Namo tassa bhagavato arahato sammāsambuddhassa

Anudīpanīpāṭha

1. Cittasaṅgahaanudīpanā

Anantaññāṇaṃ natvāna, lokālokakaraṃ jinaṃ;

Karissāmi paramattha-dīpaniyā nudīpaniṃ.

[Tattha, lokālokakaranti dasasahassilokadhātuyaṃ catussaccadhammadesanālokakārakaṃ. Paramatthadīpanīti ettha attho duvidho padhānatthoca pariyāyatthoca. Tattha padhānattho paramatthonāma, padhānatthotica padavākyānaṃ mukhyattho ujukattho. Pariyāyatthopi koci, yuttarūpo attho paramattho yeva. Paramatthaṃdīpetipakāsetītiparamatthadīpanī]. Taṃpara matthadīpaniṃkarontoācariyo pathamaṃtāva buddhassabhagavato paṇāmaṃkaroti ‘‘udayāyassā’’tiādinā.

Tattha ‘‘udayā’’ti udayatouggamanato. ‘‘Yassā’’ti yassa sabbaññubuddhamahāsūrassa. ‘‘Ekassā’’ti adutīyassa, asadi sassavā . ‘‘Saddhammaraṃsijālino’’ti etthasaddhammotisatthusā sanadhammovuccati. Tatthaca caturāsītisahassadhammakkhandhasaṅkhāto desanāsaddhammoidhādhippeto. Saddhammasaṅkhātaṃraṃsijālaṃassa atthīti saddhammaraṃsijālī. Tassasaddhammaraṃsijālino. ‘‘Pabujjhiṃsū’’ti vikasiṃsu, catussaccaññāṇavikāsaṃtaññāṇasamphullaṃ pāpuṇiṃsu. ‘‘Janambujā’’ti janasaṅkhātāambujā. Tatthajanānāma idhabodhaneyyasattā adhippetā, yesabbaññudesanaṃ sutvā catussacca dhammaṃ bujjhissanti. Ambujātipadumā. ‘‘Jātikkhettemahāsareti’’ jātikkhetta saṅkhāte janambujamahāsare. Tattha jātikkhettaṃ nāmadasasahassa cakkavāḷaṃ, yaṃ ekaṃ buddhakkhettanti vuccati. Yattha ca mahābodhisattānaṃ buddhabhāvatthāya pathamamahābhinīhārakālādīsu ekappahārenapathavikampanādīnipavattanti. Yatthacavasantādevabrahmāno buddhaparisāhonti. Jātikkhettemahāsareyassa ekassa saddhammaraṃsijālino mahāsūrassa udayā tasmiṃ jātikkhette mahāsare janambujāpabujjhiṃsūtiyojanā.

‘‘Taṃ mahāsūra’’nti sabbaññubuddhamahāsūriyamaṇḍalaṃ. Janambuja santānesupavattaṃ mahantaṃ mohatamaṃnūdati apaneti, saddhammaraṃsijālaṃ vissajjanto antaradhāpetīti mahāmohatamonudo. Taṃ ‘‘mahāmohatamonudaṃ’’.

Evaṃ buddhassapaṇāmaṃ katvā attanā icchitaṃ paṇāmappayojanaṃ pariṇāmento ‘‘sañjāta’’ntiādimāha. ‘‘Somahāsūromayhaṃ hadaye sañjātaṃ tamokhandhaṃ panūdata’’ntiyojanā. Tattha ‘‘sañjāta’’nti suṭṭhujātaṃ, anamataggesaṃsāre daḷhaṃ pavattanti attho. ‘‘Tamokhandha’’nti mahāmohatamokhandhaṃ. Sabbakilesatamokhandhaṃ vā. Antarāyakarāni upavīḷakopaghātakakammānipi tamokhandhe saṅgahitāni eva. Tathā rogādayo antarāya dhammāpi tamojātikāevatamotamaparāyanotiādīsu. ‘‘Panūdata’’nti panūdatu, apanetu, antaradhāpetu.

Evaṃ sappayojanaṃ paṇāmaṃ katvā idāni sanidānaṃ ganthappaṭiññaṃ karonto ‘‘porāṇakehī’’tiādimāha. Tattha nidānaṃ nāma ganthappaṭiññāya āsannakāraṇaṃ. Katadhaṃpanatanti, sāratthābhimānīnaṃ yācanañcasaṅgahassavipulatthatā ca.

Tattha dvīhi gāthāhi sakāraṇaṃ yācanaṃ dasseti. Puna dvīhi gāthāhi saupamaṃvipulatthataṃdasseti. ‘‘Tasmā’’tiādinā ganthappakāra ganthaguṇehi sahaganthappaṭiññaṃ dasseti. Tattha ādigāthāyaṃ ‘‘abhidhammatthasaṅgahe porāṇakehi viññūhi vaṇṇitā bahūvaṇṇanā idhalokamhidissantī’’ti yojanā. ‘‘Vaṇṇanā’’ti porāṇaṭīkāyo vuccanti. Evañcasati kasmā abhinavaṃ vaṇṇanaṃ yācantīti. ‘‘Ye sāratthābhimānino, te tāhibahūhi porāṇavaṇṇanāhituṭṭhiṃ navindanti. Tasmā taṃ yācantī’’tiyojanā. Etena appasāratthā eva tāporāṇavaṇṇanāyotipi dīpetiyeva. Tattha ‘‘tuṭṭhi’’nti santuṭṭhiṃ. Navindantinapaṭilabhanti. ‘‘Ye’’tiyejanā.

Sāratthameva abhimānenti, visesena nandantisīlenāti sāratthābhimānino. Tenavindantītipurimenasambandho. Puna ‘‘te’’ti tāhi tuṭṭhiṃ avindantā tejanā. ‘‘Ma’’nti attānaṃ niddisati. ‘‘Saṅgammā’’ti samāgantvā. Yasmā paramatthassadīpanaṃ yācanti, tasmā imissāṭīkāya ‘‘paramatthadīpanī’’ti nāmaṃpi siddhaṃhoti. ‘‘Mahaṇṇave’’ti mahāsamudde. ‘‘Ratanānī’’ti suvaṇṇarajatādīni ratanāni. ‘‘Uddharitvā’’ti uddhaṃ āharitvā. ‘‘Yathicchakaṃvī’’tiyathicchitaṃpi. Yattakaṃ icchanti, tattakaṃvīti adhippāyo. ‘‘Dajjeyyuṃ’’ti dadeyyuṃ. Kāmaṃ dadantūti attho. Eyyādivacanānaṃ anumati atthepavattanato. ‘‘Navattabbāvaūnatā’’ti mahaṇṇaveratanānaṃ ūnatāhānitā navattabbāva. Kasmā, aparimāṇa ratanādhiṭṭhānattā mahāsamuddassa. Yato so sāgaroti vuccati, sānaṃdhanaratanānaṃ gehagabbhasadisattāsāgaroti hissa attho.

‘‘Tathevetthā’’ti etasmiṃ abhidhammattha saṅgahetatheva. ‘‘Vipulatthā’’ti mahantā atthā. ‘‘Ratanūpamā’’ti mahaṇṇave ratanasadisā. ‘‘Satakkhattuṃpī’’ti anekasatavāraṃpi. ‘‘Vaṇṇeyyuṃ’’ti kāmaṃvaṇṇentu. ‘‘Pariyādinnā’’ti parito anavasesato ādinnā gahitā. Parikkhīṇāti vuttaṃ hoti. ‘‘Nahessare’’ti nahessanti nabhavissanti. ‘‘Tasmā’’ti yasmāca yācanti, yasmāca pariyādinnānahessanti, tasmā. ‘‘Tāsuvaṇṇanāsū’’ti tāsu porāṇaṭīkāsu. ‘‘Vaṇṇana’’nti abhinavavaṇṇanaṃ, abhinavaṭīkaṃkarissanti sambandho. Kīdisaṃvaṇṇanaṃ karissatīti āha ‘‘nānāsārattha sampuṇṇa’’ntiādi. Tattha ‘‘uttānapadabyañjana’’nti uttānapadañca uttānavākyañca. ‘‘Nātisaṅkhepavitthāra’’nti nātisaṅkhepaṃnātivitthārañca. Mandā buddhi yesaṃ te mandabuddhino. ‘‘Mandā’’ti mudukā. ‘‘Buddhī’’ti ñāṇaṃ. Mandabuddhino sotujane pabodheti vikāseti, ñāṇa vikāsaṃpāpetīti mandabuddhippabodhanā. ‘‘Karissa’’nti karissāmi. ‘‘Ta’’nti taṃvaṇṇanaṃ. ‘‘Paramatthesupāṭavatthinosuṇantū’’ti yojanā. Paṭunobhāvopāṭavaṃ. Paṭunoti byattassapaṇḍitassa. Pāṭavena attho yesaṃ te pāṭavatthino. Itisaddo parisamāpanajotako. So hi ganthārabbhavidhānassa idhaparisamāpanaṃ pariniṭṭhānaṃ ñāpetuṃ ganthārabbhavākyassapariyante yojito. Avayava vākyānaṃ piyojīyatiyeva. Esanayosabbattha.

Ganthārabbhagāthāvaṇṇanāniṭṭhitā.

1. Evaṃ ganthārabbhavidhānaṃ katvā idāni ādigāthāya sambandhaṃ dassento ‘‘abhidhammatthasaṅgaha’’ntiādimāha. Sambandhanti kāraṇapphalasaṃyogaṃ. Tattha gāthāpavattanaṃ kāraṇaṃ nāma. Pañcapiṇḍattha dassanaṃ phalaṃ nāma. Kāraṇapphalasaṃyogo sambandhonāma. ‘‘Sappayojane’’ti phalappayojanasahite. Ganthena abhidhātabbo kathetabboti ganthābhidheyyo. Nipatassa kammaṃ nipaccaṃ. Nipacca kiriyā, nipaccākāro, nipaccakārassakaraṇanti samāso. ‘‘Sā’’ti ratanattayavandanā. Dassitātisambandho. ‘‘Abhihitā’’ti kathitā. Pakāsitāti vuttaṃ hoti. ‘‘Padhānatthabhūtā’’ti adhippetatthabhūtāti adhippāyo. Duvidhohi atthovacanattho ca abhidhānatthoca. Tattha gacchatīti gato, purisoti vuttegacchati padena vutto yokoci gacchanto vacanatthonāma. Purisoti padenadassito padhānattho adhippetattho abhidheyyattho nāmāti. ‘‘Abhidhammatthā’’ti.

Tattha vuttābhidhammatthā, catudhā paramatthato;

Cittaṃ cetasikaṃ rūpaṃ, nibbānamiti sabbathā. ti

Evaṃ vuttā abhidhammatthā. Evaṃ vuttattāyevaca tecattāro abhidhammatthā eva idhapadhānatthabhūtāti ca, – padhānatthāeva idhaganthābhidheyya bhāvena adhippetāti caviññāyatīti adhippāyo.

Kecipanavadeyyuṃ, teabhidhammatthā saṅgahappakaraṇaṃ pattā visuṃ saṅgahatthānāmabhaveyyuṃ, naabhidhammatthā nāma. Idha ca saṅgahatthā eva abhidheyyabhāvena adhippetāti vuttaṃ abhidheyyo abhidhammattha saṅgahappadenāti. Vuccate. Teabhidhammatthā saṅgahappakaraṇaṃ pattāpi abhidhammatthā evanāma honti, na visuṃ saṅgahatthānāma. Tattha vuttābhidhammatthātihi vuttaṃ, natuvuttaṃ tattha vuttāsaṅgahatthāti. Evañcasati saṅgahitabhāvamattaṃ visiṭṭhaṃ hoti. Tadeva idha abhidheyyo nāma siyāti vuttaṃ ‘‘saṅgahitabhāvopi abhidheyyo yevā’’tiādi. Tattha ‘‘saṅgahitabhāvo’’ticittasaṅgaho, cetasikasaṅgahotiādinā saṅgahaṇakiriyā. Sā saṅgahitehi dhammehi aññā nahoti. Tesvevadhammesusaṅgayhatīti vuttaṃ ‘‘saṅgahitabhāvopi abhidheyyo yevā’’ti. Kiñcāpitehi aññānahoti, te sveva saṅgayhati. Sāpana ganthassapadhānattho nahoti. Idha ca padhānatthova adhippetoti vuttaṃ ‘‘taṃnasundara’’nti. Kasmā nasundaranti āha ‘‘nahiso’’tiādiṃ. Etthacahisaddo imassa vākyassahetuvākyabhāvaṃ joteti. Esanayoparatthapi. ‘‘Itopaṭṭhāya cā’’tiādi gantha garudosavivajjanaṃ. Tattha ‘‘imassasaṅgahassā’’ti imassaabhidhammatthasaṅgahassa. ‘‘Dutīyā’’tidutīyāṭīkā. ‘‘Dvepī’’ti dvepiṭīkāyo. ‘‘Visuddhimaggemahāṭīkā’’ti ācariyadhammapālattherena katāparamatthamañjūsānāmaṭīkā. Sā brammaraṭṭhe tiriyapabbatavāsinā therenakataṃ cūḷaṭīkaṃ upādāya mahāṭīkāti pākaṭā. Taṃsandhāyetaṃ vuttaṃ.

Ganthappakāroca pakāravantehi dhammehi sahevasijjhati, vinā nasijjhatīti adhippāyena ‘‘soabhidhammatthapadenā’’ti vuttaṃ. Kāmañca so tehi sahevasijjhati, vinānasijjhati. Abhidhammatthapadaṃ pana saṅgahaṇakiriyāpakāraṃna vadatīti vuttaṃ ‘‘taṃ nasundara’’nti. Duvidhaṃ nāmaṃ anvatthanāmaṃ ruḷināmanti. Tattha, atthānugataṃ nāmaṃ anvatthanāmaṃ, yathā sukhitassajanassa sukhotināmaṃ. Attharahitaṃ āropitaṃ nāmaṃ ruḷināmaṃ, yathā dukkhitassajanassa sukhoti nāmaṃ. Idha pana anvatthanā mantidassetuṃ ‘‘atthānugatā’’tiādi vuttaṃ. Tattha ‘‘atthānugatā’’ti sakatthānugatā. Saddappavattinimittānugatāti vuttaṃ hoti. ‘‘Ganthasamaññā’’ti ganthasammuti. Ganthassanāmanti vuttaṃ hoti. Saṅgahaganthonāma pāḷiyaṃtattha tattha vippakiṇṇedhamme ekattha sabhāgarāsikaraṇavasena pavatto gantho. Taṃ uggaṇhanto appakena ganthenabahukedhammesukhenajānāti. ‘‘Taduggahaparipucchādivasenā’’ti tassauggahoca paripucchācāti dvando. Ādisaddena dhāraṇādīni saṅgaṇhāti. Tattha pāṭhassavācuggatakaraṇaṃ uggahonāma. Uggahi tassapāṭhassa atthaggahaṇaṃ paripucchānāma. ‘‘Anāyāsato’’ti niddukkhena. ‘‘Laddhabbaṃphalānuphala’’nti sambandho. Sarūpato avabujjhanaṃ sarūpāvabodho. Ādisaddena lakkhaṇāvabodho rasāva bodhotiādiṃ saṅgaṇhāti. Anupādāparinibbānaṃ anto pariyosānaṃ yassāti anupādāparinibbānantaṃ. Tattha ‘‘anupādāparinibbāna’’nti taṇhādiṭṭhīhi khandhesu anupādāyaparinibbānaṃ. Anupādisesa parinibbānanti vuttaṃ hoti. ‘‘Phalānuphala’’nti phalañceva anuphalañca. Tattha ‘‘phala’’nti mūlapphalaṃ. ‘‘Anuphala’’nti paramparapphalaṃ. Payojetīti ‘‘payojanaṃ’’. Payojetīti niyojeti. Kiṃ niyojeti. Phalatthikaṃjanaṃ. Kattha niyojeti. Phalanibbattakekamme. Kimatthāya niyojeti. Tassakammassa karaṇatthāyāti. Phalānubhavanatthāya tatthatattha phalānubhavanakiccesu payujjīyatīti payojananti pivadanti. ‘‘Sāmatthiyato’’ti vacanasāmatthiyato. Kiṃ vacanasāmatthiyanti. Kāraṇavacanaṃ phalaṃpidīpeti. Phalavacanaṃ kāraṇaṃpidīpeti. Yathātaṃ asukasmiṃ raṭṭhe sammādevo vuṭṭhoti vutte taṃ raṭṭhaṃsu bhikkhanti viññāyati. Asukaraṭṭhaṃ subhikkhantivutte tasmiṃ raṭṭhe sammādevo vuṭṭhoti viññāyatīti. Payojanaṃ pana abhidhammattha saddena dassetabbaṃ natthi, saṅgahavacanasāmatthiyeneva siddhaṃ hotīti adhippāyena ‘‘saṅgahasaddenā’’ti vuttaṃ. Sāmatthiyadassane pana suṭṭhu paripuṇṇavacanaṃ icchitabbaṃ hoti. Itarathā aniṭṭhatthappasaṅgopi siyāti imamatthaṃ dassetuṃ ‘‘taṃ na sundara’’nti vatvā ‘‘nahī’’tiādinā hetuvākyena tadatthaṃ sādheti.

