14. Vipākapaccayo

Chattiṃsavidhā vipākabhūtā sahajātacittacetasikā dhammā vipāka paccayo. Teyeva aññamaññañca paṭisandhikkhaṇe kammajarūpāni ca pavattikkhaṇe vipāka cittajātāni cittajarūpāni ca vipākapaccayuppannā.

Kenaṭṭhena vipākoti. Vipaccanaṭṭhena vipāko. Vipaccanaṃ nāma mudutaruṇabhāvaṃ atikkamma vipakkabhāvaṃ āpajjanaṃ. Kassa pana dhammassa mudutaruṇabhāvo, kassa vipakkabhāvoti. Nānākkhaṇikakammapaccaya saṅkhātassa atītakammassa mudutaruṇabhāvo, tasseva kammassa vipakkabhāvo.

Tattha ekassa kammassa catasso avatthāyo honti cetanā vatthā kammāvatthā nimittāvatthā vipākāvatthāti.

Tattha tāya cetanāya niruddhāyapi tassā kiriyā viseso na nirujjhati, taṃ cittasantānaṃ anugacchatiyeva. Ayaṃ kammāvatthā nāma.

Nimittāvatthāti taṃ kammaṃ yadā vipaccituṃ okāsaṃ labhati, tadā maraṇāsannakāle tassa puggalassa tameva kammaṃ vā paccupaṭṭhāti, so puggalo tadā dānaṃ dento viya sīlaṃ rakkhanto viya pāṇaghātaṃ vā karonto viya hoti. Kammanimittaṃ vā paccupaṭṭhāti, dāna vatthuādikaṃ vā satthādikaṃ vā aññaṃ vāpi pubbe tassa kammassa upakaraṇabhūtaṃ ārammaṇaṃ tadā tassa puggalassa hatthagataṃ viya hoti. Gatinimittaṃ vā paccupaṭṭhāti, dibbavimānādikaṃ vā nirayaggijālādikaṃ vā uppajjamānabhave upalabhitabbaṃ vā anubhavitabbaṃ vā ārammaṇaṃ tadā dissamānaṃ hoti. Ayaṃ nimittā vatthā nāma.

Vipākāvatthāti sace so puggalo tathā paccupaṭṭhitaṃ taṃ kammaṃ vā kammanimittaṃ vā gatinimittaṃ vā ekaṃ ārammaṇaṃ amuñcamāno marati, tadā taṃ kammaṃ tasmiṃbhave vipaccati, taṃ kammaṃ tasmiṃbhave eko attabhāvo hutvā pātubhavati . Tattha purimāsu tīsu avatthāsu taṃ kammaṃ mudutaruṇabhūtaṃ hoti, pacchimaṃ pana vipākāvatthaṃ patvā vipakkabhūtaṃ hoti. Tena vuttaṃ vipaccanaṃ nāma mudutaruṇabhāvaṃ atikkamma vipakkabhāvaṃ āpajjananti. Evaṃ vipakkabhāvaṃ āpanno citta cetasikadhammasamūho vipāko nāma.

Tattha yathā ambapphalāni nāma yadā vipakkabhāvaṃ āpajjanti, tadā sabbaso siniddharūpāni honti. Evamevaṃ vipākadhammā nāma nirussāhā nibyāpārā hutvā sabbaso santarūpā honti. Tesaṃ santarūpattāyeva bhavaṅgacittānaṃ ārammaṇaṃ avibhūtaṃ hoti, bhavaṅgato vuṭṭhānakāle taṃ ārammaṇaṃ na jānāti. Tathāhi rattiyaṃ niddāyantassa purimabhave maraṇāsannakāle yathāgahitaṃ kammādikaṃ ārammaṇaṃ ārabbha bhavaṅgasotaṃ pavattamānaṃpi tassa bhavaṅgasotassa taṃ ārammaṇaṃ ārabbha idaṃ nāma me purimabhave ārammaṇaṃ diṭṭhanti kassaci jānanavīthicittassa uppattiyā paccayo na hoti. So puggalo niddāyanakālepi uṭṭhānakālepi purimabhavasiddhaṃ taṃ nimittaṃ na jānāti. Evaṃ nirussāhanibyāpārasantarūpa bhāvena upakārakatā vipākapaccayatā nāmāti. Vipāka paccayadīpanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app