Rūpa saṅgaha paramatthadīpanī

156. Evaṃ cittacetasike dvīhi pabhedappavattīhi dassetvā idāni yathānuppattaṃ rūpaṃ dassento ādigātha māha. Tattha etaṃ parimāṇaṃ assāti ettāvaṃ. Tena ettavatā. Nipātapadaṃvā etaṃ. Hi saddo padapūraṇe. Pabhedoca pavattica pabhedappavattiyo. Tāhi saha ye vattanti te sappabhedappavattikā. Ettāvatā sappabhedappavattikā cittacetasikā dhammā mayā vibhattā. Idāni rūpaṃ pavuccatīti yojanā. Saṅkhepato uddisanaṃ kathanaṃ samuddeso. Samuddiṭṭhassa rūpassa puna vibhajanaṃ vibhāgo. Samuṭṭhāti rūpaṃ etenāti samuṭṭhānaṃ. Kammādi. Kalā vuccanti avayavā. Tā appenti pavisanti etthāti kalāpo. Piṇḍīti attho. Pavattikkamatoti uppattikkamato. Salakkhaṇato sasambhāratoca mahantāni hutvā bhavanti pātubhavantīti mahābhūtāni. Tāni hi attano sabhāvatopi mahantānieva hutvā pātubhavanti upādārūpāni upādāyāti.

[175] Vibhāvaniyaṃ pana mahāṭīkāyañca

‘‘Sasambhāradhātuvasenāti’’ vuttaṃ. Taṃ anupapannaṃ.

Na hi sasambhāravatthuvaseneva tesaṃ ayaṃ vohāro pavattoti sakkā vattuṃ. Naca salakkhaṇato mahattena vinā tesaṃ sasambhārato mahattaṃnāma sambhavatīti. Tasmā yaṃ tesaṃ indriyānindriyabaddhasantānesu pathavipabbatādivasena samudde macchakacchapādivasena sasambhārato mahattaṃ. Taṃpi salakkhaṇamahattamūlakamevāti daṭṭhabbaṃ. Mahābhūtātivā loke visaṃvāda kaṭṭhena māyākārāvā āvisanagahaṇesu acinteyyaṭṭhānaṭṭhena yakkhādayovā vañcakaṭṭhena yakkhiniyovā vuccanti. Tenevaṭṭhena tehi sadisattā imānipi mahābhūtāviyāti mahābhūtāni. Ubhayatthapica mahantāni abhūtāni abbhutānivā etesūti nibbacanaṃ yujjatiyeva.

[176] Vibhāvaniyaṃ pana

Yakkhiniṃ visuṃ upamāmattaṃ katvā ‘‘manāpavaṇṇasaṇṭhānā dīhivā sattānaṃ vañcikā yakkhinīādayo viya manāpa itthipurisarūpadassanādinā sattānaṃ vañcakattā mahantāni abhūtāni etesūti mahābhūtāti’’ vuttaṃ. Taṃ aṭṭhakathā ya na sameti.

Aṭṭhakathāyañhi mahābhūtasāmaññatoti padassa vitthāre eva māyākāro yakkho yakkhinīti tayo mahābhūtā vuttāti. Catunnañcamahābhūtānanti upayogatthe sāmivacanaṃ. Upādāyāti daḷhaṃ nissāya. Pavattanti pāṭhaseso. Upādāya rūpantivā samāsapadaṃ daṭṭhabbaṃ.

[177] Vibhāvaniyaṃ pana

‘‘Upādāya pavattaṃ rūpaṃ upādārūpanti’’ vuttaṃ. Taṃ idha na yujjati.

Na hi imasmiṃ pāṭhe katthaci yakāraviraho diṭṭho. Tathā hi mūlaṭīkāyaṃ upādāyati nissayatīti upādāyaṃ. Tameva rūpantipi vuttaṃ. Pathayatīti pathavī. Sahajātarūpānaṃ patiṭṭhāna bhāvena pakkhāyati upaṭṭhātīti attho. Puthu mahantī hutvā jāyatītipi pathavī. Pakārena thavīyati sabbesaṃ rūpasambhārānaṃ adhiṭṭhānattā. Ayaṃ tesaṃ adhiṭṭhānā patiṭṭhānā vatthubhūtā bhūmi bhūtātiādinā nānāppakārena guṇapadena abhitthavīyatīti pathavī. Sāeva nisattanijīvaṭṭhena dhātūti pathavīdhātu. Āpeti sahajātarūpāni byāpetvā tiṭṭhati, appāyati vā tāni suṭṭhu brūheti vaḍḍhetīti āpo. Tānivā avippakiṇṇāni katvā bhuso pāti rakkhati, pivativā vivanto viya tāni saṅgaṇhati sampiṇḍetīti āpo. Soyeva dhātūti āpodhātu. Te jati tikkhabhāvena samujjalanto viya sahajātadhammānaṃ majjhe pakāsati, tejetivā niseti sahajātadhamme tikkhathāma bale karoti, paripācetivā usmāpetīti tejo, so eva dhātūti tejodhātu. Vāyati samīreti desantaruppatti hetubhāvena bhūtasaṅghāṭaṃ desantaraṃ gametīti vāyo. Vāyati vā sahajātadhamme apatamāne katvā vahatīti vāyo. Soeva dhātūti vāyodhātu. Tattha kakkhaḷalakkhaṇā pathavī. Ābandhanalakkhaṇo āpo. Uṇhattalakkhaṇo tejo. Vitthambhanalakkhaṇo vāyo. Ettha siyā, kasmā pathavī kakkhaḷalakkhaṇāti vuttā. Nanu sā mudubhūtāpi hotīti. Saccaṃ, mudubhūtāpi pana sā sesabhūtattayaṃ upādāya kakkhaḷā tveva saṅkhyaṃ gacchati. Aññamaññaṃ upādāyeva pana ayaṃmudu ayaṃ kakkhaḷāti bhavati. Teneva mudukakkhaḷānaṃ dīgharassānaṃ viya anavaṭṭhānatā hoti. Mudubhūtāpi hi tato mudutaraṃ patvā kakkhaḷānāma jātā. Kakkhaḷāpi kakkhaḷataraṃ patvā mudubhūtānāma jātāti. Ābandhanalakkhaṇo āpoti vutto. Soca pakatiudake adhimattoti pakatiudakaṃ baddhaṃ ghanībhūtameva siyāti ce. Na. Ābandhitabbāya pathaviyā tattha paridubbalattāti, yattha pana pathavī balavatī hoti tattheva so baddhataraṃ ābandhatīti. Uṇhatta lakkhaṇo tejoti vutto. Evañcasati sītabhāvo tejoyeva na siyāti ce. Na. Usati dahati paripāceti pariṇa tabhāvaṃ gametīti uṇhonāma. Sītabhāvoca dahati paripāceti tabbhāvaṃ gametiyevāti. Vuttañca mūlaṭīkāyaṃ tejoeva hi sītaṃ. Himapātasamayādīsu sītassa paripācakatādassana toti. Vitthambhana lakkhaṇo vāyoti vutto. So pana ghana thaddhesu silāthambhādīsu nalabbhatīti ce. Na. Tattha hi pathavī attanā sahajātavāyuvitthambhanaṃ labhitvā thāmappattā thiratarappattāca hutvā vahatīti. Cakkhatīti cakkhu. Samavisamaṃ ācikkhati samavisamajānanassa tammūlakattā. Rūpaṃvā assādeti āpātaṃ āgatāgatassa rūpassa anirākaraṇato. Taṃvā vibhāvetīti attho. Suṇātīti sotaṃ. Suṇanti suyyantivā ete nāti sotaṃ. Ghāyatīti ghānaṃ. Ghāyanti ghāyiyantivā etenāti ghānaṃ. Jīvitanimittaṃ raso jīvitanti vuccati. Tasmiṃ ninnatāya taṃ avhāyatīti jivhā. Athavā. Jīvitaṃ vahati etāyavā taṃ vahanti pavattenti jīvitavuttisampādanattāti jivhā. Jītivā jayo parājayovā vuccati. Tadubhayaṃ vahati vahantivā etāyāti jivhā. Sasambhārajivhā. Yathāha –

Purisassa hi jātassa, kudārī jāyate mukhe;

Yāya chindati attānaṃ, naro dubbhāsitaṃ bhaṇanti.

Idha pana taṃ sahacaritattā jivhāti pasādarūpamo vuccati. Kucchitānaṃ kesādīnaṃ pāpadhammānañca āyo uppattiṭṭhānanti kāyo. Sasambhārakāyo. Idha pana taṃ sahacarito pasāda kāyoeva adhippeto. Pasīdantīti pasādā. Pasīdanti vā ettha candamaṇḍalādīni ārammaṇanimittāni tattha saṃsīdamānāni viya sarūpato sandissantīti pasādā, suparisuddhaādāsamaṇḍasadisā kammajamaṇḍā. Ime pana pañca daṭṭhukāmatādi nidāna kammasamuṭṭhāna bhūtapasāda lakkhaṇā rūpādi abhighātāraha bhūtapasādalakkhaṇā vā cakkhupasādādayo daṭṭhabbā. Tattha cakkhu tāva setamaṇḍala parikkhittassa kaṇhamaṇḍalassa majjhe ūkāsirapamāṇe atimukhe ṭhitānaṃ sarīrasaṇṭhānuppatti padesabhūte diṭṭhamaṇḍale telamiva sattapicupaṭalāni sattaakkhipaṭalāni byāpetvā tiṭṭhati. Sotaṃ sotabilabbhantare aṅguliveṭhanākāraṃ upacitatanutambalomaṃ padesaṃ byāpetvā tiṭṭhati. Ghānaṃ nāsikabbhantare ajapadasaṇṭhānaṃ padesaṃ byāpetvā tiṭṭhati. Jivhā sasambhāra jivhāmajjhe uppala dalagga saṇṭhānaṃ padesaṃ byāpetvā tiṭṭhati. Kāyo pana mahanti yā kappāsa paṭalavaṭṭiyaṃ āsittatelaṃviya thapetvā pācaka tejassa patiṭṭhānaṭṭhānaṃ kesagga lomagga nakhagga sukkhacammānica avasesaṃ sakalasarīraṃ byāpetvā tiṭṭhatīti. Te pana pañca yathārahaṃ pañcadvārikacittānaṃ vatthudvārabhāvaṃ sādhenti. Tesuca ekekassa catasso catasso dhātuyo sandhāraṇaābandhana paripācana samudīraṇa kiccehi upakāraṃ karonti. Yathākhatti yakumārassa catasso dhātiyo dhāraṇa nahāpana maṇḍana bījana kiccehīti. Utucittāhārāca naṃ upatthambhenti. Yathā taṃ khattiyakumāraṃ pitu jeṭṭhabhātu jeṭṭhabhaginiyoviya. Āyuca naṃ suṭṭhu anupāleti. Yathā taṃ khattiyakumāraṃ disāpāmokkho rājasammato mahābhisakkoviya. Vaṇṇādayoca naṃ parivārenti. Yathā taṃ khattiyakumāraṃ sahajātā amaccaputtā viyāti. Yasmā pana sattānaṃ cittaṃ nāma vicittaṃ hoti. Cittavicittatāya saññāvicittā. Saññāvicittatāya taṇhāvicittā. Taṇhāvicitta tāya kammāni vicittāni. Kammavicittatāya kammasamuṭṭhānāni bhūtāni vicittāni. Bhūtavicittatāya ime pasādā vicittā. Aññamaññaṃ asadisā honti. Tehi pasādamaṇḍabhūtāpi samānā keci rūpasseva abhighātārahā honti, na saddādīnaṃ. Keci saddādīnaṃ eva, na rūpassāti. Tasmā tesaṃ aññamaññañca aññarūpehica lakkhaṇato asaṃmissatā veditabbāti.

Rūpayatīti rūpaṃ. Vaṇṇavisesaṃ āpajjitvā hadayaṅgatabhāvaṃ pakāseti. Pakatiyāpi vā yaṃkiñcidabbaṃ samavisamaṃvā pakāse tīti attho. Sappati sotaviññeyyabhāvaṃ gacchatīti saddo. Saddayatīti saddo. Taṃ taṃ atthaṃvā attano vatthuṃvā ācikkhatīti attho. Sadativā taṃ taṃ disaṃvā desaṃvā khaṇena vissarati vippharatīti saddo. Gandhayatīti gandho. Attano vatthuṃsūcetīti attho. Gacchatīti go. Vāto. Tena dhārīyatīti gandho. Rasīyati assādīyatīti raso. Rasantivā taṃ assādentīti raso. Phusīyatīti phoṭṭhabbaṃ. Phusanañcettha pasādena saha ghaṭṭanaṃ kalāpantarabhūtehi saddhiṃ paṭihananañca veditabbaṃ. Tadubhayaṃpi āpo dhātuyā natthīti vuttaṃ āpodhātuvivajjitanti. Kasmā pana taṃ tassā natthi. Nanu sītatāvā dravatāvā phusitvā gayhatīti. Vuccate, sītatā hi tejoyeva, na āpo. Yadi hi sā āpoyeva siyā. Pakkumite santatte loharasepissa sītatā labbhamānā siyā. So hi raso āpādhiko hotīti. Evaṃ pana nalabbhati. Tasmā sā tejoyeva, na āpoti. Apica, sītuṇhānaṃ ekasmiṃ kalāpe saha appavattanato orapārānaṃ viya tesaṃ anavaṭṭhānatoca viññāyati. Na hi sītakalāpe uṇhaṃ, uṇhakalāpevā sītaṃ saha pavattati. Yasmiṃca vatthumhi pubbe sītasaññā saṇṭhāti. Pacchā tato sītatare āgate tasmiṃyeva puna uṇhasaññā saṇṭhāti. Pubbe uṇhasaññāyaṃpi eseva nayo. Tathā uṇhe mande sītasaññā saṇṭhāti. Sīte mande uṇhasaññāti.

Atha pana dravabhāvabhūto āpo phusitvā gayhati. Ayo piṇḍādīsu ābandhanabhūtopi phusitvāva gayheyya. Evañca sati yathā tesu itarāni tīṇi bhūtāni vinā itarītarena visuṃ visuṃ kāyika sukhadukkhānaṃ ārammaṇabhūtāni honti. Tathā sopi vinā itarehi visuṃ kāyikasukhadukkhānaṃ ārammaṇabhūtoeva siyā. Na pana hoti. Yañhi tāni ayopiṇḍādīni phusantānaṃ kāyikaṃ sukhaṃvā dukkhaṃvā uppajjati, taṃ saṇhathaddhatā vasenavā uppajjati. Sītuṇhatāvasenavā abbhantarathambhanassa mandagāḷhatāvasenavā. No aññathāti. Tasmā purimabhāge tīṇi bhūtāni phusitvāvā vaṇṇaṃ disvāvā pacchā bhāge suddhena mano viññāṇasantānena dīgharassādisaṇṭhānaṃvā rattiyaṃ alātacakkaṃ vā taṃtaṃchiddavivaraṃvā jānantā viya pathamaṃ dravatāsahitāni vilīnāni mudūni tīṇi bhūtāni pathaviṃ eva vā phusitvā pacchā suddhena mano viññāṇasantānena visuṃ dravabhāvaṃ addatintabhāvaṃ jānanti. Evaṃ santepi taṃ phusitvā jānantā icceva maññanti avisesavidunoti. Gunnaṃ abhiṇhaṃ caraṇaṭṭhānaṃ gocaro. Gocarasadisattā idha gocaro. Gotivā idha cakkhādīni indriyāni vuccanti. Tāni viññāṇādhiṭṭhitāni hutvā etesu caranti. Etānivātesu caranti pavattanti ghaṭṭentīti gocarā. Teyeva idha ekattaṃ upanetvā gocararūpanti vuttaṃ. Imānipana pañca yathākkamaṃ cakkhādīsu paṭihanana lakkhaṇāni rūpādīnīti veditabbāni.

Itthī vuccati avisadākārasaṇṭhitaṃ khandhapañcakaṃ. Yassa pana dhammassa ānubhāvena taṃ tathā saṇṭhāti pavattati. So itthi yā bhāvoti itthattaṃ. Puriso vuccati visadākārasaṇṭhitaṃ khandhapañcakaṃ. Sesaṃ vuttanayameva. Tattha itthiliṅga itthinimitta itthi kutta itthākappānaṃ hetubhāva lakkhaṇaṃ itthattaṃ. Purisaliṅga purisanimitta purisakutta purisākappānaṃ hetubhāva lakkhaṇaṃ purisattaṃ. Tattha liṅganti padhānaṅgabhūtaṃ mahāsaṇṭhānaṃ. Nimittanti paccaṅgabhūtaṃ khuddakasaṇṭhānaṃ. Kuttanti kīḷālilādi kriyāviseso. Ākappoti gamanādiko ākāravikāro. Sabbepete khandhapañcakassa pavattivisesāeva. Ye saddasatthesu liṅganti vuccanti. Yesañca vasena ayaṃ itthīeva, na puriso. Ayaṃ purisoeva, na itthīti sañjānanti. Yasmā panettha saṇṭhānādīnaṃ avisadādibhāvoeva atthato itthipurisatā hoti. Tadubhayamuttabhāvoca napuṃsakatā. Soca akkharapada saṅkhātesu vacanesu ca vacanatthesuca yathārahaṃ sandissatiyeva. Tasmā indriyarahitesupi padesuca rukkhādīsu padatthesuca pariyāyena itthipumanapuṃsakatāsiddhi veditabbāti.

[178] Yaṃ pana vibhāvaniyaṃ

‘‘Itthīnaṃ aṅgajātaṃ itthiliṅga’’nti vuttaṃ. Taṃ na sundaraṃ.

Na hi katthaci pāḷiyaṃ aṭṭhakathāsuca nimittasaddoviya liṅgasaddo aṅgajāte pākaṭo diṭṭhoti.

[179] Yañca tattha

‘‘Itthisaṇṭhānaṃ itthākappo’’ti vuttaṃ. Taṃpi na sundaraṃ.

Na hi liṅgasaddo viya ākappasaddo saṇṭhāne pākaṭo diṭṭhoti. Sesaṃpana tattha vuttaṃ yaṃkiñci aṭṭhakathāya asamentaṃpi tena pariyāyena yujjatiyeva. Bhavanti pavattanti taṃsahite khandhasantāne esā itthī, eso purisoti evaṃ pavattā sadda buddhiyo etenāti bhāvo bhavantivā pātubhavanti taṃsahite khandhasantāne liṅgādīni etasmiṃ satīti bhāvo. So eva rūpanti bhāvarūpaṃ. Hadanti sattā taṃtaṃatthaṃvā anatthaṃvā pūrenti etenāti hadayaṃ. Hadantivā sattā ito nānāvikakke osajanti muñcantīti hadayaṃ. Harantivā pariharanti taṃ sattā jīvitaṃviya dayanti rakkhanticāti hadayaṃ. Vasanti nivasanti cittaceta sikādhammā etthāti vatthu. Hadayañca taṃ vatthucāti hadayavatthu. Dhātudvayanissayalakkhaṇaṃ vatthurūpaṃ. Taṃ pana hadayakosabbhantare aḍḍhapasatamattaṃ lohitaṃ byāpetvā tiṭṭhatīti veditabbaṃ. Dhammasaṅgaṇiyaṃ pana desanābhedarakkhanatthaṃ avatvā paṭṭhāneeva taṃ vuttaṃ. Yathāha-vatthu kusalānaṃ khandhānaṃ nissayapaccayena paccayo. Vatthu akusalānaṃ khandhānaṃ nissayapaccayena paccayotiādi. Etthaca chahi vatthūhi aññaṃ vatthunāma natthi. Tesuca purimāni pañca kusalādīnaṃ nissayāeva na honti. Tasmā tesaṃ nissayabhāvena tattha vuttaṃ vatthunāma visuṃ ekaṃ vatthurūpamevāti siddhanti.

[180] Vibhāvaniyaṃ pana

Yaṃ rūpaṃ nissāyāti pāṭhassa uddhaṭattā rūpasāmaññapasaṅgo hotīti taṃ visodhetuṃ yuttināma vuttā. Paṭṭhāne pana bahūsu anaññasādhāraṇesu ṭhānesu vatthunāmena visesetvā vuttattā sopasaṅgo natthiyevāti daṭṭhabbaṃ.