2. Evaṃ sappayojane pañcapiṇḍattheti ettha pañcapiṇḍatthe dassetvā idāni tesaṃpañcannaṃ piṇḍatthānaṃ visuṃvisuṃ pañcappayojanāni dassento ‘‘tatthā’’tiādimāha. ‘‘Tatthā’’ti tesupañcasu piṇḍatthesu. Nasaṅkhyātabbanti asaṅkhyeyyaṃ. Saṅkhātuṃasakkuṇeyyanti attho. Napametabbanti appameyyaṃ. Pametuṃ asakkuṇeyyanti attho. Evaṃ kiccapaccayānaṃ katthaci sakkattha dīpanaṃ hoti. Sakavacanaṃ pāḷivacanena sādhetuṃ ‘‘yathāhā’’ti pucchitvā pāḷigāthaṃ āhari. Tattha ‘‘yathāhā’’ti kathaṃ āha iccevattho. Anantare vuttassa atthassa sādhakaṃ vacanaṃ kathaṃ pāḷiyaṃ āha, kathaṃ aṭṭhakathāyaṃ āha, kathaṃ ṭīkāyaṃ āhāti evaṃ yathārahaṃ attho veditabbo. ‘‘Tetādisenibbute akutobhaye pūjayato’’ti yojanā. Tattha ‘‘te’’ti buddha buddha sāvake. ‘‘Tādise’’ti tathā rūpesī lakkhandhādiguṇa sampanne. ‘‘Nibbute’’ti kilesa nibbānena nibbute. Natthi kutoci hetuto bhayaṃ yesaṃ te akuto bhayā. Anāgāmi khīṇāsavā. ‘‘Bhaya’’nti cittutrāsabhayaṃ. ‘‘Pūjayato’’ti pūjentassa. ‘‘Taṃ payojana’’ntitassāratanattaya vandanāya payojanaṃ. ‘‘Saṅgahakārā’’ti buddhaghosattherādayo pacchima aṭṭhakathākārā vuccanti. Tehi porāṇaṭṭhakathāsu tattha tattha vippakiṇṇepakiṇṇakavinicchayeyuttaṭṭhānesu saṅgahetvā abhinava aṭṭhakathāyo karonti. Tasmā sabbāabhinavaaṭṭhakathāyo saṅgahā nāma honti. Te ca ācariyā saṅgahakārā nāma. Tena vuttaṃ ‘‘saṅgahakārāti buddhaghosa. Pe… vuccantī’’ti. Te antarāya nīvāraṇameva icchantīti kathaṃ viññāyatīti ce. Tesaṃ vacanena viññāyatīti dassetuṃ saṅgahakāra gāthaṃ āhari. ‘‘Ratanattayekatassa etassanipaccakārassa ānubhāvena antarāye asesatososetvāti yojanā. ‘‘Hī’’ti ñāpakahetu jotako. ‘‘Vutta’’nti aṭṭhasāliniyaṃ vuttaṃ.

3. ‘‘Kathañcahotī’’ti sambandho. Iti ayaṃ pucchā. ‘‘Vuccate’’ti visajjanā kathīyate. ‘‘Hī’’tivitthārajotako. ‘‘Vandanā kiriyābhinipphādako puññappavāho’’ti sambandho. ‘‘Aneka…pe… vāre’’ti accanta saṃyogatthe upayoga vacanaṃ. ‘‘Puññābhisando’’ti puññābhisoto, puññappavāhoti tasseva vevacanaṃ. ‘‘So ca puññātissayo hotī’’ti sambandho. Kasmā so puññā tissayo hotīti. Khetta sampattiyā ca ajjhāsaya sampattiyā ca hotīti dassetuṃ ‘‘anuttaresū’’tiādimāha. Saṃvaḍḍhitthāti saṃvaḍḍhito. Puññābhisando. Saṃvaḍḍhitassabhāvo saṃvaḍḍhitattaṃ. Sugandhehiviya suparisuddhaṃvatthaṃ paribhāvīyitthāti paribhāvito. Puññābhisandoyeva. Paribhāvitassa bhāvo paribhāvitattaṃ. Ubhayatthāpi hetu atthe nissakkavacanaṃ. ‘‘Mahājutiko’’ti mahātejo. ‘‘Mahapphalo’’ti mūlapphalena mahapphalo. ‘‘Mahānisaṃso’’ti ānisaṃsapphalena mahānisaṃso. Ānisaṃsapphalanti ca paramparā phalaṃ vuccati. Aññaṃ puññaṃ atikkamanto sayati pavattatīti atissayo. Puññañca taṃ atissayocāti puññātissayo. Atissayapuññaṃ, adhika puññanti attho. ‘‘So anubalaṃ deti, okāsalābhaṃ karotī’’ti sambandho. Kathañca anubalaṃ deti, kathañca okāsalābhaṃ karotīti āha ‘‘sayaṃ payoga sampattibhāveṭhatvā’’tiādiṃ. Tattha payogasampattināma atīta puññakammānaṃ balavataraṃ upatthambhakakammaṃ hoti. ‘‘Bahiddhā’’ti bahiddhasantānato. ‘‘Vipattipaccaye sampattipaccaye’’ti yojetabbaṃ. Tattha, vipattipaccayānāma-rājatovā coratovā-tiādinā āgatā dukkhuppattipaccayā. Sampattipaccayānāma kāyacittānaṃ sappāya paccayā. Cattāro paccayā ca upaṭṭhākakulāni ca ārakkha devatādayo ca sukhuppatti paccayā. Tehi paccayehi pāmojja bahu lassa therassa santāne rattidivaṃ pītipassaddhisukhasamādhīnaṃ pavattiyā ajjhattabhūtā utucittāhārā ca ati paṇītā honti. Tehi samuṭṭhitā sarīraṭṭhakadhātuyo ca atipaṇītā eva hutvā upabrūhanti. Tattha sarīraṭṭhakadhātuyo nāma pathavi ādayo vātapittasemhādayoca. ‘‘Anubalaṃdetī’’tiabhinavaṃthāmabalaṃ pavatteti. ‘‘Puññantarassā’’ti pavattivipākajanakassa bahuvidhassa puñña kammassa. ‘‘Athā’’ti tasmiṃ kāleti attho. ‘‘Balavabalavantiyo hutvā’’ti pakati balato atibalavantiyo hutvā. ‘‘Tasmiṃ therasantāne’’ti sambandho. ‘‘Iṭṭhapphalaghanapūrite’’ti iṭṭhapphalabhūtānaṃ rūpasantatīnaṃ ghanena pūrite. ‘‘Okāso nāma natthī’’ti patiṭṭhānokāso nāma natthi. ‘‘Itī’’ti tasmā. ‘‘Dūrato apanītāneva hontī’’ti sambandho. Iṭṭhapphalasantānaṃ vibādhanti nīvārentīti iṭṭhapphalasantānavibādhakāni upapīḷakūpaghātakakammāni. Aniṭṭhapphala santāna janakāni, akusala janaka kammāni, apuñña kammānīti tānitividhāni akusalakammāni dūrato apanītāneva honti, tesaṃ vipākassa anokāsakaraṇenāti adhippāyo. Tenāha ‘‘nahī’’tiādiṃ. ‘‘Tato’’ti tasmā apuñña kammānaṃ dūrato apanītattā. Abhivādetabbānaṃ mātāpitu samaṇabrāhmaṇādīnaṃ abhivādanakammegaruṃkaraṇaṃ abhivādana sīlaṃ nāma. Taṃ assa atthīti abhivādanasīlī. Guṇavuddhavayavuddhe apaceti attānaṃ nīcavutti karaṇena pūjetisīlenāti vuddhāpacāyī. Ubhayatthāpisampadāna vacanaṃ. Evantiādini gamana vacanaṃ. Nigamanti ca niṭṭhaṅgamanaṃ. Tasmātiādi laddhaguṇa vacanaṃ. Laddhaguṇoti ca taṃtaṃpasaṅga visodhanaṃ paripuṇṇaṃ katvā laddhovisuddho attho vuccati. Tathā vacana sāmatthiyena laddho atthantaropi ayamidha adhippeto. ‘‘Nakevalañca therasseva anantarāyena parisamāpanatthaṃ hotī’’ti yojanā. ‘‘Sotūnañcagahaṇa kicca sampajjanattha’’ntisambandho. Suṇantīti sotāro. Tesaṃ. ‘‘Gaṇhantāna’’nti uggaṇhantānaṃ. ‘‘Vandanāsiddhiyā’’tira tanattayevandanā puññassasiddhito. Javanavinicchaye yasmā antarāya nīvāraṇaṃnāma diṭṭhadhamme icchitabbaṃ phalaṃ hoti. Diṭṭha dhammo ca pathama javanassa vipākakkhettaṃ. Tasmā upatthambhana kiccaṃ patvāpi pathama javana cetanā eva idhapariyattāti adhippāyena ‘‘diṭṭhadhammavedanīyabhūtā’’ti vuttaṃ. Sā pana pathama javana cetanā upatthambhana kiccaṃ patvāpi sabbadubbalā evasiyā. Kasmā, aladdhāsevanattā. Sesa cetanāyo eva balavatiyo siyuṃ. Kasmā, laddhā sevanattāti daṭṭhabbaṃ. ‘‘Sattajavanapakkhe adhippetattā upaladdhabbattā taṃ nasundara’’nti sambandho. ‘‘Itī’’ti vākyaparisamāpanaṃ. ‘‘Yathā appamattakaṃ hoti. Evamevaṃ appamattakaṃ hotī’’ti yojetabbaṃ. ‘‘Tathāhī’’ti tato evāti attho. Paṭṭhānepi=kabaḷīkāroāhāro imassakāyassa āhāra paccayenapaccayo=tivibhatto. Itarathā ‘kabaḷīkāro āhāro āhārasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena paccayo’ti vibhatto siyāti. ‘‘Adhunāvā’’ti imasmiṃ bhave eva. Evaṃ vandanāyapayojanaṃ dīpetvā idāni sesānaṃ piṇḍatthānaṃ payojanaṃ dīpetuṃ ‘‘yasmāpanā’’tiādi vuttaṃ. Tattha, ‘‘āditoviditesatī’’tiādimhi-bhāsissaṃ abhidhammattha saṅgaha-nti padaṃ sutvā viññātesati, ‘‘ussāhojāyati’’. Imaṃ uggahetvā sudullabhe abhidhammatthe ca anāyāsena jānissāma, tammūlakassa ca anupādā parinibbānantassa payojanassabhāgino bhavissāmāti cittuppāda sambhavatoti adhippāyo.

Piṇḍatthānudīpanā niṭṭhitā.

4. Padatthe. ‘‘Bujjhī’’ti aññāsi. ‘‘Etthā’’ti etasmiṃ pade. Ca saddo vākyārambha jotako. Vākyā rambhoti ca mūlavākye yaṃ yaṃ vattabbaṃ avuttaṃ, tassa tassa kathanatthāya anuvākyassa ārambho. Bujjhanakiriyāvuccatiñāṇaṃ. Kathaṃpanaaviparītatthe pavatto sammāsaddo asesa byāpanaṃ dīpetīti pucchāya purimatthame vabyatirekato ca anvayato ca puna vitthārento ‘‘tathāhī’’tiādimāha. Tattha, ‘‘tathāhī’’ti tassa vacanassa ayaṃ vitthāroti joteti. ‘‘Aviparīta’’nti kiriyāvisesana padametaṃ. ‘‘Attano visaye evā’’ti attano ñāṇavisaye eva tesaṃ visayocāti sambandho. Yasmā ekopi dhammo kāladesasantānādibhedena ananta bhedo hoti. Tasmā padesañāṇikā paccekabuddhādayo ekadhammaṃpi sabbākārato jānituṃ na sakkonti. Tenāha ‘‘tehī’’tiādiṃ. Tattha ‘‘sabbākārato’’ti sabhāvato, hetuto, paccayato, phalato, nissandato, kālato, desatotiādinā ākārena. ‘‘Yatthā’’ti yasmiṃ avisayedhamme. ‘‘Te viparītaṃ bujjheyyuṃ, so avisayo nāmadhammonatthī’’tiyojanā. Taṃ vitthārento ‘‘tehī’’tiādimāha. Tattha, ‘‘tiyaddhagate’’ti tīsukālesu gate pavatte. ‘‘Addhāmuttake’’ti kālattayavimuttake. ‘‘Hatthamaṇikeviyā’’ti hattha tale ṭhapitamaṇiratanāniviya. ‘‘Sabbe dhammā’’tiādi pāḷisādhakaṃ. Tattha, ‘‘āpāta’’nti abhimukhaṃ patanaṃ. Ābādhantipi pāṭho, ottharitvā upaṭṭhānanti attho. ‘‘Sabbaññumahābhavaṅga’’nti sabbesaṃsabbaññubuddhānaṃ pacchimabhave paṭisandhito paṭṭhāya pavattaṃ aṭṭhasu mahāvipākesu pathamamahāvipākaṃ bhavaṅga cittaṃ. ‘‘Tatthā’’ti tasmiṃ mahābhavaṅge. ‘‘Niccakālaṃ upaṭṭhahantī’’ti sabbakālaṃ upaṭṭhānākāra pattā hutvā tiṭṭhanti. Kasmā, kassaci āvaraṇassa abhāvato. Idaṃpihi ekaṃ upaṭṭhānaṃ nāmāti. ‘‘Āvajjanāyā’’ti manodvārāvajjana cittena. Dhammā mahantā. Bhavaṅgaṃ parittakaṃ. Tasmā parittakaṃ bhavaṅgaṃ ekakkhaṇe mahantānaṃ dhammānaṃ napahotīti codakassa adhippāyo. ‘‘Nacodetabbameta’’nti etaṃ ṭhānaṃ nacodetabbaṃ. ‘‘Paramukkaṃsapattāna’’nti ettha ‘‘ukkaṃso’’ti accuggamo accuttaro. Paramo ukkaṃso paramukkaṃsotiviggaho.

Evaṃ sammāsaddassa atthaṃ vicāretvā idāni saṃsaddassa atthaṃ vicārento ‘‘saṃsaddopanā’’tiādimāha. Tattha, ‘‘upasaggo’’ti upasaggapadaṃ. ‘‘Paṭivedhadhammesū’’ti paṭiccasamuppādādīnaṃ paṭivijjhanaññāṇesu. Natthi ācariyo etassāti anācariyo. Samāsante kakārena saha anācariyako. Anācariyakassa bhāvo anācariyakatā. Taṃ anācariyakataṃ. Tatīyā ruppasamāpatti nāma ākiñcaññāyatanajjhānaṃ. Taṃ bhagavā āḷārassa santike uggaṇhāti. Catutthāruppasamāpatti nāma nevasaññā nāsaññāyatanajjhānaṃ. Taṃ udakassasantike uggaṇhātīti vuttaṃ ‘‘āḷārudakamūlikā’’ti. ‘‘Analaṅkaritvā’’ti āvajjanasamāpajjanādivasena analaṅkaritvā. Anāsevitvāti vuttaṃ hoti. ‘‘Chaḍḍitattā’’ti etāsamāpattiyonālaṃ bodhāya, atha kho yāvadeva tatīya catutthāruppabhavappaṭilābhāya saṃvattantīti evaṃ ādīnavaṃ disvā chaḍḍitattā. ‘‘Bujjhanakiriyāyā’’ti paṭivedhaññāṇassa. ‘‘Kuto paṭivedhadhammā’’ti tā kuto paṭivedhadhammā honti. Paṭivedhadhammā eva ca buddhabhāvāyapadaṭṭhānāhontīti adhippāyo.

Pāḷiyaṃ. ‘‘Pubbe ananussutesudhammesū’’ti imasmiṃ bhave ito pubbe kassacisantike ananussute sucatussacca dhammesu. ‘‘Abhisambujjhī’’tipade abhisambodhisaṅkhātaṃ arahattamaggaññāṇaṃ vuttaṃ. Tadeva ñāṇaṃ sabbaññutaññāṇassa padaṭṭhānaṃ hoti. Tappaccayā tadanantarā evasabbaññutaññāṇaṃ pātubbhavatīti vuttaṃ ‘‘tattha ca sabbaññutaṃ pāpuṇātī’’ti. ‘‘Tadanantarā’’ti ca arahatta maggavīthiyāca catunnaṃ paccavekkhana vārānañca anantare kāleti attho. ‘‘Nimittatthe’’ti nimitta hetvatthe. ‘‘Bhumma’’nti aṭṭhakathāsuāgataṃ sattamīvibhattiyānāmaṃ. Tāsu hi paccattavacanaṃ, upayogavacanaṃ, karaṇa vacanaṃ, sampadāna vacanaṃ, nissakkavacanaṃ, sāmivacanaṃ, summavacananti evaṃ anukkamena sattannaṃ vibhattīnaṃ nāmāni āgatānīti.

