9. Kammaṭṭhānasaṅgahaanudīpanā

170. Kammaṭṭhānasaṅgahe . Vidito viññāto nāmarūpa vibhāgo yenāti viggaho. Yogī puggalo. ‘‘Kilese sametī’’ti kāmacchandādike nīvaraṇakilese upasameti. ‘‘Tathā pavatto’’ti bhāvanāvasena pavatto. Vūpasamanavasena vā pavatto. ‘‘Tāyā’’ti tāyabhāvanā paññāya, passantīti sambandho. ‘‘Passitaṃ’’ti samanupassitaṃ. Kathaṃ kasiṇabhāvanādikaṃ yogakammaṃ attāva attano ṭhānaṃ hotīti vuttaṃ ‘‘ādimajjhapariyosānānaṃhī’’tiādi. Vibhāvanipāṭhe. ‘‘Padaṭṭhānatāyā’’ti etena tiṭṭhati anivattamānaṃ pavattati etenāti ṭhānanti atthena padaṭṭhānameva ṭhānanti vuccatīti dīpeti. ‘‘Sukhavisesānaṃ’’ti jhānasukha maggasukha phalasukhānaṃ. ‘‘Dasakasiṇānī’’tiādīsu mukhyato vā upacārato vā dvidhāpi atthaṃ dassetuṃ ‘‘dasakasiṇānī’’tiādi vuttaṃ. ‘‘Sesānipī’’ti appamaññādīni sesakammaṭṭhānānipi. Yaṃ yaṃ anurūpaṃ yathānurūpaṃ. ‘‘Samudācaraṇaṃ’’ti punappunaṃ bhusaṃ pavattanaṃ. ‘‘Saṃsagga bhedo’’ti ekamekassa puggalassa kassaci dvecariyā, kassaci tissotiādinā sammissa vibhāgo. Aṭṭhakathāyaṃ’’ti visuddhimagga aṭṭhakathāyaṃ. ‘‘Sabbāyapi appanāyā’’ti jhānappanāya ca maggappanāya ca phalappanāya ca. ‘‘Yā āsanne pavattā dūre pavattāti adhikāro. ‘‘Itarā panā’’ti dūre pavattāpana. ‘‘Tāsaṃ panā’’ti tissannaṃ bhāvanānaṃ pana. ‘‘Tesaṃ pī’’ti dvinnaṃ nimittānaṃpi. ‘‘Vidatthicaturaṅgulaṃ’’ nāma vitthārato caturaṅgulādhikaṃ vidatthippamāṇaṃ. Vidatthippamāṇaṃ vā caturaṅgulappamāṇaṃ vātipi yujjati. Tathāhi visuddhimagge vāyokasiṇa vidhāne caturaṅgulappamāṇaṃ sīsaṃ vātena pahariyamānaṃ disvāti vuttaṃ. Khalamaṇḍalaṃ nāma kassakānaṃ kassamaddanabhūmibhāgamaṇḍalaṃ. ‘‘Kataṃ vā’’ti nīlādivaṇṇavisesarahitaṃ aruṇavaṇṇaṃ mattikakkhaṇḍaṃ udakena madditvā cakkamaṇḍalaṃ viya parimaṇḍalaṃ sumaṭṭhatalaṃ pathavimaṇḍalaṃ karonti. Evaṃ kataṃ vā. ‘‘Akataṃ vā’’ti katthaci bhūmibhāge kenaci akataṃ sayaṃ jātaṃ vā. ‘‘Kasiṇena jambudīpassā’’ti ettha.

Buddhoti kittayantassa, kāye bhavati yā pīti;

Varameva hi sāpīti, kasiṇenapi jambudīpassāti.

Gāthāseso. Tattha jambudīpassa kasiṇato sāpītivarā evāti yojanā. ‘‘Kasiṇato’’ti ca sakalamaṇḍalato. Sakalassa jambudīpamaṇḍalassa issariyādhipatito pīti vuttaṃ hoti. ‘‘Sanniviṭṭhā’’ti samaṃ saṇṭhitā. ‘‘Saṇṭhāna paññattī’’ti maṇḍalasaṇṭhānena upaṭṭhitā nimittapaññatti eva vuccati. ‘‘Phuṭṭhaṭṭhāne’’ti kāyevā rukkhaggādīsuvā vātena pahataṭṭhāne. ‘‘Vāyu vaṭṭī’’ti vātaparimaṇḍalaṃ. Candasūriyānaṃ aggissa ca obhāsena visiṭṭhāti samāso. ‘‘Visiṭṭhā’’ti visesitā.

‘‘Dhūmātaṃ’’ti dhūmāyitaṃ. Dhūmapūritapaṭaṃ viyāti vuttaṃ hoti. Tenāha ‘‘sūnabhāvaṃ gataṃ’’ti. Ante kakāro nindatthajotakoti vuttaṃ ‘‘kucchitattā’’ti. Jegucchi tabbattāti attho. ‘‘Chavasarīrassā’’ti lāmakasarīrassa. ‘‘Tadevā’’ti chavasarīrameva. Vipubbakaṃ vicchinnakaṃ nāmāti sambandho. Tattha visesena nīlantivinīlaṃ. Tameva kucchitattā vinīlakaṃ. ‘‘Tadeva puna paccitvā’’ti vinīlakasarīrameva puna kālātikkame paccitvā. Pūtilohitānaṃ paripakkabhāvaṃ patvāti attho. Tato tato dvāracchiddato. Yuttaṃ tadeva sarīranti sambandho. Vicchinnakaṃ nāma, vicchiddakantipi paṭhanti. ‘‘Apakaḍḍhitvā’’ti khaṇḍāni sarīrato mocetvā taṃ taṃ padesaṃ kaḍḍhitvā. ‘‘Paggharitalohita sarīraṃ’’ti chinnaviddhaṭṭhānesu vaṇamukhehi paggharitalohitasarīraṃ.

‘‘Buddhānussatī’’ti ettha buddhasaddo guṇyūpacāra vacanaṃ hoti. Guṇino dabbassa nāmena guṇānaṃ gahetabbattāti vuttaṃ ‘‘buddhaguṇassa anussati buddhānussatī’’ti. Esanayo dhammānussatādīsu. ‘‘Arahatādī’’ti arahatādiguṇo. Vigatāni dussilyādi malāni ca maccherañca yassa taṃ vigatamalamaccheraṃ. Tassa bhāvoti viggaho. ‘‘Attanā adhigatanibbānañcā’’ti etena ariyapuggalānaṃ kilesānaṃ accantavūpasamo vutto. ‘‘Yaṃ ārabbhā’’ti yaṃ puggalaṃ ārabbha. Hitūpasaṃhāro nāma ayaṃ puggalo avero hotu, abyāpajjo hotūtiādinā averatādīni hitasukhāni tasmiṃ puggale cittena upasaṃharaṇaṃ. Karuṇā, muditā, heṭṭhā cetasikasaṅgahe vuttatthā eva. Hitūpasaṃhāro ca hitamodanā ca ahitāpanayanañcāti dvando. Tattha hitūpasaṃhāro mettāya kiccaṃ. Hitamodanā muditāya. Ahitāpanayanaṃ karuṇāya kiccaṃ. Tattha paraṃ hitasukhasampannaṃ disvā tena parahitena attani pītipāmojjavaḍḍhanaṃ hitamodanā nāma. Paraṃ dukkhitaṃ disvā ayaṃ imamhādukkhā muccatu, mākilamatūti evaṃ cittena parasmiṃ ahitassa dukkhassa apanayanaṃ ahitāpanayanaṃ nāma. ‘‘Tesaṃ’’ti parasattānaṃ. Sassa attano idanti sakaṃ. ‘‘Idaṃ’’ sukhadukkhakāraṇaṃ. Attanā katakammaṃ eva sakaṃ yesaṃ te kammassakā. Parasattā eva. Tesaṃ bhāvo. Tassa anubrūhananti viggaho. ‘‘Sīmasambhedo’’ti attā ca piyapuggalo ca majjhattapuggalo ca veripuggalo cāti catasso sīmā. Sambhindanaṃ sambhedo. Sammissanaṃ anānattakaraṇanti attho. Sīmānaṃ sambhedo sīmasambhedo. Sabbā itthiyo, sabbepurisātiādinā odhiso paricchedato pharaṇaṃ odhisopharaṇaṃ nāma. Sabbesattā, sabbepāṇā, sabbebhūtātiādinā anodhiso aparicchedato pharaṇaṃ anodhisopharaṇaṃ nāma. Puratthimāyadisāya sabbesattā averāhontūtiādinā disāvibhāgavasena pharaṇaṃ disāpharaṇaṃ nāma. ‘‘Taṃ samaṅgīno cā’’ti tāhi appamaññāhi samaṅgīno puggalā. ‘‘Niccaṃ sommahadayabhāvenā’’ti sabbakālaṃ santasītala hadayabhāvena. Brahmasaddo vā seṭṭhapariyāyo ‘brahmaṃ puññaṃ pasavatī’tiādīsu viya. Asitabbaṃ bhuñjitabbanti asitaṃ. Pañcabhojanaṃ. Pātabbanti pītaṃ. Aṭṭhavidhaṃ pānaṃ. Dantena khāyitabbaṃ khāditabbanti khāyitaṃ. Pūvakkhajjaphalakkhajjādikaṃ nānākhādanīyaṃ . Aṅgulīhipi gahetvā sāyitabbaṃ lehitabbanti sāyitaṃ. Madhupphāṇitādikaṃ sāyanīyaṃ. Sarasappaṭikūlatā nāma attano sabhāvato paṭikūlatā. Catubbidhopi hi āhāro bhājanesu vā hatthamukhādīsu vā yattha yattha sammakkheti, laggati, limpati. Taṃ udakena dhovitabbaṃ hoti. Adhotaṃ pana tampi jegucchanīyaṃ hoti. Āsayato paṭikūlatā nāma tassa ajjhoharīyamānassa kaṇṭhādīsu ṭhitehi pittasemhādīhi āsayehi sammissanavasena paṭikūlatā. Nidhānato paṭikūlatā nāma nidhānato paṭikūlatā. ‘‘Nidhānaṃ’’ti ca āmāsayo vuccati. Pakkato paṭikūlatā nāma tassa nidhānagatassa paripakkakāle gūthamuttādibhāvapattito paṭikūlatā. Apakkato paṭikūlatā nāma tasmiṃ aparipakke ajiṇṇe sati sarīre nānāroguppattivasena paṭikūlatā. Phalato paṭikūlatā nāma tassa paripakkakālato paṭṭhāya sarīre kesalomādīnaṃ paṭikūlarāsīnaṃ vaḍḍhanavasena paṭikūlatā. Nissandato paṭikūlatā nāma tassa na vahidvārehi vā lomakūpehivā aññehi nānāvaṇamukhehi vā uggharaṇa paggharaṇādivasena paṭikūlatā. ‘‘Tatthā’’ti tasmiṃ catubbidhe āhāre. ‘‘Nikantippahānasaññā’’ti kantāramagge mātāpitūnaṃ kantāranittaraṇatthāya putta maṃsakhādane viya ati manuññepi āhāre rasataṇhā pahānavasena pavattā saññā. ‘‘Salakkhaṇādivasenā’’ti salakkhaṇasasambhārādivasena. ‘‘Rāgena caratī’’ti ettha ‘‘rāgenā’’ti karaṇatthe, itthambhūtalakkhaṇevā karaṇa vacanaṃ. Tattha karaṇatthetāva ‘‘rāgena caratī’’ti catūsu iriyāpathesu yebhūyyena rāgacittena carati. Rāgacittena niyyamāno vicaratīti vuttaṃ hoti. Itthambhūta lakkhaṇe pana ‘‘rāgena caratī’’ti tesu rāgaketu rāgadhajo hutvā vicaratīti vuttaṃ hoti. ‘‘Assā’’ti tassapuggalassa. ‘‘Ussanno’’ti uggato pākaṭataro. Bahutarotipi vadanti. ‘‘Pahānāyā’’ti ettha itisaddo ādi attho. Tena karuṇā bhāvetabbā vihiṃsāya pahānāya. Muditā bhāvetabbā aratiyā pahānāyāti imaṃ pāḷisesaṃ saṅgaṇhāti. ‘‘Nissaraṇatāvacanato’’ti nissaraṇañhetaṃ byāpādassa yadidaṃ mettāceto vimutti. Nissaraṇañhetaṃ vihesāyayadidaṃ karuṇā cetovimutti. Nissaraṇañhetaṃ aratiyā yadidaṃ muditā ceto vimuttīti evaṃ nissaraṇa bhāvavacanato ca. Catasso appamaññāyo. La. Dosa caritassāti vuttaṃ. ‘‘Dosa vatthuttābhāvato cā’’ti dosuppattiyā vatthu bhāvassakaraṇa bhāvassa abhāvato ca. Nīlādīni cattāri kasiṇāni dosa caritassāti vuttaṃ. Kasmāpanettha dosa caritassa upekkhā sappāyakāraṇaṃ visuṃ na vuttanti. Aññakāraṇattā na vuttanti dassento ‘‘ettha cā’’tiādimāha. ‘‘Tisso’’ti tisso appamaññāyo. ‘‘Manāpiyarūpānī’’ti manāpiyavaṇṇāni. Vikkhittacitto ca hotīti adhikāro. ‘‘Tassā’’ti pamāda bahulassa vikkhittacittassa ca puggalassa. Vuttaṃ siyā. Visuddhi magge pana evaṃ vuttaṃ natthīti adhippāyo. Vibhāvanipāṭhe. ‘‘Buddhivisaya bhāvenā’’ti vuttaṃ. Yadi buddhivisayattā mohacaritassa sappāyaṃ. Buddhivisayabhūtāni maraṇa upasamasaññā vavatthānānipi mohacaritassa sappāyāni siyunti vuttaṃ ‘‘evañhisatī’’tiādiṃ. ‘‘Bhūtakasiṇānī’’ti pathavīkasiṇādīni mahābhūtakasiṇāni. ‘‘Tatthāpī’’ti vā tesu cattālīsa kammaṭṭhānesupi. Evaṃsati vaṇṇakasiṇānaṃ puthulakhuddakatāpi ettha saṅgahitā hotīti. ‘‘Mahantaṃ’’ti vidatthi caturaṅgulato mahantaṃ. Yadi evasaddo yathārutameva yujjeyya. Evaṃsati khuddakaṃ vitakkacaritasseva sappāyaṃ, na buddhicaritādīnanti evamatthopi gaṇheyya. Atha buddhicaritassa pana asappāyaṃ nāma natthīti aṭṭhakathāvacanena virujjheyyāti iminā adhippāyena ‘‘khuddakanti padeyujjatī’’ti vuttaṃ. Athavā, puthulaṃ mohacaritassa, khuddakaṃ vitakkacaritasseva, namohacaritassāti atthe sati, buddhicaritādīnaṃ pana puthulaṃpi khuddakaṃpi anuññātaṃ hotīti daṭṭhabbaṃ. ‘‘Sabbañcetaṃ’’ti sabbañca etaṃcaritavibhāgavacanaṃ. Ujuvipaccanīkavasena tīsu akusala caritesu puggalesu. Vitakka carite ca atisappāyatāya saddhābuddhi caritesūti adhippāyo. Tenāha ‘‘rāgādīnaṃ pana avikkhambhikā’’tiādiṃ.