Jīvanti sahajātadhammā yenāti jīvitaṃ. Tesaṃ jīvane ādhipaccayogena tesu indaṃ issaraṃ attānaṃ karotīti indriyaṃ. Jīvitañca taṃ indriyañcāti jīvitindriyaṃ. Sahajātā nupālana lakkhaṇaṃ jīvitindriyaṃ. Yathā hi bījanibbattāni uppalādīni bījevinaṭṭhepi udakānupālitāni ciraṃpi kālaṃ jīvanti. Evamevaṃ niruddha kammanibbattāni kammajarūpāni kamme asantepi jīvitānupālitāni santativasena vassasataṃpi vassasahassaṃpi kappaṃpi soḷasakappasahassānipi jīvantiyeva, tathā hi jīvitarahitāni itararūpāni jīvantānināma nahonti. Tāni hi yena ekena cittenavā utunāvā āhārenavā jāyanti. Tasmiṃ niruddhe nirujjhanti, paraṃ muhuttamattaṃpi santānaṃ ghaṭetuṃ nasakkonti. Tesu hi cittajarūpānaṃ santatipaccuppannaṃ ekavīthi ekajavanavāra ekasamāpattivārena paricchinnaṃ hoti. Utujāhārajānañca sabhāgeka utuāhāra vasena paricchinnaṃ hoti. Kammajarūpānaṃ pana visuṃ santatipaccuppannaṃnāma natthi. Tesaṃ ekabhavaparicchinnaṃ addhāpaccuppannameva hotīti. Yadi evaṃ arūpadhammānaṃ kathanti. Tehi jīvitayogena jīvantāeva honti. Evaṃsantepi tesaṃ santatipaccuppannaṃ dissatīti. Vuccate, arūpadhammesu vipākāni tāva kammajarūpasadisāni. Tānipi hi asati vīthicittuppāde yāvajīvaṃpi ekasantativasena pavattissantiyeva. Itarāni pana yassa ārammaṇassa āpātāgatattā uppajjanti. Tasmiṃ niruddhe tadabhāvepi tadārammaṇā bahū cittasantatiyo jīvitassaaddhānapharaṇānubhāvena pavattantiyeva. Apica, yāvakhandhaparinibbānā anantarapaccayupanibandhena abbocchinnaṃ pavattamānāya cittasantatiyāvasenapi ayamattho vattabbo. Teneva hi kilesasīsaṃ avijjā. Pavattasīsaṃ jīvitindriyanti vuttaṃ.

[181] Vibhāvaniyaṃ pana

Āhārajādīnaṃ āhārādiyeva uppattiyāpi ṭhitiyāpi kāraṇaṃ hoti. Kasmā, taṅkhaṇe dharamānattā. Kamma jānaṃ pana kammaṃ uppattiyāeva kāraṇaṃ, na ṭhitiyā. Kasmā, taṅkhaṇābhāvato. Jīvitena pana anupālitattā eva tesaṃ khaṇaṭṭhiti siddhāti iminā dhippāyena yaṃ vuttaṃ ‘‘yathāsakaṃ khaṇamattaṭṭhāyīnaṃpi hi sahajātānaṃ pavattihetubhāvena anupālakaṃ. Na hi tesaṃ kammaṃyeva ṭhitikāraṇaṃ hoti. Āhārajādīnaṃ āhārādi viya kammassa taṅkhaṇābhāva toti’’. Taṃ na yuttaṃ.

Dhammānañhi khaṇaṭṭhitināma ekakalāpagatasahajātapaccayā yattāeva hoti. Na nānākalāpagatajanakapaccayāyattā. Itarathā uppādakkhaṇe labbhamānānaṃ upacayasantatīnaṃ viya ṭhitikkhaṇe labbhamānāya jaratāyapi kutocisamuṭṭhānatā pāḷiyaṃ vuttā siyāti. Apica, khaṇaṭṭhitināma sabhāvasiddhāeva. Na hi uppannā dhammā paccayavekallena attano khaṇesu paripuṇṇaṃ aṭṭhatvā antarāva bhijjantīti atthi. Naca paccayādhimattena atire kataraṃ tiṭṭhantīti atthi. Tasmā khaṇaṭṭhitiyaṃ upatthambhayamānāpi āhārādayo anupālayamānañca jīvitaṃ pacchā balavarūpasantati pavattiatthāyaeva upatthambhenti pāletica. Na khaṇaṭṭhitipavattiyāti. Ettāvatā sabbesaṃpi khaṇaṭṭhitināma dharamānajanakāyattā vā jīvitāyattāvā nahotīti siddhaṃ hoti. Yadi pana taṃ santatipavattimeva sandhāya vuttaṃ siyā, evaṃsati yujjeyyāti. Aṭṭha kathāyaṃpi santepica anupālana lakkhaṇādimhi vidhāne atthikkhaṇeyeva taṃ tedhamme pāletītiādivacane yathāsantatiṭṭhiti labbhati. Tathā vicāretvā gahetabbāti. Idaṃ pana pācakagginā saha sakalaṃ upādinnakasarīraṃ byāpetvā tiṭṭhatīti. Kabaḷaṃ karīyatīti kabaḷīkāro. Āharīyati ajjhoharīyatīti āhāro. Kabaḷīkāroca so āhārocāti kabaḷīkārāhāro. Kabaḷīkāro āhārotipi pāṭho. Idañca savatthuka vacanaṃ daṭṭhabbaṃ. Athavā, kabaḷīkārāhārabhakkhānaṃ sattānaṃ attabhāvaṃ bhuso harati addhānaṃ pavattetīti āhāro. Khajja bhojjādike kabaḷīkāre āhāro tannissitattā tappariyā pannattācāti kabaḷīkārāhāro. Imasmiṃatthe sati nibbattita ojā eva labbhati. Atthato pana aṅgamaṅgānusārino rasassa sārabhūto upatthambhabalakāro bhūtanissito paramasiniddhasi neho idha āhārarūpaṃnāma. Tattha aṅgamaṅgānusārino rasassāti ajjhoharitvā āmāsaye patiṭṭhitāni āhāravatthūni pācakatejena vivecitāni rasādibhāvena pañcadhā vibhāgaṃ gacchanti. Tattha paṇīta siniddha lahuka sineha koṭṭhāso rasonāma. Ye loke rasadhātūti vuccati. So pācaka tejabalena tato uttaritvā rasaharaṇidhamanijālānusārena heṭṭhāca uddhañca sakalasarīre aṅgamaṅgāni anusaranto anupharanto aṅgamaṅgānusārīti vuccati. Tassa sārabhūto upatthambhaṃ balaṃ karotīti upatthambhabalakāro. So hi āmāsaye patiṭṭhita mattova sakalasarīre bhūtesu upatthambhakabalaṃ janetīti.

[182] Vibhāvaniyaṃ pana

‘‘Aṅgamaṅgā nasāri rasahara saṅkhātāti’’ pāṭho. So duppāṭho.

Taṃ pana sendriyakāyopatthambhanalakkhaṇaṃ āhārarūpaṃ. Ojālakkhaṇaṃ vā. Tattha udayati pasavatīti ojā. Avasaddovā rakkhaṇe. Rakkhaṇañcettha upatthambhanameva. Avati janeticāti ojā. Kiṃ avati. Attano nissayavatthuṃ. Kiṃca janeti. Āhārasamuṭṭhānarūpaṃ. Udayānantaraṃ rūpaṃ janetīti ojātipi vadanti. Aññāpadesarahitena kakkhaḷattādinā attano bhāvena siddhaṃ rūpaṃ sabhāvarūpaṃ. Uppādādinā aniccatādināca saṅkhahalakkhaṇena sahitaṃ rūpaṃ salakkhaṇarūpaṃ. Ujukatova kammādīhi paccayehi nipphāditaṃ rūpaṃ nipphannarūpaṃ. Ruppanalakkhaṇasampannaṃ nippariyāyarūpaṃ rūparūpaṃ. Yathā dukkhadukkhaṃ ajjhattaajjhattanti. Saṅkhatalakkhaṇayutta tāya aniccatādikaṃ lakkhaṇattayaṃ āropetvā sammasanārahaṃ rūpaṃ sammasanarūpaṃ. Te te dabbasambhārāvā rūpakalāpāvā visuṃvisuṃ bhuso kāsanti pakāsanti etenāti ākāso. Nisatta nijīvaṭṭhena dhātu. Ākāsasaṅkhātā dhātūti ākāsadhātu. Parito samantato chindati kalāpantarabhūtāni kalāpantara bhūtehi saddhiṃ asaṃmissaṃ ekattaṃ anupagamanaṃ karotīti paricchedo. Tehivā paricchindīyati attanovā paresaṃvā akatvāmajjhe visuṃ thapīyati. Tesaṃvā chiddavivaramattabhūto. Na visuṃ eko uppādasahito sabhāvadhammo. Nāpi kassaci rūpakalāpassa pakkhabhūtoti paricchedo. Vikāralakkhaṇarūpāni hi asabhāvadhammabhūtānipi taṃtaṃ rūpakalāpesu sandissamānatā taṃtaṃrūpakalāpapakkhikānieva honti. Ayaṃ pana tehi rūpa kalāpehi sabbaso vimuttabhāvena bahibhūtattā kassaci rūpa kalāpassa pakkhabhūto na hotīti. Asabhāvadhammattāca pana kenaci rūpena phusana pariyāyopi tassa sabbaso natthīti katvā so asaṃphuṭṭhaṃ catūhi mahābhūtehīti pāḷiyaṃ vutto. Aṭṭhakathāyaṃ pana ghanapiṇḍavatthūsu paṭighaphoṭṭhabbasabhāvānaṃ nānā kalāpagatabhūtānaṃ aññamaññasaṃphuṭṭhatā atthīti katvā asaṃphuṭṭhaṃ catūhi mahābhūtehīti etehi asaṃphuṭṭhaṃ ajaṭākāsaṃ kaṃthitanti vuttaṃ. Ṭīkāyaṃ pana ayaṃ niddeso ajaṭākāsaniddeso nahoti, paricchedarūpaniddesoyeva. Soca ghanapiṇḍa vatthūsueva veditabbo. Tesuca bhūtānaṃ asaṃphuṭṭhatānāma natthi. Tasmā bhūtānaṃ aññamaññaabyāpitā ekattaṃ anupagatatāeva. Tattha asaṃphuṭṭhatānāma yuttā siyāti adhippāyena abyāpikatā hi asaṃphuṭṭhatāti vuttaṃ. Atthato pana nānākalāpagatānaṃ bhūtānaṃ pariyantatā saṅkhāto antarāḷadhammo. Rūpaparicchedalakkhaṇaṃ paricchedarūpaṃ. Yā pana calamānena kāyaṅgena attānañca attasamaṅgino puggalassa adhippāyañca paccakkhe ṭhite jane viññāpeti pākaṭaṃ katvā dasseti. Sayañca tena kāyaṅgena tehi janehi viññāyati. Sā kāyaviññattināma. Yā uccārīyamānena vācaṅgena saddena attānañca attasamaṅgino puggalassa adhippāyañca sotapathe ṭhite jane viññāpeti. Sayañca tenavācaṅgena tehi janehi viññāyati. Sā vacīviññattināma. Athavā, viññāpenti janā viññāyantivā janehi aññamaññassa cittāni etāyāti viññatti. Sasambhāre aṅgapaccaṅgabhūte kāye pavattā viññatti kāyaviññatti. Copana kāyasaṅkhāto kāyo evavā viññatti kāyaviññatti. Cittajasaddasaṅkhātāya vācāya pavattā viññatti vacīviññatti. Copanavācā saṅkhātā vācā evavā viññatti vacīviññatti. Tattha cittavasena yaṃkiñci kāyaṅgavikāraṃ karontassa taṃtaṃaṅgaṃ santambhantā sandhārentā cālentā aṅgamaṅgānusārisaṅkhātā cittajavātakalāpā taṃtaṃaṅgaṃ pūretvā uppajjanti. Uppajjantāca yathāvā tathāvā anuppajjitvā yassa tehi cittajavātakalāpeti sahajātassa copanakāyassa ānubhāvena sabbe te kalāpā yathādhippetadisābhimukhāeva uppajjanti. Ayaṃ copanakāyasaṅkhāto ākāravikāro kāyaviññatti nāma. Niyāmakasadisī hi ayaṃ kāyaviññatti. Teca nāvāsadi sāti. Yathā hi niyāmako nāvāya mūlabhāge ṭhatvā ekaṃ mahāphiyaṃ daḷhaṃ gahetvā nadisote cāretvā sakalaṃ mahānāvaṃ icchitadisābhimukhaṃ niyojeti. Na yaṃvā taṃvā disaṃ gantuṃ deti. Evaṃ sampadamidaṃ daṭṭhabbaṃ. Ekacittakkhaṇikā hi viññatti tesaṃ mūlabhāgeeva labbhamānā te yathādhippetadisābhimukhe evaṃ katvā niyojetīti sā niyāmakasadisī hotīti. Etthaca yadetaṃ aṭṭhakathāyaṃ. Ekajavanavīthiyaṃ sattasu javanesu pathama javanasamuṭṭhitā vāyodhātu attanā sahajātarūpakāyaṃ saṃthambhetuṃ sandhāretuṃ sakkoti. Aparāparaṃ pana cāletuṃ nasakkoti. Dutīyādīsupi eseva nayo. Sattamacittena pana samuṭṭhitā vāyodhātu heṭṭhā chahicittehi samuṭṭhitaṃ vāyodhātuṃ upatthambhanapaccayaṃ labhitvāattanāsahajātaṃ rūpakāyaṃ saṃthambhetuṃ sandhāretuṃ cāletuṃ abhikkamāpetuṃ sakkotīti vuttaṃ. Taṃ abhikkamāmīti kāyaṃ paggaṇhantānaṃ anekasahassesu javana vāresu pavattamānesu yasmiṃvāre calanasaṅkhātaṃ desantarapāpanaṃ jāyati, taṃ sandhāya vuttaṃ. Na hi katipayajavanavārehi calanaṃ jāyati. Yadi jāyeyya, iddhimantānaṃ iddhiyāgamanaṃ viya sabbesaṃpi sīghataraṃ gamanaṃ paññāyeyya. Kasmā, ekaccharakkhaṇepi anekakoṭisatasahassacikkapavattiyā sambhavato. Ayañca attho upari akkharuppattivicāraṇāyaṃ pākaṭo bhavissatīti. Tasmā tato purimavāresu saṃthambhanasandhāraṇānieva sampajjantīti veditabbaṃ. Yā cettha sattayugasakaṭopamā vuttā, sāpi nānājavanavīthīsu samuṭṭhitānaṃ vāyodhātūnaṃ aparāparaṃ upatthambhaneca yujjatiyeva. Tathā hi calanacittajarūpasantatiyaṃ pavattāni utujarūpasaṅghāṭānipi viññattisahitāni viya tadākāravantāni savegāni savipphārānieva pavattanti. Tasmā pubbāparapavattānaṃ nānā javanavīthīnaṃ antarantarā bhavaṅgasamayesupi abhikkamanādikaṃ calanaṃ sampajjatiyeva. Ekābaddhapavattānica catusamuṭṭhānikarūpānināma ekassa visaye itarāni ekasamuṭṭhānāni viya sabbaso tadanu parivattīni hontīti cittaje calante itarānipi calanti yevāti daṭṭhabbaṃ. Calanañcettha pacchimapacchimānaṃ rūpakalāpasaṅghāṭānaṃ purima purimānaṃ uppannadesato desantare yathāpavattasannivesākārena aparāparaṃ uppajjamānaṃ veditabbaṃ. Na hi rūpārūpadhammānaṃ uppanna dese anirujjhitvā kesaggamattaṃpi desantara saṅkamanaṃnāma atthi. Itarathā khaṇikadhammatā abyāpāradhammatā avasavattitāca tesaṃ nasiyāti. Yaṃkiñci vacībhedaṃ karontassa kaṇṭhaṭṭhānādi gataupādinnaka pathavīdhātūsu calamānakaṇṭhapadesādigatacittaja pathavīdhātūnaṃ saṅghaṭṭanasaṅkhātena ṭhānakaraṇasannipātena sahevayo vacīghosasaṅkhāto cittajasaddo jāyati. So yena attanā saha jātena ākāravikārena yathādhippāyaṃ taṃtaṃ vaṇṇavisesattaṃ upagacchati. Yenaca suṇantānaṃ taṃtaṃatthajotako akkharasannipātabhūto padabyañjanaviseso upalabbhati. So copanavācāsaṅkhāto ākāravikāro vacīviññattināma. Aṭṭhakathāyaṃ pana tassā pana cittasamuṭṭhānāya pathavīdhātuyā upādinnaghaṭṭanassa paccayabhūto eko ākāravikāro vacī viññattināmāti vuttaṃ. Tattha upādinnaghaṭṭanassa paccayabhūtoti kammajabhūtāya catujabhūtāyaevavā upādinnapathavīdhātuyā sahaghaṭṭanaṃ paṭicca saddavisesapavattiyā paccayabhūtoti attho. Ghaṭṭanassa paccayo pana calamānakaṇṭhapadesādivikārabhūto kāyaṅgavisesoeva siyā. Vikāradvayañca asaṃmissaṃ katvā veditabbanti. Etthaca upādinnakapathavīhi saha ghaṭṭanaṃ cittajapathavīnaṃ kiccaṃ. Yaṃ pana tāsaṃ yathāvā tathāvā aghaṭṭetvā yathā icchitakkharaṃ sampajjati. Tathā ghaṭṭanapakāravidhānaṃ. Idaṃ kāyaviññattiyā kiccaṃ. Ghaṭṭanena saheva uppannasaddānaṃ taṃtaṃvaṇṇatta pattiyā vidahanameva vacīviññattiyā kiccaṃ. Kumbhathunatalaṃ viyaca upādinnakapathavī. Paharaṇahattho viya cittajapathavī. Hatthapari vattana vikāro viya kāyaviññatti. Saddavikāro viya vacīviññatti. Kumbhathunassa nānāsaddapabhedoviya nānāvaṇṇabhedoti. Etthaca yadetaṃ aṭṭhakathāyaṃ idaṃ vakkhāmi etaṃ vakkhāmīti uppajjamānaṃ cittaṃ aṭṭharūpāni samuṭṭhāpeti. Tesaṃ abbhantare citta samuṭṭhānā pathavīdhātu upādinnakaṃ ghaṭṭayamānāva uppajjati. Tena dhātughaṭṭanena saheva saddo uppajjatītica purimacittasamuṭṭhā nāya upatthambhanakiccaṃpi natthītica vuttaṃ. Taṃpi anekasatesu javanavāresu pavattamānesu yasmiṃvāre paribyattaṃ akkharaṃ pavattati, taṃ sandhāya vuttanti gahetabbaṃ. Teneva hi mūla ṭīkāyaṃ upatthambhanakiccaṃ natthi laddhāsevanena citteneva ghaṭṭanassa balavabhāvatoti vuttaṃ. Etthaca laddhāsevanenāti etena pubbabhāge nānājavanavīthīhi laddhāsevanabhāvaṃ dasseti. Pathama javanacittassapi laddhāsevanatāya adhippetattā. Naca ekajavana vāramattena paribyattaṃ ekakkharaṃ sampajjatīti sakkā viññātuṃ. Kasmā, tassa ekadviaccharakkhaṇamattena kālena vattabbattā ekaccharakkhaṇeca anekasatasahassānaṃ javanavīthīnaṃ pavattisambhavato. Vuttañca –

Ekamattā tayo rassā, dvimattā dīghamuccare;

Timatto tu gīto ñeyyo, byañjanā aḍḍhamattikāti.