‘‘Dasabalaññāṇesū’’ti ṭhānāṭhāna kosallaññāṇādīsu dasa ñāṇabalesu. ‘‘Vasibhāva’’nti ettha attano vasaṃ vattetuṃ samatthatā saṅkhātosatti viseso vasonāma. Vaso etassa atthīti vasī-vasigaṇehītiādīsuviya. Vasino bhāvo vasibhāvo. Taṃ vasibhāvanti attho. Tenāha ‘‘vasibhāva’’nti issarabhāvanti. Katthaci pana ‘‘vasī’’ti itthiliṅgapadaṃpi dissati=tatrimā pañcavasiyo āvajjanavasīsamāpajjanavasī=tiādīsu.

Sammāsambuddhapada.

5. Atulapade . Anekehiguṇapadehi pavattitāvandanā ‘‘anekaguṇapadavisayānāma’’. ‘‘Itikiṃdutīyenā’’ti iti tasmā dutīyena atulapadena kiṃ payojanaṃ atthīti attho. ‘‘Nana samatthā’’ti nasamatthā na hotīti yojanā. Samatthā evāti adhippāyo. ‘‘Mattakārino’’ti pamāṇakārino. ‘‘Thero ca tesaṃ aññataro’’, tasmā mattaṃ na karoti, dutīyaṃ atula padaṃ āharīti adhippāyo. ‘‘Apicā’’ti kiñci vattabbaṃ atthīti attho. ‘‘Nakevalaṃ vandanāya antarāyanīvāraṇameva icchi tabbaṃ hotī’’ti yojanā. ‘‘Vandanāyā’’ti vandanāhetu. Sopi paññāpāṭavādi attho. ‘‘Ganthapārisuddhiyā’’ti ganthadosānāma padadosa vākyadosa atthadosādayo atthi. Tehi dosehi imassa ganthassa pārisuddhiyā. Kathaṃ pana vandanāya paññāpāṭavādi atthosambhavatīti vuttaṃ ‘‘anussatiṭṭhānesū’’tiādi. Anussatiṭṭhānāni nāma buddha dhamma saṅghasīlādīni. Cittasamādhānaṃ āvahatīti cittasamādhānāvaho. ‘‘Tikkhāsūrāhutvāvahatī’’ti gambhīresu attha byañjana padesu amandā vissaṭṭhā hutvā vahati. ‘‘Tadatthāyapī’’ti paññāpāṭavādi atthāyapi. Guṇanāmapadānaṃ guṇatthonāmaviggaha vākyesu pākaṭo, siddhapadesu apākaṭo. Tasmā tāni viggahatthaṃ ajānantānaṃ santike nāma mattāni sampajjantīti vuttaṃ ‘‘yathāvutta vacanatthayogepi…pe… pavattattā’’ti. ‘‘Sabhāvaniruttiṃ jānantāna’’nti māgadha bhāsaṃ jānantānaṃ. Māgadhabhāsāhi mūlabhāsāti ca ariyabhāsāti ca māgadhabhāsāti ca pāḷibhāsāti ca dhammaniruttīti ca sabhāvaniruttīti ca vuccati. ‘‘Bhāvatthasuñña’’nti ettha guṇanāmānaṃ guṇattho bhāvattho nāma. So evasakatthoti ca vacanatthoti ca viggahatthoti ca vuccati. Kiriyanāmādīsūpi esevanayo. ‘‘Satthū’’ti satthuno. ‘‘Samaññāmatta’’nti nāmasaññāmattaṃ bhavituṃ nārahati. Tathāhi anāthapiṇḍikoseṭṭhi rājagahaṃ anupatto buddho loke uppannoti sutvā udānaṃ udānesi=ghosopi kho esodullabho lokasmiṃ yadidaṃ buddho=ti. Tasmā buddhoti nāmaṃpi loke mahantaṃ sudullabhaṃguṇapadaṃ hoti. Sammāsambuddha nāmevattabbamevanatthīti. ‘‘Sabhāvaniruttiṃ ajānantānaṃ pana padasahassaṃ vuccamānaṃpī’’ti tiṭṭhatu ekaṃ atulapadaṃ, padasahassaṃpi vuccamānaṃ satthusamaññāmattameva sampajjati. Tādisāhi janā idaṃ loke mahantaṃ guṇapadantipi najānanti. Bhāvatthaṃ kiṃjānissanti.

‘‘Atulo’’ti aññena so asadisoti vā, añño vātena sadisotassanatthītivā, – dvidhāpiattholabbhati. Sādhakagāthāyaṃ ‘‘paṭipuggalo’’ti yugaggāhīpuggalo. Kiñcāpi makkhali pūraṇādayo visuṃvisuṃ – ahaṃ sabbaññū sabbadassāvī – tica, ahaṃ sammāsambuddho-tica paṭijānantā yugaggāhino hutvā vicaranti. Dhammato pana sineru pabbata rājassa santike sakkhara kathalāniviyasampajjantīti. ‘‘Anacchariya’’nti natāva accharitabbaṃ hotīti attho. ‘‘Buddhabhūtassā’’ti buddhabhāvaṃ bhūtassapattassa. ‘‘Yaṃ buddha bhūtassa atulattaṃ, etaṃ anacchariya’’nti yojanā. Yadi cetaṃ anacchariyaṃ hoti, katamaṃ pana tāva acchariyaṃ bhavatīti āha ‘‘sampatijātassā’’tiādiṃ. Tattha ‘‘sampatijātassā’’ti ajjevajātassapi assa bhagavato. Kathaṃ atulatā paññāyatīti āha ‘‘tadāhī’’tiādiṃ. ‘‘Ekaṅgaṇānī’’ti ekatalāni. Tadāhi bodhisattassapuññānubhāvena atimahanto obhāso pātubbhavati. = Uḷāro obhāso pāturahosi atikkammadevānaṃ devānubhāva=ntihi vuttaṃ. Tena obhāsena pharitā sabbe pathavi pabbatādayo jātiphalikakkhandhāviya suppasannā honti. Dasasahassa cakkavāḷāni ekatalaṃ hutvā paññāyanti. Tena vuttaṃ ‘‘anekāni cakkavāḷasahassāni ekaṅgaṇāni ahesu’’nti. ‘‘Paramāya pūjāyāti thutimaṅgalavacanapūjāya. ‘‘Lokassā’’ti sabba sattalokato. Evaṃ acchambhi vācaṃ nicchāresi dhammatāya sañcoditattāti adhippāyo. Tattha ‘‘acchambhivāca’’nti visāradavācaṃ. Āsabhiṃ vācantipi pāṭho. Uttamavācanti attho. ‘‘Nicchāresī’’ti udāharati. Idampi anacchariyaṃ, aññaṃ pitato acchariyataraṃ atthīti dassetuṃ ‘‘yadāpanā’’tiādi āraddhaṃ. Pāramitā guṇehi tena sadiso kocinattheva thapetvā aññe ca mahābodhi satteti adhippāyo . ‘‘Assā’’ti tena sadisassa. ‘‘Natthibhāvo dīpetabbo’’ti sambandho. ‘‘Dīpetabbo’’ti buddhavaṃsapāḷito āharitvā dīpetabbo. ‘‘Kutosāvakabodhisattānaṃ satasahassaṃ sakkhissatī’’ti yojanā. Pāramiyo pakārenavicinanti etenāti pāramipavicayo. Ñāṇaṃ. Taṃpanañāṇaṃ mahābodhisattānaṃ eva uppannaṃ nahoti. Paccekabodhisatta sāvakabodhisattānaṃpi uppannameva. Tadeva ca sabbesaṃpi bodhisattānaṃ niyatabyākaraṇappaṭilābhe padhānakāraṇanti dassetuṃ ‘‘sāvakabodhisattāpī’’tiādi vuttaṃ. Tattha bodhivuccativimokkhaññāṇaṃ. Ariyamaggassetaṃ nāmaṃ. Bodhimhisajanti laggantīti bodhisattā. ‘‘Laggantī’’ti tappaṭilābhatthāya niyata cittā hontīti attho. Bodhi atthāya paṭipannā sattā bodhisattātipi yujjati. Buddha suññepiloke kammassakatāñāṇe ṭhatvā vaṭṭadukkhato mokkhadhammapariyesino sattāti vuttaṃ hoti. ‘‘Sambhāra dhamme’’ti dasavidhe pārami dhamme. Vaṭṭaṃ anusaranti anugacchantīti vaṭṭānusārino. Pathaviyaṃ paṃsucuṇṇāni viya pakatiyā vaputhubhūtājanāti puthujjanā. Mahantāputhujjanāti mahāputhujjanā. Vaṭṭānusārino ca te mahāputhujjanācāti samāso. Tesaṃ bhāvoti viggaho. Ayaṃ bhāvoyeva tesaṃ bhūmīti ca vuccati. Atthato pana mokkhadhammanirapekkhatā eva. Acchandikatātipi vuccati. ‘‘Okkantā’’ti paviṭṭhā. Tayoniyatā, bodhisattaniyato ca cūḷasotāpannaniyato ca ariya sotāpannaniyato ca. Tattha bodhisattaniyato bodhisambhārabalena siddho. Cūḷasotāpanna niyato paccayākārānubodhaññāṇabalena. Ariyasotāpanna niyato sotāpatti maggaññāṇa balena. Tesu bodhisattaniyato idha adhippetoti vuttaṃ ‘‘ekena pariyāyenā’’tiādi. Vattabbamevanatthitesaṃ dvinnaṃ bodhisattānaṃ pārami pavicayaññāṇa sampattiyā vinā niyatabyākaraṇa lābhā saṅkāya eva abhāvatoti adhippāyo.

Padasiddhivicāreyaṃ vuttaṃ vibhāvaniyaṃ=tulāyasamitotulyo. Tulyo eva tuloyakāra lopavasenā=ti. Taṃsandhāya ‘‘ya kārassavāvasenā’’ti vuttaṃ. Yañcavuttaṃ tattheva=athavāsamītatthe akārapaccayavasena tulāyasamītotulo=ti. Taṃ sandhāya ‘‘akārassavāvasenā’’ti vuttaṃ. Tattha ‘‘tulāyā’’ti loke dhāraṇatulāsadisāya paññāyāti attho. ‘‘Samīto’’ti samaṃ kato. Nahi tulasaddo bhavituṃ nayutto. Yutto evāti adhippāyo. Kathaṃ viññāyatīti āha ‘‘tulayitu’’ntiādiṃ. Tatthahi ‘‘tulayituṃ asakkuṇeyyo’’tivacanena tassakammasādhanattaṃdasseti. ‘‘Kammasādhanenevā’’ti pubbe-tulayitabbo aññena saha pamitabboti tuloti evaṃ idhavuttena kamma sādhana vacanattheneva. ‘‘Tadatthasiddhito’’ti tassa vibhāvaniyaṃ vuttassa duvidhassa atthassa siddhito. ‘‘Tato’’ti tulasaddato. Cintāya kiṃ payojanaṃ atthi. Natthiyevāti adhippāyo. Vadati sīlenāti vattā. Vādī puggalo. Vattuno icchāvatticchā. Vattuṃ icchāvatticchātipivadanti. Vatticchaṃ anugato sammuti saṅketavohāra siddhattāti samāso. ‘‘Eta’’nti etaṃ dvidhāsiddhavacanaṃ. ‘‘Ce’’ti cevadeyya. ‘‘Nā’’ti nayuttaṃ. ‘‘Yathāsuta’’nti tula iti sutaṃ. ‘‘Yutta’’nti yathāsuta niyāmeneva yuttaṃ vajjetvā. ‘‘Assutassā’’ti dhāraṇatulāpariyāyassa itthiliṅgatulāsaddassa. Tatoyevayakāra yuttassatulyasaddassa ca assutassa. Itthiliṅgesati, tatopi eko akāroti katvā samītatthe dutīyo taddhita akāropi assutoyevanāmahoti. ‘‘Parikappanāyā’’ti parikappetvā kathanāya. Payojanābhāvato na yuttantisambandho. Atulapadaṃ.

6. Evaṃ dvinnaṃ padānaṃ padattha saṃvaṇṇanaṃ katvā idāni tesaṃyeva atthuddhārasaṃvaṇṇanaṃ karonto ‘‘imehi panā’’tiādimāha. Tattha ‘‘sampadā’’ti sampattiyo. ‘‘Bodhisambhārasambharaṇaṃ nāma’’ samatiṃ sapāramīnaṃ paripūraṇaṃ. ‘‘Mahāvajiraññāṇa’’nti bhagavato āsavakkhayaññāṇampi vuccati. Tassa pubbabhāge buddhabhāvatthāya anupadadhammavipassanāvasena chattiṃsa koṭi satasahassa saṅkhānaṃ devasikaṃ vaḷañjanakapphalasamāpattīnaṃ pubbabhāga vipassanāñāṇampi mahāvajiraññāṇanti vuccati. Sabbampetaṃ mahāṭīkāyaṃ vuttaṃ. ‘‘Mahābodhiyā’’ti sabbaññu buddhānaṃ abhisambodhi saṅkhātassa aggamaggaññāṇassa. Pahiyyanti pahātabbā dhammā etenāti pahānaṃ. Pajahanti pahātabbedhammeetenātivā pahānanti katvā taṃ aggamaggaññāṇampitaṃ vipassanāñāṇampi pahānanti vuccatīti iminā adhippāyena ‘‘pahānasampadāyaṃ vā sā saṅgahitā’’ti vuttaṃ. Pañcasīlāni. Pāṇātipātassa pahānaṃsīlaṃ, veramaṇisīlaṃ, cetasikaṃsīlaṃ, saṃvarosīlaṃ, avītikkamosilantiādīsuviya etthahi pahānasīlaṃ nāma yathā vuttena atthena veramaṇisīlamevāti yujjati. Pahānaṃ nāma kocidhammo nahotīti adhippāye pana satipahāna sīsena pahānasādhakaṃ tadevañāṇadvayaṃ upacārenapahānanti gahetabbaṃ. Itarathā pahānasampadā nāma asārā aphalāti āpajjeyyāti. Paccekabuddha buddhasāvakā kilese pajahantāpi vāsanāya saha appajahanato citta santāne mohavāsanāya vijjamānattā sabbaññu bhāvaṃ nagacchanti. Tasmā yathātesaṃ kilesappahānaṃ pahānasampadā nāma nahoti. Natathāsabbaññubuddhānanti āha ‘‘sahavāsanāyā’’tiādiṃ. Vibhāvaniyaṃñāṇasampadā pathamaṃ vuttā. Tato pahāna sampadā. Ṭīkāyaṃ pana pahānasampadā pathamaṃ vuttā. Tato adhigama sampadānāma vuttā. Tato ñāṇasampadā. Pahānasampadāyañca aggamaggaññāṇaṃ dassitaṃ. Adhigama sampadāti ca sabbaññutaññāṇappaṭilābho vutto. Ñāṇasampadāyampana tehi dvīhi ñāṇehi avasesānidasabalaññāṇādīnisabbaññāṇānidassitāni. Idhapi ṭīkānayameva sambhāvento ‘‘pahānasampadāyevapanā’’tiādimāha. ‘‘Sabbaññutaññāṇappadaṭṭhāna’’nti sabbaññutaññāṇassapadaṭṭhānaṃ, āsanna kāraṇaṃ. ‘‘Na hi maggaññāṇato aññā pahānasampadānāma atthi’’. Paramatthato natthīti adhippāyo. Idañca visuddhimagge=pahānanti koci dhammonāma natthi aññatra vuttappakārānaṃ pāṇātipātādīnaṃ anuppādamattato=ti āgatattā vuttaṃ. Pahāyakadhammasamādānena pana pahātabba dhammānaṃ anuppādo nāma ekopaṇīta dhammohoti. Ekaṃ santi padaṃ hoti. Tathāhi vuttaṃ paṭisambhidā magge=uppādo bhayaṃ , anuppādo khemanti santipade ñāṇaṃ. Pavatti bhayaṃ, appavatti khemanti santipadeñāṇa=nti. Tadaṅgappahānaṃ panatadaṅgaanuppādo nāma. Vikkhambhanappahānaṃ vikkhambhana anuppādo nāma. Samucchedappahānaṃ samuccheda anuppādo nāmāti vattabbaṃ. Idha pana anuppāda sampāpakaṃ vipassanā ñāṇañca maggaññāṇañca upacārena pahānanti adhippetaṃ. Kasmā, upariñāṇa sampadādīnaṃ paccayattāti daṭṭhabbaṃ. ‘‘Sampadāsaṅkaro’’ti sampadāsambhedo, sampadāsammisso. ‘‘Ñāyāgata’’nti yuttito āgataṃ. ‘‘Sīlādiguṇehī’’ti sīla samādhi paññā vimutti vimuttiññāṇadassana guṇehi. ‘‘Iddhidhammehī’’ti iddhividhābhiññādīhi iddhiguṇehi. ‘‘Lakkhaṇānubyañjanappaṭimaṇḍitassā’’ti dvattiṃsa mahāpurisalakkhaṇehi ca asīti khuddakalakkhaṇehi ca paṭimaṇḍitassa. ‘‘Āsayo’’ti citta santāne adhisayito icchāviseso. ‘‘Ajjhāsayassā’’ti alobhajjhāsayādikassaajjhāsayassa. ‘‘Uḷāratā’’ti paṇītatā. ‘‘Hitajjhāsayatā’’tihitakāmatā. Aparipāka gatindriyānaṃ sattānaṃ indriyaparipākakālāgamanañca ettha vattabbaṃ. ‘‘Abhiññātāna’’nti atipākaṭānaṃ. ‘‘Dvepahānasampadā’’ti dvepahāna sampadā ñāṇasampadā. Sammāsambuddhapade. ‘‘Sāmaṃ saccāni abhisambujjhī’’ti ettha abhisambodhisaṅkhātaṃ aggamaggaññāṇaṃ gahitaṃ. Tañca pahānakiccappadhānaṃ hoti. ‘‘Tattha ca sabbaññutaṃ patto’’ti ettha sabbaññutaññāṇaṃ. ‘‘Balesu ca vasibhāva’’nti ettha dasabalaññāṇāni gahitāni. Tena vuttaṃ ‘‘dve…pe… sammāsambuddhapadenavibhāvitā’’ti.