‘‘Buddhadhamma. La. Guṇānaṃ’’ti ettha guṇasaddo pubbapadesu yojetabbo buddhaguṇānañca dhammaguṇānañcātiādinā. ‘‘Tatthā’’ti tasmiṃ guṇapade. Na tappetīti atappanīyo. Tappanaṃ santuṭṭhiṃ na janetīti attho. Saṃvejanaṃ saṃvegaṃ janetīti saṃvejaniyo. ‘‘Dhammo’’ti sabhāvo. Saṃvejaniyo dhammo yassāti saṃvejaniya dhammaṃ. Maraṇaṃ. ‘‘Pañcamajjhānasamādhissā’’ti rūpāvacara pañcamajjhāna samādhissa. ‘‘Udayamattānī’’ti vaḍḍhitamattāni. ‘‘Tatthā’’ti paṭikūlārammaṇesu. ‘‘Pubbacchaṭṭakassā’’ti purāṇacchaṭṭakassa. Gūthamuttavissajjana kassāti vuttaṃ hoti. Tenāha ‘‘gūtharāsi dassane viyā’’ti. Na te kadāci somanassena vinā appanaṃ pāpuṇanti. Byāpādavihiṃsā aratīnaṃ dūribhāvena somanassuppattiyā atisukarattā pañcamajjhāne viya sukhasomanassānañca avikkhambhanato. ‘‘Udāsinapakkhe’’ti ajjhupekkhanapakkhe. ‘‘Daḷhaṃ’’ti bhusaṃ. ‘‘Vibhūtaṃ’’ti pākaṭaṃ. Nimittaṃ daḷhavibhūtaṃ katvā gahaṇaṃ daḷha vibhūtaggahaṇaṃ. ‘‘Kassaci ārammaṇassā’’ti buddhaguṇādi ārammaṇassa. ‘‘Paṭibhāganimittaṃ’’ti ettha paṭibhāgasaddo tassa dise pavattoti āha ‘‘tādise’’tiādiṃ. ‘‘Taṃsaṇṭhāne’’ti etena pathavimaṇḍalādīsu viya saṇṭhānākārena ṭhitesu sabhāva dhamma puñjesu eva tassadisaṃ paṭibhāganimittaṃ nāma sijjhatīti dasseti. ‘‘Eva’’nti samathasaṅgahe tāva dasakasiṇāni, dasaasubhātiādinā vuttena vacanakkamena. ‘‘Uggahakosallaṃ’’ti bhāvanākammaṃ ārabhitukāmena bhikkhunā ācariyassa santike sabbassa kammaṭṭhāna vidhānassa uggahaṇaṃ uggaho. Tasmiṃ kosallaṃ uggahakosallaṃ. Apicettha. Sabbaṃ uggahituṃ asakkontena yaṃ attanā ārabhissati. Tassa ekassa vidhānaṃ paripuṇṇaṃ uggahetabbaṃ. ‘‘Uggaṇhantassā’’ti ettha ukāro upari attho. ‘‘Gahaṇaṃ’’ti ca yathā citte avinassamānaṃ hutvā labbhati, tathā katvā cittena gahaṇanti dassetuṃ ‘‘uparūparī’’tiādi vuttaṃ. ‘‘Samanupassantassā’’ti sammā punappunaṃ cakkhunā dassanasadisaṃ karontassa. Parito samantato karaṇaṃ parikammaṃ. Tasmiṃ nimittaggahaṇakamme yaṃ yaṃ kattabbavidhānaṃ atthi, taṃ taṃ paripuṇṇaṃ katvā gahaṇanti vuttaṃ hoti. Bhāvanāti vaḍḍhanāti imamatthaṃ dassento ‘‘punappuna’’ntiādimāha. ‘‘Nirantaraṃ padahantassā’’ti rattidivaṃ nirantaraṃ ārabhantassa. Uggaha nimitte saṇṭhānaṃ gaṇhantopi vaṇṇarūpādinā sabhāva dhammena saheva gaṇhāti. Paṭibhāganimitte pana sabhāvadhammaṃ muñcitvā tassa disaṃ nimitta paññatti saṅkhātaṃ suddhasaṇṭhānameva gaṇhāti. Ettha siyā, paṭibhāganimittepi vaṇṇo nāma sandissati yevāti. Saccaṃ. So pana paṭibhāgamattaṃ hoti. Na ekantavaṇṇo. Tenāha ‘‘tappaṭibhāgaṃ vatthu dhammavimuccitaṃ’’ti. ‘‘Sannisinnaṃ’’ti acalaṃ. ‘‘Pavesitaṃ’’ti bhāvanācittassa abbhantare pakkhittaṃ viya hotīti adhippāyo. Obhāsatīti obhāso. Obhāso hutvā jātanti obhāsajātaṃ. Obhāsanaṃ vā obhāso. Jāto obhāso assāti obhāsajātaṃ. ‘‘Pātentī’’ti paṭipātenti. Puna uppajjanavasena uṭṭhātuṃ na denti. ‘‘Etāyā’’ti kattu atthe karaṇavacanaṃ. ‘‘Nimittarakkhaṇavidhānaṃ’’ti samuppannassa nimittassa anassanatthāya sattavidhehi palibodha dhammehi rakkhaṇatthaṃ. Katame pana tesattavidhā palibodhadhammā nāmāti. Idha amhehi vattabbaṃ natthi. Visuddhi magge eva te vuttāti dassetuṃ gāthamāha. ‘‘Āvāso’’ti asappāyāvāso. ‘‘Gocaro’’ti asappāyagocaragāmo. ‘‘Bhassaṃ’’ti asappāyavacanaṃ. Evaṃ puggalādīsu. ‘‘Sevethā’’ti seveyya. ‘‘Evañhipaṭipajjato’’ti evaṃhivajjitabbe vajjanavasena sevitabbe sevanavasena paṭipajjantassa. ‘‘Kāmataṇhāya visayabhāvaṃ atikkamitvā’’ti etena kāmabhūmi kāmabhavasamatikkamo, rūpabhūmirūpabhava okkamo ca vutto. Vasanaṃ vasī. Satti. Sāmatthiyanti attho. Vasiṃ bhūtaṃ pattanti vasibhūtaṃ. Vasī eva vasitā. Yathā pāramitāti. ‘‘Tato vicāranti’’ ettha itisaddo ādiattho. Tena tato pītiṃtiādiṃ saṅgaṇhāti. Icchantānaṃ tesaṃ sabbaññubuddhānaṃ. ‘‘Yatthā’’ti yesudvīsubhavaṅgesu. ‘‘Bhavaṅgacāre’’ti bhavaṅgappavattiyaṃ. ‘‘Dandhāyitattaṃ’’ti dandhaṃ hutvā ayati pavattatīti dandhāyitaṃ. Tassa bhāvo dandhāyitattaṃ. ‘‘Ṭhapetuṃ’’ti adhiṭṭhānaṃ katvā ṭhapetuṃ. Tato anatikkamituṃ. ‘‘Yatthicchakaṃ’’tiādīni kriyāvisesanapadāni. ‘‘Yatthicchakaṃ’’ti yattha yattha ṭhāne icchānu rūpaṃ. Yadicchakantiyasmiṃ yasmiṃ khaṇe icchānu rūpaṃ. ‘‘Yāvaticchakaṃ’’ti yattakena pamāṇena icchānu rūpaṃ. ‘‘Vitakkādikaṃ oḷārikaṅgaṃ pahānāyā’’ti ettha kassa balena pahānaṃ hoti. Taṃ taṃ virāga bhāvanā balena pahānaṃ hoti. Kāca taṃ taṃ virāgabhāvanā nāma hoti. Ajjhāsaya visesa pariggahitā upacārabhāvanā evāti imamatthaṃ dassetuṃ ‘‘pathamajjhānaṃ tāvā’’tiādi vuttaṃ. ‘‘Ātāpavīriyaṃ’’ti yenavīriyena yogino attānaṃ vā kilesa dhamme vā ātāpenti paritāpenti. Taṃ ātāpavīriyaṃ nāma. Ugghāṭīyamānampi ākāsameva hoti. Taṃ ārabbha uparijhānantaruppattiyā bhāvanaṃ karontassapi punappunaṃ tameva pañcamajjhānaṃ uppajjati. Ārammaṇe ca anatikkante jhānaṃpi anatikkantameva hotīti. ‘‘Tatthā’’ti tasmiṃ ākāsakasiṇe. ‘‘Tadatikkamanasambhavo’’ti kasiṇa nimittātikkamanasambhavo. ‘‘Yathādiṭṭhe’’ti jhānacakkhunā diṭṭhappakāre. ‘‘Sambhāvetvā’’ti thometvā. Sammā anussaraṇaṃ samanussaraṇaṃ. ‘‘Itaresaṃpi vā’’ti puthujjana paṇḍitānaṃpi vā. Maraṇa saññā vavatthānesu parikammañca samādhiyati, upacāro ca sampajjatīti yojanā tikkhapaññānaṃ pana puthujjanānaṃpi sataṃ buddhaguṇādīsupi upacāra sambhavo aṭṭhakathāyaṃ vuttoyeva. ‘‘Samathajjhānesū’’ti idaṃ adhikāravasena vuttaṃ. Vipassanā kammaṃpi gahetabbamevāti daṭṭhabbaṃ. Pubbedānaṃ datvā iminā puññena āyatiṃ jhānābhiññāyo vā maggaphalāni vā paṭilabhissāmīti patthanaṃ katvā āgatopi katādhikāro evātipi vadanti. Katamo pana katādhikāro nāmāti āha ‘‘āsannabhave’’tiādiṃ. Aṭṭhavidhesu catukkanayavasena, navavidhesu pañcakanayavasena vuttoti tesaṃ vādīnaṃ sādhakavacanaṃ. Vicāretvā pana gahetabbaṃ. Ākāsa kasiṇena vinā arūpajjhānāni labhitvā puna abhiññatthāya parikammekate ākāsakasiṇepi kattabbattā tassa abhiññāpādakatā sambhavo vuttoti atthassa sambhavato. Pubbe abhāvita bhāvanoti ca akatādhikāroti ca atthato ekaṃ. ‘‘Ādikammiko’’ti abhiññākamme ādikammiko. ‘‘Tādisānaṃ’’ti pubbe akatādhikārānaṃ abhāvitabhāvanānaṃ idāni iddhivikubbanaṃ karissāmīti ārabhantānaṃ abhiññākamme ādikammikakulaputtānanti sambandho. ‘‘Iddhivikubbanaṃ’’ti ca upalakkhaṇavacanaṃ. Dibbāya sotadhātuyā saddaṃ savanaṃ karissāmītiādikaṃpi gahetabbaṃ. Idañca ādikammikavidhānādhikārattā vuttaṃ. Abhiññāsu vasipattānampi taṃ pañcamajjhānaṃ chasuārammaṇesu yathārahaṃ appetiyeva. ‘‘Adhiṭṭhātabbaṃ’’ti yathicchita nipphattatthāya sataṃ hotu sahassaṃ hotūtiādinā cittena abhividhātabbaṃ. Abhinīharitabbanti vuttaṃ hoti. ‘‘Sataṃ homi, sahassaṃ homīti vā’’ti attānaṃ sataṃ vā sahassaṃ vā nimminanavasena vuttaṃ. Sesaṃ pana aññathānimminanavasena. Sotuṃ vā saddaṃ, passituṃ vā rūpaṃ, jānituṃ vā paracittaṃ. Anussarituṃ vā pubbenivutthaṃ. Aṭṭhakathāpāṭhe. ‘‘Adhiṭṭhātī’’ti abhiññāya adhiṭṭhāti. Abhividhāti nibbattetīti vuttaṃ hoti. Duvidhaṃhi adhiṭṭhānaṃ parikammena adhiṭṭhānaṃ abhiññāya adhiṭṭhānanti. Idha pana abhiññāya adhiṭṭhānaṃ vuttaṃ. ‘‘Adhiṭṭhāna cittenā’’ti abhiññācittenāti vuttaṃ hoti. ‘‘Parikammacittassā’’ti pubbabhāge āvajjana parikamma adhiṭṭhānaparikammacittassa. Pacchimaṃ pana pādakajjhāna samāpajjanaṃ. Parikammacittassa samādhānatthāyāti vuttaṃ. Parikammacitte samāhite kiṃ payojananti āha ‘‘tathāhī’’tiādiṃ. ‘‘Sesābhiññāsupi yathārahaṃ vattabbo’’ti dibbasotaparikamme tenevaparikamma samādhiññāṇasotena āsanne dibbavisayaṃpi saddaṃ suṇātītiādinā vattabbo. ‘‘Iti katvā’’ti iti manasikatvā. ‘‘Taṃ’’ti pacchimaṃ pādakajjhāna samāpajjanaṃ. ‘‘Idha nagahitanti daṭṭhabbaṃ’’ti therassa matena daṭṭhabbanti adhippāyo. Idha pana ādikammikavidhānappadhānattā pacchimaṃpi pādakajjhāna samāpajjanaṃ vattabbamevāti. ‘‘Kāyagatikaṃ adhiṭṭhahitvā’’ti ayaṃ kāyo viya idaṃ cittaṃpi dandhagamanaṃ hotūti evaṃ cittaṃ kāyagatikaṃ karaṇena adhiṭṭhahitvā. ‘‘Dissamānena kāyenā’’ti dandhagamanena gacchantattā bahujanānampi dissamānena rūpakāyena. Tabbi parītena sīghagamanaṃ veditabbaṃ. ‘‘Ārammaṇamattaṃ hotī’’ti anipphannarūpaṃ sandhāya vuttaṃ. ‘‘Ārammaṇa purejātaṃ’’ti nipphannarūpaṃ. Itaraṃ pana hadaya vatthurūpaṃ sandhāya vuttanti daṭṭhabbaṃ. Paracitta vijānanaṭṭhāne aṭṭhakathāṭīkācariyānaṃ vicāraṇā atthīti taṃ dassetuṃ ‘‘ettha ca aṭṭhakathāyaṃ tāvā’’tiādi vuttaṃ. ‘‘Aṭṭhakathāyaṃ’’ti dhammasaṅgaṇi aṭṭhakathāyaṃpi visuddhimagga aṭṭhakathāyaṃpi. ‘‘Khaṇikavasenā’’ti khaṇikapaccuppannavasena. Āvajjane niruddheti sambandho. ‘‘Ekaṃ cittaṃ’’ti parassa cittaṃ. Tadeva atītaṃ cittaṃ gaṇhanti. ‘‘Tānī’’ti javanāni. ‘‘Tesaṃ’’ti javanānaṃ. ‘‘Tenā’’ti āvajjanena. ‘‘Itarathā’’ti aññathā santati addhāvasena vuttanti gahite sati. Vutto siyā. Kasmā, santati addhāvasena paccuppanne gahite sati, sabbāya ekajavanavīthiyā ekapaccuppannattā. ‘‘Sabbāni cittānī’’ti javanacittāni. ‘‘Sahuppannānī’’ti idaṃ sahuppannānaṃpi atthitāya vuttaṃ. Āvajjanādīni pana khaṇabhedaṃ nagaṇhanti. Sabbaṃ parassa cittaṃ ekacittamiva gaṇhanti. Tasmā kālabhedopi natthīti daṭṭhabbaṃ. ‘‘Nibbānañcā’’ti vuttaṃ, kathaṃ nibbānaṃ pubbenivutthaṃ nāma siyāti. Atīte parinibbutānaṃ maggaphalāni anussaraṇakāle tesaṃ ārammaṇabhūtaṃ nibbānaṃpi anussaratiyeva. Tattha tesaṃ maggaphalānaṃ atītattā nibbānaṃpi pubbenivutthaṃ nāma hotīti.

‘‘Yaṃ yaṃ adhiṭṭhātī’’ti yaṃ yaṃ satādikaṃ saṃvidhāti. ‘‘Yathā yathā adhiṭṭhātī’’ti yena yena āvibhāvādikena pakārena saṃvidhāti. ‘‘Pakativaṇṇaṃ’’ti pakatisaṇṭhānaṃ. ‘‘Tassevā’’ti pakativaṇṇasseva. Devānaṃ pasādasotanti sambandho. ‘‘Ārammaṇa sampaṭicchana samatthaṃ’’ti ārammaṇassa upaṭṭhānaṃ sampaṭicchana samatthaṃ. Tadeva cetopariyañāṇantipi vuccatīti sambandho. ‘‘Ceto’’ti cittaṃ. ‘‘Paricchijjā’’ti idaṃ sarāgacittaṃ, idaṃ virāgacittantiādinā paricchinditvā. ‘‘Gocara nivāsavasenā’’ti gocaraṃ katvā nivasanavasena. Sabbaññutaññāṇagatikaṃ sabbaññubuddhānaṃ anāgataṃ saññāṇanti adhippāyo. Anāgate sattadivasato orimā cittacetasika dhammā cetopariyaññāṇassa visayoti katvā anāgate sattadivasatoti vuttaṃ. Paṭṭhāya pavattamānāti pāṭhaseso. Imasmiṃ divase ca anāgatapakkhe sabbaṃpi ārammaṇaṃ pakatiñāṇassa visayoti katvā ‘‘dutīyadivasato paṭṭhāyā’’ti vuttaṃ. ‘‘Etaṃ’’ti etaṃ anāgataṃ saññāṇaṃ. ‘‘Yathā cetaṃ’’ti yathā ca etaṃ imasmiṃ bhave anāgata dhamme jānāti. ‘‘Asādhāraṇakālavasenā’’ti aññenañāṇena asādhāraṇa kālavasena. Paccuppannabhavohi aññaññāṇasādhāraṇoti.

Samathakammaṭṭhānānudīpanā niṭṭhitā.

171. Vipassanākammaṭṭhāne. ‘‘Yathādiṭṭhaṃ’’ti sakkāyadiṭṭhiyā yathādiṭṭhaṃ. Niccanimittaṃ nāma sattapuggalādinimittameva. Sattanimittañhi paññatti dhammattā khaṇekhaṇe khayavayabhedābhāvato so evagacchati so eva tiṭṭhatītiādinā niccākārasaṇṭhitaṃ hotīti. ‘‘Dhuvanimittaṃ’’ti thiranimittaṃ. Idampi so gacchantopi nanassati, tiṭṭhantopi nanassatītiādinā thirākārasaṇṭhitaṃ sattanimittameva. ‘‘Sukhanimittaṃ’’ti khaṇekhaṇe khayavayabheda dukkhānaṃ abhāvato sukhito niddukkho nibbhayotiādinā sukhākārasaṇṭhitaṃ sattanimittameva. ‘‘Attanimittaṃ’’ti gantuṃ icchanto gacchati, ṭhātuṃ icchanto tiṭṭhatītiādinā vasavattanākāra saṇṭhitaṃ sattanimittameva. ‘‘Kiriyā’’ti bhāvanākiriyā.

Visujjhatīti visuddhi. Visodhetīti vā visuddhi. Sīlameva visuddhi sīlavisuddhīti imamatthaṃ dassento ‘‘niccasīlamevā’’tiādimāha. Tattha niccasīlameva uparijhānādivisesānaṃ adhiṭṭhāna kiccasādhakattā idha adhippetanti vuttaṃ ‘‘niccasīlamevā’’ti. Samādhi adhippeto . Vakkhatihi ‘‘duvidhopi samādhi cittavisuddhi nāmā’’ti. Etena visujjhati etāyāti visuddhi. Cittassa visuddhi cittavisuddhi. Samādhi evātipi dīpeti. Visujjhanaṃ vā visuddhi. Cittassa visuddhi cittavisuddhi. Atthatopana visuddhacittameva vuccatītipi yujjati. Visuddhisadda sampanne hi sati, cittavisuddhi icceva vuccati. Na samādhivisuddhīti. ‘‘Soḷasavidhaṃ kaṅkhaṃ’’ti ahosiṃ nu kho aha matītamaddhānantiādinā suttanteāgataṃ soḷasavidhaṃ vicikicchaṃ. ‘‘Aṭṭhavidhaṃ vā kaṅkhaṃ’’ti sattharikaṅkhatītiādinā abhidhamme āgataṃ aṭṭhavidhaṃ vicikicchaṃ. Visamahetudiṭṭhi nāma sattānaṃ uppattiyā akāraṇameva kāraṇaṃ katvā gahaṇadiṭṭhi. ‘‘Manasikāravidhī’’ti aniccalakkhaṇādīsu manasikāravidhi. Anupāyabhūto manasikāro nāma niccādivasena manasikāro. Adhimānavatthu nāma obhāsādīni. ‘‘Maggato’’ti maggabhāvena. ‘‘Amaggato’’ti amaggabhāvena. ‘‘Dassanañcā’’ti tesaṃadhimānavatthūnaṃ aniccatādidassanañca. Tameva visuddhināmāti sambandho. ‘‘Sammohamalato’’ti catusaccappaṭicchādaka sammohamalato. Nanu dassananti ñāṇameva. Evaṃsati, ñāṇanti vutte siddhe katvā dassanasaddena saha ñāṇadassananti vuttanti āha ‘‘etthacā’’tiādiṃ. ‘‘Sutamayādivasenā’’ti sutamaya cintāmayavasena. Tattha yathāsutassa pāḷidhammassa atthamattajānanaṃ sutamayaññāṇaṃ nāma. Atthaṃ ñatvā atthānurūpassa sabhāvalakkhaṇassa cintanāvasena uppannaṃ ñāṇaṃ cintāmayaññāṇaṃ nāma. ‘‘Anumānādiñāṇaṃpī’’ti nāmarūpa dhammesu sabhāvānumānaññāṇa sabhāvajānanaññāṇaṃpi. ‘‘Attapaccakkhaññāṇamevā’’ti attanā paccakkhakaraṇaññāṇameva. ‘‘Sabbatthā’’ti maggāmaggaññāṇadassanādīsu sabbesu ṭhānesu. Ettha ca dasasu vipassanāñāṇesupi vipassanā vacanena paccakkhadassanameva adhippetanti katvā sabbatthaggahaṇaṃ katanti daṭṭhabbaṃ. Sammasanaññāṇato paṭṭhāya hi dassanameva adhippetaṃ. Na sabhāvajānanamattaṃ. Yato cakkhunā passantasseva suṭṭhu paccakkhato dassanatthāya punappunaṃ bhāvanā kammaṃ nāma tattha icchitabbaṃ hoti.