Milindapañheca sādhike vīhivāhasate vīhibījāni ekaccharakkhaṇe uppannassa cittassa kalaṃpi naupenti. Kalabhāgaṃpi naupentīti dīpitaṃ. Ekakkharaṃ uccārentassaca tattakaṃpi kālaṃ uccāraṇacittabyāpāro sandissatiyeva. Naca paramatthato ekameva saddaṃ uccāremītivā suṇomītivā sakkā niyametvā uccāretuṃ sotuñca. Tathā niyamentassapi saddānaṃ pubbāparato anekasatasahassasseva uccāraṇa savana sambhavato. Ekamevāti abhimāno pana samūhaghana santatighanehi paṭicchannattāeva hotīti daṭṭhabbaṃ. Sesamettha kāyaviññattiyaṃ vuttana yena yathāsambhavaṃ veditabbanti. Etthaca viññattisaddo kāyena viññāpeti vācāya viññāpetītiādisu bodhanattho. Sudinna kaṇḍe tikkhattuṃ viññāpetītiādīsu pavattanattho. Idha pana duvidhopi yujjati. Evañhi sati paraṃ bodhetukāmatārahi tesu sabbesu kāyaṅgavācaṅgacopanesupi pavattakaviññattiyā labbhamānatā veditabbā hotīti. Mūlaṭīkāyaṃ pana paraṃ bodhetukāmatāya vināpi abhikkamanādipavattanena so citta sahabhūvikāro adhippāyaṃ viññāpeti. Sayañca viññāyatīti dvidhāpi viññattiyevāti vuttaṃ, tattha dvīsu bodhanaviññattīsu purimā kāyaviññatti aṅgapaccaṅgassa calamānavaṇṇaṃ cakkhuviññāṇavīthiyā calamānaṅgapaccaṅgaṃ kāyaviññāṇavīthiyā gahetvā pacchā suddhena manodvārikajavanenaeva viññāyati pacchimāca vacīviññatti uccāriyamānaṃ saddaṃ sotaviññāṇavīthiyā gahetvā pacchā suddhena manodvārikajavanenaeva viññāyati, na pañcadvārikajavanena. Sā hi attānaṃ jānanteeva parasatte attanā samaṅgino puggalassa cittaṃ viññāpeti, na ajānante. Ñāpaka hetu hi nāma attānaṃ jānanteeva ñāpetabbaṃ ñāpeti, no ajānante. Evañca katvā kāyaṅga copanaṃ disvāvā parāmasitvāvā saddaṃ sutvāvā parassa taṃtaṃadhippāyaṃ jānantānaṃ tiracchāna gatānaṃpi pathadhaṃ viññattijānanaṃ siddhaṃ bhavati. Taṃjānanena vinā adhippāyajānanassa asambhavato. Viññattiṃ jānantānaṃca purimasiddhasaṅketa sambandha jānanena vinā adhippāyajānanaṃ na sambhavatīti majjhe visuṃ pubbasaṅketa sambandhagahanaṃpi icchanti, dvīsu pana pavattakaviññattīsu paraṃ abhikkamantaṃ cakkhuviññāṇavīthiyā disvā abhikkamanaviññattiñca abhikkamanacittañca manoviññāṇavīthiyā jānanti. Esanayo paṭikkamanādīsu. Tathā parassa kathaṃ sotaviññāṇavīthiyā sutvā kathanaviññattiñca kathanacittañca manoviññāṇavīthiyā jānanti. Paraṃ rattacittena kāyaṅgaṃ cālentaṃ disvā calanaviññattiñca rāgacittañca jānanti. Rattassa kathaṃ sutvā kathana viññattiñca rāgacittañca jānanti. Esanayo sabbāsu kāyikavācasikakriyāsūti. Lahuno bhāvo lahutā. Muduno bhāvo mudutā. Kammani sādhu kammaññaṃ. Kammayogyanti attho. Kammaññassa bhāvo kammaññatā.

Adandhatālakkhaṇā rūpassa lahutā. Athaddhatā lakkhaṇā rūpassa mudutā. Sarīrakriyānukūlakammaññabhāvalakkhaṇā rūpassa kammaññatā. Aññamaññaṃ avijahantiyopi etā viruddhapaccayasappāya paccayānaṃ vasena asaṃmissato veditabbā. Tathā hi attano kāyaviruddhaṃ utuṃvā āhāraṃvā cittakriyaṃvā sevantānaṃ sarīragatā dhātuyo kadāci sakalasarīraṃvā sarīrekadesaṃvā khobhetvā visesato pūtimukha sappasaṅkhātaāpo pariyuṭṭhānaṃ katvā kāyaṃ asayhabhāraṃ viya garuṃ bhāriyaṃ karonti. Iriyā pathaparivattane kāyabhāriyanimittaṃ dukkhaṃ uppādenti. Tadārūpassa lahutā napavattati. Puna attano sarīrasappāyaṃ utuṃvā āhāraṃvā cittakiriyaṃvā sevantānaṃ so dhātukkhobho vūpasammati. Kāyo sallahuko hoti. Iriyāpathaparivattane kāya bhāriyanimittaṃ dukkhaṃnāma natthi. Tadā sā pavattati. Esanayo sesāsupi. Visesanato panettha mudubhāyaṃ kaṭṭhamukhasappasaṅkhāta pathavīpariyuṭṭhānaṃ katvā sukkhakaṭṭhaṃviya kāyaṃ thaddhaṃ kakkhaḷaṃkaronti. Iriyāpathaparivattane aṅgamaṅgānaṃchijjanabhijjanākārapattaṃ thaddhaṃ kakkhaḷanimittaṃ dukkhaṃ uppādentīti vattabbaṃ. Kammaññatāyaṃ satthamukhasappasaṅkhāta vāyo pariyuṭṭhānaṃ vāyovisamaṃ katvā dāmarikacorapariyuṭṭhitaṃ paccantaraṭṭhaṃ viya kāyaṃ vivaṭṭamānaṃ karonti, sabbairiyāpathesu sukhaṃnāma natthīti vattabbaṃ. Tejodhātu pana tāsaṃ sabbāsaṃpi mūlabhūtā hotīti veditabbā.

Imā pana arogino kallabhāvoviya suparimadditacammassa mudubhāvoviya sudandhasuvaṇṇassa kammakkhamabhāvoviya rūpakāyassa iriyāpathaparivattane sallahukatādivasena sandissamānā visesākārā hontīti katvā vikārarūpaṃ nāma. Cayanaṃ cayo. Piṇḍavasena abhinibbattīti attho. Ādito uparitoca cayo upacayo. Pathamābhinibbatti uparuparivaḍḍhicāti attho. Ayañhi upasaddo upaññattantiādīsu viya pathamattho upasittantiādīsu viyaca upari atthoti. Vuttañca mūlaṭīkāyaṃ upasaddo pathamattho upariatthoca hotīti. Tenevahi pāḷiyaṃ yo āyatanānaṃ ācayo, so rūpassa upacayo. Yorūpassa upacayo, sā rūpassa santatīti vuttaṃ. Tananaṃ vitthāraṇaṃ tati. Sambandhā tati punappunaṃvā tati santati. Yathā pavattānaṃ āyatanānaṃ addhānapūraṇavasena pavattīti attho. Tattha gabbhaseyyakānaṃ sattānaṃ paṭisandhikkhaṇe rūpānaṃ uppādo pathamānibbattiatthena upacayonāma. Tato paraṃ yāva sabbapathamaṃ uppannānaṃ cakkhu sota ghānajivhānaṃ uppādo, etthantare rūpānaṃ uppādo upari vaḍḍhiatthena upacayonāma. Tato paraṃ yāvajīvaṃ catusantatirūpānaṃ uppādo santatināma. Vuttañhetaṃ aṭṭhakathāyaṃ nadītīre nikhātakūpasmiṃ udakuggamanakāloviya ācayo nibbatti. Paripuṇṇakāloviya upacayo vaḍḍhi. Ajjhottharitvā gamanakālo viya santati pavattīti.

Vibhāvaniyaṃ pana

Paṭisandhito paṭṭhāya yāvacakkhādi dasakānaṃ uppatti. Etthantare rūpuppādo upacayonāma. Tato paraṃ santati nāmāti vuttaṃ. Taṃpi tena pariyāyena yujjatiyeva.

Saṃsedajopavātikānaṃ pana paṭisandhikkhaṇe rūpānaṃ uppādo pathamā bhinibbatti atthena paripuṇṇa vaḍḍhi atthenaca upacayo nāma, tato paraṃ rūpānaṃ uppādo santatināma. Apica, tisamuṭṭhānika rūpānaṃpi visuṃ visuṃ santatipaccuppannaṃnāma atthi. Tassaca ekekassa nibbatti vaḍḍhi pavatti vasena tisso tissoavatthā honti. Tattha ekekasantatiyaṃ ādimhi santatisīsarūpānaṃ sabbapathamaṃ uppādo nibbattināma. Tato vaḍḍhanarūpānaṃ uppādo vaḍḍhīnāma. Vaḍḍhane samatte avaḍḍhitvā pabandhaṭṭhitivasena vattanavasenauppādopavattināma. Tattha ca nibbattivaḍḍhiyo upacayonāma. Pavattisantati nāma. Saṅkhepato pana loke sabbāsu indriyānindriyabaddharūpapavattīsu sandissamāne jāyana vaḍḍhana pavattanasaṅkhāte avatthābhede disvā upacayasanta tiyo veditabbā. Tatrāyaṃ nayo-rukkhatiṇādīnivā sākhā pattapupphaphalādīnivā ādimhi jāyanti. Jāyitvā vaḍḍhanti. Vaḍḍhane samatte avaḍḍhitvā pabandhavasena pavattitvā bhijjantīti. Jīraṇaṃ jarā, jīranti jiṇṇabhāvaṃ gacchanti etāyāti jarā. Sāyeva jaratā. Uppādajarābhaṅgehi niccalati nakampatīti nicco asaṅkhata dhammo. Na nicco anicco, saṅkhatadhammo. Aniccassa bhāvo aniccatā, bhaṅgo.

[183] Vibhāvaniyaṃ pana

‘‘Niccadhuvabhāvena na iccaṃ anugantabbanti anicca’’nti vuttaṃ. Taṃ na sundaraṃ.

Niccasaddo hi sāsane lokeca pākaṭo. So eva idha nakārayutto aniccoti vuttoti. Lakkhīyanti sallakkhīyanti vinicchīyanti dhammā ime saṅkhatāti etenāti lakkhaṇaṃ. Saṅkhata bhāvajānananimitanti attho. Yathāha- aṅguttare tīṇi māni bhikkhave saṅkhatassa saṅkhatalakkhaṇāni. Katamāni tīṇi, uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatīti. Nanu pāḷiyaṃ jātināma āgatā. Tasmā sāpi idha vattabbāti vuttaṃ jātirūpamevātiādi. Etthāti rūpasamuddese. Jananaṃ pātubhavanaṃ jāti. Jāyantivā etāyāti jāti, upacaya santati nāmenapavuccati tassājātiyātathā avatthābhedayogatoti adhippāyo. Sā hi ādito paṭisandhirūpāni pātubhavantāni karoti. Puna aparipuṇṇānica āyatanāni pūreti. Pūritāni ca dīghaṃpi addhānaṃ abbocchinnaṃ katvā pavatteti pabandhayatīti. Ekā dasavidhaṃpīti mahābhūtādibhāvena ekattaṃ upanayanavasena ekā dasapabhedaṃpi. Kathaṃ sarūpavasena aṭṭhavīsatividhaṃ hotīti pucchitvā bhūtappasāda visayātiādinā ekādasavidhasseva sarūpato dassanaṃ antogadhabhedānaṃ pubbe vuttabhāvena supākaṭattāti daṭṭhabbaṃ. Tenāha-aṭṭhārasavidhanti.

Cattāri bhūtāni pañcapasādā agahitagahaṇena cattāro visayā gocarā. Duvidho bhāvo. Ekaṃ hadayaṃ. Iti idaṃ soḷasavidhaṃ rūpaṃ jīvitāhārarūpehi saha aṭṭhārasavidhaṃ hoti tathā eko paricchedo. Duvidhā viññatti. Agahitagahaṇena tividho vikāro. Catubbidhaṃ lakkhaṇanti dasa anipphannācāti rūpaṃ sarūpato aṭṭhavīsatividhaṃ bhaveti yojanā. Etthaca pacchimāni dasarūpāni sabhāvato anupalabbhamānattā paccayehi nipphāditāni rūpāni na hontīti anipphannāni nāma. Api cettha abhidhamme visuṃ uddiṭṭhāni niddiṭṭhānica etāni sabhāvato anupalabbhamānānīti vā paramatthato avijjamānānītivā nasakkā vattuṃ. Vohārasiddha mattabhāvaṃ atikkamma tādisena suddhadhammagatiyā siddhena paramattha lakkhaṇena upaladdhattā. Itarathā nibbattilakkhaṇarahitaṃ asaṅkhata nibbānaṃpi sabhāvato anupalabbhamānaṃ paramatthato avijjamānañca nāma siyāti. Tasmā nibbatti lakkhaṇarahitattāeva etāni anipphannānināma. Na sabhāvato anupalabbhamānattāti yuttaṃ siyāti. [Rūpasamuddeso]

157. Rūpavibhāgesabbañca pana etaṃ yathāsamuddiṭṭhaṃ aṭṭhavīsati vidhaṃ rūpaṃ ahetukaṭṭhena ekavidhameva. Na sahetukā hetuka vasena duvidhaṃ. Tathāsappaccayaṭṭhena ekavidhameva. Na sappaccayāpaccaya vasena duvidhanti evaṃ pavattaṃ ekavidhanayaṃ tāva dassetuṃ sabbañcātiādimāraddhaṃ.

[184] Vibhāvaniyaṃ pana

Ekavidhanayopi rūpavibhāgoevāti katvā ‘‘yathā uddiṭṭha rūpānaṃ ekavidhādinayaṃ dassanatthaṃ sabbañca panetantiādi vutta’’nti vuttaṃ. Taṃ na sameti.

Vakkhati hi –

Ajjhattikādibhedena, vibhajanti yathārahanti.

Etena ajjhattikādibhedo eva rūpavibhāgonāmāti viññāyati.

Tattha sabbaṃpi rūpaṃ hetusampayogā bhāvato ahetuka meva, na kiñci sahetukaṃ. Kiñci ahetukanti evaṃ vibhāgo atthīti adhippāyo. Sappaccayaṃ sāsavaṃ saṅkhataṃ lokiyanti pāṭho. Sappaccayaṃ saṅkhataṃ lokiyaṃ sāsavanti pana yutto. Pāḷiyaṃpi tathā diṭṭhattā sabhāgayugaḷasambhavatocāti. Itarāni pana pāḷikamena asamentānipi sabhāga yugaḷattā bhāgato yuttānieva. Tattha attano janakena paccayena saheva vattatīti sapaccayaṃ. Paccayehi saṅgamma karīyatīti saṅkhataṃ. Pañcupādā nakkhandhasaṅkhāte lokeeva pariyāpannanti lokiyaṃ. Attānaṃ ārabbha pavattehi āsavehi saheva vattatīti sāsavaṃ. Akaniṭṭha brahmasantāna bhūtaṃpi rūpaṃ kāmataṇhā visayabhāvena kāmeeva pariyāpannattā kāmāvacaraṃ. Natthi attanā gahitaṃ kiñci ārammaṇaṃnāma assāti anārammaṇaṃ. Yo dhammo aññena payogena pahīnopi samudayapahāne asati apahīnova hoti. Puna avassaṃ uppajjamānattā. Appahīnopi tasmiṃ sati pahīnova hoti. Puna anuppajjamānattā. Tādiso dhammo pahānavāyāmassa aṭṭhānattā appahātabbonāma. Rūpaṃpi edisameva hotīti vuttaṃ appahātabba mevāti. Aṭṭhānattā pahāna vāyāmaṃ na arahatīti attho. Athavā, vinā samudayapahānena pahātuṃ asakkuṇeyyoti attho. Yadi evaṃ rūpaṃ bhikkhave na tumhākaṃ. Taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ atthāya hitāya sukhāya bhavissatīti idaṃ kathanti. Taṃpi tabbisayassa rāgassa pahānaṃ sandhāya vuttanti daṭṭhabbaṃ. Yathāha –

Rūpe kho rādha yo chando, yo rāgo, yānandī, yā taṇhā, taṃ pajahatha. Evaṃ taṃrūpaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammanti.

Ayaṃ nayo aññesupi kusalādīsu appahātabbesu veditabboti. Evasaddo cettha purimapadesupi yojetabbo. Itisaddo ādiattho, pakāratthovā. Tena pāḷiyaṃ āgataṃ na hetu hetuvippayuttantiādiṃ saṅgaṇhāti. Tassa tassa puggalassa attabhāvapariyāpanno dhammasamūho ajjhattaṃnāma. Tasmiṃpica yattha taṇhāya atirekataraṃ daḷhapariggaho hoti. So cakkhādiko cittena saha chabbidho dhammo ajjhattiko nāma. Ajjhatte vidito pākaṭoti katvā. Tathā hi so ajjhattajjhattantipi vutto. Itarāni pana rūpādini phassādīnica tadupādāya taṇhāpariggahassa mandattā bāhirāni nāma. Yathā hi loke maṇivā suvaṇṇaṃvā rajataṃvā bahigehe nidahitvā thapitaṃ hoti. Pacchivā suppaṃvā ghaṭovā sarāvovā anto gehe thapito. Tattha pacchimāni chaḍḍetvāpi purimāni rakkhanti. Tasmā tāneva taṇhāpariggahadaḷhatāya antoparibhogātveva vuccanti. Pacchimāni pana bāhira paribhogātveva. Evaṃ sampadamidaṃ daṭṭhabbaṃ. Idhapi hi yadi sakkuṇeyya. Rūpādīni phassādinica sabbāni chaḍḍetvāpi cakkhādikaṃ chabbidhameva avassaṃ rakkhissantīti. Iti taṇhā pariggahassa daḷhamandatā vaseneva tesaṃ dvinnaṃ ajjhattika bāhiratā vuttā. Na pavattidesavasenāti niṭṭhamettha gantabbaṃ.

[185] Yaṃ pana vibhāvaniyaṃ

‘‘Ajjhattikarūpaṃ atthabhāvasaṅkhātaṃ attānaṃ adhikicca uddissa pavattattā. Kāmaṃ aññepi ajjhattasambhūtā atthi. Ruḷhīvasena pana cakkhādikameva ajjhattikanti’’ vuttaṃ. Taṃ na sundaraṃ.

[186] Yañca tattha

‘‘Attasaṅkhātaṃpā cittaṃ adhikicca tassa dvārabhāvena pavattatīthi ajjhattaṃ. Tadeva ajjhattikanti’’ vuttaṃ. Taṃpi na sundaraṃ.

Tasmiṃ atthe hi sati cittassa ajjhattatā na sampajjati. Ajjhattadhamma ajjhattikammonañca aviseso āpajjatīti.

Yaṃ pana tattha

Athavā yadi mayaṃ na homa, tvaṃ kaṭṭhakaliṅgarūpamo bhavissatīti vadantā viya attabhāvassa sātisayaṃ upakārakattā cakkhādineva visesato ajjhattikānīti vuttaṃ. Taṃ yuttataraṃ.

Tathā upakārātisayattāeva hi tesu sattānaṃ pariggaha daḷhatā hotīti. Sattavidhaṃpi dvārarūpaṃnāma. Yathākkamaṃ vīthi cittānaṃ pāṇātipātādikammānañca pavattimukhattā. Tattha pana pañca vidhaṃ pasādarūpaṃ upapattidvāraṃnāma. Viññattidvayaṃ kammadvāraṃnāmāti oḷārikarūpaṃ pakatiyā thūlasabhāvattā ghaṭṭanasaṅkhātassaca attano kiccassa oḷārikattā. Santikerūpaṃ dūre pavattassapi sīghataraṃ ñāṇena gahaṇayogyattā. Sappaṭigharūpañcāti ettha paṭihananaṃ paṭigho. So duvidho visayavisayīnaṃ paṭighaṭṭanaṃ mahā bhūtānaṃ aññamaññapaṭighaṭṭananti. Tattha yena paṭighaṭṭanena pasāda dvārānaṃ bhavaṅgassaca vikārappatti hoti. Idaṃ visayavisayīnaṃ paṭighaṭṭanaṃnāma. Yena ruppanalakkhaṇānaṃ rūpadhammānaṃ ruppana kuppana ghaṭṭana pīḷana bhijjanādayo pavattanti. Idaṃ mahābhūtānaṃ aññamaññapaṭighaṭṭanaṃ nāma. Paṭighena saha vattatīti sappaṭighaṃ.

[187] Vibhāvaniyaṃ pana

‘‘Yo sayaṃ nissayavasenaca sampattānaṃ asampattānañca paṭimukhabhāvo aññamaññapatanaṃ. So paṭigho viyāti paṭigho. Yathāhi paṭighāte sati dubbalassa calanaṃ hoti. Evaṃ aññamaññapaṭimukhabhāve sati arūpasabhāvattā dubbalassa bhavaṅgassa calanaṃ hotīti’’ evaṃ mahābhūtaghaṭṭanaṃ upamāmattaṃ katvā visayavisayighaṭṭanameva gahitaṃ. Taṃ anupapannaṃ.