Sampadāniṭṭhitā.

7. Sasaddhammagaṇuttamapade. Yathā=sasaṅghaṃlokanāyakaṃ namassissaṃ=ti etthasahasaddassa samavāyatthattā ahaṃlokanāyakañca saṅghañca namassissanti evaṃ samavāyattho viññāyati. Tathā idhapi sammāsambuddhañcasaddhammañca gaṇuttamañca abhivādiyāmīti evaṃ kiriyāsamavāyattho sahasaddena dīpitoti dassetuṃ ‘‘dūratohaṃ…pe… evamidaṃ daṭṭhabba’’nti vuttaṃ. ‘‘Ida’’nti sasaddhammagaṇuttamapadaṃ. Ettha ca‘‘samavāyo’’ti dvinnaṃ tiṇṇaṃ bahūnaṃ vā atthānaṃ ekasmiṃ dabbevā guṇevākiriyāyavāsamaṃ avecca ayanaṃpavattanaṃ samavāyo. Paccānutāpa paccānumodanādiṭhānesu=ahaṃ pubbedānaṃ nadadissaṃ, sīlaṃ narakkhissaṃ. – Anekajāti saṃsāraṃ sandhāvissa=ntiādinā atītepikāle anāgatavacanaṃ payujjatīti āha ‘‘namassissa’’nti namassiṃti. ‘‘Guṇībhūtāna’’nti samāsapade visesanabhūtānaṃ, appadhānabhūtānanti attho. Abbhūta tabbhāvecāyaṃ īkāro. Yathā, kāko setī bhavati, bako kaṇhībhavatīti. Ettha ca ‘‘setī bhavatī’’ti asetapubbo setobhavati. ‘‘Kaṇhībhavatī’’ti akaṇhapubbo kaṇhobhavatīti attho. Tathā idhapi. Buddhaṃ dhammañca saṅghañcavanditvā-tiādīsu visuṃvisuṃ padhānattā aguṇabhūtāpi dhammasaṅghā idhasamāsapade aññapadatthassaguṇabhūtāhonti. Ayaṃ abbhūtatabbhāvattho nāma. ‘‘Abhivāditabhāvo’’ti vutte tapaccayassa bahulaṃ atītakālavisayattā pubbeganthārambhakāle dhamma saṅghānaṃpi therassa vandanāsiddhi dassitā hoti. ‘‘Abhivādetabba bhāvo’’ti vuttepana tabbapaccayassakālasāmaññavisayattāna tathā dassitā hoti. Dānaṃ dātabbaṃ, sīlaṃ rakkhitabbantiādīsu viya dhammasaṅghānāmasabbakālaṃpi abhivādetabbāti. Evaṃ dhammasaṅghānaṃ sabbakālaṃpi abhivādanārahaguṇo eva dassitoti imamatthaṃ dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Tattha, ‘‘abhivādana’’nti idaṃ kiriyāsamavāyadassanato vuttaṃ. Kālavisesaṃ pana nadīpetiyeva. ‘‘Attano nidassanenā’’ti saputtadāro āgatoti attanā nīharitvā dassitena payogena. Sohi payogo kiriyā samavāyasseva. Naguṇasamavāyassāti. Ettha ca therassa vandanāvacane thero imehi yevapadehi ratanattayaṃtīhidvāre hivandatīti gahetvā ‘‘abhivādiyā’’ti ettha abhivādiyādhīti ca atthaṃ nīharanti. Appadhāna kiriyāpade pana tadattha nīharaṇaṃ asambhāvento ‘‘apicā’’tiādimāha. Tattha ‘‘apicā’’ti kiñci vattabbaṃ atthīti atthajotane ayaṃ nipātasamudayo. ‘‘Ganthappaṭiññāyā’’ti ganthappaṭiññāvacanena. ‘‘Sahaghaṭetvā’’ti ekato sambandhitvā.

Vacanatthe . Sadhano puriso, dhanavāpuriso-ti ādayo samāsataddhitasaddā yebhūyyena atissayattha dīpakā honti. Nahi appakena dhanena tathā voharanti. Tasmā idhāpi tathā rūpaṃ atissayatthaṃ dassetuṃ ‘‘attanānimmitena…pe… saraṇabhūtenā’’ti vuttaṃ. Tattha, ‘‘attanānimmitenā’’ti attanā uppāditena. ‘‘Nahī’’tiādinā tadatthameva byatirekato vivarati. Tattha, ‘‘paranimmitenā’’ti buddhanimmitenāti adhippāyo. ‘‘Tathā thomana’’nti sasaddhamma gaṇuttamanti thomanaṃ. ‘‘Idaṃpī’’ti dutīyattha sampiṇḍane ayaṃpikāro. Nakevalaṃ purimapadadvayameva satthu asādhāraṇaguṇapadaṃ hoti. Atha kho idaṃpi padaṃ satthu paccekabuddhādīhi asādhāraṇa padamevahotīti yojanā.

Dhammavacanatthe. ‘‘Dhāretī’’ti vahati. Gāthāyaṃ ‘‘rakkhatī’’ti apāyādidukkhatorakkhati. ‘‘Yesa’’nti kilesānaṃ. ‘‘Imasmiṃ atthe’’ti kilesasamucchindanasaṅkhāte dhāraṇatthe. ‘‘Nibbānañcanippariyāyato dhammo nāmā’’ti kasmā vuttaṃ, nanu nissaraṇappahānameva nibbānassa kiccaṃ, idañca samucchedappahānanti codanaṃ pariharanto ‘‘ariyamaggāhī’’tiādimāha. ‘‘Nibbānena saheva hutvā’’ti ārammaṇādhipatibhūtaṃ ārammaṇū panissayabhūtañca nibbānaṃ attano patiṭṭhaṃ katvāti adhippāyo. Apica, samucchedoti ca nissaraṇanti ca atthato samānagatikaṃ hoti. Tasmā nissaraṇaṃpi mukhyadhāraṇa mevāti daṭṭhabbaṃ. Nissaraṇamevavā padhānadhāraṇanti piyujjatiyeva. ‘‘Dhāraṇūpāyoyevahoti’’. Namukhyadhāraṇaṃ. Kasmā, samuccheda kiccābhāvato. ‘‘Etepañca pariyāyadhammāyeva’’. Kasmā, nibbānassaviyamaggānaṃ samuccheda kicce asahāyattāti. Ettha ca ‘‘sāmaññapphalānī’’ti samaṇassa bhāvo sāmaññaṃ. Ariyamaggassetaṃ nāmaṃ. Sāmaññassaphalaṃ sāmaññapphalaṃ. Dutīyavikappe akicca paccayabhūtāpi kecikitakapaccayā kammatthegatā kiccapaccayānaṃpi atthaṃ dīpeti. Yathā, diṭṭhaṃ, sutaṃ, mutaṃ, viññātanti vuttaṃ ‘‘dhāraṇāraho’’ti. ‘‘Yathā vutta dhammā yevā’’ti pañcamukhyadhammā, pañcapariyāyadhammāyeva. ‘‘Kecī’’ti cattāro maggā. Puna ‘‘kecī’’ti nibbānameva. Bahuvacana sotepatitattā ettha bahuvacanaṃ ruḷaṃ. Puna ‘‘kecī’’ti cattāro sāmaññapphala dhammā. ‘‘Kecī’’ti pariyatti dhammo. Etthāpi bahuvacanaṃ sotapatitameva. ‘‘Dhārenta’’nti dhārentaṃ puggalaṃ. Tatīya vikappe ‘‘apatamānaṃ vahantī’’ti apatamānaṃ katvā vahanti. Catuttha vikappe ‘‘etthā’’ti etasmiṃ dhamme. Dhammovadīpaṃ etesanti dhammadīpā. Dhammova paṭisaraṇaṃ etesanti dhammappaṭisaraṇā. Dhammadīpā bhikkhave bhavatha dhammappaṭisaraṇā, anaññappaṭisaraṇā tihi vuttaṃ. Laddhā patiṭṭhā etesanti laddhappatiṭṭhā. Yujjatiyeva. Dhammadīpapāṭhānulomattāti adhippāyo. Dhammavicāraṇāyaṃ, codakopaṭipatti dhammaṃ dasavidha dhammato aññaṃmaññamāno ‘‘kasmā’’tiādinā codeti. So pana paṭipatti dhammo tato aññona hoti, tattheva antogadhoti dassento ‘‘sopanā’’tiādimāha. ‘‘Maggassa pubbabhāgappaṭipadā hotī’’ti yathā ambarukkho ambapupphaambapphalassa patiṭṭhā bhāvena pubbabhāga nissayo hoti. Kasmā, itoyevatassa pupphapphalassa jātattā etthevasaṃ vaḍḍhitattā ca. Tathā paṭipatti dhammopi ariyamaggapphalassapatiṭṭhābhāvena pubbabhāgūpanissayappaṭipadāhoti. Kasmā, itoyeva tassajātattā etthevasaṃ vaḍḍhitattā ca. Vuttañhetaṃ mahāvagga saṃyutte. Seyyathāpi bhikkhave yekeci mebījagāmabhūtagāmāvuḍḍhiṃ viruḷiṃ vepullaṃ āpajjanti. Sabbete pathaviṃ nissāya pathaviṃ patiṭṭhāya. Evameva kho bhikkhave bhikkhusīlaṃ nissāya sīlepatiṭṭhāya ariyaṃ aṭṭhaṅgīkaṃ maggaṃ bhāvento vuḍḍhiṃ viruḷhiṃ vepullaṃ pāpuṇāti dhammesūti. ‘‘Pubbacetanāviyadāne’’ti yathā tividhaṃ puññaṃ, dānamayaṃ puññaṃ sīlamayaṃ puññaṃ bhāvanāmayaṃ puññanti vutte dānavatthu pariyesanato paṭṭhāya dānaṃ ārabbhapavattā sabbā pubbabhāga cetanā dānavacane saṅgahitā dānantveva saṅkhyaṃgatā. Evaṃ so paṭipatti dhammo ariya maggavacane evasaṅgahito, ariyamaggo tveva saṅkhyaṃ gatoti vuttaṃ hoti.

Imasmiṃ dhammasaṃsandane aparampi vattabbaṃ vadanto ‘‘apicā’’tiādimāha. Tattha ‘‘yadaggenā’’ti yenakāraṇakoṭṭhāsena dhāraṇūpāyotiādinā kāraṇabhāgenāti attho. Vandanaṃ araha tīti vandaneyyo. Tasmiṃ vandaneyye. ‘‘Puthujjanakalyāṇako’’ti ettha tividho kalyāṇako vinayakalyāṇako suttantakalyāṇako abhidhammakalyāṇakoti. Tattha vinaye paññattāya kalyāṇappaṭipattiyā samannāgato bhikkhu vinayakalyāṇako nāma. So idha bhikkhu pātimokkha saṃvarasaṃvuto viharati ācāra gocara sampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesūti ettha veditabbo. Tattha vinaye paññattākalyāṇappaṭipattiduvidhā, ādi brahmacariyakasīlaṃ abhisamacārikasīlanti. Tattha, ubhatovibhaṅgapariyāpannaṃ sīlaṃ ādibrahmacariyakaṃ nāma. Khandhakapariyāpannaṃ sīlaṃ abhisamacārikaṃ nāma.

Suttantesu vuttāya kalyāṇappaṭipattiyā samannāgato gahaṭṭho vā pabbajito vā suttanta kalyāṇako nāma. So catūhi bhikkhave dhammehi samannāgato ariyasāvako sabbaṃ duggatibhayaṃ samatikkanto hoti. Katamehi catūhi. Idha bhikkhave ariyasāvako buddhe aveccappasādena samannāgato hoti iti piso bhagavā…pe… satthādevamanussānaṃ, buddho, bhagavāti. Dhamme aveccappasādena samannāgato hoti svākkhāto bhagavatā dhammo…pe… paccattaṃ veditabbo viññūhīti. Saṅghe aveccappasādena samannāgato hoti suppaṭipanno bhagavato sāvakasaṅgho…pe… anuttaraṃ puññakkhettaṃ lokassāti. Ariyakantehi sīlehi samannāgato hotīti ettha veditabbo. Tattha buddhe aveccappasādo nāma arahaṃ, sammāsambuddho, tiādikānaṃ guṇapadānaṃ attha jānanaññāṇena yutto pasādo. Ariyehikāmīyanti icchīyantīti ariyakantāni. Suparisuddhassa ājīvaṭṭhamakasīlassetaṃ nāmaṃ. Cattārimāni bhikkhave sotāpattiyaṅgāni. Katamāni cattāri. Sappurisasaṃsevo, saddhammassavanaṃ, yoniso manasikāro, dhammānu dhammappaṭipattītiādīni bahūni suttantāni idha vattabbāni.

Abhidhamme vā suttantesu vā vuttāya kalyāṇappaṭipattiyā samannāgatogahaṭṭho vā pabbajito vā abhidhammakalyāṇako nāma. So idha sutavā ariyasāvako ariyānaṃ dassāvī ariya dhammassakovido ariyadhammesu vinīto. So rūpaṃ attato na samanupassatīti ettha veditabbo. Tattha, ‘‘sutavā’’ti ettha khandhā, yatana, dhātu, paṭiccasamuppāda, satipaṭṭhānā, dīsu uggaha paripucchā vinicchayaññāṇa samannāgato gahaṭṭho vā pabbajito vā suta vā nāmāti aṭṭhakathāsu vutto. So eva puthujjana kalyāṇakoti ca vuccati.