‘‘Dhammā’’ti saṅkhata dhammā. Aniccatā eva lakkhaṇanti aniccalakkhaṇaṃ. Aniccānaṃ vā saṅkhata dhammānaṃ lakkhaṇanti aniccalakkhaṇantipi yujjati. ‘‘Abhiṇhasampaṭippīḷanākāro’’ti yathā sīghasotāyaṃ nadiyaṃ nāvāya uddhaṃ gacchantaṃ sānāvā abhisaṅkharaṇadukkhena abhiṇhaṃ suṭṭhu paṭippīḷeti. Kasmā, asati abhisaṅkhāre taṅkhaṇe eva adhovuyhanato. Adhovuyhanañhi nāvāya pakati kiccaṃ. Uddhaṃ ārūhanaṃ abhisaṅkhāra siddhaṃ. Evamevaṃ sīghasote saṃsāre attabhāvena uddhaṃ khaṇato khaṇaṃ divasato divasaṃ gacchantaṃ puggalaṃ ayaṃ attabhāvo abhisaṅkharaṇa dukkhena abhiṇhaṃ suṭṭhu paṭippīḷeti. Kasmā, asati abhisaṅkhāre, paccayavekalle ca sati, taṅkhaṇe eva vipariṇamanato. Vipariṇamanañhi attabhāvassa pakati kiccaṃ. Uddhaṃgamanaṃ abhisaṅkhāra siddhaṃ. Evaṃ abhiṇha sampaṭippīḷanaṃ veditabbaṃ. Ettha ca saṃsārassa sīghasotatā nāma attabhāvapariyāpannānaṃ nāma rūpadhammānaṃ pavattinivatti sīghatā vuccati. Ettha ca maraṇaṃ duvidhaṃ sammuti maraṇañca paramattha maraṇañca. Tattha sammuti maraṇaṃ nāma sammuti saccabhūtassa sattassa maraṇaṃ. Taṃ ekabhavapariyante sandissati. Paramattha maraṇaṃ nāma paramattha saccabhūtānaṃ nāmarūpa dhammānaṃ maraṇaṃ. Idameva ekantamaraṇaṃ, saccamaraṇaṃ, sabhāvamaraṇaṃ hoti. Imasmiṃ vipassanā kamme idaṃ paramattha maraṇaṃ eva aniccatāti ca vuccati. Dhammānaṃ susānakkhettanti ca susānabhūmīti ca vuccatīti. Sā ca susānabhūmināma sattānaṃ paṭisandhito paṭṭhāya santānaṃ anubandhatiyeva. Anubandhattā ca sattānaṃ paṭisandhito paṭṭhāya so nāma samayo natthi, yattha sattā na marantīti. Idañca anubandhanaṃ sattānaṃ abhiṇhasampaṭippīḷanameva hoti. Tesaṃ sabbiriyāpathesu jīvitassa ca aṅgapaccaṅgānañca kāyavacīmano kammānañca sambādhapattito. Avasavattanākāro pana abhisaṅkhāra dukkhaṃ abhiṇhaṃ paccanubhavantānaṃ pākaṭoyeva. Vasavattanehi sati, abhisaṅkharaṇa kiccassa okāso natthi. Vasavattaneneva yathicchi tassa kiccassa sampajjanato. Lokasmiñhi sabbaṃpi abhisaṅkhāra kiccaṃ nāma antamaso assāsanapassāsana kiccaṃ upādāya dhammānaṃ vasavattanābhāvato karontīti.

Aniccassa dhammassa anuanupassanāti sambandho. ‘‘Anuanupassanā’’ti ca ñāṇacakkhunā punappunaṃ nijjhāyanā olokanā. ‘‘Dhammānaṃ’’ti pañcakkhandha dhammānaṃ. ‘‘Yattha yatthā’’ti yasmiṃ yasmiṃ sarīraṅge. ‘‘Purāṇa dhammānaṃ’’ti purāṇānaṃ pātubbhūtānaṃ, vaḍḍhitānañca dhammakoṭṭhāsānaṃ antaradhānaṃ vayo vuccati. Vipassanā kammaṃ patvā khaṇikavasena ekekadhammavibhāgavasena ca anupassanā kiccaṃ natthīti āha ‘‘samūha santativasena panā’’ti. Ekekadhammavibhāgavasena anupassanāpi pana pakatiyā supākaṭesu cittavedanādīsu icchitabbāyeva. ‘‘Aniccatāya paramākoṭī’’ti tato uttari aniccatā nāma natthīti adhippāyo. Dhammānaṃ tathā tathā bhāyitabbappakāro nāma pañcakkhandhe ‘aniccato, dukkhato, rogato, gaṇḍato, sallato, aghato, ābādhato, tiādinā vutto bhāyitabbappakāro. Tassa samanupassanāñāṇaṃ bhayañāṇaṃ. Etena apāyadukkha saṃsāra dukkhabhīrukehi janehi bhāyitabbanti bhayaṃ. Te vā bhāyanti etasmāti bhayaṃ. Bhayassa samanu passanāñāṇaṃ bhayañāṇanti imamatthaṃ dasseti. ‘‘Kiñcibhayavatthuṃ’’ti sīhabyagghādikaṃ bhayavatthuṃ. ‘‘Paṭissaraṇe’’ti guhāleṇādike paṭissaraṇe. ‘‘Tesaṃ’’ti bhijjanasabhāvānaṃ dhammānaṃ. ‘‘Tehī’’ti bhijjanasabhāvehi. Ukkaṇṭhatā nāma cittassa viruddhatā nikkhamābhimukhatā. ‘‘Cattālīsāya ākārehī’’ti pañcakkhandhe ‘aniccato, dukkhato, rogato, gaṇḍato, sallato, aghato, ābādhato, parato, palokato, ītito,. Upaddavato, bhayato, upasaggato, calato, pabhaṅguto, addhuvato, atāṇato, aleṇato, assaraṇato, rittato,. Tucchato, suññato, anattato, ādīnavato, vipariṇāma dhammato, asārakato, aghamūlato, vadhakato, vibhavato, sāsavato,. Saṅkhatato, mārāmisato, jātidhammato, jarādhammato, byādhidhammato, maraṇadhammato, sokaparidevadhammato, dukkhadomanassa dhammato, upāyāsa dhammato, saṃkilesika dhammato, passanto suññato lokaṃ avekkhatīti evaṃ mahāniddese moghapañhaniddese āgatehi cattālīsāya ākārehi. Tattha pañcakkhandhe aniccato passantotiādinā yojetabbaṃ. ‘‘Aniccato’’ti ca aniccabhāvenāti attho. Sabbepi pañcakkhandhā aniccā evāti passantoti vuttaṃ hoti. Kathaṃ pana aniccato passanto suññato lokaṃ avekkhatīti. Niccaguṇa suññatāya suññato pañcakkhandhabhūtaṃ lokaṃ avekkhati. Sesapadesupi esevanayo. Tattha ‘‘aniccā evā’’ti paṭisandhikkhaṇato paṭṭhāya yadākadāci maraṇa dhammattā aniccā eva. ‘‘Dukkhā evā’’ti anicca dhammattāyeva dukkhā eva. Yadaniccaṃ, taṃ dukkhaṃtihi vuttaṃ. Dukkha saccadhammattā vā. ‘‘Rogā evā’’ti rogajātikattā rogā eva. Yehi keci loke cakkhu rogādikā anekasahassā rogā nāma sandissanti. Sabbete imepañcakkhandhā eva. Ito aññokoci rogo nāma natthi. Tasmā te ekantena rogajātikā evāti. Api ca, dukkhasacca dhammattātīhi dukkhatāhi catūhi dukkhaṭṭhehi ca abhiṇhasampaṭippīḷanato rujjanaṭṭhena rogā eva. Tattha ‘‘tīhi dukkhatāhī’’ti dukkhadukkhatā saṅkhāra dukkhatā vipariṇāma dukkhatāti imāhi tīhidukkhatāhi. ‘‘Catūhi dukkhaṭṭhehī’’ti dukkhassa pīḷanaṭṭho, saṅkhataṭṭho, santāpaṭṭho, vipariṇāmaṭṭho,ti imehi catūhi dukkhaṭṭhehi. Dukkha kiccehīti attho. Esanayo gaṇḍādīsu. Tattha gaṇḍonāma pīḷakābādho. Sallaṃ nāma vijjhanaṭṭhena kilesa sallañca dukkhasallañca. Aghanti niratthakaṃ. Ime ca khandhā vipattipariyosānattā niratthakā eva honti. Sabbāsampattiyo vipattipariyosānāti hi vuttaṃ. Avissāsikaṭṭhena pare eva. Na hi te etaṃ mama, eso hamasmi, eso me attāti evaṃ vissāsaṃ arahanti. Tathā vissāsaṃ karontassa nānādukkhehi niccaṃ vihiṃsanato. Paṭisandhito paṭṭhāya yadākadāci palujjanadhammattā palokadhammā eva. ‘‘Ītī’’ti antarāyo vuccati. Khandhā antarāya jātikā evāti vuttaṃ hoti. Ajjhattabhāvaṃ upagantvā dutattā vibādhakattā upaddavā eva. Bhāyitabbattā bhayā eva. Anattā eva samānā ajjhattabhāvaṃ upagantvā sajjanato lagganato dummo cayato upasaggā eva. Niccakālaṃ lokadhammehi calanattā vipphandanattā calāeva. Nānappakārena bhañjanadhammattā pabhaṅguno eva. Khaṇamattampi athirattā addhuvā eva. Jarāmaraṇādito apāyavinipatanādito bhayato tāyati rakkhatīti tāṇaṃ. Te ca khandhā kassacitāṇā na honti. Tesañca kiñcitāṇaṃ nāma natthi. Tasmā atāṇā eva. Bhayato bhīrukā janā līyanti nilīyanti etthāti leṇaṃ. Te ca kassacileṇā na honti. Tesañca kiñcileṇaṃ nāma natthi. Tasmā aleṇā eva. Bhayaṃ saratihiṃsatīti saraṇaṃ. Te ca kassacisaraṇaṃ na honti. Tesañca kiñcisaraṇaṃ nāma natthi. Tasmā assaraṇā eva. Niccatādīhi sabbehi sobhaṇaguṇehi sabbaso rahitattā tucchattā suññattārittā eva. Tucchā eva. Suññā eva. Attā vuccati yassakassaci koci sārabhūto paṭissaraṇo. Te sayañca kassaci attāna honti. Attano ca koci attānāma natthi. Tasmā anattā eva. Aniccatādīhi ādīnavehi dosehi sampuṇṇattā ādīnavā eva. Vipariṇāma sabhāvattā vipariṇāmā eva. Sārabhūtassa kassaci adhiṭṭhānassa abhāvā asārāeva. Aghassa sabbaniratthakassa patiṭṭhānattā aghamūlā eva. Te sayaṃ maraṇa dhammasamaṅgīno hutvā tena maraṇasatthena maraṇāvudhena saṃsāre sattānaṃ niccaṃ mārakattā jīvitindriyupacchedakattā vadhakā eva. Niccasukhahita vuḍḍhivigatattā vibhavā eva. Āsavehi pariggahitattā sāsavā eva. Niccakālaṃ paccayāyattavuttikattā saṅkhatā eva. Kilesamāramaccumārānaṃ āmisāhārattā mārāmisā eva. Anicchantasseva sato cakkhurogādibhāvena apāyabhavādibhāvena jātasabhāvattā jātidhammā eva. Anicchantasseva sato hāyanamaraṇasabhāvattā jarāmaraṇa dhammā eva. Sokādīnaṃ vatthubhāvena dhāraṇattā sokādi dhammā eva. Taṇhā saṃkilesa diṭṭhisaṃkilesa duccarita saṃkilesehi niyuttattā saṃkilesika dhammā evāti. Tena vuttaṃ ‘‘cattālīsāya ākārehī’’ti. ‘‘Paṭisaṅkhānavasenā’’ti parivīmaṃsanavasena .‘‘Nikantiyā’’ti nikantitaṇhāya. ‘‘Pariyādinnāyā’’ti sukkhabhāvapattāya. ‘‘Bhayañcā’’ti bhayañāṇavasena uppannaṃ ottappabhayañca.

Loke attajīvā nāma sattānaṃ ajjhatta dhammesu sāradhammā honti. Tesu vigatesu sesadhammā nissatta nijjīvabhāvaṃ patvā pheggubhūtā kacavarabhūtāti lokassa abhimāno. Te ca attajīvā nāma sabbaso natthīti diṭṭhe khandhesu kacavarabhāvadassanaṃ attajīva suññatā dassanaṃ nāma. ‘‘Vimuccamāno’’ti etena vimuccatīti vimokkhoti atthaṃ dasseti. Vimuccanti etenāti vimokkhotipi yujjati. ‘‘Nimittānī’’ti vipallāsadhammehi nimmitāni niccanimitta sukhanimitta attanimitta jīvanimittāni. Satta puggala itthi purisa hattha pāda sīsa gīvādīni nimittāni ca. Tattha saṅkhārānaṃ khaṇika dhammattā aniccānaṃyeva sataṃ santati ghanena paṭicchannattā hiyyopi so eva, ajjapi so evātiādinā niccākārena upaṭṭhānaṃ niccanimittaṃ nāma. Kilesamalehi pariggahitattā asubhānaṃyeva sataṃ avijjāya paṭicchannattā idaṃ iṭṭhaṃ, kantaṃ, manāpaṃ, piyarūpa, ntiādinā subhākārena upaṭṭhānaṃ subhanimittaṃ nāma. Bhayaṭṭhena akhemaṭṭhena dukkhānaṃpi sataṃ tāyeva paṭicchannattā idaṃ sukhaṃ, nibbhayaṃ, khemaṃ, sātarūpa, ntiādinā sukhākārena upaṭṭhānaṃ sukhanimittaṃ nāma. Paccayā yattavuttikattā paccayena vinā kevalaṃ attano vasāyattavuttitā bhāvato anattānaṃyeva sataṃ attano icchāvasena karoti, katheti, cinteti, gantuṃ icchanto gacchati, ṭhātuṃ icchanto tiṭṭhatī, tiādinā vasavattanākārena upaṭṭhānaṃ attanimittaṃ nāma. Tathā sattonāma sattāhaṃpi jīvati, māsaṃpi jīvati, saṃvaccharaṃpi jīvatītiādinā jīvākārena upaṭṭhānaṃ jīvanimittaṃ nāma. Nanu cettha attano icchāvasena karotītiādīsu icchānāma taṇhāvāchando vā. Tadubhayampi cittasampayuttaṃ. Karaṇañca nāma kāyikakriyābhūtānaṃ cittajarūpakalāpānaṃ pavattiviseso. Evañcasati tesaṃ cittavasena pavattattā attano icchāvasena karotīti idaṃ abhidhammaviruddhaṃ na hotīti. Na na hoti. Attanoti ca karotīti ca vuttattā. Na hi attānāma atthi, yo attanoti vucceyya. Na ca kattānāma atthi, yo karotīti vucceyya. Idha pana tasmiṃ samaye pavattaṃ khandhapañcakameva attāti ca kattāti ca gahetvā attanoti ca karotīti ca vuttaṃ. ‘‘Avassayo hotī’’ti patiṭṭhā hoti. ‘‘Vidhamitvā’’ti ñāṇena antaradhāpetvā. Sabhāvato vijjamānāni na hontīti dassanañāṇena vinicchayaṃ pāpetvāti vuttaṃ hoti. Bhāvadassanaṃ nāma sokadukkhādīnaṃ abhāvadassanaṃ.

‘‘Taṃ taṃ ghanavinibbhujjanavasenā’’ti samūhasantati ghanādīnaṃ bhindana chindanavasena. Tattha samūhaghanabhindanaṃ ādito dhammavavatthānañāṇakiccaṃ. Tadā attadiṭṭhi vikkhambhitā hoti. Jīvadiṭṭhi ca nāma sukhumatarā attadiṭṭhi eva vuccati. Maggakkhaṇaṃ patvā eva tadubhayaṃpi sabbaso samucchindatīti daṭṭhabbaṃ. ‘‘Paṇihitaguṇassā’’ti patthitaguṇassa.