Evañhi sati yāni loke ajjhattabahiddhāsantānesu ghaṭṭanāni dissanti. Yesaṃ vasena rūpadhammesu aññamaññaṃ laggana bandhana thambhana dhāraṇa calanādīnivā vaḍḍhana hāyana chedana bhedana vilīna vikiraṇādīnivā pavattanti. Tāni idha asaṅgahitāni siyuṃ. Naca tāni anuggaha upaghāta vasena pavattibhūta sannipāta saṅkhātaṃ ghaṭṭanaṃvinā aññapakārānieva sakkā bhavitunti. Itaraṃ soḷasavidhaṃ vuttapaṭipakkhavasena sukhumarūpaṃ dūrerūpaṃ apaṭigharūpañca. Upādinnarūpaṃ nāma katthaci yaṃkiñci sarīraṭṭhakarūpaṃ vuccati. Katthaci kammasamuṭṭhāna meva tadubhayaṃpi taṇhādiṭṭhīhi tusaṃ ādinnaparāmaṭṭhattā upādinnaṃ nāma nippariyāyato pana kammasamuṭṭhānameva upādinnaṃnāma. Kasmā tasseva sattasantāne niccakālaṃ pavattivasena sātisayaṃ bhusaṃ ādinnagahitaparāmaṭṭhatāsambhavatoti vuttaṃ kammajaṃupādinnarūpanti. Etaṃ mamātiādinā taṇhādiṭṭhīhi bhusaṃ ādiyatīti upādinnaṃ. Aṭṭhakathāyaṃ pana taṇhādiṭṭhīhi upetena kammunā attano phalabhāvena ādinnaṃ gahitanti imamatthaṃ dasseti. Saha nidassanena sanidassanaṃ. Nidassananti cakkhuviññāṇena daṭṭhabbabhāvo vuccati. So pana dhammato anaññattepi aññe viya katvā upacarīyati. Evañhi sati atthavisesabodho hotīti. Nidassanantivā cakkhuviññāṇakiccaṃ vuccati. Tena saha vattatīti sanidassanantipi yujjatiyeva. Cakkhādidvayaṃ asampattavasena gocaraggāhikaṃ. Ghānādittayaṃ sampattavasena gocaraggāhikanti pañcavidhaṃpi gocaraggāhikarūpanti yojanā. Tattha pasāde allīyitvā laggitvā uppannaṃ ārammaṇaṃ sampattaṃnāma. Kesaggamattaṃpi muñcitvā uppannaṃ asampattaṃnāma. Kasmā panettha cakkhādidvayaṃ asampattameva gaṇhāti. Ghānādittayaṃ sampattamevāti, paccayavisesato. Āloko hi rūpagahaṇe cakkhussa paccayo. Ākāsoca saddagahaṇe sotassāti cakkhurūpesuca aññamaññaṃ laggitvā uppajjamānesu ālokaparivārassa okāso natthi. Tathā sotasaddesuca ākāsaparivārassāti. Vāyuāpapathaviyo pana ghānādittayassa gandhādigahaṇe paccayā honti. Tattha vāyunāma gandhākaḍḍhanako nāsavātoyeva, soca sampattasseva paccayo. Āponāma jivhātemanako āpo, sopi sampattasseva paccayo. Na hi raso sukkhajivhāya pharatīti. Pathavīca ghaṭṭanatthāya paccayo. Na hi dubbalapathavīsannissayo ālokovā rajovākāye patamānopi pasāde ghaṭṭetīti. Iti paccayavisesato tesaṃ sampattāsampattavasena gahaṇa viseso hotīti. Tattha cakkhussa tāva asampattagahaṇaṃ pākaṭaṃ. Tañhi samīpe akkhivaṇṇaṃvā bhamukamūlaṃvā napassati. Dūre pana mahantaṃ candamaṇḍalādikaṃvā phalikāditirohitaṃvā vaṇṇaṃ passati. Disādesavavatthānañcassa paññāyatīti. Sotassa pana kathanti, tattha hi dūre saddo cirena suyyamāno dissati pacchimadisābhāge uppannopi saddo antarā mahante cetiyādike antarite sati dakkhiṇapassatovā suyyati. Uttarapassatovā. Asuyyamānovā hotīti. Vuccate, uppanno saddasaṅghāṭo āsanne ṭhitānaṃ ādito paṭṭhāya yāva avasānā kamena pākaṭībhūto hoti. Paṭighaṭṭanānighaṃsoca balavā hoti. Ahaṃ suṇomīti pavattā sallakkhaṇavīthiyo sīghataraṃ nirantaraṃ viya pavattanti. Dūre ṭhitānaṃ pana paṭighaṭṭanānighaṃso mandataro hoti. Ādito apākaṭo. Majjhevā avasānevā piṇḍavasena pākaṭībhūto. Sallakkhaṇavīthiyo cirena parena pavattanti. Tasmā tesaṃ lahuṃ suto. Cirena sutoti atimāno hotīti. Apica, saddonāma nissayadhātuparaṃparāya pavattitvā dūraṃpi desaṃ gacchatiyeva. Evaṃ gacchantoca gatagataṭṭhāneeva ṭhatvā savanūpacāre ṭhitānaṃ sotasahassaṃpi ghaṭṭeti. Mahante pana cetiyādike antarite sati yato ākāso ujuṃ vivaṭo hoti. Tato dakkhiṇapassatovā uttarapassatovā gatagataṭhānatovasotaṃ ghaṭṭeti. Mandataro pana saddoasuyya mānopi hoti. Evaṃ gacchantoca yāva sotapasāde allīyitvā nuppajjati. Tāva asampattoyeva hoti. Yo pana allī yitvā uppajjati. So sampattonāma hoti. Na so suyyatīti. Yadi pana sotaṃ sampattavisayaṃ siyā. Yathā anto kucchigato gandho bahi naghāyiyati. Tathā anto kucchigato saddopi bahi nasuyeyya. Gandhassa viya disādesavavatthānaṃ vissana siyāti.

[188] Vibhāvaniyaṃ pana

‘‘Gantvā visayadesaṃ taṃ, pharitvā gaṇhatīti ce. Adhiṭṭhāna vidhā nepi, tassa so gocaro siyā.’’ Tipi vicāritaṃ. Taṃ na sundaraṃ.

Na hi cakkhādidvayassa bahiddhā visayadesagamanasaṅgo atthīti. Gocaraṃ gaṇhātīti gocaraggāhikaṃ. Pasāda maṇḍabhūtattā āpātamāgataṃ ārammaṇanimittaṃ sampaṭicchatīti attho.

Vibhāvaniyaṃ pana

Viññāṇādhiṭṭhitaṃ hutvā taṃtaṃ gocaragahaṇa sabhāvattāti vuttaṃ.

Vaṇṇoti rūpārammaṇassetaṃ nāmaṃ. Ojāti āhāra rūpa māha. Vinibhujjatīti vinibbhogo. Ṭhānato desato uppattikāraṇato visuṃvisuṃ vavatthapīyatīti attho. Navinibbho goti avinibbhogo. So eva rūpanti avinibbhogarūpaṃ. Ācariyānandattherenapanettha gandharasaojā katthaci vinībhuttā dissantīti pañcavidhameva avinibbhogarūpaṃ icchitaṃ. Taṃ parato āgamissatīti. [Rūpavibhāgo].

158.Kammanti ekā cetanāeva. Sāyeva hi paṭṭhāne nānākkhaṇika kammapaccayabhāvena vuttā. Yathāha-nānākkhaṇikā kusalākusalā cetanā vipākānaṃ khandhānaṃ kaṭattāca rūpānaṃ kammapaccayena paccayoti. Cittanti pana sasampayuttadhammaṃ adhippetaṃ. Paṭṭhāne cetasikadhammānaṃpi rūpasamuṭṭhāpanabhāvena vuttattā. Yathāha-hetū hetusampayuttakānaṃ dhammānaṃ taṃ samuṭṭhānānañca rūpānaṃ hetu paccayena paccayotiādi. Utūti tejoyeva. So hi kappasaṇṭhāpanavasena sakalaṃ okāsa lokaṃpi nānāsarīrasaṇṭhāpanavasena saka laṃ rūpamayaṃ kāyaṃ sattalokaṃpi nānārukkhatiṇādīnaṃ abbhapaṭalameghavuṭṭhijalaaggi vātādīnañca saṇṭhāpanavasena sakalaṃ saṅkhāralokaṃpi udayati pasavati janeti vaḍḍheti. Tasmā utūti vuccatīti. Arati gacchati pavattatīti utūtipi vadanti. Āhāroti ojāeva. Rūpavirāgabhāvanābhūtaṃ arūpakusalaṃ kammajarūpaṃ najanetīti vuttaṃ pañcavīsatividhaṃpīti. Atisaṅkhatanti atītakāle yathākā lantare rūpaṃ janeti, tathā visesetvā suṭṭhukataṃ. Ajjhatti kasantāneti vuttaṃ, ajjhattasantāneti pana vattabbaṃ. Ajjhatta meva ajjhattikantivā ikasaddassa attho daṭṭhabbo. Paṭisandhimupādāyāti paṭisandhicittassa uppādakkhaṇaṃ upādāya. Khaṇekhaṇeti ekekassa cittassa tīsu tīsu khaṇesu. Ācariyānandatthero pana sabbesaṃpi catusamuṭṭhānikarūpānaṃ ekekassa cittassa uppādakkhaṇeeva uppādaṃ bhaṅgakkhaṇeeva nirodhañca āha. Ahaṃ panassā dhippāyo-sabbānipi catusamuṭṭhānikarūpāni cittassa uppādakkhaṇeeva uppajjanti, na bhaṅgakkhaṇe. Yathāha –

Yassavā pana samudayasaccaṃ nirujjhati, tassa dukkhasaccaṃ uppajjatīti. Noti.

Tathā tāni cittassa bhaṅgakkhaṇeeva nirujjhanti. Na uppādakkhaṇe. Yathāha –

Yassa kusalā dhammā akusalā dhammā uppajjanti, tassa abyākatā dhammā nirujjhantīti. Noti.

Arūpabhavaṃ sandhāya etaṃ yamakadvayaṃ vuttaṃ. Rūpāni pana cittassa bhaṅgakkhaṇepi uppajjanti. Uppādakkhaṇepi nirujjhantīti ce. Na. Evañhi sati –

Yassavā pana samudayasaccaṃ nirujjhati, tassa dukkhasaccaṃ uppajjatīti. Arūpe taṇhāya bhaṅgakkhaṇe tesaṃ samudayasaccaṃ nirujjhati. Noca tesaṃ dukkhasaccaṃ uppajjati. Pañcavokāre taṇhāya bhaṅgakkhaṇe tesaṃ samudayasaccañca nirujjhati, dukkhasaccañca uppajjatītica.

Itaratthaca

Arūpe kusalānaṃ uppādakkhaṇe tesaṃ kusalā dhammā uppajjanti. Noca tesaṃ abyākatā dhammā nirujjhanti. Pañcavokāre kusalānaṃ uppādakkhaṇe tesaṃ kusalā dhammāca uppajjanti. Abyākatā dhammāca nirujjhantītica.

Evaṃ paripuṇṇapañhāeva uddhaṭā siyuṃ. Noti pana paṭisedhova uddhaṭo. Tasmā nayidaṃ arūpabhavaṃ sandhāya vuttanti sakkā vattunti. Cittajarūpaṃ sandhāya vuttanti ce. Tampi na. Kammajarūpassa vigahaṇe virodhassa yamakapāṭhantarassa abhāvato. Anulomassevaca bhāvato. Yathāha –

Yassavāpana yattha manindriyaṃ na uppajjati. Tassa tattha jīvitindriyaṃ nauppajjatīti. Asaññasattānaṃ tesaṃ tattha manindriyaṃ na uppajjati. Noca tesaṃ tattha jīvitindriyaṃ na uppajjati.

Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha manindriyañca nauppajjati. Jīvitindriyañca nauppajjatīti.

Ettha hi asaññasattānanti etena rūpajīvitindriya meva vuttaṃ. Yadica taṃ cittassa bhaṅgakkhaṇepi uppajjeyya, purimakoṭṭhāse pavatte cittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ.La. Jīvitindriyaṃ nauppajjatīti vuttaṃ siyā, pacchimakoṭṭhāseca sabbesaṃ cavantānaṃ icceva vuttaṃ siyāti. Pacchimakoṭṭhāse pana arūpa jīvitindriyaṃ sandhāya vuttanti ce. Na. Tathā gahaṇatthaṃ yamaka pāṭhantarābhāvato sabbaññuvisayeca ṭhāne pāḷiyo saṃsanditvā balavatiyā pāḷiyuttiyāeva ṭhātabbatoti. Yasmāca rūpadhammā nāma dandhapavattino honti. Arūpadhammā lahupavattino ṭhitikkhaṇoca tesaṃ visuṃ gaṇanūpago natthi. Tasmā aññoyeva rūpa dhammānaṃ khaṇapabandho. Añño arūpadhammānaṃ. Tattha sabbepi rūpadhammā ekacittakkhaṇaparimāṇena attano uppādakkhaṇena yuttā khaṇe khaṇe nirantarameva uppajjanti. Paṭisandhito paṭṭhāya sahuppannattāca pana dvinnaṃ tesaṃ uppādādivā nirodhantovā yāvajīvaṃpisaheva hotītipi tassa adhippāyoti. Yamaka pāḷiyo pana nānātthā, nānābyañjanā, gambhīroca satthu adhippāyo. Tasmā suṭṭhu vicāretvā sallakkhetabbo. Na pana dhammatā esā yamakassa. Yadidaṃ yathālābhayojanāti katvā attano adhippāye ṭhatvā diṭṭhaṃ diṭṭhaṃ yamakapāṭhaṃ yathālābhayo janāyaeva sakkā yojetunti. Rūpavirāgabhāvanāvisesabhūtaṃ arūpakusalaṃ tasmiṃ loke rūpasahitaṃ paṭisandhiṃ najaneti. Suddhaarūpameva janeti. Tasmā rūpasantatisīsassa sabbaso abhāvā tatruppannāni sabbāni chacattālīsacittāni rūpaṃ janetuṃ na na sakkonti. Arūpavipākā pana tattheva niyamuppannāti arūpapākasseva gahaṇaṃ kataṃ, teneva aṭṭhakathāyaṃ, aññānipi bahūni āruppe uppannāni anokāsatthā rūpaṃ nasamuṭṭhāpentīti vuttaṃ tattha anokāsatānāma ādito paṭṭhāya uppannassa rūpasantatisīsassa abhāvo eva daṭṭhabboti.

[189] Vibhāvaniyaṃ pana

‘‘Rūpavirāgabhāvanānibbattattā hetuno tabbidhuratāyā’’tipi kāraṇaṃ vuttaṃ. Taṃ akāraṇaṃ.

Rūpārūpavirāgabhāvanābhūtamagganibbattassa lokuttaravipākassa rūpokāse sati rūpajanakatādassanatoti. Jhānaṅgavirahena aṅgadubbalānipi rūpaṃ na janentīti dvipañcaviññāṇagahaṇaṃ kataṃ. Itarā nipi pana pannarasakāmarūpa paṭisandhicittāni khīṇāsavānaṃ parinibbānacuti cittanti imāni cittāni rūpaṃ na samuṭṭhāpentiyeva. Evaṃsantepi tāni sabbānipi bhavaṅgakāle akhīṇāsavānañca cutikāle samuṭṭhāpentīti tesaṃ idha agahaṇaṃ daṭṭhabbaṃ.

[190] Vibhāvaniyaṃ pana

Paṭisandhicittaṃ pana cuticittañca ekūnavīsati bhavaṅgasseva antogadhattā cittantaraṃ na hotīti na tassa vajjanaṃ kata’’nti vuttaṃ. Tattha ekūnavīsati bhavaṅgassevāti na vattabbaṃ.

Arūpavipākassa sarūpato vajjitattāti. Kasmā pana yathā vuttāni pannarasa paṭisandhicittāni paṭisandhikkhaṇe rūpaṃ na samuṭṭhāpentīti, paridubbalattā. Cittañhināma uppādakkhaṇeeva paripuṇṇaṃ paccayaṃ labhitvā balavaṃ hoti. Rūpañca ṭhitikkhaṇeva.

Tasmā attano balavantakkhaṇe uppajjamānabhāvena dubbalaṃ vatthuṃ nissāya uppannattā sayaṃpi paridubbalaṃ hotīti sabbānipi tāni tadā rūpaṃ nasamuṭṭhā pentīti. Etthaca keci anantarāsevanādipaccayā cittassa uppādakkhaṇeeva pharanti. Rūpassa pana upatthambhakabhūtā utuāhārā pacchājātapaccayadhammāca ṭhitikkhaṇeevapharantīti tesaṃ yathākkamaṃ uppādakkhaṇe ṭhitikkhaṇeca paripuṇṇapaccayalābho veditabbo.

[191] Vibhāvaniyaṃ pana

‘‘Pacchājāta paccayarahitaṃ pana āhārādīhica anupatthaddhaṃ dubbalavatthuṃ nissāya pavattattā attanoca āgantukatāya kammajarūpehica cittasamuṭṭhānarūpānaṃ ṭhānaṃ gahetvā ṭhitattā’’ti kāraṇaṃ vuttaṃ. Tattha pacchājāta paccaya rahitanti idaṃ vicāretabbaṃ.

Paṭisandhicittassa ṭhitikkhaṇe pacchājāta paccaya rahitassa piutussa rūpajanakabhāvassa vakkhamānattā. Na hi attanā avijjamānaṃ pacchimacittaṃ purimacittakkhaṇe ṭhitassa kassaci rūpassa pacchājāta paccayo hoti. Atthi paccayekadesattā tassa paccayassāti. Khīṇāsavānaṃ cuticittaṃ pana pakatiyāva vūpasantavaṭṭamūle santāne pavattattā santataraṃ hoti. Puna āyusaṅkhārānaṃ parikkhayena dubbalatare pariyantagate ca vatthumhi nissitattā dubbalatarañca hotīti taṃ rūpaṃ nasamuṭṭhāpetīti, ācariyānandatthero pana sabbasattānaṃpi cuticittaṃ rūpaṃ nasamuṭṭhāpetīti icchati. Yathāha-khīṇāsavānaṃ cuticittanti visesetvā vuttaṃ.

Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati. Rūpāvacare arūpāvacare pacchimabhavikānaṃ yeca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, tesaṃ, cavantānaṃ tesaṃ vacī saṅkhāro nirujjhissati, noca tesaṃ kāyasaṅkhāro nirujjhatīti –

Pana vacanato aññesaṃpi cuticittaṃ rūpaṃ nasamuṭṭhāpetīti viññāyati. Na hi rūpasamuṭṭhāpaka cittassa gabbhagamanādi vinibaddhābhāve kāyasaṅkhārāsamuṭṭhāpanaṃ atthi, na ca yuttaṃ cutoca cittasamuṭṭhānañcassa pavattatīti. Nāpi cuticittaṃ rūpaṃ samuṭṭhāpetīti pāḷi atthīti.

Anuṭīkāyaṃ pana

Tasmiṃ pāṭhe tesaṃ cavantānaṃ noca kāyasaṅkhāro nirujjhatīti vacanaṃ na kevalaṃ cuticittasseva rūpasamuṭṭhāpanābhāvaṃ sādheti, athakho tato purimānaṃ sabbesaṃ maraṇāsanna cittānaṃ rūpasamuṭṭhāpanābhāvaṃpi sādhetiyevāti dīpeti. Cuti cittasmiṃhi kāyasaṅkhārassa nirodhe paṭisiddhe tato pubbe yāva sattarasamacittā etthantare tassa uppādopi paṭisiddhoeva hotīti. Sabbañcetaṃ vicāretabbaṃ.

Kāyasaṅkhāroti hi assāsapassāso vuccati. Soca suṭṭhu oḷāriko rūpadhammoti nacuticitte tannirodhābhāva vacanena itarāni sukhumānipi rūpāni cuticittaṃ najanetīti sakkā vattuṃ.

[192] Yañca tattha

Na hi rūpasamuṭṭhāpakacittassa gabbhagamanādi vinibaddhābhāve kāyasaṅkhārāsamuṭṭhāpanaṃ atthīti vuttaṃ. Taṃpi na yujjati.

Tānieva hi gabbhagamanādīni imassatthassa sādhakāni bhavituṃ arahanti oḷārikassa kāyasaṅkhārassa asamuṭṭhāpakaṃpi cittaṃ itaraṃ sukhumarūpaṃ pana samuṭṭhāpetiyevāti.

[193] Yaṃpi tattha

Na ca yuttaṃ cutoca cittasamuṭṭhānañcassa pavattatīti vuttaṃ. Taṃpi akāraṇaṃ.

Na hi cutito paraṃ katipayakhaṇamattaṃ cittajarūpapavattiyā koci virodho atthīti.

Yañca tattha

Nāpi cuticittaṃ rūpaṃ samuṭṭhāpetīti pāḷi atthīti vuttaṃ. Tatthapi cuticittaṃ rūpaṃ nasamuṭṭhāpetītipi natthi, aññatra kāyasaṅkhārāti na na sakkā vattunti.

Evaṃ pana yuttaṃ siyā, yathā rūpadhammā ādito paṭisandhikāle ekacittakkhaṇamatte paccayaparittatāyavā attano dandhavutti tāyavā dubbalā honti, tathā pariyosānepi maraṇakāle parikkhīyamānapaccayatāyavā nirodhāsannatāyavā paridubbalāeva hontīti sakkā vattuṃ. Tasmā vatthussa ādiantanissitāni paṭisandhicuticittāni samadubbalānieva hontīti sakkā viññātunti.