Duve puthujjanā vuttā, buddhenādiccabandhunā;

Andho puthujjano eko, kalyāṇeko puthujjano. ti

Ca vuttaṃ. Aṅguttare pana catukkanipāte katamo puggalo appassuto sutena upapanno hoti. Idhekacco dhammaṃ suṇāti ekāyapi cātuppadikāya gāthāya attha maññāya dhamma maññāya dhammā nu dhammappaṭipanno hoti. Ayaṃ appassutosutena upapannoti vuttaṃ. Sutavāti ca sutena upapannoti ca atthato ekanti. Puthujjana kalyāṇako saṅghe sekkhesusaṅgahito. Vuttaṃhetaṃ parivāre ke sikkhantīti. Puthujjana kalyāṇakena saddhiṃ satta ariyapuggalā sikkhanti. Arahā khīṇāsavo sikkhitasikkhoti. Dakkhiṇa vibhaṅgasutta aṭṭhakathāyaṃ pana. Ti saraṇa saraṇaṃ gato upāsakopi sotāpattiphalasacchikiriyāya paṭipanne saṅgahitoti vuttaṃ. Tattha, sotāpattiphalasacchikiriyāya paṭipannonāma sotāpatti maggaṭṭho ariyapuggalo. ‘‘Sohisaṅgahito’’ti sambandho. ‘‘Ettāvatā paṭikkhittaṃ hotī’’ti sambandho. ‘‘Saṅghe asaṅgahito’’ti saṅghaṃsaraṇaṃ gacchāmīti ca, suppaṭipanno bhagavato sāvakasaṅghoti ca, evarūpesu ṭhānesu āgate saṅgha vacane asaṅgahito. ‘‘Na hitaṃ saraṇaṃ gacchantassasaraṇagamanaṃ sampajjatī’’ti idaṃ saṅghaṃsaraṇaṃ gacchāmīti ettha saṅgha vacanetassapuggalassa asaṅgahita bhāvasādhanatthaṃ vuttaṃ. Tenāha ‘‘taṃ paṭikkhittaṃ hotī’’ti. Sace pana sabbaṃ bhagavato sāvakasaṅghaṃ anuddhissatameva puggalaṃ saṅghaṃsaraṇaṃ gaccheyya āyasmantaṃ saraṇaṃ gacchāmīti. Saraṇa gamanaṃ na sampajjatiyeva. Atha sabbaṃ bhagavato sāvakasaṅghaṃ uddissa tassa santike saraṇaṃ gaccheyya saṅghaṃ saraṇaṃ gacchāmīti. Sampajjatiyeva . Idañca daharakāle sabbappathamaṃ saraṇagamanaṃ sandhāya vuttaṃ. Idañhi saraṇa gamanaṃ nāma sakiṃ gahetvā ratanattaye saddhaṃ ajahantassa yāvajīvaṃpi na bhijjati. Punappunaṃ gahaṇa kiccaṃ natthi. Punappunaṃ gaṇhantepi dosonatthi. Punappunaṃ puññaṃ vaḍḍhati. Sabbappathamaṃ gahaṇakāle ca aññena dinnattā laddhaṃ nahoti. Attanovacī bhedena laddhaṃ hoti. Tasmā aññassa santike aggahetvā sayameva vacībhedaṃ gaṇhantassa gahaṭṭhassa saraṇa gamanaṃ sampajjatiyeva. Tathā sabbāni gahaṭṭhasīlānīti. Sāmaṇera saraṇa gamanampana bhikkhunādinnameva labbhati. Tañca kho ubhinnaṃpiṭhānakaraṇa sampattiyā sati evāti daṭṭhabbaṃ. ‘‘Vo’’ti tumhākaṃ. Yodhammo ca desito yovinayocapaññatto. ‘‘Mamaccayenā’’ti mamātikkamena. Mayi parinibbuteti vuttaṃ hoti. Satthā bhavissatīti pāṭhaseso. ‘‘Saṃvaṇṇito’’ti suṭṭhutaraṃvaṇṇito thomito. ‘‘Kalyāṇappaṭipattiyaṃ ṭhitopī’’ti tīsukalyāṇappaṭipattīsu aññatarappaṭipattiyaṃ ṭhitopi. ‘‘Aṭṭhitopī’’ti sabbappaṭipattibāhiro dussīlopāpadhammoti adhippāyo. Visesato pana vinayappaṭipatti eva idha pariyattāti daṭṭhabbā. ‘‘So’’ti sodussīlo pāpadhammo. Attanopi saraṇaṃ nahoti. Avassaṃ apāyagāmīyeva so hotīti adhippāyo. ‘‘Kuto saraṇaṃ bhavissatī’’ti yojanā. ‘‘Anekesu suttasahassesū’’ti vinayepi bahūni garahasuttapadāni dissanti suttantesupi. Visesato pana aggikkhandhopamasuttādīsu.

Saddhammavacanatthe. Kilesesamenti vūpasamentīti santoti vacanatthaṃ sandhāya ‘‘samitakilesāna’’nti vuttaṃ. Santa saddo pana pasattheca, pūjiteca, sappuriseca, paṇḍiteca, dissatīti imaṃ abhidhānatthaṃ sandhāya ‘‘pasatthāna’’ntiādivuttaṃ. ‘‘Saccovā dhammo saddhammo’’ti yojanā. Etena sabhāvato atthisaṃvijjatīti santoti dasseti. ‘‘So’’ti aññatitthiya dhammo. ‘‘Dhārentassā’’ti savanuggahadhāraṇappaṭipajjanādivasena dhārentassa. Ahitoyeva sampajjati, yebhuyyena duggati vipākattāti adhippāyo. ‘‘Ayaṃ panā’’ti satthu saddhammo pana. ‘‘Tathā dhārentassā’’ti ayaṃ me hitoti dhārentassa hitoyevasampajjati, sugati nibbāna sampāpakattāti adhippāyo.

‘‘Samānadiṭṭhisīlāna’’nti samānadiṭṭhikānaṃ samānasīlānañca. Etena samānadiṭṭhisīlā janā gaṇīyanti etthāti gaṇo. Saṃhanīyanti ekatokarīyanti etthāti saṅghoti imamatthaṃ dīpeti. Saha ekato dhammaṃ carantīti sahadhammikā. Ekassa satthuno dhamma vinaye pabbajitā. Tesaṃ sahadhammikānaṃ. Bhagavato sāvakasaṅgho uttamagaṇo nāma. Ye keci loke saṅghāvā gaṇāvā. Tathāgatassa sāvakasaṅgho tesaṃ aggamakkhāyatīti hi vuttaṃ. Soyeva idha gaṇuttamoti vuccati visesana para nipāta vasenāti adhippāyo. Uttamasaddassa guṇanāmattā ‘‘guṇamhiyeva pavattatī’’ti vuttaṃ. ‘‘Tenā’’ti uttama saddena. ‘‘Gaṇoti saṅghoyeva vuccati’’ saṅghasaddassapi samūhaṭṭhe niruḷhattā, ‘‘so vinayakammesu pasiddho’’ti pañcasaṅghā catuvaggasaṅgho, pañcavaggasaṅgho, dasavaggasaṅgho, vīsativaggasaṅgho, atirekavīsativaggasaṅgho, catuvaggakaraṇīyaṃ kammaṃ, pañcavaggakaraṇīyaṃ kammantiādinā pasiddho pākaṭo. Dakkhiṇā vuccati kammañca kammaphalañca saddahitvā āyatiṃ vipākapphalappaṭi lābhatthāya dinnaṃ dānakammaṃ dakkhanti vaḍḍhanti sattā etāyāti katvā. Taṃdakkhiṇaṃ paṭiggaṇhituṃ arahatīti dakkhiṇeyyo. ‘‘Arahatī’’ti ca anuttara puññakkhetta visesattādāyakena icchita patthitassa āyatiṃ phalassa suṭṭhusampādanavasena dāyakassa ca avirādhanato asaṅkhyeyyāppameyyavaḍḍhi āvahanato ca paṭiggaṇhituṃ arahati. Evarūpaṃhidānaṃ nāma uḷāradānaṃ hoti. Taṃ yesudussīlesudiyyati. Tesaṃ khetta duṭṭhattā dāyakena icchitapatthitaṃ phalaṃ na sampādeti. Nipphalaṃ vā hoti. Appapphalaṃ vā. Evaṃsati, te dāyakañca virādhenti nāma. Puññapphalāni ca vināsenti nāma. Sayañca taṃdānaṃ paṭiggahaṇato vā paribhogato vā saddhādeyyaṃ vinipātanato vā duggati bhāgino honti. Tasmāte evarūpaṃ dānaṃ paṭiggaṇhituṃ nārahantīti. ‘‘Upasampadākammaṃ sammuti nāmā’’ti ekena pariyāyena sammuti kammaṃ nāma. Tañhi kāmaṃtera sasusammuti kammesunāgataṃ. Ñatti catuttha kammavācā saṅkhātāya pana saṅghasammutiyā siddhattā tena pariyāyena sammuti kammanti vuccatīti. ‘‘Upasampannabhūmiṃ patvā’’ti upasampannabhūmi saṅkhātaṃ upariṭhānantaraṃ patvā. Tathā hi vuttaṃ vinaye bhikkhu vibhaṅge. Ñatti catutthena kammena akuppena ṭhānārahenāti. Tattha, ‘‘ṭhānārahenā’’ti upasampanna bhūmisaṅkhātaṃ ṭhānantaraṃ pāpetuṃ arahenāti attho. ‘‘Upasampannabhūmī’’ti ca upasampanna sīlaṃ vuccati. ‘‘Vinayakammesu pasiddho’’ti. Suṇātumebhante saṅgho tiādīsu pākaṭo. Apica ‘‘sammuti saṅgho’’ti, devasaṅghāsamāgatātiādīsu viya bahūnaṃ samūhanaṭṭhena lokasammutiyā siddhosaṅgho sammuti saṅghotipi yujjati. ‘‘Ariyapuggalasamūho’’ti puthujjanakalyāṇako bhikkhu pubbe vuttanayena sotāpatti maggaṭṭhe saṅgahitoti, tena saha aṭṭhavidho ariya puggalasamūho. ‘‘Sammuti saṅghe antogadhoyevā’’ti etena dakkhiṇeyyasaṅgho nāma visuṃ navattabbo. Tasmiñca navattabbe sati, sammuti saṅghotipi vattabba kiccaṃ natthi. Bhagavato sāvakasaṅgho tveva vattabbaṃ hotīti dasseti. Saccametaṃ. Idha pana saṅghavacanena āgataṭṭhānassa duvidhattā saṅghassa duvidhatā vuttā. Tattha sammuti saṅghassa āgataṭṭhānaṃ vinayakammesūti vuttameva. Idāni ariyasaṅghassa āgataṭṭhānaṃ dassento ‘‘tathāpī’’tiādimāha. Tattha saraṇa gamana…pe… anussatiṭṭhānesu upasampannabhūto bhikkhusaṅghova gahetabbo. Dakkhiṇāvisuddhiṭṭhāne pana puggalikadānesu catūhi sotāpattiyaṅgehi samannāgato upāsakopi sāmaṇeropi yujjati. Saṅghika dānesu pana bhikkhusaṅghova. ‘‘Tathā tathā saṃvaṇṇetvā’’ti āhuneyyo, pāhuneyyo, dakkhiṇeyyo, añjalīkaraṇīyyo, anuttaraṃ puññakkhettaṃ lokassā, tiādināsuṭṭhu thometvā. So dakkhiṇeyya saṅgho. ‘‘Puthujjana saṅgho’’ti idaṃ ariya saṅghena vinākevalaṃ puthujjanasaṅghaṃ sandhāya vuttaṃ. Ettha ca saṅgha vacanena saṅgha pariyāpanno ekopi bhikkhu gahetabbo. So sace puthujjano hoti, anuttaraṃ puññakkhettaṃ nahoti. Yadi ariya puggalo hoti, anuttaraṃ puññakkhettaṃ hoti.

Dakkhiṇavibhaṅgasutte saṅghikadāne bhavissanti kho panānanda gotrabhuno kāsāvakaṇṭhā dussīlā pāpadhammā. Tesaṃpi saṅghaṃ uddissa dānaṃ dassanti. Tadāpānanda saṅghagataṃ dakkhiṇaṃ asaṅkhyeyyaṃ appameyyanti vadāmīti vuttattā saṅghikaṭṭhānaṃ patvā koci bhikkhu dakkhiṇeyya saṅghe asaṅgahitoti natthīti daṭṭhabbo.

Khettaṃ dūsentīti khettaduṭṭhāni. Tiṇāni. Khettaduṭṭhā kilesā. Vuttañhidhammapade.

Tiṇadosāni khettāni, rāgadosā ayaṃpajā;

Tasmāhi vītarāgesu, dinnaṃ hoti mahapphalaṃ.

Tiṇadosāni khettāni, dosadosā ayaṃpajā;

Tasmāhi vītadosesu, dinnaṃ hoti mahapphalaṃ.

Tiṇadosāni khettāni, mohadosā ayaṃpajā;

Tasmāhi vītamohesu, dinnaṃ hoti mahapphalanti.

Idha pana sātissayato khettaduṭṭhe kilese dassetuṃ ‘‘sakkāyadiṭṭhivicikicchānusayāna’’nti vuttaṃ. ‘‘Sabbhāvā’’ti santassa vijjamānassabhāvo sabbhāvotiviggaho. ‘‘Assā’’ti puthujjana saṅghassa. ‘‘Saddhammapade vuttanayenā’’ti apicayadaggenāti vuttanayena.

Sasaddhammagaṇuttamapadatthānudīpanī niṭṭhitā.

8. ‘‘Abhivādiyā’’ti sukhīhohisappurisāti evaṃ abhivadāpetvā. Abhivādanañca nāma vandanāmevāti vuttaṃ ‘‘vanditvā’’ti. Vandantohi vandaneyye vuddhe tathā vadāpeti nāma. Tathā vadanañca vandaneyyānaṃvuddhānaṃ vattaṃ. ‘‘Paccupaṭṭhāpetvā’’ti paṭimukhaṃ upaṭṭhāpetvā. ‘‘Tividhā’’ti dvāra bhedena tividhā. ‘‘Vandaneyyāna’’nti buddhādīnaṃ. ‘‘Nipajjanto’’ti nipatanto. ‘‘Avandiyesū’’ti bhikkhūhi avanditabbe sunavakatarādīsu. ‘‘Guṇapadānī’’ti guṇadīpakāni arahaṃ sammāsambuddhotiādipadāni. Etthacakāyenavandatītiādi upacāra vacanaṃ hoti. Yathā cakkhunā rūpaṃ passatīti. Tathāhi vuttaṃ aṭṭhakathāsu cakkhunā rūpaṃ disvāti karaṇavasena cakkhūti laddhavohārena rūpadassana samatthena cakkhu viññāṇena rūpaṃ disvā. Porāṇā panāhu cakkhu rūpaṃ na passati, acittattā. Cittaṃ na passati, acakkhuttā. Dvārārammaṇa saṅghaṭṭane pana sati cakkhu pasādavatthu kenacittena passati. Īdisī panesā kathā dhanunā vijjhatītiādīsu viya sasambhāra kathānāma hoti. Tasmā cakkhunā rūpaṃ disvāti cakkhu viññāṇena rūpaṃ disvāti ayamevettha atthoti. Etthahi ‘‘kāyenā’’ti kāya viññattisaṅkhātaṃ dvāra rūpaṃ karaṇaṃ hoti. Tasmā cakkhunāti vacane upacāra vacane sati kāyenāti vacanaṃpi upacāra vacananti viññāyati. Tathā cakkhunāti pade cakkhuviññāṇenāti atthe sati kāyenāti padepi kāyakammenāti attho viññāyati. Vācāya vandati, manasāvandatī,ti padesupi esanayo. Evañca sati, kāya kammenavandāmi, vacīkammena vandāmi, manokammena vandāmi, tīhi kammehi vandāmīti idameva mukhyavacananti siddhaṃ hoti. Sabbamidaṃ indriya saṃvarasīlaṭṭhāne aṭṭhakathāsu āgatattā vuttaṃ. Cakkhunāti idaṃ pana mukhya karaṇa vacanameva sambhavati. Kasmā, cakkhussa dassanasaṅkhātassa cakkhuviññāṇassa vatthu purejātindriyapaccayavisesattā. Sotena saddaṃsutvātiādīsupi esanayo.

Kāyenavandati, vācāyavandatī,ti ettha taṃkāyavacīviññatti rūpa dvayaṃ kiñcāpi sahajāta cetanā kammena jātaṃ hoti. Na taṃ cetanākammaṃ viññatti dvayenajātaṃ. Evaṃ santepi taṃ rūpa dvayaṃ tassācetanāya kāyavandanākamma, vacīvandanākamma siddhiyā upanissaya paccayaviseso hoti. Yathātaṃ mātito jāto putto vuddhi patto taṃ taṃ kammesu mātuyā bala vūpanissayo hoti. Evañca katvā taṃ rūpadvayaṃ abhidhamme dvārarūpanti vuttaṃ. Tasmā ‘kāyena, vācāyā,ti idaṃpi mukhya karaṇa vacanamevāti daṭṭhabbaṃ. Kāyenāti pana kāyakammenāti atthe sati, tassakammassa vandanākiriyāya saha abhedo āpajjatīti ce. Nāpajjati. Kasmā cetanāhaṃ bhikkhave kammaṃ vadāmi, cetayitvā kammaṃ karoti ‘kāyena, vācāya, manasāti imasmiṃ sutte yathāhi ‘‘cetayitvā’’ti purimacetanāhi ceta yitvā . ‘‘Kammaṃ karotī’’ti pacchimaṃ sanniṭṭhāpana cetanā kammaṃ karotīti attho. Tathā idhapi purimapacchimacetanā sambhavatoti. Ettha hi ‘‘kāyakammenā’’ti purimacetanā kammaṃ gayhati. ‘‘Vandatī’’ti pacchima sanniṭṭhāpanacetanākammanti.

9. ‘‘Racayanto’’ti vidahanto. ‘‘Racayissatī’’ti apaccakkhe atīte anāgatavacanaṃ. ‘‘Potthakāruḷha’’nti potthaka pattesulikhanavasena āruḷhaṃ.