‘‘Pātimokkha’’nti ettha ‘‘patī’’ti jeṭṭhako vuccati. ‘‘Mukhaṃ’’ti mūlakāraṇaṃ. Pati ca so mukhañcāti patimukhaṃ. Patimukhameva pātimokkhanti imamatthaṃ dassento ‘‘taṃ hī’’tiādimāha. Sabbalokiyasīlāni nāma catupārisuddhisīlāni. Tesaṃ majjhe. ‘‘Jeṭṭhakattā’’ti jeṭṭhakasīlattā. ‘‘Tamevā’’ti vinayapaññattisīlameva +. ‘‘Yesaṃ dhammānaṃ’’ti uddhacca muṭṭhassaccādi dhammānaṃ. ‘‘Vipphanditāni nāmā’’ti vippakiṇṇāni nāmāti adhippāyo. Tenāha ‘‘lolāni nāmā’’ti. ‘‘Tadanubandhā’’ti tānivipphanditāni indriyāni anugatā. ‘‘Buddhappaṭikuṭṭhehī’’ti buddhenabhagavatā paṭikkositehi nīvāritehi. ‘‘Micchāpayogehī’’ti aṭṭhakuladūsanakammehi ceva ekavīsatianesanakammehi ca. ‘‘Tividhakuhanavatthūhī’’ti paccayappaṭisevanañca, sāmantajappanañca, iriyā patha sannissitañcāti imehi tividhehi kuhanavatthūhi. Tividhehi acchariya kammavidhānehīti vuttaṃ hoti. Parisujjhatīti parisuddhi. Parisuddhi eva pārisuddhi. ‘‘Sammohassā’’ti dhātumanasikārādīsu sammuyhanassa. ‘‘Gedhassā’’ti sammohattāyeva paccayesu bhattanikkhittakā kassaviya gedhassa, abhikaṅkhassa. ‘‘Madassā’’ti lābhasakkārā dimūlakassa mānamadassa. ‘‘Pamādassā’’ti kusalesu dhammesu pamādassa muṭṭhassaccassa. Taṃ taṃ payojana mariyādo nāma cīvarapaccaye tāva sītappaṭighātādiko payojanamariyādo. ‘‘Mariyādo’’ti ca yāvadevāti padena dassito sītappaṭighātādiko cīvarappayojana paricchedo. So ca cīvarapaccaye sammohādike sāvajjapakkhe apatanatthāya ṭhapito. Tena vuttaṃ ‘‘sammohassa gedhassa madassa pamādassa pahānatthaṃ’’ti. Esanayo piṇḍapātapaccayādīsupi. Etena paccavekkhanāpāṭhesu ayamattho dassito. Idha bhikkhu cīvaraṃ paṭisevati yāvadeva sītassa paṭighātāya uṇhassa paṭighātāyātiādīsu yāvadeva sītassa paṭighātāya paṭisevati. Na tato uttari sammohatthāya gedhatthāya madatthāya pamādatthāya paṭisevatītiādi. Evañcasati, yaṃ cīvaraṃ paṭisevantassa sammohagedhamadappamādā uppajjanti. Taṃ na sevitabbaṃ. Itaraṃ sevitabbanti dassitaṃ hotīti.

‘‘Paccattasabhāvo’’ti paccekasabhāvo. ‘‘Kāriyasaṅkhātaṃ’’ti kātabbaṃ abhinipphādetabbanti kāriyaṃ. Āsannapphalaṃ. Tenāha ‘‘aggissadhūmoviyā’’ti. Āsannakāraṇaṃ padaṭṭhānaṃ nāma aggikārako viya. Pajjati gacchati pavattati phalaṃ etenāti padaṃ. Tiṭṭhati phalaṃ etthāti ṭhānaṃ. Ubhayaṃpi kāraṇa pariyāyo eva. Tena atissayatthopi sijjhatīti āha ‘‘āsannakāraṇaṃ’’ti. ‘‘Saddhiṃ saññā citta vipallāsehī’’ti diṭṭhisampayuttehīti adhippāyo. Diṭṭhivippayuttā pana saññā citta vipallāsā vikkhambhituṃ sakkotīti na vattabbā. ‘‘Sāsana dhamme’’ti anattalakkhaṇa suttantādike suññata dhammappaṭisaṃyutte desanādhamme. ‘‘Diṭṭhivipallāso vikkhambhito’’ti tādisaṃ dhammadesanaṃ sutvā desake satthari ca desite dhamme ca saddhaṃ paṭilabhitvā saccameva bhagavā āha, ahaṃ pana etaṃ mama, esohamasmi, eso me attā,ti gaṇhāmi, micchāvatāyaṃ mamagāhoti evaṃ vikkhambhito hoti. Tato paṭṭhāya eso me attāti vadantopi diṭṭhisampayuttacittena na vadati. Diṭṭhivippayuttacittena eva vadatīti adhippāyo. Idampana daḷhaggāha vikkhambhanamattaṃ eva . Na attadassana vikkhambhanaṃ. Taṃ pana dhammavavatthānaññāṇe siddhe eva sijjhatītipi vadanti. Catunnaṃ āhārānaṃ vasena catudhā nāmarūpaṃ pariggahetabbameva. Kasmā, cattāro āhāre pariggahetvā tesveva lakkhaṇattayaṃ samanupassantassa ante lokuttaraññāṇadassanappaṭilābhakiccassa siddhattāti adhippāyo. Pañcadhātiādīsu esanayo. Ādikammikānaṃ avisayo, visuṃ visuṃ lakkhaṇa rasādīhi pariggahetuṃ asakkuṇeyyattā. Pariggahaṇe sakkontassapi vipassanā kamme visuṃ visuṃ passituṃ asakkuṇeyyattā ca. Tathāhi vakkhati ‘‘kalāpavasena saṃkhipitvā’’ti. ‘‘Aññassa kassacī’’ti attajīvādikassa. So karoti kusalākusalaṃ kammaṃ. So paṭisaṃvedeti bhavantaraṃ patvā tabbipākaṃ. Saṃsarati bhavato bhavaṃ. Sandhāvati kammavegena khitto. Suddhe nāme eva vā rūpe eva vā īhābyāpārānaṃ abhāvadassanatoti yojanā. Puggalasattānaṃ kriyāyoti saññitāti viggaho. ‘‘Attāti pavattā diṭṭhī’’ti kāraka diṭṭhi. ‘‘Tadatthā bhinivesavasenā’’ti satto, puggalo, tiādi vohārassa sabbhāvato tassa atthabhūto sattapuggalādikopi sabhāvato atthiyeva. No natthīti evaṃ daḷhaṃ hadaye sannidhānakaraṇa vasena. ‘‘Atidhāvanañcā’’ti vohāra paññattimatte aṭṭhatvā taṃ atikkamitvā pañcakkhandhe sattādibhāvena gahaṇañcāti adhippāyo.

‘‘Kammacittotukāhāravasenā’’ti ettha kakāro sandhi vasena āgamo. Kammavasena cittavasena utuvasena āhāravasenāti attho. Anurūpānaṃ paccayānaṃ sāmaggīti viggaho. ‘‘Aññathā pavattiyā’’ti aññena pakārena pavattanassa. ‘‘Hetusambhārapaccayehī’’ti hetupaccaya sambhārapaccayehi. Janaka paccayā hetupaccayā nāma. Parivārapaccayā sambhārapaccayā nāma. ‘‘Kammappavattiyā’’ti kammappavattito. ‘‘Vipākappavattiyā’’ti vipākappavattito. Ekassa sattassa anamatagge saṃsāre saṃsarantassa rūpakāyopi atthi nāmakāyopi atthi. Tato añño kocisabhāvo nāma natthi. Dve ca kāyā pañcavokāre saṃsarantassa ekato pavattanti. Asaññasatte saṃsarantassa rūpakāyo eva pavattati. So eva tattha ekosattoti saṅkhyaṃ gacchati. Arūpe saṃsarantassa nāma kāyo eva pavattati. So eva tattha eko sattoti saṅkhyaṃ gacchati. ‘‘Saṅkhyaṃ gacchatī’’ti ca paññattimattaṃ gacchatīti adhippāyo. Tesu ca kāyesu rūpakāye cuti paṭisandhīnaṃ aññamaññaṃ anantara paccayatā nāma natthi. Ekamekasmiṃ bhave ekameko hutvā cutikāle bhijjati. Rūpasantati chijjati. Paṭisandhirūpena saha paccaya paccayuppannatā pabandho nappavattati. Nāma kāye pana cuti paṭisandhīnaṃ aññamaññaṃ anantarapaccayatā atthi. Cutikālepi nāmasantati na chijjati. Paṭisandhi nāmena saha paccaya paccayuppannatā pabandho pavattatiyeva. Tattha paṭiccasamuppāda kusalo bhikkhu paṭiccasamuppādaññāṇe ṭhatvā ekasmiṃbhave ekassa sattassa pavattiṃ passanto sattaṃ nāma na passati. Puggalaṃ nāma na passati. Ahantipi na passati. Parotipi na passati. Ahaṃ atītesu bhavesu ahosintipi na passati. Imasmiṃbhave asmītipi na passati. Anāgatesu bhavissāmītipi na passati. Atha kho avijjā paccayā saṅkhārā pavattanti. Saṅkhāra paccayā bhavantare viññāṇaṃ pavattatītiādinā nayena nāmarūpa dhammānaṃ hetuphala paramparāvasena avicchedappavattimeva passati. Ekasmiṃbhave pavattiṃ passante sati, anamataggesaṃsāre anantesu bhavesu tassa sattassa pavatti diṭṭhā eva hoti tatthapi evameva, tatthapi evamevāti. Tadā tassa soḷasavidhā kaṅkhā pahīyatīti imamatthaṃ ‘‘dassento anamatagge saṃsāre’’tiādimāha. Tattha katamā soḷasavidhā kaṅkhāti. Ahosiṃ nu kho ahaṃ atītamaddhānaṃ. Na nu kho ahosiṃ. Kiṃ nu kho ahosiṃ. Kathaṃ nu kho ahosiṃ. Kiṃ hutvā kiṃ ahosiṃ nu kho ahaṃ atītamaddhānanti evaṃ pubbante pañcavidhā kaṅkhāvuttā. Bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ. Na nu kho bhavissāmi. Kiṃ nu kho bhavissāmi. Kathaṃ nu kho bhavissāmi. Kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāgatamaddhānanti evaṃ aparante pañcavidhā kaṅkhā vuttā . Ahaṃ nu kho smi. No nu kho smi. Kinnu kho smi. Kathaṃ nu kho smi. Ahaṃ nu kho satto kuto āgato. So kuhiṃ gāmī bhavissāmīti evaṃ paccuppanne chabbidhā kaṅkhā vuttā. Imā soḷasavidhā kaṅkhāti. Tattha ahosiṃ nu kho, na nu kho ahosinti iminā padadvayena atītakāle attano atthi natthibhāve kaṅkhati. Sace atthi, kiṃ nu kho ahosinti kaṅkhati. Kenaci hetunā paccayena vā ahosiṃ. Kenaci iddhimantena vā nimmito ahosiṃ. Ahetu apaccayā vā animmito vā sayaṃjāto ahosinti attho. Yadi tesupakāresu aññatarena ahosiṃ. Kathaṃ nu kho ahosiṃ. Apādakovā ahosiṃ. Dvipādako vā. Catuppādakovā. Bahuppādakovā. Rūpīvā. Arūpīvā. Saññīvā. Asaññīvā iccādi. Atha tesu apādakādīsu aññataro ahaṃ ahosiṃ. Kiṃ hutvā kiṃ ahosiṃ. Pathamabhave kiṃ hutvā dutīya bhavādīsu kiṃ ahosinti idaṃ bhavaparamparāvasena vuttaṃ. Esanayo aparantepi. Paccuppanne ‘‘ahaṃ nu kho smi, no nu kho smī’’ti yathā khuddakavatthu vibhaṅge aṭṭhasatataṇhāvicaritesu. Satasmīti hoti. Sītasmīti hotīti vuttaṃ. Tattha ‘‘satasmī’’ti ahaṃ sassato vā bhavāmi. ‘‘Sītasmī’’ti ahaṃ ucchinnovā bhavāmīti attho. Yathā ca. Atthīti kho eko anto. Natthīti kho dutīyo antoti vuttaṃ. Tattha ‘‘atthī’’ti attānāma bhavābhavesu niccakālaṃ atthi. ‘‘Natthī’’ti tathā natthi, ucchijjati. Na hoti parammaraṇāti attho. Tathā idhāpi ahaṃ nu kho smi. No nu kho smīti kaṅkhati. Tattha ‘‘ahaṃ nu khosmī’’ti ayaṃ ahaṃ nāma bhavābhavesu niccakālaṃ asmi nu kho, mama attānāma sassato hutvā sabbakālaṃ atthi nu khoti vuttaṃ hoti. ‘‘No nu kho smī’’ti tathā no asmi nu kho. Mama attā tathā natthi nu khoti attho. Ettha ca ‘‘bhavābhavesū’’ti pavattepi paccuppanne vattamānaṃ attānaṃ gahetvā pavattā paccuppanne saṅgahitanti daṭṭhabbaṃ. ‘‘Kiṃ nu kho smī’’ti ahaṃ nāma santo jāto kiṃ nu kho asmi. Kenaci hetunā paccayena vā asmi nu kho. Kenaci iddhimantena vā nimmito bhavāmi nu kho. Udāhu ahetu apaccayā vā kenaci animmito vā sayaṃ nu kho bhavāmi nu khoti attho. ‘‘Kathaṃ nu kho smī’’ti ettha pana apadādīhi ayojetvā ahaṃ nu kho kiṃ gotto bhavāmi. Gotamagotto vā vāseṭṭha gotto vā tiādinā yojetabbaṃ. Ādi kappakāle tāni gottāni etarahi sambhedaṃ gacchanti. Tasmā tesu kaṅkhanto kaṅkhatiyeva. ‘‘Ahaṃ kuto āgato’’ti ahaṃ atīte kutobhavato āgato asmi. ‘‘Sokuhiṃgāmī bhavissāmī’’ti so ahaṃ āyatiṃ bhave kuhiṃ gāmiko bhavissāmīti kaṅkhati. ‘‘Kaṅkhāya atikkamo’’ti so bhikkhu paṭiccasamuppāde avijjādikaṃ atītahetu pañcakaṃ passanto tasmiṃbhave sabbaṃpi paṭiccasamuppādaṃ passatiyeva. Evaṃ passanto na tattha ahaṃ nāma koci atthi, yaṃ paṭicca atīta visayā pañcavidhā kaṅkhā uppajjati. Dhamma mattameva tattha atthīti evaṃ atīte kaṅkhā vatthussa abhāvadassanena pañcavidhāya kaṅkhāya atikkamo hoti. Nanu tathā passantassapi kathaṃ nu kho smi, kiṃ hutvā kiṃ ahosiṃ nu khoti ayaṃ kaṅkhā atthiyeva. Tathā passantopi hi vinā pubbenivāsaññāṇena atīte bhave ahaṃ dvipādako ahosintivā catuppādako ahosinti vā tato cuto asukabhave uppannoti vā na jānāti na passatīti. Vuccate. Sā pana kaṅkhā dhamma mattappavatti dassanato paṭṭhāya antarāyika kaṅkhā na hoti. Vicikicchā paṭirūpikā eva. Sā hi ariyānaṃpi labbhati yevāti. Tathā anāgate phalapañcakaṃ passanto aparante pañcavidhaṃ kaṅkhaṃ atikkamati. Paccuppanne phalapañcakañca hetupañcakañca passanto paccuppanne kaṅkhā chakkaṃ atikkamati. Sesaṃ sabbaṃ pubbante vuttanayamevāti. Aṭṭhavidhāya kaṅkhāya atikkamane pana paṭiccasamuppādaṃ anulomappaṭilomaṃ passanto desanā dhamme ca lokuttara dhammesu ca kaṅkhaṃ atikkamati. Dhamme kaṅkhātikkamanena saheva desente satthari ca, yathānusiṭṭhaṃ paṭipanne saṅghe ca, tīsu sikkhāsu ca, yathāvutte pubbante ca, aparante ca, pubbantā parantesu ca, paṭiccasamuppādena saha paṭiccasamuppannesu dhammesu ca sabbaṃ kaṅkhaṃ atikkamatiyeva. Tenāha ‘‘sabhāva dhammappavattiyā’’tiādiṃ. Tattha ‘‘sabhāvadhammappavattiyā cā’’ti paccayaparamparāvasena sabhāvadhammānaṃ paramparappavattiyā ca. Dhammasu dhammatā nāma desanā dhammassa svākkhātatādibhāvena sundara dhammatā. Anavajjadhammatā. Buddhasubuddhatā nāma taṃ dhammaṃ desentassa buddhassa sabbaññubuddhatā.