Vibhāvaniyaṃ pana

Abhidhammatthavikāsaniyañca pāḷivirodhaṃ maññamāno kiñcimattampi avicāretvā ṭīkāsu vuttanayameva suṭṭhu vikāsayitvā gatoti.

Pathamabhavaṅgamupādāyāti pathama bhavaṅgacittassa uppādakkhaṇato paṭṭhāya. Jāyantamevāti uppādakkhaṇe uppādakkhaṇe uppajja mānameva, na tiṭṭhantaṃ. Naca bhijjamānanti attho. Kāraṇaṃ vuttameva. Tatthāti tasmiṃ pañcasattatividhe citte. Appanājavananti abhiññādvayavajjitaṃ chabbīsatividhaṃ appanājavanacittaṃ. Iriyāpathanti gamanavajjitaṃ tividhaṃpi iriyāpathaṃ.

[194] Vibhāvaniyaṃ pana

‘‘Gamanādī’’ti vuttaṃ. Taṃ na yujjati.

Na hi aṅgapaccaṅgānaṃ calanaphandanamattaṃpi viññattiyā vinā sijjhati. Kuto gamanaṃ. Naca yathāvuttaṃ appanājavanaṃ viññattiṃ samuṭṭhāpetuṃ sakkotīti. Pi saddena taṃ nakevalaṃ rūpasamuṭṭhāpakamattaṃti dasseti. Sannāmetīti sandhāreti ayamevavā pāṭho siyā, vakkhamānehi cittehi abhisaṅkhataṃ yathāpavattaṃ iriyāpathaṃ apatamānaṃ acalamānaṃ dhāreti upatthambhetīti attho. Upatthambhanañcettha yathāpavattassa iriyāpathassa rakkhanamattaṃ daṭṭhabbaṃ. Naukkhipitvā viya abhinīharaṇaṃ. Itarathā thambhanaviññattiyā pasaṅgo siyāti. Etthaca yathānisinnassavā ṭhitassavā bhavaṅga citte abbokiṇṇe pavattamāne aṅgāni osīdanti patanti. Na tathā imasmiṃ chabbīsatividhe jāgaraṇacitte vakkhamānesucadvattiṃsa vidhesu jāgaraṇacittesupavattamānesu. Tesu pana pavattamānesu aṅgāni upatthaddhāni honti. Na osīdanti na patanti. Pubbe yathā thapitāneva pavattantīti veditabbaṃ.

[195] Vibhāvaniyaṃ pana

‘‘Na eva metesu dvattiṃsavidhesu vakkhamānesu ca chabbīsati yā jāgaraṇacittesu pavattamānesū’’ti pāṭho.

Na evametesu chabbīsatiyā jāgaraṇacittesu vakkhamāne suca dvattiṃsa vidhesu pavattamānesūti pana pāṭho yutto. Voṭṭhabbananti manodvāre āvajjanamāha. Na hi pañcadvārikāni javana cittānipi viññattiṃ samuṭṭhāpenti. Iriyāpathupatthambhana mattaṃ vā pisaddena gahithaṃ sandhāya voṭṭhabbanādīni pañcadvārikānipi gahitāniti daṭṭhabbaṃ. Etthaca iriyāpathonāma gamanādinā tena tena avatthāvisesena pavattā rūpadhammāeva. Evaṃ santepi kiñcicittaṃ rūpa sāmaññameva janeti na tatoparaṃ. Kiñci aññacittassa vasena yathāpavattaṃ iriyāpathaṃ rakkhituṃeva sakkoti, na appavattaṃ iriyāpathaṃ pavattetuṃ. Kiñci viññattiṃ samuṭṭhāpetvā appavattañca iriyāpathaṃ pavattetuṃ sakkoti. Aññānica kāyika vācasika vikārāni janetuṃ sakkoti. Yānica cittāni uttarakiccaṃ janetuṃ sakkonti. Tāni heṭṭhimaheṭṭhimaṃ kiccaṃ janetuṃ sakkontiyevāti dassanatthaṃ ayaṃ vibhāgo katoti veditabbo.

[196] Yaṃ pana vibhāvaniyaṃ

‘‘Yaṃpana cittaṃ viññattijanakaṃ, taṃ ekaṃsato iriyāpathu patthambhakaṃ. Iriyā pathassa viññattiyā saha avinābhāvato’’ti vuttaṃ. Taṃ na yujjati.

Idha hi iriyāpathupatthambhanaṃnāma viññattirahitamevā dhippetaṃ, na viññattisahitaṃ. Itarathā appanājavanānaṃpi viññattijanakatā āpajjeyyāti. Somanassajavanāni terasāti hasituppādena saddhiṃ lobhamūlato mahā kusalato mahā kriyato ca cattāricattārīti terasa somanassajavanāni. Tesupana kusalā kusalato aṭṭhaputhujjanānaṃ. Diṭṭhivippayuttā kusalakusalato chasekkhānaṃ. Kriyato pañcakhīṇāsavānanti daṭṭhabbaṃ. Sabbaṃ kāyavacīmanokammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivattanti vacanato vicāraṇakiccarahito hasituppādo sabbaññubuddhānaṃ nasambhavatīti evaṃ pavatto vādo aṭṭhakathāyaṃ paṭikkhittoyeva. Tasmiṃvāde hi sati itaresaṃpi ahetukacittānaṃ ñāṇavippayuttamahā kriyajavanānañca buddhānaṃ asambhavo āpajjati. Tasmā tesaṃ hasituppādacittena pavattassa sitakammassa pubbāparapavattānaṃ ñāṇānaṃ vasena ñāṇapubbaṅgamatā ñāṇānuparivattatā ca veditabbāti. Sītuṇhotusamaññātāti idaṃ sītaṃ idaṃ uṇhanti evaṃ sabba lokiyamahājanehi suṭṭhu paricchinditvā ñātā. Ṭhitippattāvāti attano ṭhitibhāvaṃ ṭhitikkhaṇaṃvā pattāeva. Na pana cittamiva jāyanta mattāti attho. Kāraṇaṃ vuttameva.

[197] Yaṃ pana vibhāvaniyaṃ

‘‘Pacchājātādipaccayupatthambhalābhena ṭhitikkhaṇeeva utuojānaṃ balavabhāvoti vuttaṃ tejodhātu ṭhitippattātiādi’’. Tattha pacchājātapaccayavacanaṃ heṭṭhā vicāritameva.

Apica, yadi utuno balavabhāvo rūpuppādanañca pacchājātapaccayāyattaṃ siyā. Evaṃ sati so paṭisandhicittassa ṭhitikkhaṇe rūpaṃ na samuṭṭhāpeyya, tadā pacchājātapaccayasseva abhāvato. Vakkhatica ṭhitikālamupādāya utusamuṭṭhānāti. Etthaca ṭhitikālanti paṭisandhicittassa ṭhītikālo vuttoti. Tasmā pacchājātapaccayavacanaṃ vicāretvā sampaṭicchitabbanti. Ojāsaṅkhāto āhāroti kammasamuṭṭhānādivasena catubbidho ajjhattasantāna gatoasitapītakhāyitasāyitavasena catubbidho, bahiddhasantā nagatoca ojāsaṅkhāto duvidhāhāro. Tadubhayāpica saṃsagga vasena laddhupatthambhā evarūpaṃ samuṭṭhāpentīti vuttaṃ ajjhoharaṇa kāleti. Etthaca bahiddhāsambhūtena utunā saha ajjhatta sambhūtānaṃ catusamuṭṭhānānaṃ utuojānaṃ viya bahiddhāsambhūtāya ojāyapi ajjhattaṃ rūpasamuṭṭhānaṃ sabbaaṭṭhakathāsu vuttaṃ.

Yathāha-majjhimaṭṭhakathāyaṃ

Kabaḷīkārāhāro tāva mukhe thapitamatto eva aṭṭharūpāni samuṭṭhāpeti. Dantavicuṇṇitaṃ pana ajjhoharīyamānaṃ ekekaṃ sitthaṃ aṭṭha aṭṭha rūpāni samuṭṭhāpetīti.

Ācariyadhammapālattherena pana yadi bahiddhasambhūtā ojā rūpaṃ samuṭṭhāpeyya, evaṃ sati yathā bahiddhasambhūto utu ajjhattañca bahiddhāca rūpaṃ samuṭṭhāpeti. Tathā sā bahiddhāpi rūpaṃ samuṭṭhāpeyya. Na pana samuṭṭhāpeti. Tasmā sā ajjhattaṃ patvāpi rūpaṃ na samuṭṭhā petiyeva. Ekantena pana ajjhattaojāeva samuṭṭhāpeti. Sā pana tassā upatthambhanapaccayoeva hotīti adhippāyena mukhe thapitamattoeva. Na saṅkhādito. Tattakenapi abbhantarassa paccayo hotiyeva, kenāha aṭṭha aṭṭha rūpāni samuṭṭhāpetīti majjhimaṭīkāyaṃ vuttaṃ. Yasmā pana upādinnakā utu ojānāma suṭṭhu paṇītarūpā honti, tasmā bahiddhā ojāpi ajjhattaṃ patvā tena utunā suṭṭhu sediyamānā tāyaca ojāya suṭṭhu upatthambhīya mānā sarīre medasinehupacayavasena rūpaṃ samuṭṭhāpetiyevāti yuttaṃ. Ajjhoharaṇakāleti idañca suṭṭhu balavabhāvappatta kālaṃ sandhāya vuttaṃ. Visuddhimagge pana mātarā paribhuttāhāropi dārakassa sararaṃ pharitvā rūpaṃ samuṭṭhāpeti. Sarīre makkhitāhā ropi rūpaṃ samuṭṭhāpetīti vuttaṃ. Mukhe thapitamattoeva aṭṭharūpāni samuṭṭhāpetītica pubbe vuttanti. Ṭhāna pattovāti attano ṭhitikkhaṇaṃ pattoeva. Etthaca catūsu samuṭṭhānesu utueva mahanto mahāthāmo mahāvipphāroca hoti. So hi sakalassapi okāsalokassa bahiddhā saṅkhāralokassaca samuṭṭhā pako vināsako ca hoti. Sattalokassaca soeva mahanto ajjhattasambhārabhūto hoti. Itarāni pana tīṇi tassa parivāramattānieva sampajjantīti.

Hadaya indriya rūpāni kammajāneva, na cittajādini. Yadievaṃ vippasannāni kho te āvuso sāriputta indriyāni. Katarena tvaṃ etarahi vihārena viharasīti kasmā vuttanti. Indriyasambhārānaṃ vaṇṇānaṃ samāpatti cittasamuṭṭhitānaṃ visadavippasannatāvasena upacari tattāti. Tathā hi ekābaddhapavattāni catujarūpāni ekasmiṃ vippasanne sabbāni vippasannāneva honti. Milāteca milātānevāti. Utucittāhārā pana tesaṃ navannaṃ upatthambhanapaccayā hontīti veditabbaṃ. Ettha ca uppalapadumāni viya kammajarūpāni daṭṭhabbāni. Tesaṃ bījaṃ viya kammaṃ. Kaddamodakāni viya utuāhārādīni. Viññatti dvayaṃ cittajameva. Tathā hi taṃ cittasahabhū cittānuparivattidhammesu bhagavatā niddiṭṭhanti. Saddocittotujoti kasmā vuttaṃ. Nanunidhikaṇḍasutte suvaṇṇatā susaratā susaṇṭhānaṃ surūpatātiādinā tādisena kammavisesena saddasampattināma vuttāti. Saccaṃ, kammavisesena pana yathā suvisado sumadhuro saddo pavattati, tathā ṭhānakaraṇagatānaṃ upādinnakasarīrānaṃ susaṇṭhitatā vāta semhādīhi apalibuddhatāca hoti. Tasmā tammūlikāsaddasampatti kammaphalesu pakkhipitvā susaratāti vuttā. Na ekantena saddassa kammajanitattāti veditabbā.

Lahutādittayaṃ utucittāhārehi sambhotīti kasmā vuttaṃ. Nanu appābādhasaṃvattanikā esā māṇava paṭipadā, yadidaṃ avihiṃsāti vuttaṃ. Appābādha paccayasamuṭṭhitañca etaṃ rūpattayaṃ. Tathā hi dandhattādi kara dhātukkhota paṭipakkhapaccaya samuṭṭhānatā etassa vuttāti. Vuccate, kammajarūpānināma udake pakkhittāni satapākatelāni viya pakatiyāva kammānurūpaṃ lahu mudu kammañña bhūtāni honti. Tasmā tesaṃ visuṃ lahutādi vikāronāma natthi. Yato tesaṃ ekasmiṃbhave ekāaddhā paccuppannatāva labbhatīti. Evañca katvā yamakesupi tesaṃ kālabhedo paṭisandhivutiparicchinnena addhā paccuppanneneva gahitoti. Yasmā pana cittaṃnāma nānānīvaraṇabhedavasenavā sukha dukkha pīti passaddhi saddhā paññādi vasenavā nānā khaṇesu nānā avatthā yuttaṃ hoti. Tathā utuāhārāca sappāyā sappāyabhedavasena. Tasmā tehi tīhi samuṭṭhita rūpānieva nānākhaṇesu garukalahukādi vasena nānāvikārayuttāni honti. Yato tesaṃ santati samaya vasena kālabhedo labbhati. Evañca katvā yamakesupi akammajānaṃ pavattikāle khaṇasantativasenapi kālabhedo gahitoti. Nanu kammavipākajā ābādhāti vuttaṃ. Satica kamma samuṭṭhāne ābādharūpe tatovuṭṭhānabhūto kammajo lahutādi guṇopi visuṃ labbhamāno siyāti. Na. Yesañhi vasena imasmiṃ sarīre kammavipākajānāma ābādhā uppajjanti. Tāni upapīḷakupa ghātakakammānipi gatikālapayoga vipattiyo labhamānāni eva sarīraṭṭhakā pathavādayo vātapittādayoca utusamuṭṭhānā dhātuyo khobhetvā nānābādhe uppādenti. Utusamuṭṭhānāsu pana khubbhitāsu itarāni tadanugatikāni eva honti. Teneva hi sītenapi ruppati, uṇhenapi ruppati, jigacchāyapi ruppati, vipāsāyapi ruppatītiādinā utupadhānova rūpadhammānaṃ ruppanapaccayo vuttoti. Tasmā kevalaṃ kammasamuṭṭhāno ābādhonāma natthi. Yato yathāvutto kammajo lahutādiguṇonāma visuṃ labbhamāno siyāti.

Yasmā pana avihiṃsā kammanibbattā sattā tesaṃ upapīḷakādīnaṃ kammānaṃ suvidūratāyaceva sarīrakoṭṭhāsānaṃ ghanasiniddhasaṇṭhitiyā dukkhobhaniyatāyaca nibbattabhave nirābādhā honti. Tasmā tadatthaṃ sandhāya appābādhasaṃvattanikā esā māṇavapaṭipadā. Yadidaṃ avihiṃsāti vuttaṃ, na pana appābādhanimittassa lahutādittayassa kammasamuṭṭhānatāya. Evañca katvā rūpakaṇḍena kammassakaṭattārūpesu eva etaṃ rūpattayaṃ niddiṭṭhanti daṭṭhabbaṃ. Rūpakalāpānāma ekasmiṃ paramāṇusmiṃpi bahuvidhā hutvā pavattanti. Tasmā catujarūpa kalāpesu ghanabhāvena pavattamānesu kalāpantarabhūtā ākāsadhātupi dissamānāeva hotīti katvā catujesu tassā gahaṇaṃ kataṃ. Kāmaṃ sabbānipi anipphannarūpāni kenaci paccayena anipphāditāni honti. Tesu pana na tathā lakkhaṇarūpāni. Yathā itarāni cittādi paccaya visesena dissamāna visesāni hontīti vuttaṃ lakkhaṇarūpāni na kutoci jāyantīti. Jāyamānādi rūpānanti jāyamāna jiyyamāna miyyamānānaṃ rūpakalāpānaṃ. Sabhāvattāti jātijarāmaraṇasaṅkhātalakkhaṇasabhāvamattattā. Etthaca rūpakaṇḍe utusamuṭṭhānanti ca āhārasamuṭṭhānanti ca vuttaṃ natthi. Paṭṭhāne eva vuttaṃ.

Ettha siyā, jaratā aniccatā pāḷiyameva na kutoci samuṭṭhānāti vuttā. Tasmā idhapi tāsaṃ nakutoci samuṭṭhānesu gahaṇaṃ yuttaṃ. Upacayasantatiyo pana pāḷiyaṃpi kutoci samuṭṭhānesu vuttā. Aṭṭhakathāyaṃpi tāhi saddhiṃ visati kammajarūpāni sattarasa cittajarūpāni cuddasa utujarūpāni terasa āhāraja rūpāni vuttāni. Tasmā idha tāsaṃ nakutocisamuṭṭhānatā navattabbāti. Vuccate, rūpajanakānaṃ jananabyāpāronāma attanā janitarūpānaṃ uppādakkhaṇe eva pharati. Na-tato paraṃ, tasmā tasmiṃ khaṇe labbhamānā upacayasantatiyoyeva kutoci jātapariyāyaṃ arahanti, na jaratā aniccatāyoti katvā pāḷiyaṃ aṭṭhakathā yaṃca tāsaṃeva kutoci samuṭṭhānesu gahaṇaṃ kataṃ. Apica, pubbe ajātā dhammā paccaye sati jāyanti. Asati na jāyantīti atthi. Jātā pana dhammā paccaye sati jiyyanti, miyyanti. Asati najiyyanti namiyyantīti natthi, tasmā purimānaṃ dvinnaṃ pavatti ekantena paccayāyattā hoti. Pacchimānaṃ dvinnaṃ pavatti pana ekantena paccaya nirapekkhā hotīti iminā pariyāyena tāsaṃ tesu gahaṇaṃ agahaṇañca veditabbaṃ. Yaṃ pana suttapadesu jarāmaraṇaṃ bhikkhave saṅkhataṃ paṭicca samuppannanti vuttaṃ. Taṃ jātiyā satieva tadubhayaṃ paññāyati. Asati na paññāyatīti iminā pariyāyena vuttanti veditabbaṃ. Idha pana pubbe vuttanayena itara anipphannarūpāni viya cattāripi etāni cittādipaccayavisesena dissamānavisesāni na hontīti catunnaṃpi na kutoci jātatā vuttā. Evaṃsantepi sārataraṃ pāḷinayaṃ atidhāvanto viya hotīti upacayasanta tīnaṃ kutoci samuṭṭhānesu saṅgahoeva seyyoti. [Rūpasamuṭṭhānanayo]

159. Eko eva jāti saṅkhāto uppādo etesanti ekuppādā. Ekoeva aniccatāsaṅkhāto nirodho etesanti ekanirodhā. Ekasaddo cettha saṅkhāne pavatto. Tasmā tena yāni rūpāni ekāyaeva jātiyā jāyanti. Ekāya eva aniccatāya nirujjhanti. Tesaṃ piṇḍi idha rūpakalāponāmāti dasseti. Ye pana kalāpagata rūpagaṇanāya ekasmiṃ kalāpepi anekāni jātiādīni kappenti, tesaṃ mūlaṭīkāya nasameti. Yuttica natthi. Vuttañhi tattha ekekakalāpa pariyāpannānaṃ rūpānaṃ saheva uppādādipavattito ekekakalāpassa uppādādayo ekekāva hontīti yathā ekekassa kalāpassa jīvitindriyaṃ kalāpā nupālakaṃ upādāya rūpanti vuccati. Evaṃ kalāpuppādādi sabhāvā jātiādayo upādāyarūpānicceva vuccanti. Evaṃ vikārapariccheda rūpānica yojetabbānīti. Yadica yo āyatanānaṃ ācayo. So rūpassa upacayotica yo rūpassa upacayo. Sārūpassa santatītica vuttattā tāni jātiādīni lakkhaṇarūpāni visuṃvisuṃ rūpānaṃeva, nakalāpassāti vucceyyuṃ. Catunnaṃ mahābhūtānaṃ upādāya pasādo rūpīnaṃ dhammānaṃ āyūtiādinā vuttattā cakkhādi jīvitādīnipi ekasmiṃ kalāpe anekānieva āpajjeyyuṃ. Tasmā tathā kappanaṃ akatvā ekasmiṃ kalāpe aññāni upādārūpāni viya lakkhaṇarūpānipi ekekānievāti niṭṭhaṃ gantabbanti.

