ’’ti cakkhādīni assādentānaṃ na muccatīti sambandho. ‘‘Pavatti nirodha bhūtassā’’ti pavattiyā nirodha bhūtassa. ‘‘Taṃ pajahati yevā’’ti taṃ lobhaṃ pajahatiyeva. ‘‘Yāvadevā’’ti uparimapariyantena. Ahaṃ asmīti pavatto māno asmimāno. Tassa samugghātanaṃ samucchindanaṃ. ‘‘Pariññātesū’’ti tesu anusayitāya taṇhāya pahānavasena pariññātesu. ‘‘Tabbiparītena panā’’ti tato viparītena pana. Asmimānassa anadhiṭṭhānabhūtātiādi atthena. Anindriyabaddha dhammā nāma pathavīpabbatādīsu pavattā rūpa dhammā.

Satte anukkaṇṭhamāne karotīti sambandho. ‘‘Itī’’ti tasmā. Tesaṃ sattānaṃ. Dujjaho nāma natthi. Tasmā lobhoyeva dukkhasamudayāriya saccaṃ nāmāti yojanā. Sāsavā kusalā kusala dhammā samudayasaccaṃ nāma, dukkha saccabhūtānaṃ vipākakkhandhakaṭattā rūpānaṃ samudayattā saṃvaḍḍhanattā. Mūlabhāvena vuttā ‘avijjā paccayā saṅkhārā’tiādīsu. ‘‘Nandanasadisaṃ’’ti devaloke nandanavanuyyānasadisaṃ. ‘‘Ādipabhavapadhānabhūtā’’ti dukkha dhammānaṃ ādibhūtā, pabhavabhūtā, padhānabhūtā. ‘‘Pabhavabhūtā’’ti ca pathamuppattihetubhūtā. ‘‘Tesaṃ’’ti dukkha dhammānaṃ.

‘‘Katthacī’’ti kāmabhavādīsu kismiñcibhave. ‘‘Kadācī’’ti atītādikālesu kismiñcikāle. ‘‘Kesañcī’’ti devamanussādīsu sattesu kesañcisattānaṃ. ‘‘Kutocī’’ti bahūsukāraṇesu kutocikāraṇā. ‘‘Kathañcī’’ti kenacipakārena.

‘‘Pariṇāmo’’ti pariṇamanaṃ aññathābhāvo. ‘‘Taṃ samaṅgīnaṃ’’ti tehi cakkhādīhi samaṅgīnaṃ puggalaṃ. Pāḷipāṭhe. ‘‘Ādittaṃ’’tiādīpitaṃ samujjalantaṃ. ‘‘Kenā’’ti karaṇabhūtena kena agginā. Tathā ariyamaggo vipariṇāma dhammo ca hoti. Sovipariṇāma dukkhenapi puggalaṃ bhusaṃ pīḷetiyevāti yojanā. ‘‘Nā’’ti na siyā. Samanaṃ vūpasamanaṃ santi. Sabbadukkhānaṃ santīti viggaho. Sabbaṃ vaṭṭadukkhanti sambandho. ‘‘Tassā’’ti ariyamaggassa. ‘‘Pavattamānā cā’’ti santatiṭhitivasena vattamānā ca. ‘‘Mahantaṃ pariḷāhadukkhaṃ’’ti soka parideva dukkha domanassupāyāsānaṃ pavattivasena mahantaṃ pariḷāha dukkhaṃ. Nibbānassa anuppāda dhammattā uppādatthāya paccayo nāma natthi. Tathā appavatti dhammattā pavattatthāya. Sampāpuṇitabbattā pana sampāpanatthāya paccayo atthīti āha ‘‘sampāpaka paccayābhisaṅkharaṇalesaṃ’’ti. Sampāpaka paccayā nāma ariya maggo ca tassa paccayā ca.

Bhavābhavasaṅkhātassa dukkhakkhandhassāti sambandho. ‘‘Tadevā’’ti taṃ dukkhakkhandhaṃ eva. Anupunappunaṃ padīyate anuppadānaṃ. ‘‘Niyyātanaṭṭho’’ti handa gaṇhāti sampaṭicchāpanaṭṭho. ‘‘Tato’’ti vaṭṭadukkhato. ‘‘Muccanūpāyassā’’ti dānasīlanikkhamādikassa muccanūpāyassa. ‘‘Nissaraṇavimuttiyā’’ti nissaraṇa saṅkhātāya vimuttiyā. Saṅkhāra dukkhassa abhāvaṭṭho. ‘‘Sammohassa pahānavasenā’’ti etena idha dassanaṃ nāma ito paṭṭhāya catūsu saccesu asammoha bhāvapatti eva ālokapatti eva vuccatīti dasseti . Tenāha ‘‘paṭivijjhanaṭṭho’’ti. Taṇhāya dāso taṇhādāso. Taṇhādāsassa bhāvo taṇhādāsabyaṃ. Paravasato vimuttivasena aparādhīnatā bhujissabhāvo nāma. Lokiyamaggāhi taṇhādāsabyaṃ nātivattanti. Taṇhāvasaṃ pūrayamānā taṇhāvisayaṃ vipākaṃ janenti. Ayaṃ ariyamaggo eva taṇhāya anārammaṇabhāve ṭhito taṇhādāsabyaṃ ativattati. Taṇhāvasaṃ bhindamāno taṇhāya avisayaṃ vipākaṃ janetīti adhippāyo. ‘‘Dukkhamuttiyā’’ti dukkhato muccanatthaṃ. ‘‘Dukkhavaḍḍhiyā’’ti dukkhavaḍḍhanatthāya. Sesamettha subodhaṃ. ‘‘Khayavirāga nirodha bhūto’’ti ettha kilesa dhammānaṃ virajjanaṃ vigamanaṃ antaradhānaṃ virāgo. ‘‘Anattha padānī’’ti ahitapadāni. Bhayādīnavapadāni. ‘‘Dvārachakkaārammaṇa chakkabhedenā’’ti dvārachakkaṃ dhammārammaṇaṃ hoti. Evaṃsati, ārammaṇa chakkanti na vattabbaṃ dhammārammaṇassa visuṃ gahitattāti. No navattabbaṃ. Kasmā, dvārachakkato sesānaṃ dhammārammaṇānaṃ atthitāyāti dassetuṃ ‘‘ettha cā’’tiādi vuttaṃ. Parato ‘‘etthapī’’tiādīsu esevanayoti.

Sabbasaṅgahānudīpanā niṭṭhitā.

Samuccayasaṅgahadīpaniyāanudīpanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app