Pariyuṭṭhitānaṃ diṭṭhivicikicchānaṃ vikkhambhanaṃ nāma heṭṭhā dhammavavatthāna vasena paccayapariggahavasena ca sijjhati. Vipassanā kammaṃ pana anusayabhūtānaṃ diṭṭhivicikicchānaṃ sallikhanatthāya karīyatīti vuttaṃ ‘‘anusaya samūhananatthañcā’’tiādi. ‘‘Tattha panā’’ti tasmiṃ paṭisambhidā magge pana. Vibhattesūti pāṭhaseso. ‘‘Yassā’’ti yogī puggalassa. ‘‘Yaṃ dūre santikevā’’ti yaṃ dūre pavattaṃ rūpaṃ vā, santike pavattaṃ rūpaṃvāti pāṭhaseso. ‘‘Tadatthassa panā’’ti sammasitadhammuddhāratthassa. ‘‘Ñāṇena daḷhaṃ gahetvā’’ti dhammavavatthānaññāṇena suṭṭhuvibhūtaṃ katvāti adhippāyo. Idāni yaṃ yaṃ daḷhaṃ gahetabbaṃ. Taṃ taṃ sarūpato dassetuṃ ‘‘tatthā’’tiādimāha. Puna daḷhaṃ gahitassa rūpassa aniccalakkhaṇaṃ dassetuṃ ‘‘sā ca kriyā’’tiādi vuttaṃ. ‘‘Nassantī’’ti bhijjanti. Aniccataṃ gacchanti. ‘‘Vitthambhana kriyā’’ti ettha vividhena thambhanaṃ vitthambhanaṃ. Nānādisābhimukhavasena thambhanaṃ vahananti attho. ‘‘Imāsañcā’’ti catunnaṃ mahābhūtānañca. Visuṃ visunti vuttattā tāsaṃ aññamaññañca sahajātesu gahaṇaṃ sambhavatīti vuttaṃ ‘‘āpādīnaṃ’’ti. Āpādīnaṃ sesamahābhūtānañcāti attho. Santatiyā sarīrāni santati sarīrāni. ‘‘Tathā tathā kappetvā’’ti rūpadhammānaṃ santati parivatti nāma abhikkamantassa evaṃ bhaveyya, paṭikkamantassa evaṃ bhaveyya, tathā samiñjantassa pasārentassātiādinā parikappetvā. ‘‘Sesakhandhesupi taṃ taṃ santati nānattaṃ’’ti vedanākkhandhe tāva kāye kāyikasukhasantati dukkhasantatīnaṃ nānattaṃ. Citte somanassa domanassa santatīnaṃ. Upekkhā santati pana avibhūtā hoti. Kappetvā gahetabbā. Yadā citte somanassa domanassāni na sandissanti, tadā idāni upekkhā me vedanā pavattatīti vā, yadā tāni sandissanti , tadā sā nirujjhatīti vā evaṃ takketvā sammasitabbāti vuttaṃ hoti. Saññākkhandhe rūpasaññāsaddasaññādīnaṃ vasena. Saṅkhārakkhandhe rūpasañcetanā saddasañcetanādīnaṃ vasena, nānāvitakka vicārādīnaṃ vasena, lobhālobha dosādosa mohāmohādīnaṃ vasena ca. Viññāṇakkhandhe cakkhuviññāṇādīnaṃ, kusalā kusalaviññāṇādīnañca vasena santati nānattaṃ veditabbaṃ. Vissāsaṃ karotīti vatvā tadatthaṃ vivarati ‘‘etaṃ me’’tiādinā. Tattha tayovissāsā taṇhāvissāso, mānavissāso, diṭṭhivissāso. Tattha etaṃ mamāti taṇhāvissāso. Esohamasmīti mānavissāso. Eso me attāti diṭṭhivissāso. ‘‘Pariharatī’’ti bhavābhavesu pariggahetvā harati vahati. ‘‘Paramajjhattabhāvenā’’ti padhānaajjhattabhāvena. Ajjhattasārabhāvenāti vuttaṃ hoti. ‘‘Pariggahito’’ti eso me attāti diṭṭhipariggahena pariggahito. Tayo hi pariggahā taṇhā pariggaho, mānapariggaho, diṭṭhipariggahoti. Vase sabbaso vattanto nāma kevalaṃ vasāyattavuttiko eva siyā, na paccayāyattavuttikoti dassento ‘‘yathāvuttehī’’tiādimāha. Tattha ‘‘yathāvuttehī’’ti sabbasaṅgahe vuttappakārehi kammābhisaṅkharaṇādīhi. ‘‘Tathāpariggahetabbo’’ti eso me attāti evaṃ paramajjhattabhāvena pariggahetabbo. Tathā hi yo attano vasena vattati, tasmiṃ attano sāmibhāvo natthi. Yasmiñca sāmibhāvo natthi, tasmiṃ rūpādike dhamme attānaṃ sāmikaṃ katvā eso mama attāti pariggaho nāma micchā eva. Tathā yo ca khaṇika dhammo hoti, khaṇe khaṇe bhijjati, taṃ rūpādikaṃ khandhapañcakaṃ attano sāraṃ katvā tathā pariggahopi micchā eva. Ettha ca ‘‘micchā evā’’ti paramattha saccaṃ patvā micchā eva. Vipallāso evāti vuttaṃ hoti. ‘‘Sukhaṃ viddhaṃsetī’’ti kāyikasukhañca cetasika sukhañca viddhaṃseti. Vināseti. ‘‘Nānādukkhaṃ janetī’’ti kāyikadukkhañca cetasika dukkhañca janeti uppādeti. ‘‘Idañca rūpaṃ edisameva hotī’’ti kathaṃ hoti. Manussattabhāve ṭhitānaṃ sattānaṃ yathāpavattaṃ manussa sukhaṃ viddhaṃseti, jiṇṇabhinnabhāvaṃ pāpeti, nānādukkhaṃ janeti. Sayaṃ apāyattabhāvaṃ gahetvā tesaṃ nānāapāya dukkhaṃ janeti. Tathā devattabhāve sakkattabhāve brahmattabhāve ṭhitānantiādinā vattabbaṃ. Tathā manussattabhāve ṭhitānaṃ nānāvipariṇāma kiccehi yathāpavattaṃ sukhaṃ viddhaṃseti, nānāpaccayābhisaṅkharaṇakiccehi nānādukkhaṃ janeti. Tena vuttaṃ ‘‘idañca rūpaṃ edisamevā’’ti. ‘‘Sāronāma thāmabalaviseso vuccatī’’ti etena thāmabalavisesena sampannaṃ vatthuṃpi saṅgaṇhāti. ‘‘Asārakaṭṭhenā’’ti ettha sāro eva sārakaṃ, na sārakaṃ asārakanti imamatthaṃ sandhāya ‘‘rūpaṃ pana sayaṃpi evarūpo sāro na hotī’’ti vuttaṃ. Sattānaṃ attasāro jīvasāro na hotīti attho. Natthi sāro etassāti asārakanti imamatthaṃ sandhāya ‘‘na ca evarūpena sārena yuttaṃ’’ti vuttaṃ. Attasārena jīvasārena saṃyuttaṃ hotīti attho. Tattha purimo attho rūpaṃ attato samanupassatīti idaṃ sandhāya vutto. Pacchimo rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃti imāni sandhāya vutto. Etena asārakaṭṭhenāti asārabhāvena, asārayuttabhāvena vāti ca. Anattāti etthapi na attā anattā, natthi attā etassāti vā anattāti ca dvidhā attho sijjhati. ‘‘Yañcā’’ti yañca rūpaṃ. ‘‘Pīḷetī’’ti taṃ samaṅgī puggalaṃ pīḷeti. Etena anattabhāve siddhe dukkhabhāvopi siddhoti dasseti. ‘‘Tiṇṇaṃ vayānaṃ vasena addhābhedo yojetabbo’’ti pathamavaye pavattaṃ rūpaṃ dutīyavayaṃ na pāpuṇāti, pathamavaye eva nirujjhatītiādinā addhāpaccuppanne antogadhabhedo yojetabbo. ‘‘Sabhāgekasantānavasenā’’ti sabhāgānaṃ dhammānaṃ sabhāgaṭṭhena ekībhūtā santati sabhāgekasantati. ‘‘Sabhāgānaṃ dhammānaṃ’’ti ca cittajesutāva nirantarappavattena lobhasampayuttacittena sahajātā rūpadhammā sabhāgarūpadhammā nāma. Tathā nāma dhammā ca. Evaṃ dosasampayuttādīsupi. Utujesu nirantarappavattena sītautunā samuṭṭhitā rūpadhammā sabhāgarūpa dhammā nāma. Tathā uṇhautunā samuṭṭhitā. Esanayo āhārajesupīti evaṃ sabhāgekasantativasena. ‘‘Sampāpuṇituṃ’’ti ñāṇena sampāpuṇituṃ. ‘‘Addhāsantativasenā’’ti ettha santativasena sammasanaṃ visesato adhippetaṃ. Evañca katvā heṭṭhā aniccaṃ khayaṭṭhenāti pade catunnaṃ mahābhūtānaṃ santati vibhāganayo suṭṭhu dassitoti. ‘‘Aniccalakkhaṇa dassanameva padhānaṃ’’ti imasmiṃ ñāṇepi udayabbayaññāṇepi bhaṅgaññāṇepi aniccalakkhaṇa dassanameva padhānaṃ. Bhayaññāṇe ca ādīnavaññāṇe ca nibbidāñāṇe ca dukkhalakkhaṇa dassanaṃ padhānaṃ. Upari catūsu ñāṇesu anattalakkhaṇa dassanaṃ padhānanti. ‘‘Samuditesū’’ti aññamaññaṃ avinābhāvasahāyabhāvena samuppannesu. Idañca avijjāsamudayā rūpasamudayo. Taṇhāsamudayā upādāna samudayo. Āhāra samudayā rūpasamudayoti pāḷivasena vuttaṃ. Appahīna vasenāti pāḷipade pana avijjā taṇhā diṭṭhānusayānaṃ appahīnaṭṭhena santāne vijjamānatā eva pamāṇanti daṭṭhabbaṃ. ‘‘Samudentī’’ti paṭisandhito paṭṭhāya ekato udenti. Uparūpari enti. Āgacchantīti attho. Ekabhavabhāvena pātubbhavantīti adhippāyo. Tenāha ‘‘yāvamaraṇakālā’’tiādiṃ. ‘‘Pasavantī’’ti pavaḍḍhamānā savanti, pavattanti, sandanti. ‘‘Tesu panā’’ti avijjā taṇhupādāna kammesu. ‘‘Nirujjhantī’’ti tasmiṃbhave eva nirujjhanti. Tasmiṃ bhave nirodho nāma bhavantare puna anuppādo yevāti vuttaṃ ‘‘bhavantare’’tiādi. ‘‘Taṃ santatiyaṃ’’ti tasmiṃ paccuppanna bhaveti vuttaṃ hoti. ‘‘Puna anuppādasaṅkhātaṃ nirodhaṃ’’ti santati nirodho nāma vutto. Na nibbāna nirodho. Etāhi paccaye sati, bhavantare uppajjīssanti yevāti. Idāni yathāpavatta santatīsu pariyāpannānaṃ sabbapacchimānaṃ nāmarūpānaṃ khaṇikanirodhavasena atthaṃ vadanto ‘‘yathāpavatta santatiyo vā chijjanti bhijjantī’’ti vuttaṃ. ‘‘Udayabbayaṃ samanupassantassa cā’’ti ettha katamo udayo nāma, katamo vayo nāma, kathañca tadubhayaṃ samanupassatīti āha ‘‘udayabbayaṃ passantassāti ettha yathā nāmā’’tiādiṃ. Tattha ‘‘tamo khandho’’ti tamorāsi. ‘‘Vetī’’ti vigacchati. Antara dhāyati .‘‘Udayo’’ti uppādo ceva vaḍḍhi ca. ‘‘Vayo’’ti vigamanaṃ, antaradhānaṃ. ‘‘Nānāpayogavasenavā’’ti samiñjanappasāraṇādi nānāpayogavasena vā. Udayapakkhānaṃ nānāsantatīnaṃ udayañca udayato. Vayapakkhānaṃ nānāsantatīnaṃ vayañca vayatoti yojanā.

Bojjhaṅga dhammehi sampannattā ārādheti attano cittaṃti āraddho. Tuṭṭhacittoti attho. Vipassatīti vipassako. Āraddho hutvā vipassako āraddhavipassako. Duvidhohi vipassako taruṇa vipassako ca āraddha vipassako ca. Tattha khandhānaṃ udayabbayaṃ suṭṭhu apassanto dubbalavipassako taruṇa vipassako nāma. Khandhānaṃ udayabbayaṃ suṭṭhu passanto vipassanā kamme ārādhita citto balavavipassako āraddhavipassako nāma. Yaṃ sandhāya vuttaṃ.

[Ka]

‘Suññāgāre paviṭṭhassa, santacittassa bhikkhuno;

Amānusī ratī hoti, samma dhammaṃ vipassato,ti ca.

[Kha]

‘Yo ca vassasataṃ jīve, apassaṃ udayabbayaṃ;

Ekāhaṃ jīvitaṃ seyyo, passato udayabbayaṃ,ti ca.

Ayamidha adhippeto. Vipassanaṃ upecca kilesenti, malīnabhāvaṃ gamentīti vipassanupakkilesā. Paribandhanti nīvārentīti paribandhakāti heṭṭhā vuttameva antarāyika dhammānaṃ nāmaṃ. ‘‘Sarīrobhāso’’ti sakalasarīrato nikkhanto obhāso. ‘‘Pañcavidhā pītī’’ti khuddikā pīti, khaṇikā pīti, okkantikā pīti, ubbegā pīti, pharaṇā pītīti. ‘‘Duvidhā passaddhī’’ti atibalavantī kāyapassaddhiceva cittapassaddhi ca. Vipassanā kamme okappanākārappavattā saddhāeva adhimuccanaṭṭhena adhimokkho saddhādhimokkho. ‘‘Vīriyaṃ’’ti tasmiṃ kamme anikkhittadhuraṃ paggahitasīsaṃ vīriyaṃ. ‘‘Sukhaṃ’’ti cittasukhaṃ. Tenāha ‘‘somanassaṃ’’ti. ‘‘Vipassanāñāṇaṃ’’ti indavissaṭṭhavajirasadisaṃ balavavipassanāñāṇaṃ. ‘‘Satī’’ti tasmiṃ kamme appamuṭṭhā sati. ‘‘Tatramajjhattupekkhā’’ti cittassa līnuddhaccādīhi visamantehi vimuttā tatramajjhattatāsaṅkhātā upekkhā. ‘‘Āvajjanupekkhā’’ti vasibhāvapattā āvajjanasaṅkhātā upekkhā. ‘‘Ālayaṃ’’ti taṇhālayaṃ. ‘‘Kurumānā’’ti karontī. ‘‘Sukhumā taṇhā’’ti kusalehi missakattā idaṃ akusalantipi jānituṃ asakkuṇeyyā sukhumataṇhā. ‘‘Na vatame’’ti mama na uppannapubbovatāti yojanā. ‘‘Assādasahitā’’ti obhāsādīsu assādataṇhā sahitā. ‘‘Adhimāna vasenā’’ti adhikataraṃ maññanāvasena. ‘‘Tāvadevā’’ti nikantiyā uppattikkhaṇeyeva. ‘‘Nikāmanākāro’’ti icchanākāro. Assādanākāro. ‘‘Nikāmanassavatthū’’ti nikantiyā vatthu. ‘‘Addhā’’ti ekantena. ‘‘Handā’’ti cittavissaṭṭhakaraṇe nipātapadaṃ. Idāneva naṃ visodhemi, na ciraṃ pavattituṃ dassāmīti imamatthaṃ dīpeti. ‘‘Tesvevā’’ti tesuobhāsādīsu eva. Aṭṭhakathāya na sameti. Aṭṭhakathāyaṃ nikanti vikkhambhanassa visuṃ vuttattāti adhippāyo. Vipassanāparipāko nāma visesantarappavattena pākaṭoti dassetuṃ ‘‘saṅkhārupekkhābhāvaṃ pattā’’tiādimāha. Vuṭṭhānagāmini vipassanābhāvapattenāti vuttaṃ hoti. ‘‘Dve vipassanā cittānī’’ti upacārānulomacittāni. So hi vuṭṭhānanti vuccatīti sambandho. Saṅkhāra nimittato vā vuṭṭhāti. Nibbānaṃ ārabbha pavattito. Yadi evaṃ gotrabhupi vuṭṭhānaṃ nāma siyāti. Na siyā. Maggassa āvajjanamatte ṭhitattā. Paṭivedhakiccassaca sammoha samucchedakiccassa abhāvato. ‘‘Sayaṃ’’ti maggasaṅkhāto sayaṃ. ‘‘Taṃ samaṅgīpuggalaṃ vā’’ti tena maggena samaṅgīpuggalaṃ vā. ‘‘Vaṭṭappavattato cā’’ti āyatiṃ bhavesu apāyavaṭṭappavattato vā, aṭṭhama bhavato paṭṭhāya kāmasugati vaṭṭappavattato vā. Avassaṃ vuṭṭhānaṃ gameti sampāpetīti vuṭṭhānagāminīti vacanattho. ‘‘Avassaṃ vuṭṭhānaṃ gacchantī’’ti idha ṭhitānaṃ vuṭṭhānato nivatti nāma natthīti adhippāyo. Idañca paccekabuddhānaṃ buddhasāvakānañca vasena daṭṭhabbaṃ. Sabbaññu bodhisattā pana pubbabuddhānaṃ sāsane pabbajitvā vipassanā kammaṃ ārabhantā anulomaññāṇaṃ āhacca ṭhapentīti aṭṭhaka thāsu vuttaṃ. Tattha ‘‘āhaccā’’ti idaṃ saṅkhārupekkhāñāṇassa matthakapattidassanatthaṃ vuttanti daṭṭhabbaṃ. ‘‘Āvajjanaṭṭhāniyaṃ’’ti tato pubbabhāge kenaci cittena aggahite nibbānā rammaṇe āvajjanaṭṭhāniyaṃ. ‘‘Taṃ’’ti gotrabhuññāṇaṃ. Gottaṃ bhavati abhibhavati chindatīti gotrabhu. Gottaṃ vā abhisambhuṇāti pāpuṇātīti gotrabhūti vacanattho. Kathaṃ pana gotrabhu cittaṃ gotrabhuññāṇaṃ puthujjanagottaṃ chindati, ariyagottaṃ pāpuṇātīti yujjeyya, sohi puggalo tasmiṃkhaṇe puthujjanagottapariyāpannoevāti. Saccaṃ. Attani pana chinnattā sayaṃ chindati nāma. Nibbānassa ca ariyagocarattā taṃ ārammaṇa karaṇavasena ariyagottaṃ pāpuṇāti nāmāti daṭṭhabbaṃ. Paccayasattivisesena attano anantare ariyagottaṃ bhāveti, pātubhāvetīti gotrabhūtipi yujjati. ‘‘Paricchijjā’’ti paricchinditvā. Diṭṭhivicikicchādīhi sabbavipphandanehi muñcitvāti vuttaṃ hoti. Sammohassa pahānameva daṭṭhabbaṃ. Na te dhamme ārammaṇa karaṇa vasena jānanaṃ. Kathaṃ te dhamme ārammaṇaṃ akaronto maggo te dhamme parijānāti nāmāti. Kiccasiddhi vasena. So hi sammohaṃ pajahanto ārammaṇaṃ karontānipi hi pubbabhāgaññāṇāni tappahānakiccassa asādhakattā dukkha saccaṃ parijānantānīti na vuccanti. Maggo pana ārammaṇaṃ akarontopi tappahānakiccassa sādhakattātaṃ saccaṃ parijānātīti vuccati. Kasmā. Tato paṭṭhāya tassapuggalassa sabbakālaṃ tasmiṃsacce parijānana kiccassa siddhattā. Yathāhi eko puriso cakkhumhi pittasemhādidosehi palibuddhattā andho hoti. Na kiñci passati. Yadā pana so ekaṃ tejavantaṃ añjanaṃ labhitvā cakkhuṃ añjayanto sabbarattiṃ niddāyati. Tassa niddāyantasseva cakkhumhi sabbadosā nassanti. Cakkhu vippasannaṃ hoti. Taṅkhaṇato paṭṭhāya so niddāyantopi rūpāni passatīti vuccati. Kasmā, andhabhāvavigamena dassanakiccassa siddhattā. Evamevamidaṃ daṭṭhabbanti. Ekadesena vā heṭṭhimamaggesu, anavasesena vā arahattamagge. ‘‘Apacchāvattikaṃ’’ti ettha pacchato āvattanaṃ pacchāvattaṃ. Natthi pacchāvattaṃ assāti apacchāvattikanti viggaho. ‘‘Puna anuppādadhammatāpattivasena nirodhasaṅkhātaṃ’’ti maggakkhaṇe eva tānivaṭṭāni puna anuppādasabhāvaṃ āpajjanti, nirujjhanti. Tathā nirodhasaṅkhātaṃ. ‘‘Uppādanasaṅkhātāya bhāvanāyā’’ti etena maggassa ekacittakkhaṇikattā vaḍḍhanasaṅkhātāya bhāvanāya okāso natthīti katvā vuttaṃ. Ariyamaggaṃ paṭilābhatthāya pana pavattitā pubbabhāgabhāvanāpi maggabhāvanā eva. Sā ca ariyamaggaṃ patvā matthakapattā hoti. Tasmā ariyamaggo eva matthakapatto bhāvanānuttaro hotīti imināpariyāyena vaḍḍhana saṅkhātāya bhāvanāyātipi yujjatiyeva. Attano anantare pavattaṃ ānantarikaṃ. Ānantarikaṃ phalaṃ etassāti viggaho. Tassa ca tatoparaṃ dve vā tīṇi vā phalacittāni pavattantīti iminā sambandho. Apanīto aggi etasmāti apanītaggiko. ‘‘Nibbāpento viyā’’ti etena paṭippassambhanappahānakiccena maggānukulappavattiṃ dasseti. ‘‘Tesaṃ’’ti tesaṃ cakkhūnaṃ. Taṃ rūpaṃ tassa pākaṭaṃ na tāva hotīti sambandho. ‘‘Tassā’’ti tassa puggalassa. ‘‘Paccavekkhanavāresū’’ti ettha pasādacakkhunā diṭṭhe pavattā anubandhaka vīthiyopi saṅgayhanti.