Eko samāno mahābhūtasaṅkhāto nissayo etesanti ekanissayā. Ettha pana samānatthe ekasaddo yutto. Catunnaṃ bhūtānaṃ nissayatāsambhavato. Yānicaekuppādatādīhitīhilakkhaṇehi yuttāni. Tāni ekantena sahavuttīni nāma hontīti vuttaṃ sahavuttinoti. Dasaparimāṇāniassātidasakaṃ. Dasannaṃ samūho vā dasakaṃ. Cakkhunā upalakkhitaṃ dasakanti cakkhudasakaṃ. Cakkhupadhānaṃvā dasakaṃ cakkhudasakaṃ. Esanayo sesesupi. Yasmā pana cittajo saddo viññattivikārena vinā napavattati. Viññattivikāroca tena saddena vinā napavattati. Tasmā cittajaṃ saddanavakaṃvā vacīviññattinavakaṃvā nasambhavatīti adhippāyena vacīviññatti sadde hi ca sahavacīviññatti dasakanti vuttaṃ. Ettha pana viññatti vikāro saddena vinā napavattatīti idaṃ tāva yujjati. Yā tāya vācāya viññatti viññāpanā viññāpitattaṃ. Idaṃ taṃrūpaṃ vacīviññattīti hi vuttaṃ. Viññattivikārarahitaṃ pana cittajaṃ saddanavakaṃ. Aṭṭhakathāsu āgatameva. Yathāha-paṭiccasamuppāda niddesesu paṭisandhikkhaṇato uddhaṃ pavattaututoceva cittatoca saddanavakanti.

Mahāaṭṭhakathā nayena viññatti rahito vitakka vipphāra saddonāma asota viññeyyo cittajo saddo labbhati. So pana saṅgahakārena paṭisiddho. Yathāha-paṭṭhānepi cittasamuṭṭhānaṃ saddāyatanaṃ sotaviññāṇassa ārammaṇapaccayena paccayoti āvataṃ. Tasmā vinā viññattighaṭṭanāya uppajjamāno asota viññeyyo vitakkavipphārasaddonāma natthīti. Visuddhimagge assāsa passāse cittajaṃ saddanavakaṃ vuttaṃ. Yathāha-cittaje assāsa passāsa koṭṭhāsepi ojaṭṭhamakañceva saddocāti navāti, saddanavakeca āgate saddalahutādi dvādasakaṃpi āgatameva hoti. Tasmā suddhaṭṭhakaṃ, saddanavakaṃ, kāyaviññatti nākaṃ, vacīviññatti dasakaṃ, lahutādekā dasakaṃ, saddalahutādidvādasakaṃ, kāyaviññatti lahutādi dvādasakaṃ, vacīviññattisaddalahutādi te rasakanti aṭṭhacittajakalāpā paccetabbāti. Saccasaṅkhepe pana sadda lahutādi dvādasakaṃ visuṃ agahetvā cittaja kalāpā satteva vuttā.

Ṭīkāsu panassa porāṇaṭīkāyaṃ

Mahāṭṭhakathānayena viññattirahite asota viññeyye vitakka vipphārasadde saddanavakaṃ dassetvā puna vādantaraṃ dassentena. Apica, mahājanasannipātassa dūrato apaññāyamānakkharapadabyañjanattho cittasamuṭṭhānanighosasaddo aviññattiko evāti vadanti. Tathā migapakkhīnaṃca aññamaññaṃ bhāsaṃ ajānantānaṃ andhadamiḷādinaṃ aviññattiko cittasamuṭṭhānasaddo atthīti vuttaṃ.

Tattha viññattirahito asotaviññeyyo vitakkavipphāra saddo aṭṭhasāliniyaṃ paṭikkhitto. Mahājanasannipātassa citta samuṭṭhāna nighosasaddopi āsanne ṭhitānaṃ paññāyamānakkharapada byañjanattho saviññattikoeva hoti. Itarathā sabbepi citta jasaddā dūratare ṭhitānaṃ apaññāyamāna padabyañjanāeva hontīti sabbepi viññattirahitā siyunti. Naca migapakkhiādīnaṃ cittajo saddo viññattirahito hoti. Samānajātiyānaṃ paresaṃ adhippāyattha viññāpanatoti.

Pacchima ṭīkāyaṃ panassa

Saddanavakaṃ panettha accharā saṅghāta pāṇippahārādi sadda sahitaṃ aṭṭhakamevāti vuttaṃ. Taṃpi na yuttaṃ.

Tādiso hi saddo cittapaccayo utusamuṭṭhānoeva. Tasmā visuddhimagge vuttanayena assāsapassāsevā avacīghosesu kadāci cittasahitesu ukkāsita khipita vamita chaḍḍitasaddādīsu pivā etaṃ saddanavakaṃ veditabbanti. Utujakalāpesu pacchimā dvepi kasmā bahiddhā nalabbhanti. Nanu bahiddhāpi rūpānaṃ lahu garu mudu thaddha kammaññatā dissantīti. Saccaṃ, tā pana bhūtānaṃ omattādhimatta vasena honti, na pana lahutādittayavasenāti daṭṭhabbaṃ. Kasmā pana ākāsadhātuca lakkhaṇarūpānica rūpakalāpesu nagahitānīti vuttaṃ kalāpānantiādi. Ākāsadhātukalāpānaṃ pariccheda mattattā kassaci rūpakalāpassa aṅgabhūtā avayavabhūtā na hoti, lakkhaṇarūpānica sabbesaṃpi kalāpānaṃ uppādādi lakkhaṇa mattattā vikārarūpāni viya kalāpānaṃ bhedakarāni aṅgabhūtāni kalāpavisesapaññāpanassa kāraṇabhūtāni na honti. Tasmā tāni tesu nagahitānīti dasseti. Etena ekuppādātiādinā pubbe vuttaniyamo nipphannarūpānaññeva, na anipphannarūpānaṃ. Tesaṃ pana kalāpa bheda karaṇa meva kalāpaṅganti ca dīpeti. Evañca katvā ekanirodhaṅgarahitassapi viññattidvayassa kalāpabheda karattāeva tesu gahaṇaṃ suṭṭhu upapannaṃ hotīti veditabbanti. [Kalāpayojanā]

160.Yathārahanti sabhāvakā bhāvakānaṃ paripuṇṇāpari puṇṇindriyānañca arahānurūpato. Anūnānīti paripuṇṇāni. Nañhi idaṃ nāmarūpaṃ kāmaloke pavattiyaṃ na labbhatīti atthīti.

[198] Vibhāvaniyaṃ pana

‘‘Yathārahanti sabhāvakaparipuṇṇāyatanānaṃ anurūpato’’ti vuttaṃ, taṃ na sundaraṃ.

Na hi anūnānīti idaṃ puggalavasena visesanaṃ hotīti. Saṃsedajānañcevaopapātikānañcāti ettha mahāsīhanādasutte-

Catasso kho imā sāriputta yoniyo. Katamā catasso, aṇḍajā yoni jalābujā yoni saṃsedajāyoni opapātikā yonīti. Ye kho te sāriputta sattā aṇḍakosaṃ abhinibbhijja abhinibbhijja jāyanti, ayaṃ vuccati sāriputta aṇḍajā yoni. Ye kho te sāriputta sattā vatthikosaṃ abhinibbhijja abhinibbhijja jāyanti. Ayaṃ vuccati sāriputta jalābujā yoni. Ye kho tesāri puttasattāpūtimacchevā jāyanti. Pūtikuṇapevā pūtikummāsevā candanikāyavā oḷigallevā jāyanti, ayaṃ vuccati sāriputta saṃsedajā yoni. Devā nerakā ekacce ca manussā ekacceca vinipātikā ayaṃ vuccati sāriputta opapātikā yonīti vuttaṃ.

Aṭṭhakathāyañca aṇḍe jātā aṇḍajā. Jalābumhi jātā jalābujā. Saṃsede jātā saṃsedajā. Vinā etehi kāraṇehi uppattitvā viya nibbattā abhinibbattāti opapātikā. Abhinibbhijja jāyantīti bhinditvā nikkhamanavasena jāyanti. Pūti kuṇapetiādīhi aniṭṭhaṭṭhānāneva dassitāni. Iṭṭhesu sappi telamadhuphāṇitādīsu sattā jāyantievāti vuttaṃ. Etthaca purimesu dvīsu pāḷinayena aṇḍaṃ vuccati aṇḍakoso. Jalābuvuccati vatthikoso, tato jātā vijātā nikkhantāti aṇḍajā jalābujātica vuccantīti veditabbā. Tattha jaraṃ jīraṇaṃ bhedaṃ yāti upetīti jalābūti saddanītiyaṃ vuttaṃ. Jalaṃ vuccati kalalaṃ. Taṃ āvunāti paṭicchādeti avativā rakkhatīti jalābu, gabbhapaliveṭhanāsayo. Saṃsīdanti etthāti saṃsedo. Pūtimacchā diko sappitelādiko padumagabbhaveḷugabbharukkhasusirapupphaphalādi koca allakilinnapadeso. Upapattikkhaṇeeva paripuṇṇaaṅgapaccaṅgattā tato tato uppatitvā viya jāyantīti opapātikā.

Vibhāvaniyaṃ pana

Aṇḍajādayopi aṇḍakosādimhi okkamantā uppatantā eva nāma hontīti tesaṃpi opapātikattapasaṅgaṃ maññamāno upapāto nesaṃ atthīti opapātikāti vatvā ukkaṃsagati paricchedavasena cettha visiṭṭhaopapāto gahito. Yathā abhirūpassa kaññā dātabbāti vadati.

Ukkaṭṭhavasenāti paripuṇṇāyatanabhāvasaṅkhātena ukkaṃsatāvena, tattha opapātikā aṅgapaccaṅgehi saha sabbaso paripuṇṇena attabhāvena jāyanti. Puna tesaṃ vaḍḍhanakiccaṃ natthi. Saṃsedajānaṃ pana āyatanāni eva paripuṇṇāni honti. Aṅgapaccaṅgāni pana puna vaḍḍhitvāeva paripuṇṇāni jātānīti veditabbaṃ. Omakavasenāti avakaṃsavasena. Cakkhusotaghānabhāvasekānikadācipi na labbhanti jātibadhira jaccaghānakānaṃ abhāvakānañca sambhavatoti appoyo. Tattha tāni sabbānipi sugati duggati jātiyānaṃ ahetukasaṃsedajānaṃ kadāci nalabbhanti. Sugatiyaṃ pana opapātikabhāvonāma seṭṭho attabhāva paṭilābhoti nayena kenaci omakena kammena labbhati. Tasmā sugatijāti yānaṃ opapātikānaṃ aparipuṇṇindriyatānāma natthi aññatra abhāvakehi ādikappikehiti. Duggatijātiyānaṃpi pana tesaṃ kadāci cakkhu sota bhāva vekallatāeva vattabbā. Na ghānavekallatā. Kāmadhātuyaṃ pana aghānako opapātiko natthīti hi aṭṭha kathāyaṃ vuttaṃ. Jivhāvekallatānāma sabbesaṃpi natthi yevāti veditabbaṃ. Tathā hi dhammahadayavibhaṅge –

Kāmadhātuyā upapattikkhaṇe kassaci ekādasā yatanāni pātubhavanti. Kassaci dasa. Kassaciaparāni dasa. Kassaci nava. Kassaci sattāyatanāni pātubhavantīti vuttaṃ.

Tattha kāmadhātuyanti kāmaloke. Upapattikkhaṇeti paṭisandhicittassa uppādakkhaṇe. Kassaci ekādasā yatanānītiādisu catūsu vākyesu saṃsedajopapātikā vuttā. Kassaci sattāyatanānīti ettha pana gabbhaseyyakova vutto. Tattha yasmā sattāyatanaṃ nāma paṭisandhikkhaṇe na labbhati. Pavatti kāleyeva labbhati. Tasmā ekādasayatanānīti vuttaṃ. Kassaci dasāti cakkhuvekallavasena. Kassaci aparāni dasāti sota vekallavasena. Kassaci navāti cakkhusota dvaya vekalla vasena vuttaṃ. Yadica aghānako opapātikonāma siyā. Tadā suddhajaccaghānakena saddhiṃ tayo dasakavārā vuttā siyuṃ. Tathā jaccandhaghānaka jaccabadhiraghānakehi saddhiṃ tayo navakavārā ekoca aṭṭhakavāro vutto siyā tiṇṇaṃ vipannānaṃ vasena. Tathā avuttattā pana natthi aghānako opapāti koti viññāyatīti. Tasmiṃ pana vibhaṅge indriyavāre napuṃsakānaṃ opapātikānanti avuttattā thapetvā ādikappike abhāvakopi opapātiko natthiyevāti. Pāḷiyaṃ avuttaṃpi pana saṃsedajānaṃ vuttapakāraṃ cakkhādivekallaṃ aṭṭhakathāvasena veditabbaṃ. Yathāha-sattati ukkaṃsatova rūpāni saṃsedajopapāta yonīsu. Athavā, avakaṃsato tiṃsāti. Tattha tiṃsāti jivhākāya vatthu dasakānaṃ vasena tiṃsarūpānīti ca vuttaṃ. Idañhi vacanaṃ saṃsedajānaṃ vasena vuttanti mahāṭīkāyaṃ vuttaṃ. Ācariyā nandattherena pana yamake ghānajivhānaṃ aññamaññaṃ avinābhāva vuttitā vuttāti jivhā vekallatā viya ghānavekallatāpi natthīti icchitaṃ. Indriya yamake pana –

Yassavā pana itthindriyaṃ uppajjati, tassa ghānindriyaṃ uppajjatīti. Aghānakānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ itthindriyaṃ uppajjati, noca tāsaṅghānindriyaṃ uppajjatītica. Yassavā pana purisindriyaṃ uppajjati, tassa ghānindriyaṃ uppajjatīti. Aghānakānaṃ purisānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjati, noca tesaṃ ghānindriyaṃ uppajjatītica vuttaṃ.

Tasmā aṭṭhakathāyaṃ vuttanayena ghānavekallatāpi atthīti yuttaṃ.

Vibhāvaniyaṃ pana

Apare pana yamake ghānajivhānaṃ sahacāritā vuttāti ajivhassa asambhavato aghānakassapi abhāvameva vaṇṇenti. Tatthāpi yathā cakkhusotāni rūpabhave ghāna jivhāhi vinā pavattanti. Na evaṃ ghānajivhā aññamaññaṃ vinā pavattanti. Dvinnaṃpi rūpabhave anuppajjanatoti evaṃ visuṃ visuṃ kāmabhave apavatti vasena tesaṃ sahacāritā vuttāti na na sakkā vattunti vuttaṃ. Taṃ yuttaṃ.

Okāsavāre hi ekantasahacāritā vuttamattena puggalesu ekantasahacāritā na sakkā vattunti. Gabbhe mātukucchimhi sentīti gabbhaseyyakā. Rūpādīsu khandhesu sañjanti laggantīti sattā. Yathāha-rūpe kho rādha yo chando, yo rāgo, yā nandi, yā taṇhā, tatra satto, tatra visatto, tena sattoti vuccatītiādi. Gabbhaseyyāca te sattācāti samāso. Aṇḍajāceva jalābujāca. Tīṇidasakāni pātu bhavanti. Yāni kalalanti vuccanti. Bhāvadasakaṃ kadāci nalabbhati napuṃsakassāti adhippāyo. Evañcakatvā dhammahadayavibhaṅge gabbhaseyyakānaṃ sattānaṃ ahetukānaṃ napuṃsakānaṃ upapattikkhaṇe cattārindriyāni pātubhavanti kāyindriyaṃ manindriyaṃ jīvitindriyaṃ upekkhindriyanti vuttaṃ. Tatoparanti gabbhaseyyakānaṃ paṭisandhikkhaṇato paraṃ. Pavattikāleti ekadasame sattāhe. Tathā hi kathāvatthuaṭṭhakathāyaṃ sesāni cattāri sattasattati rattimhi jāyantīti vuttaṃ. Tattha sesānīti kāyāyatana manāyatanato avasesāni cattāri cakkhusotaghānajivhā yatanāni. Sattasattatirattimhīti ekādasamasattāhassa pariyosānarattimhi. Ayañca attho yamakaṭīkāya dīpetabbo. Vuttañhi tattha –

Gabbhaseyyakassa pacchimabhavikassa upapajjantassa ekadasa masattāhā orato ṭhitassa rūpāyatanaṃ nuppajjissati, noca cakkhāyatanaṃ nuppajjissatīti.

Yaṃ pana yassavā pana yattha rūpāyatanaṃ uppajjittha, tassa tattha ghānāyatanaṃ uppajjatīti. Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ tesaṃ tattha rūpāyatanaṃ uppajjittha. Noca tesaṃ tattha ghānāyatanaṃ uppajjatīti ettha aghānakānaṃ kāmāvacaraṃ upapajjantānanti vuttaṃ.

Taṃ ye ekādasamasattāhā orato kālaṅkarissanti. Tesaṃ ghānāyatanānibbattakakammena gahitapaṭisandhikānaṃ vasena vuttantica vuttaṃ. Etthaca cakkhughānesu vuttesu sotajivhā avuttāpi atthato siddhāeva hontīti.

[199] Yaṃ pana vibhāvaniyaṃ

‘‘Pavattikāleti sattame sattāheti’’ vuttaṃ. Taṃ na gahetabbaṃ.

Aṭṭhakathā virodhato īdisesu ca ṭhānesu aṭṭhakathā pamāṇatoti.

[200] Yañca tattha

‘‘Ṭīkākāramatena ekādasame sattāhe vāti’’ vuttaṃ. Tampi na sundaraṃ.

Nahi aṭṭhakathāyaṃ niddiṭṭhato vutto vinicchayo ṭīkākāra matonāma sakkā vattunti.

[201] Yañca tattha

‘‘Kamenāti cakkhudasakapātubhāvato sattāhātikkamena sotadasakaṃ. Tato sattāhātikkamena ghāna dasakaṃ. Tato sattāhā tikkamena jivhādasakanti evaṃ anukkamenāti vuttaṃ’’. Taṃpi na daṭṭhabba.

Yathāvutta aṭṭhakathāvirodhattā eva.

[202] Yaṃpi tattha

‘‘Aṭṭhakathāyaṃpi hi ayamattho dassito vā’’ti vuttaṃ. Taṃpi na yuttaṃ.

Na hi sānāma aṭṭhakathā atthi. Yattha īdiso uppattikkamo dassito siyā. Nanu paṭiccasamuppādaṭṭhakathāsu gabbhaleyyakavasenavā purimaṃbhavacakkaṃ vuttaṃ. Anupubbapavattidīpanatoti vuttanti ce.Na. Tañhi viññāṇādīnaṃ pañcannaṃ aṅgānaṃ paccayapaccayuppannabhāvapavattikkamena pāḷiyaṃ āgataṃ pañcapadaṃ sandhāya vuttanti. Āyatananiddesaṭṭhakathāsu pana so paṭikkhittoyeva. Naca aṭṭhakathāsu paṭikkhitto uppattikkamo therena idha kamenāti iminā pāṭhena dassitoti sakkā vattunti. Tasmā kamenāti idhapi desanakkamenāti attho. Desitānīti sambandhoca veditabbo.

Saccasaṅkhepa ṭīkāyaṃ pana

Sākhāvatthaṃ atikkamma pacchā sattame sattāhe cakkhu sotaghānajivhādasakāca uppajjanti. Ṭīkākāropana ekādasame sattāheti āhāti vuttaṃ. Taṃpi nayujjati yevāti.

Ettha ca kalalādīnaṃ uppattikkamo saṃyuttake vutto. Yathāha –

Pathamaṃ kalalaṃ hoti, kalalā hoti abbudaṃ;

Abbudā jāyate pesi, pesiyā nibbattate ghano;

Ghanā pasākhā jāyanti, kesā lomā nakhāpicāti.

Aṭṭhakathāyañca vuttaṃ. Tattha pathamanti pathamena paṭisandhiviññāṇena tissoti vā phussotivā nāmaṃ natthi. Athakho tīhi jātiuṇṇaṃsūhi katasuttagge saṇṭhitatelabindupamāṇaṃ kalalaṃ hoti. Yaṃ sandhāya vuttaṃ –

Tilatelassa yathā bindu, sappimaṇḍo anāvilo;

Evaṃ vaṇṇapaṭibhāgaṃ, kalalaṃ saṃpavuccatīti.

Kalalā hoti abbudanti tasmā kalalā sattāhaccayena maṃsadhovanaudakavaṇṇaṃ abbudaṃnāma hoti, kalalanti nāmaṃ anta radhāyati. Vuttaṃpi cetaṃ –

Sattāhaṃ kalalaṃ hoti, paripakkasamūhakaṃ;

Vivattamānaṃ tabbhāvaṃ, abbudaṃnāma jāyatīti.