10. Abhidhammatthapade. ‘‘Abhidhamme’’ti abhidhammappakaraṇe. ‘‘Ettha, etenā’’ti vacanehi saṅgahasaddassa ekasesavidhānaṃpi viññāyati. ‘‘Aññaṃpāḷidvayaṃ vuccati’’. Kasmātaṃ pāḷidvayaṃ abhidhammo nāmāti vuttaṃ ‘‘tañcā’’tiādi. ‘‘Yathāpavatte’’ti attano paccayānurūpaṃ pavatte. ‘‘Paramatthadhamme evā’’ti dve me bhikkhave puggalā, tayomebhikkhave puggalātiādinā paññattivohārena pavattāpi desanā paramattha dhammehi vinā napavattati. Paramattha dhammānaṃ nānattavaseneva puggalānaṃ nānattasambhavato. Tasmā paramatthadhamme eva dīpeti. Na āṇāvidhānaṃ dīpeti. ‘‘Dvīsudhammesū’’ti niddhāraṇe bhummavacanaṃ. ‘‘Yoitarato’’ti niddhāraṇīyaṃ. ‘‘Yo’’ti yo dhammo. ‘‘Itarato’’ti itara dhammato suttanta dhammato. ‘‘Evañca katvā’’ti iminākāraṇenāti attho. Aṭṭhakathāsu vuttanti sambandho. Desetabbappakārānaṃ anavasesavibhattivasena atirekatā, suddha dhammādhiṭṭhāna desanā pavattivasena visesatā yojetabbā. ‘‘Yato’’ti yasmā anavasesavibhattito, ativitthāradesanābhāvatoti vuttaṃ hoti. Kasmā devesu eva desentīti āha ‘‘na hi manussā’’tiādiṃ. Tattha ‘‘na hi manussā paṭiggahetuṃ sakkontī’’ti sambandho. ‘‘Pavattanayogya’’nti pavattanatthāya pahontaṃ. ‘‘Kathāmagga’’nti desanākathāpabandhaṃ. ‘‘Ekamātikānu bandhā’’ti kusalā dhammā akusalā dhammātiādikaṃ ekaṃ abhidhamma mātikaṃ anugatā. ‘‘Tassā’’ti abhidhammassa. Atireka visesatanti sambandho. ‘‘Tatthā’’ti tissaṃ aṭṭhasāliniyaṃ. Ādimhiyevatattha kenaṭṭhena abhidhammo, dhammātireka dhammavisesaṭṭhe nā-ti vatvā tadatthaṃ vitthārento suttañhi patvā pañcakkhandhā ekadeseneva vibhattā, nanippadesena. Abhidhammaṃ patvā pana nippadesatova vibhattā-ti vuttaṃ. Tenāha ‘‘dhammanāmikāna’’ntiādiṃ. ‘‘Dhammo panā’’ti pāḷidvayamāha.‘‘Evaṃ santepī’’ti aṭṭhasāliniyaṃ evaṃ vicāritepisati. ‘‘Sabbajeṭṭhako’’ti tiṇṇaṃ piṭakānaṃ majjhesabbajeṭṭhako. Kasmā sabbajeṭṭhako siyāti āha ‘‘vinayaṃ vivaṇṇentassahī’’tiādiṃ. Tattha ‘‘vivaṇṇentassā’’ti garahantassa. Carati pavattatīti cakkaṃ. Lokasmiṃ kenaci samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā paṭinivattituṃ asakkuṇeyyaṃ āṇāvidhānaṃ āṇācakkaṃ nāma. Tathā asakkuṇeyyaṃ desanā vidhānaṃ dhammacakkaṃ nāma. Tattha, yo pana bhikkhu methunaṃ dhammaṃ paṭisevati, pārājiko hoti asaṃvāso-tiādinā nayena pavattaṃ āṇāvidhānaṃ āṇācakkaṃ nāma. Cattārimāni bhikkhave ariyasaccānī-tiādikaṃ desanāvidhānaṃ dhammacakkaṃ nāma. Tadubhayaṃpi koci bhindituṃ pārājikaṃ vā bhikkhuṃ apārājikaṃ kātuṃ catussaccaṃ vā dhammaṃ asaccaṃ kātuṃ nasakkoti. Atha kho karontoyeva devadattoviya āpāyiko hoti. Pārājikoca bhikkhu attānaṃ suddhaṃ akaronto apāyagāmīyeva hoti. Evaṃ sabbesu vinaya sikkhāpadesu. Evaṃ kenaci paṭinivattituṃ asakkuṇeyyattā tadubhayaṃpi appaṭivattiyaṃ cakkaṃ nāma hoti. ‘‘Vinayo nāma sāsanassa mūla’’nti vinaye ṭhite bhikkhusaṅgho paññāyati. Bhikkhu saṅghe paññāyante tividhopisaddhammopaññāyati, tividhaṃpi satthusāsanaṃ tiṭṭhati. Evaṃ vinayo tividhassasāsanassa mūlaṃ hotīti. Kathañcapariyattisaddhamme paññāyante tividhaṃpi sāsanaṃ tiṭṭhatīti. Vuccate. Tattha sāsanaṃ tiṭṭhatīti kittakaṃkālaṃ tiṭṭhatīti. Pañcavassasahassāni tiṭṭhatīti porāṇaṭṭhakathāsukathayiṃsu. Micchāvādinopanavadanti vinaye cūḷavaggebhikkhunikkhandhake sace ānanda mamasāsanemātugāmo pabbajjaṃ nalabheyya. Vassasahassaṃ saddhammo tiṭṭheyya. Idāni mātugāmassa pabbajjā anuññātā gotamiyā punappunaṃ āyācanaṃ upādāya. Pañcevadāni ānanda vassasatāni saddhammoṭhassatīti vuttaṃ. Tasmā buddhasāsanaṃ pañcavassasatāni eva tiṭṭhati. Tatoparaṃ ekadivasaṃpi na tiṭṭhati. Idāni sāsanappaṭi rūpakamattaṃ hotīti. Taṃ tesaṃ micchā vacanamattaṃ. ‘‘Pañcevavassasatānī’’ti idaṃ pana sanniṭṭhāna vacanaṃ nahoti. Mātugāmānaṃ ādīnava dīpanamattavacanaṃ. So ca ādīnavo aṭṭhagarudhamme saṇṭhapetvā satthārā eva paṭibāhito. Puna ‘‘vassasahassa’’nti idamevasanniṭṭhāna vacanaṃ jātanti. Etthapikecivadanti vassasahassameva sāsanaṃ tiṭṭhati, tatoparaṃ ekadivasa mattaṃpi na tiṭṭhati, antaradhāyati. Tadā sīmāyopi asīmā honti. Pacchātāsu upasampāditāpi anupasampannā honti. Idāni sāsanappaṭi rūpakamattaṃ hotīti. Idaṃpi tesaṃ atthañcakāraṇañca adisvā ajānitvā vuttattā micchā vacanamattaṃ hoti. Ayaṃ panettha attho. ‘‘Vassasahassaṃ saddhammo tiṭṭheyyā’’ti vassasahassameva saddhammo aparihāyamāno tiṭṭheyya. Tatoparaṃ pana na tiṭṭheyya, anukkamena parihāyamāno gaccheyyāti. Kathaṃ pana aparihāyamāno tiṭṭhati, kathañca parihāyamāno gacchatīti. Vuccate. Pañcasaṅghā veditabbā. Yesu saṅghe susaddhammo tiṭṭhati. Katame pañca. Khīṇāsavasaṅgho, anāgāmisaṅgho, sakadāgāmisaṅgho, sotāpannasaṅgho, puthujjanakalyāṇakasaṅgho,ti. Tattha, vassasahassabbhantare sabbepañcasaṅghā paññāyanti. Evaṃ vassasahassaṃ saddhammo aparihāyamāno tiṭṭhati. Tatoparaṃ khīṇāsavasaṅgho na paññāyati. Sesāni cattārivassasahassāni anukkamena sesānaṃ catunnaṃ saṅghānaṃ khettāni jātāni. Evaṃ tatoparaṃ parihāyamāno gacchatīti ayamettha attho. Kāraṇaṃ vuccate. ‘‘Saddhammo tiṭṭheyyā’’ti ettha tividho saddhammo ‘pariyattisaddhammo, paṭipattisaddhammo, paṭivedhasaddhammo,ti. So eva tividhaṃ sāsananti ca vuccati. Tattha, pariyatti saddhammo nāma sāṭṭhakathānitīṇipiṭakāni. Soca etarahi paripuṇṇo tiṭṭhati. Kathaṃ pariyatti sāsanaṃ paṭirūpakamattaṃ bhaveyya. Bhikkhū ca pariyattikammikā aneka satasahassamattā paññāyanti. Kathañcidaṃ sāsanaṃ tatoparaṃ ekadivasaṃpi na tiṭṭheyya. Te ca bhikkhū sīlappaṭipattiyaṃ ṭhitā aneka satasahassamattā etarahi sandhissanti. Kathañca paṭipatti sāsanaṃ tatoparaṃ na tiṭṭheyya. Pariyattiyāca paṭipattiyāca tiṭṭhamānāyapaṭivedhasaddhammopi na tiṭṭhatīti na vattabbo. Yathāhi-eko dhanaseṭṭhi nāma atthi. So puttadhītu paramparānaṃ atthāya mahantāratananidhayo bhūmiyaṃ bahūsuṭṭhānesu nidahitvā ṭhapitā honti. Potthakesu ca tesaṃ pavattiṃ paripuṇṇaṃ likhitvā ṭhapeti. Tattha nimīsu ca potthakesu ca akkharesu ca dharantesu tenidhayo nassanti antaradhāyantīti na vattabbāyeva. Evamidaṃ sāsanaṃ daṭṭhabbaṃ. Tatthahi nidhīnaṃnidhānabhūmisadisaṃ tepiṭakaṃ buddhavacanaṃ, dhanaratanasadisāni dhammaratanāni. Yathā ca seṭṭhivaṃsejāto balasampanno puriso potthakaṃ passitvā suṭṭhu khaṇanto tāniratanāni labhissatiyeva. Evamidhapi balasampanno bhikkhu desanādhammaṃ sutvā suṭṭhu paṭipajjanto tānidhammaratanāni labhissatiyeva. Labhamāne ca sati, kathaṃ tānidhammaratanāni antarahitāni. Sīmānañca pavattivānivatti vā āṇācakkasseva visayo hoti. Na dhammacakkassa. Yañca vuttaṃ-pañcevavassasatānisaddhammo ṭhassatīti ca, – vassasahassaṃ saddhammo tiṭṭheyyāti ca. Idañca vacanaṃ dhammacakkameva hoti, na āṇācakkaṃ. Baddhasīmāyo ca nivattamānā dvīhi kāraṇehi nivattanti antaradhāyanti. Āṇācakkabhūtāya kammavācāya samūhananena vā, sāsanassa vā antaradhānena. Tattha vassasahassapariyante kammavācāya samūhananañca natthi. Sāsanantaradhānañca nāma anāgate dhātuparinibbānena paricchinnaṃ hoti. Dhātuparinibbānehi jāte sabbaṃ āṇācakkaṃ vigataṃ hoti, antaradhāyati. Dhammacakkaṃ pana devalokesu yāvānāgatabuddhakālāpi pavattissatiyeva āḷavakapucchāgāthāyo viya. Apicayo vo ānanda mayā dhammo ca vinayo ca desito paññatto. So vo mamaccayena satthā-ti vuttaṃ. Socati piṭakabhūto dhammavinayo satthā etarahi tividhaṃpi sāsanaṃ lokassa dīpento pakāsento tiṭṭhati. Yatobuddhabhāsikānaṃ devamanussānaṃ nānā bāhirakehi janehi asādhāraṇo mahanto ñāṇāloko etarahi vijjotamāno pavattati. Tehi sabbaññutaññāṇena desitāni etarahidharamānāni caturāsīti dhammakkhandha sahassāni sutvā anamataggesaṃsāre anantāsu lokadhātūsu sabbaṃlokattayappavattiñca, sabbaṃdhammappavattiñca, sabbaññutaññāṇānugatikena sutamayaññāṇena jānanti. Āyatiñca saggatthāya ca maggaphalanibbānatthāya ca nānāpuññakiriyavatthūni ārabhanti, pabbajanti. Pariyattiṃ pariyāpuṇanti. Paṭipattiṃ pūrenti. Bhāvanaṃbhāventi. Idaṃ sabbaṃ sāsanappaṭirūpakamattaṃna hoti. Ekanta sāsanaṃ hoti. Kasmā, yathā dhammaṃ yathā vinayaṃ paṭipajjanato. Imāya ca paṭipattiyā āyatiṃ saggamaggaphala nibbānappaṭilābhāya saṃvattanikattāti. Ettāvatā sabbaṃ micchāvādīnaṃ micchāvacanaṃ vidhamitaṃviddhaṃsitaṃ hotīti.

Paṇāmagāthāvaṇṇanā.

11. Dutīyagāthāvaṇṇanāyaṃ. ‘‘Ādigāthāyā’’ti pathamagāthāvākyena. ‘‘Taṃ taṃ payojanasahite’’ti tenatenapayojanena sahite. ‘‘Pañca atthe’’ti pañcapiṇḍatthe. ‘‘Teabhidhammatthe’’ti abhidhammatthapade dīpite teabhidhammatthe. ‘‘Tatthā’’ti tissaṃ dutīyagāthāyaṃ. ‘‘Natu vutta’’nti napanapakaraṇaṃpi pubbevuttaṃ hoti. Abhidhammatthā kutopubbevuttā hontīti yojanā. Evaṃtīsu atthavikappesu pathamassa kālavirodhaṃ dassetvā idāni dutīya tatīyānaṃ saddatovirodhaṃ vattuṃ ‘‘nacā’’tiādimāha. Tattha ‘‘ādimhi yevā’’ti etena yadākadāci paccāmasanaṃ appadhānanti dasseti. ‘‘Appadhānapadānī’’ti abhidhammatthasaṅgahanti imasmiṃ ekasmiṃ samāsapade purimāni visesana padāni. Tattha sabbathāpi vuttāti yojite sati, tasmiṃ abhidhammatthasaṅgahappakaraṇe tasmiṃ abhidhammattha padevā sabbathā mayā vuttāti attho hoti. So na yujjati. Tasmiṃ abhidhamme buddhena bhagavatā sabbathā vuttāti attho yujjati. Appadhānapadaṃ paccāmasatīti dosopana āpajjateva. Tenāha ‘‘evañhisatī’’tiādiṃ. Tattha, ‘‘evañhisatī’’ti aṭṭhasāliniyaṃ viya idha abhidhammatthasaṅgahapadaṃ paccāmasante sati. Hisaddo phala vākyajotako. Laddhaguṇajotakotipi yujjati. ‘‘Paṭikkhittā hoti’’ tasmiṃ abhidhammatthasaṅgahapade mayā sabbathā vuttāti atthassa sambhavato. Na kevalaṃ so eva doso āpajjati. Aparopidoso atthīti dassetuṃ ‘‘sāhī’’tiādimāha. Dhātukathāyaṃ vuttenasaṅgahāsaṅgahādippakārenātiyojanā.