Uparimaggehi vadhitabbā māretabbāti uparimaggavajjhā. ‘‘Kilesavibhāgesū’’ti asukamaggena asukākilesā pahīyantīti evaṃ kilesavibhāgesu. ‘‘Pāḷiyaṃ’’ti paṭisambhidā maggapāḷiyaṃ. Vuccamāne pana vattabbanti sambandho. Maggaṅgabojjhaṅgādīnaṃ paccavekkhanaṃ nāma maggapaccavekkhanameva. Tathā pacchā vā pavattatīti siddhaṃ. ‘‘Aviruddhā hotī’’ti visuddhimaggena asamentāpi paccavekkhantānaṃ icchānurūpasambhavatoti adhippāyo. ‘‘Adhimānaniddesa aṭṭhakathāsū’’ti vinaye catutthapārājike adhimānapadaniddesa aṭṭhakathāsu. ‘‘So’’ti ariyabhūto bhikkhu. ‘‘No laddhuṃ na vaṭṭatī’’ti aladdhuṃ na vaṭṭatīti attho. Laddhuṃ no na vaṭṭatīti vā yojanā. Catubbidhaṃ maggaññāṇaṃ gahitaṃ. Ñāṇadassanavisuddhi nāmāti vuttattā.

‘‘Abhinivisanaṃ’’ti ajjhattaṃ daḷhataraṃ patiṭṭhānaṃ. ‘‘Nikhātasinerupā dassaviyā’’ti tassa pavattanaṃ viya. ‘‘Kevalaṃ paccayāyatta vuttitāya adiṭṭhattā’’ti etena eso me attā, na parassa attāti evaṃ attānaṃ attassa sāmikaṃ katvā gahaṇakāraṇaṃ vadati. Tattha kevalasaddena paramattha saccaṃ patvā attasseva abhāvato khandhapañcakassa attanovasāyatta vuttitaṃ nivatteti. Sammuti saccaṃ pana patvā attassa vijjamānattā mahājano attano khandhapañcakaṃ attano vasāyatta vuttiṃ maññamāno eso me attāti gaṇhāti. ‘‘Khaṇabhaṅgassa ca adiṭṭhattā’’ti etena eso me sāraṭṭhena attā. Eso mama sāro. Etaṃ mama sarīraṃ. Yāva vassasataṃpi vassasahassampi etaṃ khandhapañcakaṃ na bhijjati, na vinassati. Tāva ahaṃ na marāmi. Yadā etaṃ bhijjati, vinassati. Tadā ahaṃ marāmi. Ahañca mama khandhapañcakañca advayaṃ anānattanti evaṃ gahaṇakāraṇaṃ vadati. Tattha ‘‘khaṇabhaṅgassā’’ti nāmarūpadhammānaṃ khaṇe khaṇe bhañjanassa bhijjanassa maraṇassa. Idampanamaraṇaṃ sammuti sacce natthi. Paramattha sacce eva atthi. Tasmā taṃ apassanto mahājano attano khandhapañcakaṃ attanosāraṃ maññamāno eso me attāti gaṇhātīti. ‘‘Taṃ dvayaṃ sudiṭṭhaṃ katvā’’ti khandhapañcakassa kevalaṃ paccayāyatta vuttitañca khaṇabhaṅgañca ñāṇa cakkhunā suṭṭhudiṭṭhaṃ katvā. Tattha pañcannaṃ khandhānaṃ paṭiccasamuppādaṃ suṭṭhupassanto kevalaṃ paccayāyatta vuttitañca avasāyatta vuttitañca suṭṭhu passati. Yo ca attano vasāyattavutti na hoti. So paramatthasaccaṃ patvā eso mama santakantipi vattuṃ nārahati. Kuto mama attāti. Api ca, satto nāma sabhāvato natthi. Paññattimattaṃ hoti. Yo ‘ahanti vā, meti vā, mamāti vā, gayheyya. Asante ca attasmiṃ ko mama attā nāma bhaveyyāti. Khaṇabhaṅgo hoti. Khaṇe khaṇe bhijjati. Satto ca nāma ekasmiṃbhave ādimhi sakiṃ eva jāyati. Ante sakiṃ eva marati. Antarā vassasataṃpi vassasahassaṃpi maraṇaṃ nāma natthi. Aññāhi khaṇikadhammānaṃ gati. Aññā sattassa. Evaṃsante kathaṃ khaṇikadhammā sattassa sāraṭṭhena attānāma bhaveyyunti. Tasmā te avasavattanaṭṭhena asārakaṭṭhena ca anattā eva. Apica ‘‘avasavattanaṭṭhenā’’ti ettha vaso nāma sattasantāne eko padhānadhammo. Sace attānāma atthi. So eva padhānabhūtassa vasassapi attā bhaveyya. Evaṃsati, yo vaso, so attā. Yo attā, so vasoti bhaveyya. Tathā ca sati, rūpaṃ attāti gaṇhanto rūpañca vasañca attānañca ekattaṃ katvā gaṇhāti nāma. Tathā vedanaṃ attāti. Saññaṃ, saṅkhāre, viññāṇaṃ attāti gaṇhantepi. Evañcasati, satto ca khandhapañcakañca vaso ca attā ca sabbametaṃ ekattaṃ gacchati, eko sattoti saṅkhyaṃ gacchati. Na hi imasmiṃ vasavattanaṭṭhe ekassasattassa dve attā tayo attā bahūattāti sakkā bhavituṃ. Atha yathā yathā sattassa vaso vattati, icchā pavattati. Tathā tathā khandhapañcakampi niccakālaṃ sattassavasaṃ anugaccheyya. Kasmā, sattassa ca khandhapañcakassa ca vasassa ca nānattābhāvato. Evaṃ anugacchante sati. Rūpaṃ me attā, vedanā me attātiādiggahaṇaṃ vaṭṭeyya. Sabhāvato aviruddhaṃ bhaveyya. Na pana tathā anugacchati. Na hi dubbaṇṇo durūpo puriso attano rūpakāyaṃ attano vaseneva suvaṇṇaṃ surūpaṃ kātuṃ sakkoti. Tathā dussaddovā susaddaṃ, duggandhovā sugandhaṃ. Na ca andhovā anandhaṃ. Badhirovā abadhiraṃ. Rogīvā arogaṃ. Kuṭṭhīvā akuṭṭhaṃ. Gaṇḍīvā agaṇḍaṃ. Jiṇṇovā taruṇaṃ. Ajaraṃ vā amaraṇaṃ vā kātuṃ sakkoti. Nāpi apāyesu ca apatantaṃ. Patitvā vā tato vimuttaṃ kātuṃ sakkoti. Tathā devo vā devattā acāvetuṃ. Sakkovā sakkattā, māro vā mārattā, brahmā vā brahmattāti. Esanayo sesakhandhesupi. Tathā pana avasānugamanato paramattha saccaṃ patvā khandhapañcake attano sāmikiccaṃ issarakiccaṃ nāma natthi. Asāmikameva taṃ hoti, anissaraṃ. Tathā ca sati, attānaṃ tassa sāmiṃ issaraṃ katvā rūpaṃ me attāti gahaṇaṃ micchāgahaṇaṃ nāma hotīti. Loke pana mahājano dhammānaṃ paṭiccasamuppādaṃ na jānanti, na passanti, na paṭivijjhanti. Tesaṃ parampara paccayavasena pavattamāne khandhasantāne sammuti saccavasena nānāvasavattanākārā nāma santi. Nānāsāmi issarādhipativohārā ca loke sandissanti. Te sammuti saccavasena uppannesu tesu sāmiissarādhipati vohāresu vohāramatte aṭhatvā sabhāvasaccaṃ maññantā micchāgahaṇaṃ gaṇhanti. Ettha siyā. Na nu vasonāma icchā. Satto ca gantuṃ icchanto gacchati. Ṭhātuṃ icchanto tiṭṭhati. Evaṃsati. Tassa khandhapañcakaṃ tassa vasāyatta vutti eva hotīti. Na hoti. Kasmā, paccayāyatta vuttittā eva. Tathāhi gantuṃ icchānāma bahiddhā dhanahetuvā uppajjeyya. Nānābhogahetu vā. Aññena vā nānākāraṇena. Tattha yesaṃ dhane asati, yaṃ yaṃ dukkhaṃ āgaccheyya kāyikaṃ vā cetasikaṃ vā. Tesaṃ taṃ taṃ dukkhapaccayā dhanicchā nāma uppajjati. Dhanicchā paccayā ganticchādayo uppajjanti. Tathā nānābhogicchā nānākammicchāsu cāti. Nānādukkhabhayupaddavamūlikāsu icchāsu vattabba meva natthi. Tathā nānārammaṇānaṃ palobhana dukkhamūlikāsu ca nānāvitakkānaṃ vipphandanamūlikāsu ca icchāsu. Evaṃ vasopi paccayāyatta vuttiko eva hoti. ‘‘Gamanaṃ’’ti gamanākārena pavattaṃ khandhapañcakaṃ. Yenayenadhanādihetunā so so vaso uppajjati. Gamanampi tena teneva uppajjati āhārupatthambhanādipaccayena ca. Vaso pana gamanassa paccayeka desamattaṃ hoti. So hi tadaññapaccayehi vinā sayaṃ uppajjituṃ na sakkoti. Kuto gamanaṃ uppādetuṃ. Evaṃ ṭhānādīsu. Evañca sati, idaṃ khandhapañcakaṃ paccayāyatta vuttikanticceva vattuṃ arahati. No vasāyatta vuttikanti. Api ca gantuṃ icchanto gacchatīti paññatti mattabhūto satto gacchati. Khandhapañcakaṃ pana khaṇika dhammattā na gacchati. Uppannuppannaṃ tattha tattheva bhijjati. Santati vasena gamanākāra nimittaṃ paññāyati. Evaṃ avasavattanaṃ hotīti. Hotu tattha tattheva bhijjanaṃ. Avicchedappavattiyā sati, gamanaṃ sampajjatiyeva. Gamane ca sampajjamāne khaṇikabhijjanena doso natthīti ce. Atthi. Khaṇikamaraṇañhi sattassa susānabhūmi nāma hoti. Antarāyevā āgate pakkhalante vā sati, gacchanto satto yadā kadāci maraṇaṃ vā nigacchati maraṇa mattaṃ vā dukkhanti. Kilese nimināti pavattetīti nimittanti vacanattho. ‘‘Vipallāsanimittaṃ’’ti ca vipallāsa dhammānaṃ vasena upaṭṭhitaṃ kicca nimittaṃ. Taṇhā eva paṇidhīti sambandho. Mahantānaṃ ādīnavānaṃ rāsi mahāādīnavarāsi. Khandhesu suññatalakkhaṇaṃ nāma ati gambhīraṃ hoti. Ñāṇasseva visayabhūtaṃ. Suññata dassanañca diṭṭhiyā ujuppaṭipakkhanti āha ‘‘saṅkhāresu suññatadassanavasenā’’tiādiṃ. Tattha ‘‘attha siddhi nāmā’’ti maggaphalappaṭilābhasaṅkhātassa atthassa siddhi nāma. Attāti abhiniveso attābhiniveso. Gaṇhātīti gāho. Upādīyatīti attho. Diṭṭhisaṅkhāto gāho diṭṭhiggāho. Atthābhiniveso ca so diṭṭhiggāho cāti viggaho. Tassa paṭipakkhaṃ anattānupassanāñāṇaṃ. Anu anu bhavanaṃ ānubhāvo. Paramparato vaḍḍhananti attho. ‘‘Tathā samanupassitvā’’ti suññatā kārena samanupassitvā. Vimuñcantassa ariyapuggalassa. ‘‘Aniccalakkhaṇaṃ nāma nāti gambhīraṃ hoti. Saddhāyapi visayabhūtaṃ. Unnatilakkhaṇo ca ahaṃ māno khandhesu niccadhuvavipallāsamūlako saddhāya ca paṭipakkhoti āha ‘‘aniccadassanavasenā’’tiādiṃ. ‘‘Nimittābhinivesabhūtassā’’ti niccadhuvanimittābhinivesabhūtassa. ‘‘Mānaggāhassā’’ti mānasaṅkhātassa gāhassa. ‘‘Saddhāya pī’’tipisaddena ñāṇaṃ sampiṇḍeti. Dukkhalakkhaṇaṃ nāma bhayasaṃvega janakaṃ hoti. Ārammaṇesu taṇhālolassa taṇhāvipphandanassa paṭipakkhaṃ. Visesato samādhissa anurūpanti āha ‘‘dukkhadassana vasenā’’tiādiṃ. ‘‘Tiṇṇaṃ dhammānaṃ’’ti paññindriya saddhindriya samādhindriya saṅkhātānaṃ tiṇṇaṃ indriya dhammānaṃ. ‘‘Vipassanā gamanavasene vā’’ti vuṭṭhānagāmini vipassanā saṅkhātassa āgamana kāraṇassa vaseneva.

Idāni pubbe yaṃ vuttaṃ ‘sattaariya puggalavibhāgassa paccayabhāvapattiyā cā’ti. Tattha satta ariyapuggalavibhāgaṃ dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Dhammānusārī nāmāti ettha ‘‘dhammo’’ti paññā vuccati ‘saccaṃ, dhammo, dhīti, cāgo,ti ettha viya. Tikkhataraṃ dhammaṃ anussaratīti dhammānusārī. Paññābalānusārena ādimhi maggaṃ labhatīti vuttaṃ hoti. Athavā. ‘‘Dhammo’’ti nissattanijjīvaṭṭhena saṅkhāra dhammo vuccati. Suññatadassanañca nāma visesato suddhadhamma dassanaṃ nāma. Iti suddhadhammaṃ anussarati, ñāṇagatiyā anugacchatīti dhammānusārī. Diṭṭhipattoti ettha diṭṭhināma dassanaññāṇaṃ vuccati. Ādito paṭṭhāya parisuddha dassanasampannattā diṭṭhibaleneva sukhena taṃ taṃ maggaphalaṃ pattoti diṭṭhipatto. Teneva dassana paññābalena kilesabandhanato vimuttoti paññāvimutto. Saṅkhāra dhammānaṃ khaṇika dhammabhāve suṭṭhu saddahanaṃ aveccappasādo saddhā nāma. Tattha ‘‘aveccappasādo’’ti ñāṇasampayuttappasādo. ‘‘Ñāṇaṃ’’ti ca saṅkhāra dhammānaṃ khaṇikabhāvanimittānaṃ dassanaññāṇaṃ. Tādise hi ñāṇe sati, tattha aveccappasādo nāma jāyati, no aññathāti. Saddhaṃ anussaratīti saddhānusārī. Saddhābaleneva ādimhi ariyamaggaṃ pāpuṇātīti vuttaṃ hoti. Saddhābalena vimuttoti saddhāvimutto. ‘‘Kāyasakkhi nāmā’’ti ettha sakkhaṃti sandiṭṭhaṃ. Yaṃ sādhakantipi vuccati. Attano kāye eva laddhaṃ sakkhaṃ yassāti kāyasakkhī. Dukkhānu passī puggalo hi saṃvega bahulo hoti. Saṃvego ca padhāna vīriyassa padaṭṭhānaṃ. Saṃviggo yoniso padahatīti hi vuttaṃ. Tasmā so saṃvegavasena bhāvanaṃ anuyuñjanto yaṃ yaṃ purisathāmena pattabbaṃ hoti. Taṃ taṃ pāpuṇāti. Pāpuṇanto ca attano kāye eva sakkhaṃ labhati. Sandiṭṭhaṃ jhānasukhaṃ vā maggaphalasukhaṃ vā labhatīti vuttaṃ hoti. ‘‘Ubhatobhāga vimutto’’ti arūpajjhānehi rūpakāyato arahattamaggaphalehi nāmakāyatoti evaṃ ubhohi kāyabhāgehi vimutto. Ettha ca tayo ariyapuggalā paññādhiko ca saddhādhiko ca vīriyādhiko ca. Tattha dhammānusārī ca diṭṭhipatto ca paññāvimutto ca paññādhiko nāma. Saddhānusārī ca saddhāvimutto ca saddhādhiko nāma. Kāyasakkhī ca ubhatobhāgavimutto ca vīriyādhiko nāmāti daṭṭhabbaṃ. Ayañca puggalavibhāganayo paṭisambhidāmagganayena vutto. Abhidhamme pana puggala paññattiyaṃ saddhāvimutto ca kāyasakkhī ca dvepuggalā sekkhesu eva vuttā. Arahattaṃ pattā pana ete dvepi paññāvimuttā evāti daṭṭhabbā. Ettha siyā, saṅkhāra dhammānaṃ khaṇika dhammabhāve suṭṭhu saddahanaṃ aveccappasādo saddhā nāmāti vuttaṃ. Kiṃ pana tādisena saddhāmattena sotāpatti maggaṃ pāpuṇātīti. Ettha amhehi vattabbaṃ natthi. Bhagavatā eva vuttaṃ. Yathāha mahāvagge okkanta saṃyutte cakkhu bhikkhave aniccaṃ vipariṇāmī aññathābhāvī, yo evaṃ saddahati, evaṃ adhimuccati. Ayaṃ vuccati saddhānusārī. Okkanto ariyabhūmiṃ. Atikkanto puthujjanabhūmiṃ. So yenakammena apāyaṃ duggatiṃ vinipātaṃ uppajjeyya. Na taṃ kammaṃ karotīti. Sotaṃ bhikkhave aniccaṃ. Vipariṇāmī aññathābhāvītiādinā dvādasāyatanāni vitthāre tabbāni. Tattha ‘‘vipariṇāmī’’ti vipariṇāmo yassa atthīti vipariṇāmī. Vipariṇāmoti ca khaṇe khaṇe jīraṇatā bhijjanatā vuccati. ‘‘Aññathābhāvī’’ti tasseva vevacanaṃ. ‘‘Evaṃ adhimuccatī’’ti etena ñāṇasampayuttasaddhaṃ dīpeti. Sā eva sotāpattiyaṅgesu buddhe aveccappasādena samannāgato, dhamme, saṅghe aveccappasādena samannāgatoti vuttā. Tattha ñāṇasampayuttasaddhā nāma cakkhādīnaṃ aniccanimitta dassanaññāṇena sampayuttā okappanasaddhā. Aniccanimittañca nāma rūpaṃ aniccaṃ khayaṭṭhenātipade vuttanayena cakkhādinissayānaṃ mahābhūtānaṃ santati parivattanādikaṃ vuccati. Tañhi passanto cakkhādīnaṃ aniccabhāve saddahati, adhimuccati. Tānipi khaṇe khaṇe ekantena bhijjati yevāti saddhādhimokkhaṃ saddhāvinicchayaṃ paṭilabhatīti attho. ‘‘Buddhe aveccappasādenā’’ti ettha pana arahatā sammāsambuddhatādīnaṃ buddhaguṇādīnaṃ dassanaññāṇena sampayutto pasādo aveccappasādo nāma. Ariyabhūmi nāma diṭṭhānusaya vicikicchānusayehi parisuddhā avatthābhūmi vuccati. Tehi sahitā avatthābhūmi puthujjanabhūmi nāma. Kathaṃ pana tassa puggalassa puthujjanabhūmiṃ atikkantatā ariyabhūmiṃ okkantatā ca viññāyatīti āha ‘‘so yenā’’tiādiṃ. Yo attano jīvitahetupi kiñci kammapathapattaṃ apāyagāmi kammaṃ na karoti. So ekantena puthujjanabhūmiṃ atikkanto, ariyabhūmiṃ okkantoti viññāyatīti vuttaṃ hoti. Idaṃ saddhānusārisuttaṃ. Aparaṃpi vuttaṃ cakkhu bhikkhave vipariṇāmī aññathābhāvī. Yassa evaṃ mattaso nijjhānaṃ khamati. Ayaṃ vuccati dhammānusārī tiādi. Tattha ‘‘mattaso nijjhānaṃ khamatī’’ti saddhānusārīviya saddahanamatte aṭṭhatvā cakkhādīnaṃ tādisaṃ aniccataṃ samanupassanto thokaṃ thokaṃ dassanaṃ labhatiyeva. Evaṃsati, cakkhādīni tassa puggalassa nijjhānaṃ olokanaṃ mattaso khamanti nāma. Idaṃ dhammānusārisuttaṃ. Aparaṃpi vuttaṃ cakkhu bhikkhave aniccaṃ vipariṇāmī aññathābhāvī. Yo evaṃ pajānāti passati. Ayaṃ vuccati sotāpanno tiādi. Tattha ‘‘pajānāti passatī’’ti dhammānusārīviya mattaso nijjhānakkhamamatte aṭṭhatvā paññāya pajānāti, ñāṇacakkhuno paccakkhato passatīti attho. Idaṃ diṭṭhipattādīnaṃ suttaṃ.