Abbudā jāyate pesīti tasmāpi abbudā sattāhaccayena vilīna tipusadisā pesināma sañjāyati. Sā maricaphāṇitena dīpetabbā. Gāmadārakā hi supakkāni maricāni gahetvā sāṭakantare bhaṇḍikaṃ katvā pīḷetvā maṇḍaṃ ādāya kapāle pakkhipitvā ātape thapenti. Taṃ sukkhamānaṃ sukkhamānaṃ sabbabhāgehi muccati. Evarūpā pesi hoti. Abbudanti nāmaṃ antaradhāyati. Vuttaṃpi cetaṃ –

Sattāhaṃ abbudaṃ hoti, paripakkasamūhakaṃ;

Vivattamānaṃ tabbhāvaṃ, pesināma pajāyatīti.

Pesiyā nibbattate ghanoti tato pesito sattāhacca yena kukkuṭaṇḍasaṇṭhāno ghanonāma maṃsapesi piṇḍo nibbattati. Pesītināmaṃ antaradhāyati. Vuttaṃpi cetaṃ –

Sattāhaṃ pesi bhavati, paripakkaṃ samūhakaṃ;

Vivattamānaṃ tabbhāvaṃ, ghanotināma jāyatīti;

Yathā kukkuṭiyā aṇḍaṃ, samantaṃ parimaṇḍalaṃ;

Evaṃ ghanassa saṇṭhānaṃ, nibbattaṃ kammapaccayātica.

Ghanā pasākhā jāyantīti pañcame sattāhe dvinnaṃ hatthapādānaṃ sīsassaca atthāya pañcapīḷakā jāyanti. Yaṃ sandhāyetaṃ vuttaṃpañcame kho bhikkhave sattāhe pañcapīḷakā jāyanti. Saṇṭhanti kamma toti. Kesā lomā nakhāpicāti dvācattālīsame sattāhe etāni jāyantīti. Ettha ca chaṭṭhasattāhādayo chasattāhā pasādanissayānaṃ aṅgapaccaṅgānaṃ anukkamena vaḍḍhitvā pariṇatakālā honti. Cakkhādīni pana ekādasama sattāhassa pariyo sānadivase ekato jāyantīti niṭṭhamettha gantabbaṃ. Yaṃ panettha tilatelassa yathābindūtiādinā kalalassa vaṇṇasaṇṭhānaṃ vuttaṃ. Taṃ thokaṃ vaḍḍhitaṃ sandhāya vuttaṃ. Na paṭisandhikkhaṇe pavattamānaṃ. Na hi tadā tādisaṃ pakaticakkhunā diṭṭhaṃ vaṇṇajātaṃvā saṇṭhānaṃvā tassa paññāyeyyāti. Anumānato pana evaṃ veditabbaṃ. Ekāya ūkāya sattamo bhāgo likkhānāma. Likkhāya chattiṃsatimo bhāgo rathareṇunāma. Rathareṇussa chattiṃsatimo. Tajjārī nāma. Tajjāriyā chattiṃsatimo aṇunāma. Aṇussa chattiṃsatimo bhāgo paramāṇunāma. So pana ākāsakoṭṭhāsiko maṃsacakkhussa āpātaṃ nāgacchati. Dibbacakkhusseva āgacchatīti aṭṭhakathāyaṃ vuttaṃ. Tesaṃ chattiṃsa parimāno aṇu pana titticchidda tālacchiddehi paviṭṭhasūriyarasmīsu vaṭṭivaṭṭi hutvā paribbhamanto paññāyatīti vuttaṃ. Sakalaṃ pana kalāpattayaparimāṇamattabhūtaṃ paṭisandhikkhaṇe paramāṇutopi parittakameva siyā. So hi santānānubandhavasena pavattattā khaṇe khaṇe upacitarūpakalāpasamūhoeva hotīti heṭṭhima koṭiyā ekūnapaññāsakalāpaparimāṇoeva siyā. Tato parittake sati santāna ghaṭanasseva asambhavatoti. Yaṃ pana mahāṭīkāyaṃ te pana kalāpā paramāṇuparimāṇā hontīti vuttaṃ. Taṃ dhātūnaṃ cuṇṇamanasikārānurūpamattavasena vuttanti gahetabbaṃ. Dutīyacittanti pathama bhavaṅgacittaṃ. Ṭhitikālanti paṭisandhi cittassa ṭhitikālaṃ. Ojāpharaṇamupādāyāti gabbhaseyyakānaṃ tāva abbudabhāva pesibhāva ghanabhāvādi pattakāle mātuyā āmāsayagatāya ajjhohaṭāhāra sinehabhūtāya ojāya jalābumūlā nusārena vatthusmiṃ pharaṇakālaṃ upādāya, yathāha –

Yañcassa bhuñjati mātā, annaṃ pānañca bhojanaṃ;

Tena so tattha yāpeti, mātukucchigato tiroti.

Aṭṭhakathāyañca tena so tattha yāpetīti tassa hi nātito uṭṭhito nāḷo mātuudara paṭalena ekābaddho hoti. So uppaladaṇḍako viya chiddo. Tena āhāraraso saṃsaritvā āhārasamuṭṭhānarūpaṃ samuṭṭhāpeti. Evaṃ so dasamāse yāpeti. Mātukucchigato tiroti mātuyā tiro kucchigato. Mātukucchiyā abbhantaragatoti atthoti vuttaṃ. Tattha pana nābhināḷassa uṭṭhitakālaṃ sandhāya nātito uṭṭhito nāḷoti vuttanti gahetabbaṃ. Na hi abbudādikāle tassa nātināḷonāma uṭṭhito siyāti. Saṃsedajopapātikānaṃ pana yaṃkiñci laddhaṃvā attano kheḷaṃvā ajjhoharaṇakāle ojāpharaṇaṃ upādāya. Tena vuttaṃ ojāpharaṇamupādāyaāhārasamuṭṭhānāti . Cuticittopari sattarasamacittassāti cuticittato upari pubbakāle sattarasamassa bhavaṅgacittassa. Kammajarūpāni na uppajjanti tesaṃ tato paṭṭhāya anuppannattāyeva tato satta rasamaṃ cuticittaṃnāma hoti. No aññathāti. Puretaranti tassa sattarasamassa cittassa uppādakkhaṇaṃeva sandhāya vuttaṃ. Tatoparanti cuticittato parasmiṃ soḷasacittakkhaṇaparimāṇe khaṇe. Cittajāhārajarūpañcāti cittajarūpasantānaṃ āhāraja rūpasantānañca vocchijjati anupādinnakasantāne tesaṃ uppattiyā asambhavato. Yamettha vattabbaṃ taṃ rūpasamuṭṭhāne vuttameva. Bhāvadasakaṃnāma kāmarāganidānakammasamuṭṭhānaṃ hotīti tabbirāga bhāvanākammanibbatte rūpaloke tassa alābho vutto. Āhārajakalāpānica na labbhanti ajjhohaṭā hārā bhāvato, tatoyevaca sarīragatassa ajjhattāhārassapi rūpasamuṭṭhānā bhāvato. Ācariyānandatthero pana tattha labbhamāna rūpakalāpesupi gandharasānaṃ ojāyaca abhāvaṃ vaṇṇeti. Rūpadhātuyā upapattikkhaṇe pañcāyatanāni pātubhavanti cakkhāyatanaṃ rūpāyatanaṃ, sotā yatanaṃ, manā yatanaṃ, dhammāyatananti ca, pañcadhātuyo pātubhavanti cakkhudhātu, rūpadhātu, sotadhātu, manoviññāṇa dhātu, dhammadhātūtica, tayo āhārā pātubhavanti phassāhāro, manosañcetanā hāro, viññāṇā hāroti ca vibhaṅgevuttattā. Etthaca pāḷiyaṃ rūpaloke phoṭṭhabbe paṭikkhittepi kiccantarasabbhāvā mahābhūtānaṃ tattha paṭilābho avārito eva hoti. Gandhādīnaṃ pana kiccantarameva natthi. Yena te dhammamattabhāvepi tiṭṭheyyaṃ tasmā tesaṃ avacanaṃ tattha abhāvameva dīpetīti ācariyassa adhippāyo. Tathā pana bhūtacatukkaṃ tattha atthiyeva, yathāha-asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtātiādi. Phoṭṭhabbāyatanaṃ pana phoṭṭhabba dhātuca tattha paṭikkhittā. Tasmā sabbesaṃ sabhāvadhammānaṃ dhammabhāve samānepi yena kiccavisesena gandho raso phoṭṭhabbaṃ kabaḷīkārāhārotica vuccati. Tassa natthitāya tesaṃ tena nāme na tattha anupalabbhamānataṃ sandhāya vibhaṅge kathāvatthumhi yamake sūti sabbattha tesaṃ tattha paṭikkhepo. Mahābhūtānaṃ pana nisanda dhammamattabhāvena vijjamānānaṃ tesaṃ dhammāyatanadhammadhātūsu anupavesoti yutto siyāti vadanti. Tīṇidasakāni jīvitanavakañcāti ettha ācariyānanda matiyā cakkhusattakaṃ sotasattakaṃ vatthusattakanti evaṃ tīṇi sattakāni jīvitachakkañcāti vattabbaṃ. Abhiricchatīti alabbhamāne pathamaṃ vajjite tattha labbhamānatāvasena avasissati. Atirekaṃvā hotīti attho. Etthaca rūpaloke viya kāmaloke jīvitanavakaṃ kasmā visuṃ na vuttanti. Rūpaloke pana āhārupatthambhakassa aññassaca sakalasarīrabyāpino anupālaka jīvitassa abhāvā etadeva tadubhayaṭṭhāne ṭhatvā sakalasarīraṃ anupāletīti pākaṭaṃ tattha jīvitanavakanti visuṃ vuttaṃ. Kāmaloke pana aññāni upatthambhakā nupālakāni bahūni pākaṭānica honti. Tasmā jīvitanavakaṃ apākaṭanti katvā visuṃ na vuttaṃ siyā. Kāmalokepi pana etaṃ asitādipācakaggivasena tassevaca udayabhūtassa sakalasarī rānupālakassa usmāsaṅkhātassa kāyaggino vasena pākaṭameva. Yaṃ sandhāya –

Āyu usmāca viññāṇaṃ, yadā kāyaṃ jahantimaṃ;

Apaviddho tadā seti, niratthaṃva kaliṅgaranti vuttaṃ.

Tattha āyūti tesu dvīsu aggīsu patiṭṭhitaṃ jīvitameva vuccati. Usmāti te dve aggayo vuccanti. Yesu tikkhamandavasena visama bhūtesu kāye nānābādhā uppajjanti. Yathāha-bahvābādho hoti bahvātaṅko. Visamavepākiniyā gahaṇiyā samannā gato hoti atiuṇhāyaatisītalāyāti. Samabhūtesu pana sattā nirābādhā honti. Yathāha-appābādho hoti. Appātaṅko. Samavepākiniyāgahaṇiyā samannāgatohoti. Nātisītāya naccuṇhāya majjhimāya padhānakkhamāyāti. Keci pana asitādipācakaggismiṃ eva etaṃmaññanti. Therenacanāmarūpaparicchedejīvitanavakaṃ nāma, rūpaloke visuṃ siyāti vuttaṃ.

Visuddhimagge pana sesesu catusamuṭṭhānesu aṭṭhasu jīvitanava kañceva tīṇi ojaṭṭhamakāni cāti tettiṃsa tettiṃsa rūpāni pākaṭāni hontīti vuttaṃ. Tattha aṭṭhasūti pācakaggiassāsa passāsavajjitesu tīsu tejokoṭṭhāsesu pañcasu vāyo koṭṭhāsesūti aṭṭhasu. Iti kāmalokepi sakalasarīrabyāpīsu tejovāyo koṭṭhāsesu labbhamānattā etaṃ sakala sarīreeva daṭṭhabbanti. Ettha siyā, kasmā panettha kāmaloke viya rūpaloke rūpakalāpānaṃ nirodhakkamo na vuttoti. Visesābhāvato, rūpalokepi hi maraṇakāle pana cuticitto pari sattarasamacittassa ṭhitikāla mupādāya kammajarūpāni nuppajjantītiādiko nirodhakkamo kāmalokasadisoyeva. Kevalaṃ panettha āhārajarūpa nirodhonāma natthi, tathā kaḷevara nikkhepoca. Tasmā tatthapi cuticittato paraṃ soḷasacittakkhaṇa parimāṇe ekasmiṃ khaṇe cittajarūpasantānaṃ vocchijjati. Tato paraṃ utusamuṭṭhānarūpaparaṃparā ekadviti accharākālamattaṃpi pavattitvā vocchijjatīti yuttaṃ. Naca ettakamattena kālena pavattamānāyapi rūpasantatiyā matakaḷevaraṃnāma sakkā laddhuṃ. Passantānaṃ ekakkhaṇena viya sarīrassa antaradhānassa paññāyanatoti. Yathāca rūpaloke, tathā kāmalokepi upapattidevānaṃ aññesañca opapātikānanti. Tesañhi sarīrāni paṭisandhikkhaṇeyeva sabbaso paripuṇṇena kammajakāyena nibbattattā kammajarūpehi ghanapūritāni sallahukabharāni ca honti. Itararūpāni kammajarūpesu patiṭṭhāya pavattanti. Tasmā tesaṃ cutikāle kammajarūpesu niruddhesu tāni tinna patiṭṭhāni hutvā ciraṃ santānaṃ ghaṭṭetuṃ nasakkonti. Thokaṃ pavattitvā sabbaso nirujjhanti. Sarīranikkheponāma tesaṃ natthīti daṭṭhabbaṃ.

[203] Yaṃ pana vibhāvaniyaṃ

‘‘Maraṇakāle pana brahmānaṃ sarīranikkhepābhāvato sabbesaṃpi tisamuṭṭhānāni dvisamuṭṭhānānica saheva nirujjhantī’’ti vuttaṃ. Taṃ na sundaraṃ.

Evañhi sati sabbesaṃ rūpabrahmānaṃ maraṇāsannacittāni rūpaṃ nasamuṭṭhāpentīti āpajjati. Na hi maraṇāsanna citta samuṭṭhitāni rūpāni kammajarūpehi saheva nirujjhantīti sakkā vattunti. Yathācatāni kammajarūpanirodhato thokaṃ pavattitvā nirujjhanti. Tathā utujarūpānipi cittajarūpanirodhato thokaṃ pavattitvā nirujjhantīti na na sakkā viññātuṃ. Naca tāvattakena kālena tesu pavatta mānesupi sarīranikkheponāma sakkā bhavitunti. Brahmānaṃ pana thina middhādīnaṃ nīvaraṇajātiyānaṃ atthitāya tadanurūpaṃ cittajarūpānaṃ tadanugatikānañca utujarūpānaṃ lahukagarukatādivikāro na na sambhavatīti lahutādittayaṃpi gahetvā vuttaṃ tevīsarūpesūti. Ghānādittayabhāvadvayavajjāni tevīsarūpāni honti. Tāniyeva cakkhu sotavatthu viññattidvayavajjāni asaññīnaṃ sattaraseva rūpāni hontīti yojanā. Asaññīnaṃ pana garulahutādipakāro cinte tabbo. Na vā cintetabbo rūpadhammānaṃ ruppanavikārassa bahukāraṇattāti. Upapattiyanti kāmarūpāsaññīnaṃ paṭisandhiyā uppādakkhaṇe. Uppādakkhaṇoeva hi ekantena upapattikhaṇonāma hotīti. Pavattetūti paṭisandhiyā ṭhitikkhaṇato paṭṭhāya sakale pavattikāle pana nakiñcipi nalabbhati. Labbhatiyevāti adhippāyo. Na hi idaṃnāma rūpaṃ pavatte nalabbhati. Paṭisandhiyaṃeva labbhatīti atthīti. [Rūpapavattikkamo]

161. Evaṃ cittacetasika rūpasaṅgahaṃ katvā idāni yathā nuppattaṃ nibbānasaṅgahaṃ karonto nibbānaṃpanātiādi māha. Nibbānaṃ pana nibbānanti pavuccatīti sambandho. Lokuttarasaṅkhātanti lokuttaranti bhagavatā kathitaṃ, yathāha-katame dhammā lokuttarā. Cattāroca ariyamaggā cattārica sāmaññaphalāni asaṅkhatāca dhātu, ime dhammā lokuttarāti. Etena nibbānassa paññattimattabhāvaṃ nivatteti. Na hi lokavohārasiddhā paññatti lokuttarānāma sakkā bhavitunti. Catumaggañāṇena sacchikātabbanti cakkhumantena candamaṇḍalaṃviya cakkhunā paṭiladdhamaggañāṇehi ariyajanehi catūhi ariyamaggañāṇehi paccakkhato daṭṭhabbaṃ. Paṭivijjhitabbanti attho. Tattha catumaggañāṇenāti etena tādi samhā paṭipattimaggato vimukhānaṃ andhaputhujjanānaṃ jaccandhānaṃ viya canda maṇḍalassa tassa avisayabhāvaṃ dasseti. Na ca jaccandhānaṃ cakkhumhi anupaladdhamattena candamaṇḍalaṃ natthināma hotīti. Sacchikātabbanti etena paramatthato vijjamānabhāvaṃ dasseti. Yañhi kiñci paramatthato vijjamānaṃ nahoti. Taṃ sarūpato kassa paccakkhaṃnāma bhavissatīti. Tadubhayena panassa paññavantānaṃ kalyāṇakaputhujjanānaṃ anumānato siddhataṃ dīpeti, na hi anumānatopi attano buddhiyaṃ asiddhassa apākaṭassa sacchikiriyāya vāyāmopināma atthi. Yena sacchikiriyā siddhiyāti. Evaṃ nibbānassa paramatthato vijjamānataṃ dassetvā idāni kevalaṃ vijjamānamattameva na hoti. Athakho mahātejavantaṃ mahojavantañca taṃ hotīti dassetuṃ maggaphalānamālambaṇabhūtanti vuttaṃ. Etena nibbānena vināmagga phalānaṃ akiccasiddhiṃ dasseti. Tato tassa mahātejavanta taṃ mahojavantatañca dīpeti. Yathā hi mahiddhiko eko rājā hoti. Tassa raṭṭhe ekasmiṃ mahāgāme eko gāmabhojako ekoca corajeṭṭhako mahāparivāro vasati. Teca aññamaññaṃ vadhāya parisakkantā vicaranti. Tattha gāmabhojako nagaraṃ gantvā rājānaṃ upaṭṭhahi. So na cirasseva rājavallabho hoti. Rājato mahatiṃ āṇaṃ labhati. Taṃ sutvā corajeṭṭhako idāni idhavasantassa mamajīvitaṃ natthīti attano parivārena saddhiṃ aṭṭaviṃ paviṭṭho. Gāmabhojakoca taṃaṭṭaviṃ paviṭṭhaṃpi muñcituṃ adatvā gahetvā vadhi. Evaṃ sampadamidaṃ daṭṭhabbaṃ. Mahiddhikarājā viya hi nibbānaṃ. Gāma bhojako viya ñāṇaṃ. Corajeṭṭhako viya moho. Parivāra corā viya sesakilesā. Pubbe rañño anupaṭṭhā nakāle gāmabhojako viya puthujjanañāṇaṃ. Upaṭṭhānakāle gāma bhojako viya maggañāṇanti. Taṇhā pavattamānā ajjhattabahiddhādi bhedesu khandhādidhammesu vinandhamānāva pavattati. Yathāha –

Antojaṭā bahijaṭā, jaṭāya jaṭitā pajāti.