12. Paramatthapadavaṇṇanāyaṃ. Visesanapadaṃ nāma katthaci bhūtakathanatthāyavā payujjati kaṇhokāko, setobako,ti. Katthaci aññanivattanatthāya vā payujjati nīlopaṭo, nīlaṃpuppha, nti. Idha pana añña nivattanatthāyāti dassetuṃ ‘‘duvidhānihisaccānī’’tiādimāha. Paññāpīyatītipaññatti. Paññāpanañca nāma samaggānaṃ janānaṃ vohārena ca sampaṭicchanena cāti dvīhi aṅgehi sijjhatīti āha ‘‘tecamahājanā’’tiādiṃ. ‘‘Tasmāte sammuti saccanti vuccantī’’ti sambandho. ‘‘Sammatattā’’ti voharitattāceva sampaṭicchitattā ca. ‘‘Vacīsaccaviratisaccāna’’nti ettha vacīsaccaṃ nāma musāvādarahitaṃ saccavacanaṃ. Viratisaccaṃ nāma sammāvācāvirati. Sāhi musāvādādīhi vacīduccaritehi viramaṇamattena vacīsaccanti vuccati. ‘‘Vatthubhūtattā’’ti adhiṭṭhānabhūtattā. Sammutisaccanti vuccanti, sammatattā sammuti ca, sā saccānaṃ vatthubhūtattā saccañcāti katvā. Sammutiyā siddhaṃ saccaṃ sammutisaccantipi yujjati. ‘‘Sammāpaṭipajjantā’’ti pāṇo nahantabbo, sabbesattā averā hontūtiādinā sammāpaṭipajjantā. ‘‘Sabbalokiyasampattiyo’’ti dānasīlādīnaṃ puññakiriyavatthūnaṃ phalavipākabhūtā sabbalokiyasampattiyo. Sabbe ‘‘bodhisambhāradhamme’’ti dānapāramisīlapāramiādikepāramidhamme. ‘‘Ārādhentī’’ti sampādenti. ‘‘Micchāpaṭipajjantā’’ti duccarita durājīvamicchājīvādīnaṃ vasena micchāpaṭipajjantā. ‘‘Evaṃ mahantaṃ sammuti sacca’’nti etena ahaṃ paramattha saccamevagaṇhāmīti sammuti saccaṃ nabhinditabbaṃ. Bhindantohi sabbasampattīhi paribāhiro assāti dasseti. Kathañca taṃ bhindatīti. Satto nāma natthi. Sattassa bhavatosaṅkanti nāma natthi. Bhavanibbattakaṃ kusalākusalakammaṃ nāma natthīti gaṇhanto ucchedadiṭṭhiyaṃ tiṭṭhati. Sabbasampattīhi paribāhiro hoti. Apāya pūrako bhavatīti. ‘‘Vijjamānantveva gaṇhāpetī’’ti saññā cittadiṭṭhi vipallāsānaṃ vatthubhāvena gaṇhāpeti. Tenāha ‘‘sakkāyadiṭṭhī’’tiādiṃ. ‘‘Evaṃ viparītañhi sammutisacca’’nti etenasammuti saccamevadaḷhaṃ gahetvā paramattha saccaṃ nabhinditabbaṃ. Bhindantohi tāhi diṭṭhīhi namuccati. Kathañca taṃ bhindati. Khandhe vā khandhamuttakevā attajīve gahetvā teca attajīvā parammaraṇā ucchijjantīti gaṇhanto ucchedadiṭṭhiyaṃ tiṭṭhati. Te ca attajīvā bhavābhavesusassatā hutvā bhavatobhavaṃ saṃsaranti sandhāvantīti gaṇhantosassatadiṭṭhiyaṃ tiṭṭhati. ‘‘Navisaṃvādentī’’ti viparītaṃ nāpādenti. ‘‘Taṃ panā’’ti sabhāvasaccaṃ pana. Anubhavanabhedamattaṃ upādāyeva vedanā sukhāti vuttā. Sabbākārato sukhabhūtattā vedanā sukhāti vuttā nahoti. ‘‘Sabbāpivedanā dukkhā evā’’ti padhānattho. Tattha anubhavanabhedo tividho. Sātato vā anubhavanaṃ, assātato vā, majjhattato vā. ‘‘Dukkhā evā’’ti bhayaṭṭhena dukkhā eva. Bhayaṭṭhenāti ca saṃsāra bhayadassīhibhāyitabbaṭṭhena. Sukho vipāko yesaṃ te sukhavipākā. Tebhūmakakusalā. ‘‘Kusalasammatā’’ti etena sabhāvasaccepi etevohārā lokasammuti nissitāti dīpeti. ‘‘Sāsavatā’’ti āsavehi sahitabhāvo. ‘‘Saṃkilesi katā’’ti saṃkilesa dhammehi saṃyuttabhāvo. Oghehi ca yogehi ca upādānehi ca pattabbabhāvo ‘‘oghanīyayoganīya upādānīyatā’’. Adhikā attā ajjhattā. Bahiddhārukkherūpadhammārukkhassa attānāma sāraṭṭhena. Sākhāyaṃ rūpadhammā sākhāya attānāma sāraṭṭhena. Sattasantānapariyāpannā pana rūpārūpadhammā taṇhāpariggaha daḷhaṭṭhena tato bahiddhā attato adhikā attāti atthena ajjhattāti lokasammuti hoti. Tenāha ‘‘ajjhattatikañcā’’tiādiṃ. Dukkhanirodha maggabhāvo ca, iti idaṃ catukkaṃ ariyasaccaṃ nāmāti yojanā. ‘‘Idamevā’’ti idaṃ catukkameva. ‘‘Acalamāna’’nti etena ariyasaddassa atthaṃ dīpeti. Tebhūmaka dhammānaṃ sukhatā nāma calā hoti. Kasmā, anicca dhammattā. Te dhammesukhāti gahetvā attano ajjhattaṅgaṃ karontā acireneva dukkhaṃ pāpuṇanti. Te dhamme dukkhāti ñatvā tehivimuttā puna dukkhaṃ pāpuṇantīti natthi. Esanayo sesaariyasaccesu . ‘‘Tesū’’tiādimhi duvidhānihi saccānīti vuttesu dvīsu saccesu. ‘‘Tena vutta’’ntiādi laddhaguṇavacanaṃ. ‘‘Yo vinā aññāpadesenā’’ti ettha aññāpadeso nāma aṭṭhadhamma samodhānaṃ nissāya ghaṭasaṇṭhānaṃ paññāyati, paṭasaṇṭhānaṃ paññāyati, taṃ saṇṭhānaṃ attano sabhāvena vinā aññāpadesena siddhaṃ hoti. Yāpanacintana kiriyā nāma atthi. Yaṃ cittanti vuccati. Sā aññāpadesena siddhā na hoti. Attano sabhāvenevasiddhā. Esanayo phusanakiriyā, vedayitakiriyā, dīsūti. Imamatthaṃ dassetuṃ ‘‘yovinā aññāpadesenā’’tiādimāha. ‘‘Cittenaparikappetvā’’ti manoviññāṇa cittena avijjamānaṃ saṇṭhānaṃ vijjamānaṃ katvā. ‘‘Saviggahaṃ katvā’’ti sarīraṃ katvā. Vatthu dabbasahitaṃ katvāti vuttaṃ hoti. ‘‘Cittamayocittanimmito’’ti supinante diṭṭharūpāni viya cittenapakato cittena nimmito. Kasmā sabhāvasiddho paramattho nāmāti āha ‘‘sohī’’tiādiṃ. ‘‘Santī’’ti etena asadhātu vasena atthoti siddhaṃ vuttaṃ. Saddābuddhīhi araṇīyato upagantabbato atthotipivadanti. ‘‘Itarato’’ti parikappasiddhato. ‘‘Paramo’’ti adhiko. Tenāha ‘‘ukkaṃsagato’’ti. Etena paramasaddassa adhikatthaṃ vadati. Idāni tassa uttamatthaṃ dassetuṃ ‘‘apicā’’tiādivuttaṃ. Tattha, imasmiṃ buddhasāsane pañcasāsana kiccāni mahantāni abhiññeyyānaṃ dhammānaṃ abhijānanaṃ. Pariññeyyānaṃ parijānanaṃ. Pahātabbānaṃ pahānaṃ. Sacchi kātabbānaṃ sacchikaraṇaṃ. Bhāvetabbānaṃ bhāvanāti. Tattha sabbepi paramattha dhammā abhiññeyyā nāma. Dukkha saccadhammā pariññeyyā nāma. Samudaya saccadhammā pahātabbā nāma. Sāmaññapphalāni ca nibbānañca sacchikātabbā nāma. Maggasaccadhammā bhāvetabbā nāma. Tesu dhammesu tesaṃ kiccānaṃ siddhiyā imasmiṃ sāsane sāsanakiccaṃ siddhaṃ hoti. Niṭṭhānaṃ gacchati. Te ca dhammā eva rūpānaṃ sāsana kiccānaṃ avirādhakattā avisaṃvādakattā uttamaṭṭhena paramatthā nāma hontīti imamatthaṃ dassetuṃ ‘‘apicā’’tiādimāha. Tattha ‘‘ye’’tiyejanā. ‘‘Aya’’nti ayaṃ dhammo. ‘‘Tassā’’ti tassaabhiññeyyassa, tassapariññeyyassa, tassapahātabbassa, tassasacchikā tabbassa tassabhāvetabbassāti sambandho. Paramatthavaṇṇanā niṭṭhitā.

‘‘Taṃ nasundara’’nti byañjanato nasundaraṃ. Nakevalaṃ byañjanatoyeva nasundaraṃ, atthatopi nasundarameva. Catusacca dhammāhi paccekabuddhaññāṇassapi gocarā honti. Pañcañeyya dhammā pana sabbaññutaññāṇasseva. Tattha catusacca dhammā nāma paramattha dhammā eva. Pañcañeyyadhammā pana sabba paññattiyā saha sabbaparamattha dhammā. Sabbaññubuddhānaṃ catusaccābhi sambodho dhamma paññattiyā saha sijjhati. Paccekabuddhānaṃ catusacca sambodho dhammapaññattiyā saha nasijjhati. Tasmā te sayaṃ paṭividdhaṃ catusacca dhammaṃ nāma paññattiṃ nīharitvā paresaṃ desetuṃ na sakkonti. Tesaṃ catusaccasambodho mūgassa supinadassanaṃ viya hotīti aṭṭhakathāsu vuttaṃ. Tasmā paññattiyā saha pañca ñeyya dhammā eva sabbaññutaññāṇassa gocarāti sakkāvattunti.

Paramatthapadavaṇṇanā niṭṭhitā.

13. Cittavacanatthe. Nahi sā ārammaṇenavinā labbhati. Cintetīti vutte kiṃ cinteti, ārammaṇaṃ cintetīti evaṃ ārammaṇabhūtena kammapadena vinā asambhavato. Tasmā idha cintanāti daṭṭhabbā, tasmā assa nāmaṃ siddhanti daṭṭhabbanti sambandho. Sutamayaññāṇaṃ, cintāmayaññāṇa, nti ettha ārammaṇassa bhūtasabhāva cintāpi atthi, sāpaññāevāti taṃ nivattetuṃ ‘‘ārammaṇa…pe… ṇūpaladdhiyevā’’ti vuttaṃ. Cittaṃ, mano, mānasaṃ, viññāṇa, nti sabbaṃ cittassa nāmaṃ. Ārammaṇa paccayappaṭibaddhaṃ hoti. Na aññapaccayappaṭibaddhaṃ. Na ca aññapaccayena laddhaṃ nāmaṃ. Evarūpassa ārammaṇa vijānana saṅkhātassa atthantarassabodhakaṃ nahotīti dassetuṃ ‘‘santesu cā’’tiādivuttaṃ. ‘‘Etenā’’ti idaṃ kattuno kiriyāsādhane atissayūpakārakaṃ karaṇa sādhanaṃ vadatīti dassetuṃ ‘‘tañhī’’tiādivuttaṃ. ‘‘Cintanamatta’’nti ettha mattasaddo visesanivatti atthoti, tena nivattitaṃ atthaṃ dasseti ‘‘sabbepihī’’tiādinā. ‘‘Viggaho vā’’ti sarīraṃ vā. Paccayena āyattā paccayāyattā. ‘‘Āyattā’’ti sambandhā. Vattanaṃ vutti. Uppajjanaṃ vā ṭhiti vā. Paccayāyattā vutti etesanti ‘‘paccayāyatta vuttino’’. ‘‘Thāmenā’’tiādi aññamaññavevacanāni. ‘‘Ekaṃ bhāvasādhanameva padhānato labbhatī’’ti idaṃ dhammānaṃ taṃ taṃ kiriyā mattabhāvaṃ sandhāya vuttaṃ. Kiriyāmattabhūtāpi pana te dhammāsayaṃ nānāpaccayā vatthāyaṃ ṭhitā vā honti nānāpaccayuppannāvatthāyaṃ ṭhitā vā. Tasmā paramattha padesupi yathārahaṃ tadaññasādhanānaṃ paṭilābho avārito hoti. Itarathā hetu paccayo, ārammaṇa paccayo, sahajātapaccayo, nissayapaccayotiādīsu kathaṃ bhāvasādhanaṃ yuttaṃ siyāti. ‘‘Padhānato’’ti mukhyato. ‘‘Abhedassa cintanassabhedakaraṇa’’nti idaṃ cintetīti cittantikataṃ kattusādhanaṃ sandhāya vuttaṃ. ‘‘Silāputtakassā’’ti bhesajjamūlānaṃ pisanasilāpotakassa. Tassa sarīraṃ nāma visuṃ aṅgaṃ natthi. Abhinnaṃpi bhinnaṃ katvā vuccati ‘‘silāputtakasarīra’’nti. Idaṃ abhedassabhedakaraṇaṃ nāma abhūtarūpaṃ hoti. Payojane sati vattabbaṃ, asati na vattabbanti āha ‘‘tathākaraṇañcā’’tiādiṃ. Tattha ‘‘paraparikappitassā’’ti parehi aññatitthā cariyehi paricintitassa. ‘‘Satihi…pe… kappanāyā’’ti sace attā atthi, attā cinteti, tasmā attā cittonāmātiādi vattabbaṃ. Na vattabbaṃ cintetīti cittanti, cittassa kiriyāmattattā. Na pana attādiko kattā nāma atthi. Tasmā kiriyā mattameva kattāraṃ katvā ‘‘cintetīti citta’’nti vuttaṃ. Tena viññāyatiloke attādikokattā nāma natthīti. Idaṃ abhedassabheda parikappanāya payojananti vuttaṃ hoti. ‘‘Attappadhāno’’ti kiriyāsādhane bahūnaṃkārakānaṃ majjhe sayaṃpadhāno sayaṃjeṭṭhako hutvā. ‘‘Taṃkattubhāva’’nti lokesiddhaṃ kattubhāvaṃ. ‘‘Puna karaṇabhāva’’nti puna loke siddhaṃ karaṇabhāvaṃ. Evaṃ cittassa vacanatthaṃ dassetvā idāni tassa abhidhānatthaṃ dassento ‘‘apicetthā’’tiādimāha. Yathayidaṃ ye ime tiracchānagatā pāṇā cittāvicittā. Evaṃ cittaṃ vicittaṃ yaṃ aññaṃ atthi, taṃ aññaṃ ekanikāyaṃpi nasamanupassāmī-ti yojanā. ‘‘Nikāya’’nti sattajātisamū haṃ .‘‘Nissakke karaṇavacana’’nti vibhattāpādānatthe karaṇavacanaṃ. Etena tato caraṇato cittatoti atthaṃ vadati. Gāthāyaṃ. ‘‘Taṃ taṃ sabhāvo’’ti vijānanaphusanādiko sabhāvo, aggissauṇhoviya. ‘‘Kiccasampattiyoraso’’ti tena tena dhammena karaṇakiccañca, taṃ kiccaṃ katvā laddho sampattiguṇo ca. Aggissa vatthumhi paripācanakiccaṃ viya, obhāsanaguṇoviya ca. ‘‘Gayhākāro’’ti ñāṇena gahetabbo tassa tassa dhammassa dhajabhūto ākāro. Sampatti rasoyeva vuccati. ‘‘Phalaṃvāpī’’ti kāriyapphalaṃ vāpi, aggissa dhūmoviya. ‘‘Āsannakāraṇa’’nti attano anantare phalanibbattakaṃ kāraṇaṃ, aggissa aggikāraka puriso viya. ‘‘Ala’’nti samatthā. ‘‘Vibuddhino’’ti visesabuddhi sampannassa paṇḍitassa. ‘‘Pubbaṅgamarasa’’nti ārammaṇaggahaṇe padhānarasa kiccaṃ. ‘‘Sandhāna paccupaṭṭhāna’’nti nirantarappavattākārapaccupaṭṭhānaṃ. ‘‘Nāma rūpapadaṭṭhāna’’nti phassādināmañca vatthu rūpañcacittassapadaṭṭhānaṃ.

Cittavaṇṇanā niṭṭhitā.

14. ‘‘Cetasi bhava’’nti cittasmiṃ pātubhūtaṃ. ‘‘Etena siddhā hontī’’ti sambandho. ‘‘Sā eva phassādīnaṃ jāti. Yācittassajarā, sā eva phassādīnaṃjarā’’tiādinā yojetabbaṃ. ‘‘Ekavaṇṭūpani bandhānī’’ti ekena vaṇṭadaṇḍakena upanibandhāni. ‘‘Ekajātiyādi upanibandhā’’ti ekajātikathā divasena upanibandhā. ‘‘Ce’’ti cevadeyya. ‘‘Nā’’ti na vattabbaṃ. Gāthāyaṃ. ‘‘Dhammā’’ti nāmakkhandha dhammā. ‘‘Manasā evā’’ti kattubhūtena manena eva. ‘‘Pakatā’’ti pavattitā. ‘‘Nimmitā’’ti nipphāditā. ‘‘Cittakiriyā bhūtā evā’’ti ārammaṇaṃ vijānantaṃ cittaṃ phusanākāraṃ janetvāva vijānāti. So phusanākāro phassoti vuccati. Avasesā pana sabbepi cetasikadhammā phassaṃ paṭicca uppajjanti. Phasso hetu phasso paccayo vedanākkhandhassa upādāya. Saññākkhandhassa. Saṅkhārakkhandhassa upādāyāti hi vuttaṃ. Evaṃ santepi cittamūlakattā cittanissitattā ca tepidhammā cittakiri yābhūtā eva hontīti. ‘‘Etenā’’ti etenagāthāpadena. Vibhāvaniyaṃ pana ekālambaṇatā mattena vibhāveti. Paripuṇṇāni ce tasikaṅgāni upari therena sayameva vakkhamānattāti adhippāyo. Idha pana padatthavibhāvanaṭṭhānattā paripuṇṇehi aṅgehi vibhāvetuṃ vaṭṭatīti āha ‘‘taṃ nasundara’’nti. ‘‘Vatthumhī’’ti paṭakoṭṭhakādimhi. ‘‘Nānācittakammānī’’ti hatthi assarūpādīni. Vijānanamattaṃ cittaṃ, kusalanti vā akusalanti vā vattabbaṃ natthi. Nānācetasike hi yuttattā eva tathā vattabbaṃ hoti. Vuttaṃhetaṃ bhagavatā. Pabhassaramidaṃ bhikkhave cittaṃ. Tañca kho āgantukehi upakkilesehi upakkiliṭṭhanti. Tenāha ‘‘udakaṃ viyacitta’’ntiādiṃ.