‘‘Yathā sakaṃ phalaṃ’’ti ettha sassa attano idaṃ sakaṃ. Yaṃ yaṃ sakaṃ yathāsakanti atthaṃ dasseti sotāpannassātiādinā. Phalasamāpatti vīthiyaṃ pana anulomajavanāni eva phalānaṃ āsannakāraṇāni, na maggajavanānīti āha ‘‘na maggāgamanavasenā’’ti. ‘‘So’’ti maggo. Santo saṃvijjamāno sabbhāvo. ‘‘Assā’’ti maggassa.

Aniccānupassanā kiccato animittā hoti. Sabhāvato sanimittāeva. Niccanimittasahitāeva. Yato sā esohamasmītiggahaṇaṃ labhati. Idaṃpi vipassanāñāṇaṃ aniccaṃ khayaṭṭhenāti samanupassitabbā ca hotīti. Tattha ca abhidhammaṃ patvā sabhāvappadhānaṃ hoti, na kiccappadhānaṃ. Tasmā abhidhamma nayena vipassanā attano nimitta nāmaṃ maggassa dātuṃ na sakkoti. Ayaṃ aṭṭhakathāya adhippāyo. Kilesa dhammā nāma yassa uppajjanti, taṃ puggalaṃ palibundhanti. Sambādhaṃ karonti. Tasmā palibodhakarānāma. Taṃ puggalaṃ niccanimitta subhanimitta sukhanimitta attanimittāni gāhenti. Tasmā nimittakarānāma. Taṃ puggalaṃ ārammaṇesu bhusaṃ nihitaṃ niviṭṭhaṃ karonti. Tasmā paṇidhikarānāma. Te ca maggaphalāni ārammaṇaṃ na karonti. Maggaphalehi ca sampayogaṃ na gacchanti. Evaṃ ārammaṇakaraṇā divasena maggaphalesu tesaṃ abhāvo. Abhāvattāeva ca tāni maggaphalāni attano dhammatāya tīṇināmāni labhantīti dassetuṃ ‘‘ārammaṇa karaṇavasenavā’’tiādi vuttaṃ. ‘‘Attano sabhāvenā’’ti attano dhammatāya.

‘‘Attadiṭṭhiyā uppannāya uppajjantī’’ti idaṃ tāsaṃ diṭṭhivicikicchānaṃ attadiṭṭhiyā avinābhāvaṃ dīpeti. Na pana attadiṭṭhiyā tāhi avinābhāvanti daṭṭhabbaṃ. Vipaccantīti apāyesu vipaccanti. Apāyapaṭisandhiṃ janenti. Diṭṭhasaccānañca ariyapuggalānaṃ. Diṭṭhivicikicchāsampayuttā akusaladhammā diṭṭhivicikicchāggahaṇena gahitāti āha ‘‘diṭṭhivicikicchā vippayuttā’’ti. ‘‘Akusaladhammāce vā’’ti paccuppannabhūtā dasākusalakammapatha dhammā ceva. ‘‘Sattahi bhavehī’’ti kriyāpavagge karaṇavacanaṃ. Yathā sattahi māsehi vihāraṃ niṭṭhāpetīti. Kriyāpavaggotica kriyāyasīghataraṃ niṭṭhāpanaṃ vuccati. ‘‘Sattakkhattuṃ’’ti sattavārā. Tīṇi saṃyojanānināma ‘sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāsasaṃyojanāni,. ‘‘Avinipāta dhammo’’ti virūpaṃ hutvā patanaṃ vinipāto. Apāyanipātoti vuttaṃ hoti. ‘‘Dhammo’’ti sabhāvo. Natthi vinipāto dhammo yassāti viggaho. ‘‘Niyato’’ti sugatibhavesu niyata gatiko. Sammā bujjhatīti sambodhi. Maggaññāṇaṃ. ‘‘Parāyanaṃ’’ti parabhāge gantabbaṭṭhānaṃ vuccati. Sambodhisaṅkhātaṃ parāyanaṃ assāti sambodhiparāyano. ‘‘Aniyamattho’’ti vāsaddatthoti vuttaṃ hoti. Vā saddatthesu ca aniyamattho. Na vikappattho. Vikappatthehi sati dve eva sattakkhattuparamā labbhanti. Missakabhavona labbhati. Aniyamatthe tayopi labbhanti. Aṭṭhakathāyaṃ pana samuccayatthassa gahitattā eko missakabhavo eva labbhati. Nanu ca saddo nāma samuccayatthe pākaṭo, na aniyamatthe. Tasmā samuccayatthova idha yuttoti ce. Na yutto. Kasmā. Dvinnaṃ asaṅgahitattā. Aṭṭhakathāyaṃ pana samuccayatthaṃ gahetvā te dve puggalā imasmiṃ pāṭhe asaṅgahitāti vuttaṃ. Yadi te imasmiṃ pāṭhe asaṅgahitā. Katthate saṅgahitā bhaveyyuṃ. Na hi koci sattakkhattu paramo nāma idha asaṅgahitoti yuttoti. ‘‘Assā’’ti tassapāḷipāṭhassa. ‘‘Ettha ca yasmā. La. Paramo nāma vutto’’ti idaṃ upari ‘ye kāmabhave yevā’tiādinā ‘yediṭṭha dhamme vā’tiādinā ca yojetabbaṃ. So ca sukkhavipassako vā parihīnajjhāno vā daṭṭhabboti sambandho. ‘‘Pāḷiyaṃ’’ti puggalapaññatti pāḷiyaṃ. ‘‘Idha niṭṭhā’’ti imasmiṃ kāmaloke āsavakkhayaṃ patvā khandhaparinibbānapatti vasena niṭṭhā. Niṭṭhānaṃ pariyosānanti attho. Kulato kulaṃ gacchatīti kolaṃkolo. Bhavato bhavaṃ gacchatīti attho. Ekameva paṭisandhisaṅkhātaṃ bhavabījaṃ assa atthīti ekabījī. Yo ca diṭṭheva dhamme arahā. Tassa ca idha niṭṭhāti yojanā. Kena pana tiṇṇaṃ sotāpannānaṃ viseso katoti. Sattakkhattu paramo tāva kevalaṃ pathamamagga sampayuttehi indriyehi kato. Itare dve uparimaggatthāya pavattitehi vipassanindriyehi katoti. Tattha sattakkhattu paramo sabbamuduko hoti. Tato kolaṃkolo tikkho. So pana cha bhaviko, pañcabhaviko, catubhaviko, tibhaviko, dvibhavikoti pañcavidho. Tattha pañcabhaviko tikkho. Sesā anukkamena tikkhatarāti daṭṭhabbā. Ekabījī pana ekabhaviko sabbatikkho. Tattha sattakkhattu paramo kevalena pathamamaggānubhāvena siddhattā sabbamuduko hoti. Itare dvepakatiyā sattakkhattu paramabhāve ṭhatvā uparimaggatthāya vipassanā kammaṃ paṭṭhapenti. Tadā tesaṃ indriyāni puna visesa pattāni honti, tikkhāni. Tasmā te sattakkhattu paramato tikkhānāma hontīti. ‘‘Sattavārato oraṃ vā’’ti idaṃ kolaṃkola ekabījino sandhāya vuttaṃ. ‘‘Upari tiṇṇaṃ maggānaṃ vipassanā niyāmetī’’ti idaṃ uparime dvesotāpanne sandhāya vuttaṃ. Sattakkhattu paramopana pathamamaggeneva niyamitoti daṭṭhabbaṃ. Tathāhi soyeva saṅgahapāṭhe sarūpato āgato sotāpatti maggaṃ bhāvetvā diṭṭhivicikicchāpahānena pahīnāpāyagamano sattakkhattu paramo sotāpanno nāma hotīti. Itare pana dve pāḷiyaṃ sotāpanna puggalavibhāgaṭṭhānesveva āgatāti. ‘‘Ye panā’’ti ye sotāpanna puggalāpana. Gāthāyaṃ ‘‘itosattā’’ti imasmiṃ manussaloke satta saṃsarāni. ‘‘Tatosattā’’ti tasmiṃ devaloke sattāti attho. Aṅguttarapāṭhe ‘‘tenacittappasādenā’’ti mahāsahassilokadhātuṃ sarena viññāpetuṃ samatthassa satthuguṇe cittappasādo jāyati. Tena cittappasādena. ‘‘Tena pariyāyenā’’ti sace so devesu eva saṃsarati. Sattakkhattuṃ opapātika paṭisandhiyo gaṇhitvā tattheva parinibbāyissati. Yadi manussesu eva saṃsarati. Sattagabbhaseyyaka paṭisandhiyo gaṇhitvā ettheva parinibbāyissati. Evaṃ desanā vārena cuddasa katvā desitena pariyāyenāti attho. ‘‘Taṃ vīmaṃsitabbaṃ’’ti vadantena ṭīkācariyena sayaṃ cuddasapaṭisandhiyova icchatīti dīpeti. Idāni taṃ cuddasapaṭisandhivādaṃ paṭikkhipanto ‘‘vibhaṅge panā’’tiādimāha. ‘‘Vibhaṅge’’ti abhidhamme ñāṇavibhaṅge. Natthi ṭhānamassāti aṭṭhānaṃ. ‘‘Ṭhānaṃ’’ti mūlakāraṇaṃ. Natthi avakāso assāti anavakāso. ‘‘Avakāso’’ti paccayakāraṇaṃ. ‘‘Yaṃ’’ti kriyāparāmasanaṃ. Yaṃ nibbatteyya, taṃ nibbattanaṃ aṭṭhānaṃ. So nibbattana dhammo anavakāsoti yojanā. ‘‘Abhisaṅkhāra viññāṇassā’’ti sattabhavato uddhaṃ kāmabhave paṭisandhijanakassa kusalā kusalakamma viññāṇassa. ‘‘Nirodhenā’’ti sotāpatti maggakkhaṇe eva nirodhanena. Nirujjhantīti sambandho. ‘‘Nāmañca rūpañcā’’ti ye nāma rūpadhammā uppajjeyyuṃ. Ete nāma rūpadhammā ettha etasmiṃ abhisaṅkhāra viññāṇa nirodhakkhaṇe nirujjhantīti yojanā. ‘‘Yathāvuttanayenevā’’ti tena pariyāyenāti vuttappakāranayeneva. ‘‘Tadekaṭṭhamohassā’’ti tena rāgena tena dosena ekasmiṃ citte ekato ṭhitassa mohassa. Na diṭṭhivicikicchā sampayuttassa mohassa. Tassa pathamamagge eva pahīnattā. Nāpi uddhaccacittasampayuttassa mohassa. Tassa catutthamagge eva pahātabbattā. Uppajjantā rāgadosamohā. ‘‘Dhammikesū’’ti dhammena samena uppannesu. ‘‘Yato’’ti yaṃkāraṇā. Balavantakāraṇāti attho. ‘‘Tesaṃ’’ti sotāpannānaṃ. ‘‘Sallikhana vasenā’’ti bahalapakkhaṃ thūlabhāgaṃ suṭṭhulikhanavasena. Adhiccuppatti nāma pubbe yathāpavattaṃ kālaṃ adhicca atikkamma uppatti . Uppajjantānampi rāgadosamohānaṃ. ‘‘Tesaṃ pī’’ti sakadāgāmīnampi. ‘‘Methunavatthu samāyogo icchito’’ti jāyampatīnaṃ methunakammasamāyogo nāma sakadāgāmīnaṃ atthīti icchito. Therohi adhiccuppattimattaṃ icchati. Pariyuṭṭhānamandataṃ na icchati. Sakadāgāmīnaṃ puttadhītaropi sandissantīti vadati. ‘‘Mahāaṭṭhakathāyaṃ paṭikkhitto’’ti therassa manorathamattaṃti vatvā paṭikkhitto. Idaṃ sabbaṃ aṭṭhasāliniyaṃ vuttaṃ. ‘‘Chakkanipāte’’ti aṅguttare chakkanipāte. ‘‘Migāsāḷavatthumhī’’ti migāsāḷanāmikāya upāsikāya vatthumhi. Keci imaṃ vatthuṃ disvā mahāaṭṭhakathāvādaṃ na rocenti. Mahāsivattheravādaṃ rocenti. ‘‘Abrahmacārino’’ti methuna dhammā appaṭiviratassa. ‘‘Sakadāgāmittaṃ byākataṃ’’ti tasmiṃ kālaṅkate so brāhmaṇo idha sakadāgāmibhāvaṃ patvā tusitākāyaṃ upapannoti evaṃ tassa yaṃ sakadāgāmittaṃ bhagavatā byākataṃ. ‘‘Adhigamavasenā’’ti sakadāgāmibhāvaṃ paṭilābhavasena. Na pana abrahmacārino sato adhigamavasenāti adhippāyo. Maraṇāsannakālepi hi sikkhāpadādhiṭṭhānena saha uparimaggaphalādhigamanaṃ nāma tikkhapaññassa ariyasāvakassa na dukkaranti. Etena kesañci theravādarocanaṃ paṭikkhittaṃ hoti. ‘‘Sakiṃdeva imaṃlokaṃ āgantvā’’ti etena ito paralokaṃ gamanassa ca tato puna idhāgamanassa ca siddhattā ayaṃ puggalo suddhena magganiyāmena kāmabhave dvikkhattu paramonāma hotīti siddho. Kathaṃ. Idha patvā tattha nibbattitvā idha parinibbāyī, tattha patvā idha nibbattitvā tattha parinibbāyīti. Sesāpana cattāro vipassanāniyāmena siddhā hontīti viññāyati. Katame cattāro. Idha patvā idha parinibbāyī. Tattha patvā tattha parinibbāyī. Idha patvā tattha parinibbāyī. Tattha patvā idha parinibbāyīti. Ettha ca tīsu sotāpannesu ekosattakkhattu paramo eva magganiyāmena siddho. Sesā pana dve sotāpannā vipassanāniyāmena siddhā. Cha sakadāgāmīsu dve eva magganiyāmena siddhā. Sesā pana cattāro vipassanāniyāmena siddhā. Tattha maggasiddhesu sotāpanna sakadāgāmīsu saṅkaro natthi. Vipassanāsiddhesu pana saṅkaro atthi. Atthato aviruddhe sati, vohāramattena saṅkare doso natthīti daṭṭhabbaṃ. Āgantvāti pāṭhavasena āgamanatoti vuttaṃ. Āgantāti pana pāṭho yutto. Āgamanasīlo āgamana dhammo hutvā sakadāgāmī nāmāti attho. Anāgantvā itthattanti etthapi esevanayo. Arahato bhāvo arahattaṃ. Arahatta maggaṃ. Dakkhiṇāya vipattikarānāma appapphala appānisaṃsakarā. Sampattikarā nāma mahapphala mahānisaṃsakarā. Sīlakkhandhādiguṇā nāma sīlakkhandha samādhikkhandha paññākkhandha vimuttikkhandha vimuttiññāṇa dassanakkhandhaguṇā. ‘‘Dakkhiṇeyyesū’’ti dakkhiṇāraha puggalesu. ‘‘Dhuraṃ’’ti padhānasīsaṭṭhāniyaṃ vuccati. Saddhā eva dhuraṃ assāti saddhādhuro. Evaṃ paññādhuro. Kasmā panettha vīriyadhuro na gahitoti. Pāḷiyaṃ saddhāvāhī maggaṃ bhāveti, paññāvāhī maggaṃ bhāvetīti vuttaṃ. Na pana vuttaṃ vīriyavāhī maggaṃ bhāvetīti. Tasmā na gahitoti. Kasmā pana vīriyavāhī maggaṃ bhāvetīti na vuttanti. Vuccate. Maggaṃ bhāventassa nāma ādimhi diṭṭhivicikicchānaṃ pahānāya kammaṃ mahantaṃ hoti. Kasmā, apāyamūlakattā. Tattha saddhā ca vicikicchā ca dve ujuppaṭipakkhā honti. Yasmiṃ ārammaṇe saddhā nivisati, tasmiṃ vicikicchā natthi. Yasmiṃ vicikicchā nivisati, tasmiṃ saddhā natthi. Tathā paññādiṭṭhiyo ca ujuppaṭipakkhā. Yattha paññā, na tattha diṭṭhi. Yattha diṭṭhi, na tattha paññāti. Api ca saddhā attano visaye diṭṭhiṃ vidhamatiyeva. Paññāya vicikicchāvidhamane vattabbameva natthi. Tasmā āraddha vipassako aniccādīsu aveccappasādamattenapi diṭṭhivicikicchāyo pajahitvā saddhānusāribhāvañca suṭṭhutaraṃ pasīditvā saddhāvimuttabhāvañca pāpuṇāti. Paññāya aniccādīni nijjhānakkhamaṃ katvā dhammānusāribhāvañca suṭṭhutaraṃ passitvā diṭṭhipattapaññā vimuttabhāvañca pāpuṇāti. Vīriyaṃ pana diṭṭhivicikicchānaṃ paṭipakkhamattampi na hoti. Atha kho tāsaṃ sahāyopi hoti, dhurabhūtañca. Paggahalakkhaṇañhi vīriyaṃ. Taṃ saddhaṃpi paggaṇhāti, paññaṃpi paggaṇhāti, diṭṭhiṃpi paggaṇhāti, vicikicchampi paggaṇhātiyeva. Kutopana attano sabhāvena diṭṭhivicikicchāyo pajahituṃ sakkhissati. Tasmā imasmiṃ ṭhāne vīriyavāhīti ca vīriyadhuroti ca na vuttoti. Kāyasakkhimhi pana saddhā ca paññā ca samabalā honti. Vīriyañca sayaṃ sammappadhānaṭṭhāne ṭhatvā tadubhayaṃ upabrūheti. So ca puggalo tadubhayabalena diṭṭhivicikicchādayo pajahitvā kāyasakkhibhāvaṃ pāpuṇāti. Aṭṭhavimokkhe vā uppādetvā ubhatobhāga vimuttabhāvaṃ pāpuṇāti. Imesu pana dvīsu puggalesu vīriyassa thāmo suṭṭhu pākaṭo. Tasmā ime dve vīriyādhikātveva vattabbā. Na vīriyadhuroti. Catuppaṭipadā nāma dukkhāpaṭipadā dandhābhiññā. Dukkhāpaṭipadā khippābhiññā. Sukhāpaṭipadā dandhābhiññā. Sukhāpaṭipadā khippābhiññā. Tividhavimokkho nāma suññato vimokkho. Animitto vimokkho. Appaṇihito vimokkho. ‘‘Tayo antarā parinibbāyino’’ti ettha āyukappassa pariyantaṃ apatvā antarā eva kilesaparinibbānapattā antarāparinibbāyī nāma. So tividho. Āyukappassa pathamabhāge parinibbāyī, dutīyabhāge, tatīyabhāgeti. Ime tayo antarā parinibbāyino nāma. Upahaccaparinibbāyī nāma āyukappa pariyante parinibbāyī. Uddhaṃ mukho vaṭṭasoto etassāti uddhaṃsoto. Akaniṭṭhaṃ avassaṃ gamissatīti akaniṭṭhagāmī. Vipassanā kammaṃ sasaṅkhāraṃ sappayogaṃ katvā parinibbāyī sasaṅkhāra parinibbāyī. Saṅkhārarahitena sukhena vipassanā kammena parinibbāyī asaṅkhāra parinibbāyī. ‘‘Dvādasa sotāpannā’’ti ekabījikā tayo. Te eva catūhi paṭipadāhi guṇitā dvādasa. Dvādasa sakadāgāmino pubbe vuttanayā eva.