Tasmā sā veḷugumbe veḷusākhā viya vinanaṭṭhena saṃsibbanaṭṭhena vānasamaññaṃ labhatīti vuttaṃ vānasaṅkhātāyataṇhāyāti. Nikkhantattāti nissaṭattā. Tassā visayabhāvaṃ atikkamitvā ṭhitattāti attho. Etena vānato nikkhantanti nibbānanti imamatthaṃ dasseti. Sabhāvatoti santilakkhaṇena. Ajjhattasambhūtānaṃ tividhavaṭṭasantāpānaṃ nibbutiatthena. Tesaṃ sabbaso abhāvaṭṭhenāti attho. Ekavidhaṃpīti yathā cittaṃ sabhāvato ekavidhaṃpi jātidhammattā jātibhūmisampayogādi bhedena kāla disādesapuggalabhedenaca vatthuto bhinnameva hoti. Na tathā idaṃ nibbānaṃ. Idaṃ pana sabhāvatopi vatthutopi abhinnameva hutvā ekavidhaṃ hoti. Idañhi anamatagge saṃsāre atīte etarahi anāgateca parinibbutānaṃ buddhānaṃvā paccekabuddhānaṃvā buddhasāvakānaṃvā sabbesaṃpi ekameva hoti. Kasmā, aniddisitabbadhammattā. Viññāṇaṃ anidassanaṃ anantaṃ sabbatopabhanti hi bhagavatā vuttaṃ. Tattha viññāṇanti saṅkhatadhammānaṃ khayanirodhabhāvena siddhattā etaṃ tabbhāvenaeva suṭṭhu abhibyattaṃ katvā ñātabbaṃ. Anidassananti animittadhammattā bālaputhujjanānaṃ dassanavisayabhūtena kenacinimittena nidassituṃvā kālabhedena disādesapuggalasantāna bhedena hīnapaṇītādibhedena ca bhinnaṃ katvā nidassituṃvā nārahatīti attho. Anantanti pubbantāparantavirahitaṃ. Sabbatopabhanti vaṭṭadukkhapaṭipakkhasiddhehi anantehi guṇobhāsehi sabbato pabhāvantanti attho. Tathā aniddisitabbadhammattāca pana anamatagge saṃsāre sabbāsuca disāsu asukasmiṃ nāma kāle asukāyanāma disāya natthīti navattabbaṃ. Kasmā, ariyamaggaṃ bhāventena yadā kadāci yattha katthaci avassaṃ adhigantabbatāvasena sabbadā sabbattha ca labbhamānattā. Vuttañhetaṃ vinaye, aṅguttare, udāneca –

Seyyathāpi bhikkhave yākāci loke savantiyo mahāsamuddaṃ appenti. Yāca antalikkhā dhārā papatanti. Na tena mahāsamuddassa ūnattaṃvā pūrattaṃvā paññāyati. Eva meva kho bhikkhave bahūcepi bhikkhū anupādisesāya nibbāna dhātuyā parinibbāyanti. Na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃvā paññāyatīti.

Aṭṭhakathāsuca na tena nibbānadhātuyā ūnattaṃvā pūrattaṃvā paññāyatīti asaṅkhyeyyepi mahākappe buddhesu anuppajjantesu ekasattopi parinibbātuṃ nasakkoti. Tadāpi tucchā nibbāna dhātūti nasakkā vattuṃ. Buddhakāle pana ekekasmiṃ samāgame asaṅkhyeyyāpi sattā amataṃ ārādhenti. Tadāpi nasakkā vattuṃ pūrā nibbānadhātūti vuttaṃ. Brahmanimantanasutteca viññāṇaṃ anidassanaṃ anantaṃ sabbatopabhanti vuttaṃ. Aṭṭhakathāyañca sabbatopabhanti sabbato pabhāsampannaṃ. Nibbānato hi añño koci dhammo pabhassaratarovā jotivantatarovā parisuddhatarovā paṇḍara tarovā natthi. Sabbatovā pabhūtameva hoti. Nakatthaci natthīti sabbatopataṃ. Puratthimadisādīsu hi asukadisāyaṃnāma nibbānaṃ natthīti navattabbanti vuttaṃ.

Evaṃsantepi etaṃ niruddhatekālikadhamma sannissayena viññāya mānattā niruddhadhammabhedena bhinnaṃ katvā upacarituṃ labbhatīti vuttaṃ saupādisesātiādi. Tattha upādīyati taṇhādiṭṭhīhi bhusaṃ gaṇhīyatīti upādi. Upādinnakhandhapañcakaṃ. Soyeva ekadesenavā anavasesenavā pahīnehi kammakilesehi sesoti upādiseso. Saṃvijjati tasmiṃ santāne upādiseso yassā adhigatakāleti saupādisesā. Nibbānadhātūti nibbūtisa bhāvo. Saupādisesāca sā nibbānadhātucāti samāso. Natthi tasmiṃ santāne upādiseso yassā adhigatakāleti anupādisesā, anupādisesāca sā nibbānadhātucāti viggaho. Vuttañhetaṃ iti vuttake-dve mā bhikkhave nibbānadhātuyo. Katamā dve, saupādisesāca nibbānadhātu, anupādisesāca nibbānadhātūtiādi. Tattha purimā kilesanibbānaṃnāma. Pacchimā khandhanibbānaṃnāma. Purimāvā diṭṭhadhammika nibbānaṃnāma. Pacchimā samparāyika nibbānaṃnāma. Yathāha-ekā hi dhātu idha diṭṭhadhammikā saupādisesā bhavanetti saṅkhayā. Anupādisesā pana samparāyikāti. Aṅguttare pana sattanipāte ubhatobhāgavimutta paññāpi muttānaṃ dvinnaṃ khīṇāsavānaṃ khandhupādisesavasena kāyasakkhidiṭṭhipatta saddhāvimuttadhammānusārīsaṅkhātānaṃ catunnaṃ sekkhānaṃ āraddhavipassa kassaca yogīkalyāṇaputhujjanassa kilesu pādisesavasena saupādisesatā anupādisesatāca vuttā. Tattheva navanipāte antarāparinibbāyī, upahaccaparinibbāyī, asaṅkhāraparinibbāyī, sasaṅkhāraparinibbāyī, uddhaṃ sotaakaniṭṭhagāmīti pañcannaṃ anāgāmīnaṃ sakadāgāmissa tiṇṇaṃ sotāpannānanti navannaṃ sekkhapuggalānaṃ kilesupādisesavasena saupādisesatā vuttā.

Nettiyaṃ pana arahattaphalaṃpi saupādisesanibbānanti vuttaṃ. Taṃ idha nādhippetaṃ. Etthaca maggakkhaṇe kilesānaṃ khayo saupādi sesaṃnāma. Cuti anantare khandhānaṃ anuppādo anupādisesaṃnāma. Yasmā pana paṭisandhivandhānāma kilesesu satieva jāyanti. Asati najāyanti, tasmā tepi kilesakkhayena saheva khiyyanti. Yāvacutiyā pavattamānaṃ paccuppannakhandhasantānaṃ pana khīṇāsavassapi purimabhave pavattakammakilesānaṃ phalanisandabhūtaṃ sabbasattānaṃ dhamma tāsiddhaṃ. Tasmā taṃ khīṇesupi kilesesu yāvacutiyā pavatta tiyeva. Cutikkhaṇe tassa nirodhopi dhammatānirodho eva. Yo pana tadanantare punabhavassa anuppādo. So kilesakkhayena saheva siddho. Na kevalaṃ tadanantare puna bhavasseva. Tato paraṃpi anamatagga saṃsāre bhavaparaṃparāya anuppādopi tena saheva siddho. Sabbañcetaṃ ekameva nibbānaṃ. Evaṃsantepi khandhāvasesassa bhāvā bhāvalesaṃ upādāya ayaṃ bhedo vuttoti vuttaṃ duvidhaṃ hoti kāraṇapariyāyenāti duvidha paññāpanassa kāraṇalesenāti attho.

Yasmā pana saṅkhatadhammānāma sapalibodhadhammattā nānāpalibodhehi niccakālaṃ janaṃ pīḷenti. Santasukhaṃnāma laddhuṃ nadenti. Sanimitta dhammattāca kilesānaṃ jarāmaraṇādīnañca sabbesaṃ anatthānaṃ vatthu bhūtā bhūmibhūtā honti. Sapaṇihitadhammattāca sabbadukkhānaṃ mūlabhūtaṃ āsādukkhaṃnāma niccakālaṃpi janenti. Tasmā tappaṭipakkhasiddhena guṇabhedena tividhaṃbhedaṃ dassetuṃ suññatantiādi māha. Tattha sabbapalibodha vivittattā suññataṃ. Sakkāyadiṭṭhiyā hi sati bālānaṃ yattakā pāpakammapalibodhā apāya dukkhapalibodhāca sandissanti. Paṇḍitānaṃca tato attānaṃ rakkhanatthaṃ yattakā kalyāṇakammapalibodhā sandissanti. Sakkāyadiṭṭhinirodhoyeva sabbe te sakkāyadiṭṭhimūlake palibodhe nirodhetuṃ sakkoti. Na vinā tena añño koci. Tasmā sonirodho tehi palibodhehi vivitto hoti, tathā rāgakkhayoyeva rāgamūlake palibodhe nirodhetuṃ sakkoti. Na vinā tena añño koci. Dosakkhayoyeva dosamūlake. Mohakkhayoyeva mohamūlaketiādi vattabbaṃ. Iti nibbānaṃ sabbapali bodhehi vivittattā suññataṃnāma.

Nimittaṃ vuccati uppādapavattamūlako oḷārikākāro. Yena samannāgatā saṅkhatadhammā sabbesaṃ kilesānaṃ jarāmaraṇānañca vatthubhūtā bhūmibhūtā honti. Tathā sabbesaṃ mārānaṃ sabbesaṃ verānaṃ sabbesaṃ rogādi anatthānaṃ vatthubhūtā bhūmibhūtā honti. Yato te māradheyyātipi maccudheyyātipi vuccanti. Kāla disā desa santānādi bhedena hīnapaṇītādi bhedenaca bhedaṃ gacchanti. Nibbānaṃ pana sabbesaṃ nimittadhammānaṃ khayanirodhabhāvena siddhattā natthi. Tasmiṃ nimittanti animittaṃ. Tañhi sabbesaṃ kile sādīnaṃ anatthānaṃ vatthubhūte nimittadhamme viddhaṃsetvā tesaṃ anatthānaṃ abhāvaṃ sādhentaṃ niccaṃ tiṭṭhati. Naca taṃ kālabhedena bhinnaṃ hoti. Idaṃ atīte asukakappe asukabuddhassa nibbānaṃ, idaṃ anāgate, idaṃ etarahīti. Nāpi disābhedena bhinnaṃ. Idaṃ dasasu disāsu asukāyanāma disāya nibbānaṃ, idaṃ asukāya nāmāti. Nacāpi desabhedenavā santānabhedenavā bhinnaṃ. Idaṃ manussaloke idaṃ devaloke idaṃ brahmaloketi vā idaṃ manussānaṃ idaṃ devānaṃ idaṃ brahmānantivāti. Tathā paṇītādi bhedena bhinnaṃ na hoti. Idaṃ sabbaññubuddhānaṃ. Idaṃ paccekabuddhānaṃ. Idaṃ buddhasāvakānanti.

Paṇihitaṃ, paṇidhānaṃ, paṇidhi, patthanā, āsā, jīghacchā, pipāsāti atthato ekaṃ. Saṅkhatadhammāca labbhamānāpi bhijjanadhammattā punappunaṃ laddhuṃ āsā dukkhaṃnāma vaḍḍhenti. Āsādukkhassa pariyantonāma natthi. Sabbañca dukkhaṃ āsāmūlakaṃ hoti. Āsāsadisaṃ dukkhanidānaṃnāma natthi, nibbānaṃ pana sayaṃ pipāsavinayadhammattā āsāsaṅkhātaṃ sabbaṃ taṇhāpaṇidhiṃvā chandapaṇidhiṃvā vinentaṃ vidhamentaṃ vattatīti natthi. Tasmiṃ paṇihitanti appaṇīhitaṃ. Etthaca duvidhaṃ sukhaṃ vedayitasukhaṃ santisukhanti. Tattha manussa dibba brahma sampattiyo labhitvā anubhavanavasena pavattaṃ pītisomanassa sukhaṃ vedayitasukhaṃnāma. Taṃ pana khaṇekhaṇe vijjuviya bhijjanadhammaṃ. Sampattiyoca aniccadhammā. Sabbe te apariyantaṃ āsādukkhaṃ bhiyyo vaḍḍhentiyeva. Tasmā sabbaṃ vedayitasukhaṃnāma āsā dukkhajanakattā ekantena dukkhameva hoti. Yathāha-yaṃkiñci vedayitaṃ, sabbaṃ taṃ dukkhasminti. Dhammasenāpatināca katamaṃ taṃ āvuso sāriputta nibbāne sukhaṃ, yadettha vedayitaṃ natthīti puṭṭhena etadevettha āvuso nibbāne sukhaṃ, yadettha vedayitaṃ natthīti vuttaṃ. Santisukhaṃnāma attani uppannānaṃvā uppajjituṃ paccupaṭṭhi tānaṃvā kilesādīnaṃ apāyadukkhādīnañca attano sammāpayogaṃ paṭicca vimuccanasukhaṃ. Etadevettha ekantasukhaṃ acalasukhaṃ. Etasmiñhi asati puthujjanānaṃ manussa dibbabrahmasampattiyo anubhavantānaṃpi avassaṃ pattabbaṭṭhena paccupaṭṭhitāneva honti aviciniraya bhayādīnīti. Tasmā sabbassa vedayitasukhamūlakassa āsādukkhassa santisukhadīpakaṃ idaṃ appaṇihitapadaṃ nibbānassa ekaṃ mahantaṃ guṇapadaṃ hotīti.

Ākāra bhedenāti tividhassa suññatādikassa guṇakoṭṭhāsassa bhedena. Etthaca yadetaṃ anamatagge saṃsāre ajjhattaṃ anusayitvā āgatānaṃ kilesānaṃ maggakkhaṇe ajjhattameva nirujjhanaṃ khiyyanaṃ. Taṃ khayadhātu nirodhadhātu saṅkhātaṃ ekaṃ dhammāyatanaṃ hoti. Ekā dhammadhātu hoti. Eko paramatthadhammo hoti. Khayaṭṭhena nirodhaṭṭhena sabhāvato vijjamānattā, na hi taṃ paññattirūpaṃ hoti. Kāye ñāṇeca sarūpato upaladdhattā, duvidhañhi nibbānassa sacchikaraṇaṃ kāyasacchikaraṇaṃ ñāṇasacchikaraṇañca. Yathāha-chandajāto ussahati. Ussahitvā tuleti. Tulayitvā padahati. Pahitatto samāno kāyenaceva paramatthasaccaṃ sacchikaroti. Paññāyaca taṃ paṭivijjha passatīti. Tattha anamatagge saṃsāre ajjhattaṃ niccaṃ santāpetvā paridayhitvā āgatānaṃ kilesānaṃ maggakkhaṇe ajjhattameva nirujjhanaṃ nibbāyanaṃ kāyasacchikaraṇaṃnāma. Evaṃ kāyena sacchikatvā puna paccavekkhanto ajjhattaṃ taṃ nirujjhanaṃ ñāṇena paccakkhato passati. Niruddhā me kilesāti jānāti, idaṃ ñāṇasacchikaraṇaṃnāma. Tesu kāya sacchikaraṇaṃ anantaṃ aparimāṇaṃ vaṭṭadukkhaṃ khepeti. Ñāṇasacchikaraṇaṃ anappakaṃ pītisomanassaṃ uppādeti. Paññattidhammesu eva rūpaṃ sacchikaraṇaṃnāma natthīti. Tassa pana nirujjhanassa suññatadhammattā mandabuddhīnaṃ tasmiṃ tucchasaññā niratthakasaññā saṇṭhāti. Animitta dhammattā tasmiṃ abhāvamattasaññā paramatthato avijjamānasaññā saṇṭhāti. Appaṇihitadhammattā taṇhāvasikā janā tasmiṃ sukhaṃ nāma kiñci natthīti maññanti.

Ye pana yathāvuttaṃ khayanirodhamattaṃ nibbānaṃnāma nahoti. Tañhi abhāvamattaṃ paññattirūpaṃ hoti. Nibbānañcanāma gambhīrādīnaṃ anantaguṇānaṃ vatthu hoti, naca abhāvamattaṃ tesaṃ vatthu bhavituṃ arahati. Nibbānaṃ paramaṃ sukhanti vuttaṃ. Naca abhāvamatte kiñci sukhaṃnāma sakkāladdhuṃ. Tasmā yo tassa khayanirodhassa paccayo atthi. Yassaca ānubhāvena so khayanirodho sijjhati. Eta deva nibbānaṃ nāmāti icchanti. Tesaṃpi vaṭṭadukkha santito atirekapayojanaṃnāma nalabbhati. Nibbānassaca guṇapadāni nāma anantānaṃ vaṭṭadhammānaṃ paṭipakkhavasena sijjhanti, no aññathā. Tasmā yattakāni aguṇapadāni vaṭṭadhammesu labbhanti, tattakāni tesaṃ khaya nirodhe anantāni guṇapadāni hutvā sijjhanti. Yo khayanirodhopi tāva visuṃ dhammabhāvenaviññātuṃ dukkarogambhīro hoti. Yato taṃ abhāvamattaṃ paññattirūpaṃ maññanti. Guṇapadānaṃ panassa gambhīrabhāve vattabbamevanatthi. Santisukhañca nāma vaṭṭadukkhānaṃ vūpasantatāeva. Tesaṃ vūpasamo sukhoti hi vuttaṃ. Vūpasantatātica tesaṃ sabbaso khayanirodhoevāti vaṭṭadukkhapariyāpannānaṃ sabba vedayītasukhānaṃ ukkaṃsagatā tassa khayanirodhassa paramasukhatā siddhā hotīti. Tassa pana paramatthato vijjamānabhāve tāva idaṃ suttaṃ.

Atthi bhikkhave ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ. No ce taṃ bhikkhave abhavissa ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, na yimassa jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyetha. Yasmāca kho bhikkhave atthi ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, tasmā jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyatīti.

Tattha ajānanaṃ ajātaṃ. Jātikkhayoti attho. Abhavanaṃ abhūtaṃ. Abhāvoti attho. Akaraṇaṃ akataṃ. Asaṅkharaṇaṃ asaṅkhataṃ. Uppādetuṃvā pavattetuṃvā saṅkhāradukkhassa abhāvoti attho. Jātikkhayotivā visuṃ ekā dhammadhātu hoti. Tasmā visuṃ dhammabhāvaṃ sandhāya natthi jātaṃ etthāti ajātantīpi yujjatiyeva. Idaṃ vuttaṃ hoti, saṅkhatadhammānāma paccaye sati jāyanti. Asati na jāyantīti jātaṃ viya ajātaṃpi tesaṃ atthi. Paramatthato vijjamānaṃ hotīti attho. Yadica ajātaṃnāma natthi, jātameva atthi. Evaṃsati attani kilesānaṃ ajātatthāya sammā paṭipajjantānaṃpi sabbe kilesadhammā jātāyeva siyuṃ. No ajātā. Kasmā, ajātassanāma natthitāyāti. Esanayo sabbesu duccaritadhammesu apāyadukkhavaṭṭadukkhesu, diṭṭhadhammeca sabbesu rogābādhabhayupaddavesu. Evañca sati loke sabbe purisakārā purisathāmā purisaparakkamā niratthakā eva siyunti imamatthaṃ sandhāya no cetaṃ bhikkhave.La. Paññāyethāti vuttaṃ. Yasmā pana ajātaṃnāma ekantena atthiyeva. Tasmā attani ajātatthāya sammāpaṭipajjantānaṃ te ekantena najāyanti. Evaṃ sati sabbe purisakārā purisathāmā purisaparakkamā satthakā eva hontīti imamatthaṃ sandhāya yasmāca kho bhikkhavetiādi vuttaṃ. Ettāvatā avijjānirodhā saṅkhāra nirodho. Saṅkhāranirodhā viññāṇanirodho.La. Dukkhakkhandhassa nirodho hotīti evaṃ vuttassa nirodhassa paramatthato vijjamānabhāvaṃ dasseti. Atthi saddassa vijjamānatthavacanattā. Tattha nirodho duvidho jātanirodho ajātanirodhoti. Tattha uppajjitvā nirodho jātanirodhonāma. Maccūtica maraṇantica etassevanāmaṃ. Ajjhattapariyā pannānaṃ kilesādīnaṃ uppādassapi sabbaso abhāvo ajāta nironāma. Yo sabbasaṅkhārasamatho sabbupadhinissaggo taṇhakkhayo virāgo nirodho nibbānanti vuccati. Ayamidhādhippeto, ayameva hi sabbapalibodhehi suññattā suññatonāma. Kilesānaṃ jārāmaraṇādīnañca vatthubhūtassa nimittassa abhāvā animittonāma. Sabbadukkhānaṃ nidānabhūtassa āsādukkhassa abhāvā appaṇihitonāma. Tena vuttaṃ suññataṃanimittaṃ appaṇihitañceti tividhaṃ hotīti. Padantiādi nibbānassa vevacanāni. Tañhi visuṃ asaṃmisso kevalo upalabbhamāno eko paramattha dhammoti padaṃ nāma. Koṭṭhāsattho hi padasaddo. Yathā padaso dhammaṃ vāceyyāti. Cavanābhāvena accutaṃ. Pubbantāparante atikkamma pavattattā accantaṃ. Saṅkharaṇakiccarahitattā asaṅkhataṃ. Attano uttaritarassa kassaci dhammassa abhāvato anuttaranti. Vānamuttā taṇhā vimuttā, mahante sīlakkhandhādike dhamme esiṃsu adhigacchiṃsūti mahesayo, buddhā.

Iti paramatthadīpaniyānāma abhidhammatthasaṅgahassa

Catutthavaṇṇanāya rūpanibbāna saṅgahassa

Paramatthadīpanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app