Ekaccānaṃ eva anāgāmi arahantānaṃ eva. ‘‘Ajjhositassā’’ti adhiositassa. Mamevidanti niṭṭhānaṃ katvā ṭhapitassa. Gilitvā ṭhapitassāti vuttaṃ hoti. Bahalena thūlena kāmarāgena vimuttā bahalarāgavimuttā. Āruppesu ca tasso arūpasamāpattiyo eva atthi. Na catasso rūpasamāpattiyo. Tasmā tattha anupubbanirodho na labbhati. ‘‘Ādito paṭṭhāyā’’ti aṭṭhasu samāpattīsu pathamajjhāna samāpattiādi. Tato paṭṭhāya. Anupubbanirodho nāma pathamajjhāne paṭighasaññānānattasaññānaṃ nirodho. Paṭighasaññā nāma pañcaviññāṇasaññā. Nānattasaññā nāma kasiṇa nimittato aññesu nānārammaṇesu pavattamanoviññāṇa saññā. Dutīyajjhāne vitakka vicārānaṃ nirodhotiādinā anupubba nirodho. ‘‘Tato pañcamajjhānaṃ’’ti pañcakanayena vuttaṃ. Aṭṭhasamāpatti vacanaṃ pana catukkanayena vuttaṃ. Tadubhayaṃpi puggalānurūpaṃ labbhatiyeva. Yuganandhaṃ nāma dvandabandhanaṃ, samathavipassanānaṃ yuganandhanti viggaho. ‘‘Samāpajjana vuṭṭhāna vipassanāvasenā’’ti ettha vasibhāvapattaṃ samāpajjanañca vuṭṭhānañca gahetabbaṃ. Attano sarīrā baddhesu parikkhāresu samāpattibaleneva antarāyābhāvato visuṃ adhiṭṭhātabba kiccaṃ natthīti vuttaṃ ‘‘attano sarīrābaddhe parikkhāre ṭhapetvā’’ti. ‘‘Nānābaddhānī’’ti nānāṭhānehi ābaddhāni. Nānāṭhānesu ṭhapitānīti vuttaṃ hoti. ‘‘Parissayenā’’ti antarāyena. Māvinassantūti vā nānābaddha avikopanaṃ adhiṭṭhātabbaṃ. Tadā vuṭṭhahāmītivā saṅghappatimānanaṃ adhiṭṭhātabbaṃ. Evaṃ satthupakkosanaṃpi. ‘‘Addhānaparicchedo’’ti attano jīvitakālassa upaparikkhaṇaṃ. Maraṇañhi nāma samāpattibalenapi paṭibāhituṃ na sakkāhoti. Anto samāpattiyañca maraṇe sati sabrahmacārīsu kattabbavattaṃ na kareyya. Etañhi vattaṃ yaṃ ariyasāvakānaṃ maraṇāsanne sabrahmacārīnaṃ vā upaṭṭhākānaṃ vā appamādakathānu sāsanikammaṃ. Samāpattiyaṃ vā aññatitthiyānaṃ garahā vivajjanatthaṃ. Evañhi te garaheyyuṃ. Gotamasāvakānaṃ nirodhasamāpatti nāma ekaṃ maraṇamukhaṃ. Yaṃ samāpajjanto asuko bhikkhu maraṇaṃ gacchati. Anariya kammaṃ hetanti.

‘‘Yadatthaṃ’’ti paṭipatti rasassādatthaṃ. ‘‘Tadatthe’’ti tasmiṃ atthe. Nirāmisa sukhaṃ nāma āmisarahita sukhaṃ. Duvidhañhi sukhaṃ sāmisasukhañca nirāmisasukhañca. Tattha ye loke iṭṭha kanta manāpiyā pañcakāmaguṇā nāma atthi. Te kilesehi āmasitabbattā āmisā nāma. Yañcasukhaṃ te āmise paṭicca uppajjati, taṃ sāmisasukhaṃ nāma. Yaṃ loke dibbaṃ sukhaṃ mānusakaṃ sukhanti mamāyanti. Yañca anubhavantaṃ mahājanaṃ sabbāni apāyabhaya vaṭṭabhayāni samparivārenti. Jhānasukha maggasukha phalasukha nibbānasukhaṃ pana nirāmisasukhaṃ nāma. Yaṃ nekkhammasukhanti ca pavivekasukhanti ca upasamasukhanti ca sambodhisukhanti ca vimuttisukhanti ca ariyasukhanti ca anavajjasukhanti ca vuccati. Yañca anubhavantaṃ ariyajanaṃ sabbāni apāyabhaya vaṭṭabhayāni samparivajjanti. ‘‘Assāditabbaṭṭhenā’’ti kilesapalibodhehi vimuttattā vipula gambhīra santa paṇītarasattā ca ahosukhaṃ ahosukhanti udāharantenapi assāditabbaṭṭhenāti.

Kammaṭṭhānasaṅgahānudīpanā niṭṭhitā.

Nigamagāthāsu.

262. Caritabbanti cārittaṃ. Dasakusalakammapathadhammajātaṃ. ‘‘Kulācārenā’’ti kulaparamparato āgatena ācārena. ‘‘Ñāti mitta dhana bhogasampattiyā’’ti hetuatthe karaṇavacanaṃ. ‘‘Visāle’’ti vipule. ‘‘Tenā’’ti tassapadassa vibhatyanta dassanaṃ. ‘‘Saddhāyā’’ti ratanattaye aveccappasādasaddhāvasena. ‘‘Abhivuḍḍhānaṃ’’ti hānabhāgiya ṭhitibhāgiyabhāvaṃ atikkammavisesabhāgiya nibbedhabhāgiya bhāvapattivasena atissaya vuḍḍhānaṃ. ‘‘Parisuddhānañcā’’ti attukkaṃsana paravambhanādi dosehi parisuddhānañca. Naṃ naṃ janaṃ pātirakkhatīti nampo. Diṭṭhadiṭṭhesu mettāvihārīti vuttaṃ hoti. Āvhātabboti avhayo. Nāmaṃ. Nampo iti avhayo assāti nampavhayoti vacanattho. ‘‘Paṇidhāyā’’ti patthetvāti atthaṃ nivatteti ‘‘bhusaṃ nidhāyā’’tiādinā. ‘‘Upādāya paṭiccā’’ti tassa padassa pariyāyadassanametaṃ. ‘‘Attano mandabuddhīnaṃ’’ti paccakkhe dharamānānanti adhippāyo. Tenāha ‘‘pacchima janānaṃ vā’’ti. Anukampanaṃ anukampo. Kathaṃ nu kho ime janā abhidhammatthesu sukhena ājāneyyunti evaṃ pavatto cittabyāpāro. Atthato anudayasaṅkhātā karuṇāyeva. Tenāha ‘‘anudayaṃ kāruññaṃ’’ti. ‘‘Patthitaṃ’’ti vā sādhuvatassa yaṃ thero evarūpaṃ pakaraṇaṃ kareyyāti evaṃ cirakālaṃ patthitaṃ āsiṃsitanti attho. ‘‘Khuddasikkhāṭīkāyaṃ’’ti porāṇaṭīkaṃ sandhāya vuttaṃ. Somavihārotveva paññāyittha tasmiṃ dīpeti adhippāyo. Gāthāyaṃ ‘‘athā’’ti tasmiṃkāle. ‘‘Etthā’’ti etasmiṃ nagare. ‘‘Saddo’’ti kasmā rājā evarūpaṃ maṅgalahatthiṃ brāhmaṇānaṃ adāsi. Netaṃ patirūpaṃ yaṃ raññā katanti evaṃ pavatto amanāpasaddo. ‘‘Bheravo’’ti bhīrutājanako bhayānako. ‘‘Sivīnaṃ’’ti siviraṭṭhavāsīnaṃ. ‘‘Raṭṭhavaḍḍhane’’ti raṭṭhaṃ vaḍḍhetīti raṭṭhavaḍḍhano. Hatthināgo. So hi lakkhaṇasampanno ājāniyo hoti. Yasmiṃ raṭṭhe taṃ abhimaṅgalaṃ karonti, tasmiṃ raṭṭhe devo sammā vassati, nānābhayupaddavā tasmiṃ nuppajjantīti lokasammato maṅgalahatthī hoti. Tena vuttaṃ ‘‘sivīnaṃ raṭṭhavaḍḍhane’’ti. ‘‘Vitthiṇṇo’’ti vitthārito. Ativitthāroti vuttaṃ hoti. Dhanīyanti mahājanehi daṭṭhuṃ patthīyantīti dhaññā. Mahiddhikā. Adhivasanti etthāti adhivāso. Dhaññānaṃ adhivāsoti samāso. Ajjhāvasiṃsu etthāti ajjhāvutthaṃ. Kittiguṇavasena udenti uggacchantīti uditā. Uditānaṃpi uditoti viggaho. Tenāha ‘‘nabhamajjhe’’tiādiṃ. Sārajjanaṃ sārado. Vigato sārado yassāti visārado. Visāradassa bhāvo vesārajjaṃ. Pariyattiyaṃ vesārajjaṃ pariyattivesārajjaṃ. Tepiṭakapariyattiyaṃ veyyattiyaññāṇaṃ. Taṃ ādi etissā paññāyāti pariyattivesārajjādi paññā. Pāpato lajjanasīlāti lajjinoti āha ‘‘pāpagarahino’’ti. Pāpaṃ dhammaṃ garahantiādīnavaṃ kathayanti sīlenāti pāpagarahino. ‘‘Anussarantū’’ti punappunaṃ sarantu. Visesena bhavanti vepullaṃ gacchantīti vibhavā. Puññāni ca tāni vibhavācāti puññavibhavā. Vipulapuññānīti dassetuṃ ‘‘vipulānaṃ’’tiādimāha. Anuttariya dhammā nāma dassanānuttariya savanānuttariyādayo. Loke bahūsu dassanesu ito uttaraṃ aññaṃ dassanaṃ nāma natthīti dassanānuttariyaṃ. Ratanattayadassanaṃ. Catusaccadassanañca. Ratanattayaguṇakathāsavanaṃ , khandhāyatana dhātu saccapaṭiccasamuppādakathāsavanañca savanānuttariyaṃ nāma. Tesu ratanattayādīsu saddhā paṭilābho lābhānuttariyaṃ nāma. Tesameva punappunaṃ saraṇaṃ anussatānuttariyaṃ nāma. Ratanattaye catūhi paccayehi vā vattappaṭivattakaraṇena vā paricaraṇaṃ pāricariyānuttariyaṃ nāma. Buddhapaññattāsu tīsu sikkhāsu samādāya sikkhanaṃ sikkhānuttariyaṃ nāma. Tādise paññāvadātaguṇasobhādike guṇe avassaṃ bhajanti pāpuṇantīti tādisaguṇabhāgino. ‘‘Bhavissāmā’’ti bhavituṃ ussāhaṃ karissāmāti vuttaṃ hoti.

Dīpaniyā nigamagāthāsu.

‘‘Bashyusuññacammekamhī’’ti ettha ‘‘bashyū’’ti aṭṭhasaṅkhyāya saṅketa vacanaṃ. ‘‘Cammaṃ’’ti dvisaṅkhyāya. Ekañca dukañca suññañca aṭṭhacāti gaṇanakkamo. Sahassa dvisata aṭṭhasaṅkhāte sāketi attho. Esanayo parato ‘‘navapañca cammekamhī’’ti padepi. Gāthāvaṇṇanāsu. Nagarati na cavatīti nagaraṃ. Thāvariyanti vuttaṃ hoti. ‘‘Rañjetī’’ti rameti. Khemasubhikkhatādiguṇehi anāgate jane gamāpeti, āgate aññattha gantuṃ na detīti vuttaṃ hoti. Rohitamigā nāma suvaṇṇavaṇṇamigā. ‘‘Sāke’’ti sākanāmena raññā puna saṅkhatattā imaṃ kaliyugaṃ sākanti vuccati. Yaṃ etarahi sākrarājantipi voharanti. Sākarājā ca nāma uttarāpathesu eko gandhārarājā. Yaṃ jeṭṭhakaṃ katvā bhinnaladdhikā vajjībhikkhū imaṃ dhamma vinayaṃ mahāsaṅghīkaṃ nāma saṅgahaṃ āropenti. So ca dhammavinayasaṅgaho uttarāpathesu vattati. Vesāliyaṃ yasatthera saṅgaho pana dakkhiṇāpathesūti. Cattāriyugāni nāma loke paññapenti satyayugaṃ, dvāparayugaṃ, tetrayugaṃ, kaliyuga,nti. Yuganti ca āyuparimāṇaṃ vuccati. Idānipana kaliyugaṃ vattati. Tena vuttaṃ ‘‘sāketi kaliyuge’’ti. Pāpayugeti attho. ‘‘La tī’’ti sālikkhettānaṃ sodhanaṭṭhānattā evaṃ mrammadesavohārena laddhanāmaṃ araññaṃ. Taṃ pana muṃrvānagarassa esanne pañcadhanusatike padese jātaṃ. ‘‘Vissute’’ti visesena kittite. Sārañca asārañca vivecenti vicāretvā jānantisīlenāti sārāsāra vivekinoti vacanatthoti.

Iti paramatthadīpaniyā anudīpanā niṭṭhitā.

1. Paramatthadīpanī nāma, yena therena sā katā.

Teneve sā katā hoti, ayaṃ tassānu dīpanī.

2. Aṭṭhasattadvayekamhi, sāke sā jeṭṭhamāsake.

Kāḷe navamiyaṃ divā, majjhanhike niṭṭhaṃ gatā.

Anudīpanī niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app