Cetasikavaṇṇanā niṭṭhitā.

15. Ruppatīti padaṃ kattarivāhetukammanivāsiddhaṃ. Ruppanañcavikārāpatti evāti dassetuṃ ‘‘sītuṇhādīhī’’tiādi vuttaṃ. Tattha ‘‘visamappavattivasenā’’ti dhātūnaṃ visamappavattivasena. Dhātukkho bhavasenāti vuttaṃ hoti, ‘‘kenaruppatī’’ti ettha ‘‘kenā’’ti hetu atthevā hetu kattarivā karaṇavacanaṃ daṭṭhabbaṃ. Tathā sītenātiādīsupi. Ḍaṃsamakasā nāma sūcimukhā khuddakamakkhikāceva mahanta makkhikā ca. Vātā nāma puratthimavātādayo. Ātapo nāma sūriyātapo. Sariṃsapānāma ahi vicchika satapadikādayo. Tesaṃ samphassehipi ruppati. Maraṇaṃ vā gacchati, maraṇa mattaṃ vā dukkhaṃ. ‘‘Ye dhammā’’ti dvādasavidhā sappaṭigharūpadhammā. ‘‘Aññesa’’nti soḷasannaṃ appaṭigharūpānañca arūpadhammānañca. ‘‘Tesū’’ti niddhāraṇebhummaṃ. Idāni pāḷiyā saddhiṃ mukhyaruppanaṃ saṃsandento ‘‘samāgamo cā’’tiādimāha. Samāgamo ca nāma aññamaññābhighaṭṭanaṃ vuccatīti sambandho. Āpātāgamanañca ārammaṇakaraṇañca ṭhapetvāti yojanā. ‘‘Mahābhūtānameva vā’’ti āpodhātu vajjitānaṃ tiṇṇaṃ mahābhūtānameva vā. ‘‘Vikāraṃ āpajjatī’’ti vatvā tamevatthaṃ vivaranto ‘‘yasmiṃ khaṇe’’tiādimāha. ‘‘Sayaṃpi vikārapattā hontī’’ti temahābhūtāsayaṃpi pakatiṃ vijahitvā omattādhimattabhāvaṃ pāpuṇantīti attho. ‘‘Omattādhimattarūpasantatīnañcā’’ti paramparato uppajjamānā rūpasantatiyo sandhāya vuttaṃ. Evaṃ pāḷinayena vipattivasena ruppanaṃ vatvā idāni vipatti vā hotu, sampatti vā. Purimapacchi masantatīnaṃ visadisappavattibhūto vikāropi ekena pariyāyena ruppanaṃnāmāti katvā puna taṃ ruppanaṃ dassento ‘‘apicetthā’’tiādimāha. ‘‘Ghaṭṭanavasena ruppana dhammāna mevā’’ti āpātāgamanādivasena ruppanadhammehivinā abhighaṭṭanavasenaruppana sabhāvānaṃ rūpadhammānameva siddhanti pucchā. ‘‘Saviggahā hontī’’ti dabba saṇṭhānākārasahitā honti. Kasmā, oḷārikasabhāvattā. Bahūnañcarūpakalāpānaṃ ekakkhaṇe ekābaddhabhāvenapavattattā. Arūpadhammāhi saṇhasukhumasabhāvā ca honti. Sace anekasatasahassānipi ekato pavatteyyuṃ. Dabbasaṇṭhānabhāvaṃ nagamissantiyeva. Ekasmiñca sattasantāne ekakkhaṇe eka kalāpova pavattati. Kasmā, anantara paccayūpanibandhena pavattattā. Tasmāte saviggahāna honti. Rūpadhammā pana oḷārika sabhāvā ca honti. Bahūnaṃ sannicayesati dabbasaṇṭhānatthāya saṃvattanti. Ekakkhaṇe ca bahukalāpāpi ekābaddhāhutvā pavattanti. Tasmā tesaviggahāhontīti.

‘‘Sītādiggahaṇasāmatthiyenā’’ti sītenapi ruppati, uṇhenapi ruppatītiādinā lokassa paccakkhato pākaṭassa sītādivacanassasāmatthiyena. Tañhi vacanaṃ lokassa apākaṭaṃ arūpadhammānaṃ ruppanaṃ idhanādhippetanti dīpetīti adhippāyo. ‘‘Vohāro nāmā’’ti nāmasaññā nāmāti vuttaṃ hoti. ‘‘Lokopacārenā’’ti bahujanassa upacārena vohārena kathanena. ‘‘Pākaṭa nimittavasenevā’’ti pākaṭassa saddappavattinimittassa vaseneva. ‘‘Sītādiggahaṇena vināpī’’ti pisaddena sītādiggahaṇasāmatthiyenapīti dīpeti. Evaṃ santepi pāḷisādhakaṃ nāma na sakkāsabbattha laddhuṃ. Pākaṭanimitta vacanameva sabbattha sādhāraṇanti daṭṭhabbaṃ. ‘‘Tappasaṅganivattī’’ti tassa arūpadhammānaṃ rūpatāpasaṅgassa nivatti. ‘‘Iddhivikubbanāvasappavattā’’ti ettha iddhivikubbanānāmaiddhiyānānappakāramāpanaṃ. ‘‘Rūpatā siddhī’’ti rūpanti nāma saññāsiddhi. ‘‘Idaṃ panā’’ti idaṃ rūpaṃ pana. ‘‘Anuggahānaṃ sītādīnaṃ vasenā’’ti kiñcāpipāḷiyaṃ sītādivacanaṃ upaghātakānaṃ sītādīnaṃ vasena vuttaṃ. Teca brahmaloke natthi. Anuggāhakā eva atthi. Tesaṃvasenāti adhippāyo. ‘‘Pāḷiyaṃ niddiṭṭhānī’’ti sañjānātīti kho bhikkhave tasmā saññāti vuccati. Kiñca sañjānāti. Nīlaṃpi sañjānāti, pītampi sañjānātī-tiādinā ca, vijānātīti kho bhikkhave tasmā viññāṇanti vuccati. Kiñca vijānāti. Madhuraṃpi vijānāti, ambilaṃpi vijānātī-tiādinā ca-pāḷiyaṃ niddiṭṭhāni.

Rūpapadavaṇṇanā niṭṭhitā.

16. Nibbānapade. ‘‘Khandhāvā’’ti bhavantare apāyādīsu bhavissamānā khandhāvā. Na hi atīta dhammā, nibbāyanti nāma, satte pīḷetvā niruddhattāti adhippāyo. Paccuppannā ca dhammā etarahi pīḷenti, avassaṃ uppajjamānā anāgatadhammā ca anāgate pīḷessanti, kathaṃ te nibbāyanti nāmāti āha ‘‘paccuppannesu…pe… vattabbameva natthī’’ti. ‘‘Visayebhumma’’nti visayādhārebhummaṃ. Visayādhāro nāmamanussābhūmiyaṃ gacchantītiādīsu viya mukhyādhāro nahoti. Tena pana vinā aññattha taṃ kiriyaṃ kātuṃ nasakkoti. Tasmā ādhārabhāvena parikappito ādhāroti dassetuṃ ‘‘yathāākāse’’tiādivuttaṃ. Yathā sakuṇānaṃ pakkhana kiriyā nāma ākāsena vinā aññattha nasijjhati. Tathā vaṭṭadukkhadhammānaṃ nibbuti kiriyāpi nibbānena vinā aññattha nasijjhatīti dassetuṃ ‘‘yehite’’tiādimāha. Tattha ‘‘ye’’ti yetividhavaṭṭadukkhasantāpadhammā. Hisaddonipāto. Tesaddo vacanālaṅkāro. ‘‘Tabbinimutta’’nti nibbānavinimuttaṃ. Nibbutiṭhānaṃ nāma natthi. Tasmā nibbānaṃ tesaṃ nibbuti kiriyāya visayā dhārohotīti adhippāyo. Yathā ayaṃ padīpo nibbāyati. Tathādhīrā nibbantīti yojanā. ‘‘Taṃ taṃ kilesānaṃ vā’’ti te saṃtesaṃkilesānaṃ vā. ‘‘Khandhānaṃ vā’’ti anāgatabhavesu khandhānaṃ vā. ‘‘Punaappaṭisandhikabhāva’’nti santānassa puna paṭisandhānābhāvaṃ pāpuṇanti ariyā janā. Yathā magge karaṇavacanaṃ dissati addhā imāyapaṭipattiyā jarāmaraṇamhā parimuccissāmītiādīsu. Na tathā nibbāneti āha ‘‘maggeviyā’’tiādiṃ. Nibbānepanabhummavacanameva dissati yatthanāmañcarūpañca. Asesaṃ uparujjhatītiādīsu. Tasmā nibbāne karaṇa vacanaṃ na dissati, karaṇa lakkhaṇasseva abhāvatoti dassetuṃ ‘‘na ca nibbāna’’ntiādi vuttaṃ. Karaṇa lakkhaṇaṃ nāmakattuno sahakārī paccayabhāvo. Nanu anupādisesāya nibbānadhātuyā nibbāyantīti dissatīti. Saccaṃ, tattha pana visesane karaṇa vacanaṃ. Na karaṇakārake. Tañhi saupādisesanibbānadhātuyānivattanatthaṃ vuttanti.

Nibbānapadavaṇṇanā.

Dutīyagāthāvaṇṇanā niṭṭhitā.

18. Kāmāvacarapade. ‘‘Kāmīyatī’’ti icchīyati. Nimittassādavatthu majjhimaṭṭhakathāyaṃ āgataṃ. ‘‘Tekāmīyantī’’ti te avīcinirayādayo icchīyanti. ‘‘Tattha uppannānampī’’ti avīcinirayādīsu uppannānaṃpi sattānaṃ. ‘‘Bhavanikanti nāma hotī’’ti bhavasaṅkhātaṃ attano khandhaṃ etaṃ mama, esohamasmi, esome attāti gaṇhantī taṇhā bhavanikanti nāma. Sā nerayikasattānaṃpi atthiyeva. ‘‘Kāme avacaratī’’ti kāmepariyāpannaṃ hoti. Kāme antogadhaṃ hoti. Rūpārūpabhūmīsu uppannaṃpi rūpārūpasaṅkhyaṃ nagacchati. Kāmasaṅkhyameva gacchati. Kāmagaṇanamevagacchatīti attho. ‘‘Tīsubhavesu uppannānipī’’ti kāmarūpārūpasattasantānesu uppannānipi na tatrapariyā pannāneva honti. Tatra apariyāpannāneva hontīti adhippāyo. ‘‘Kāmāvacaratāpattidoso’’ti kāmāvacara dhammāti vattabbatā pattidoso. ‘‘Rūpāvacaratādimuttidoso’’ti ime rūpāvacara dhammā na honti, arūpāvacara dhammā na honti, lokuttara dhammā na hontīti evaṃ vattabbatāpatti dosoti vuttaṃ hoti. Esanayo ‘‘rūpārūpāvacaratāpatti doso kāmāvacaratāmutti doso’’ tipadesu . Avacarasaddassa uppannatthe gahitepi etedosā nāpajjanti. Kasmā, loke yebhūyyanayatabbahulanayānaṃpi sabbhāvāti imamatthaṃ vadanto ‘‘nanuyebhūyya vuttivasenapī’’tiādimāha. Tattha ‘‘kesañcī’’ti kesañci puggalānaṃ vā dhammānaṃ vā. Yathāmigaluddako gāme carantopi vane caraṇabahulattā vanacarakoti nāmaṃ labhati. Rājahatthī aññattha carantopi saṅgāme caraṇabahulattā saṅgāmāvacaroti nāmaṃ labhati. Ayaṃ yebhūyyanayo nāma. Yasmiṃ vane ambarukkhāpi atthi, aññarukkhāpi atthi. Ambarukkhabahulattā pana taṃ vanaṃ ambavananti nāmaṃ labhati. Evaṃ simbalivanādīsu. Ayaṃ tabbahulanayo. Idha pana bhūmiyo tabbahulanayena kāmarūpārūpa nāmaṃ labhanti, dhammā yebhūyyanayena kāmāvacarādi nāmaṃ labhantīti. Evaṃ gahite sati, te dosānā pajjantīti imamatthaṃ dassetuṃ ‘‘tasmā idhapi…pe… dosotī’’tiāha. ‘‘Nā’’ti na kocidoso natthi. Atthi evāti adhippāyo. ‘‘Tasmāssā’’ti ettha ‘‘assā’’ti avacarasaddassa. ‘‘Tathā atthaṃ aggahetvā’’ti uppajjanatthaṃ aggahetvā. ‘‘Pariggāhiniyā kāmataṇhāya kato’’ti tathā pariggāhiniyā kāmataṇhāya gocaravisayattātāyataṇhāya katonāma hoti. Etena kāmetīti kāmo, kāmataṇhā. Avacarati etthāti avacaraṃ. Kāmassa avacaranti kāmāvacaraṃ. Kāma taṇhāya gocaravisayattā kāmāvacaranti ayamatthopi sijjhati.

Rūpeavacaratīti rūpāvacaraṃ. ‘‘Rūpe’’ti soḷasavidhāyarūpabhūmiyā. ‘‘Avacaratī’’ti tattha pariyāpannabhāvena pavattati. Arūpe avacaratīti arūpāvacaraṃ. ‘‘Arūpe’’ti catubbidhāya arūpabhūmiyā. ‘‘Avacaratī’’ti tattha pariyāpannabhāvena pavattatīti imamatthaṃ vadati ‘‘rūpārūpāvacaresupi ayaṃnayo netabbo’’ti. Rūpe bhavo rūpaṃ. Rūpataṇhā. Arūpe bhavo arūpaṃ, arūpataṇhā. Rūpassa avacaraṃ rūpāvacaraṃ. Arūpassa avacaraṃ arūpāvacaranti imamatthaṃ dīpeti ‘‘tesu panā’’tiādinā. ‘‘Atrā’’ti imasmiṃ ṭhāne. Yadipi lobho, rāgo, kāmo, taṇhā, tisabbampetaṃ lobhassavevacanaṃ hoti. Rūparāgo arūparāgoti pana visuṃ vibhattattā idha kāmasaddena taṃ daññolobho gayhati. ‘‘Sabbopi lobho’’ti etenasassatuccheda diṭṭhisahagatopi saṅgahitoti daṭṭhabbaṃ.

19. ‘‘Rūpārūpasaddā tāsu bhūmīsu niruḷhā’’ti animittā hutvā niruḷhāti adhippāyo. Idāni sanimittaṃ nayaṃ vadati ‘‘apicā’’tiādinā. ‘‘Nissayopacāro’’ti ṭhānūpacāro, yathā sabbogāmo āgatoti. ‘‘Nissito pacāro’’ti ṭhānyūpacāro. Yathā dhajā āgacchantīti. ‘‘Yaṃ etasmiṃ antare’’ti ye etasmiṃ antare khandhadhātu āyatanā. Yaṃ rūpaṃ, yā vedanā, yāsaññā, ye saṅkhārā, yaṃviññāṇanti yojanā. ‘‘Suvisada’’nti yebhūyyādi nayehi anākulattāsuvisuddhaṃ. ‘‘Kiṃ vikkhepenā’’ti cittavikkhepena kiṃ payojananti attho.

20. ‘‘Lujjanappalujjanaṭṭhenā’’ti bhijjanappabhijjanaṭṭhena. ‘‘Yatthā’’ti yasmiṃ tebhūmake dhammasamūhe. ‘‘Nivisatī’’ti niccaṃ visati, upagacchati. ‘‘Tassā’’ti micchāggāhassa. ‘‘Tesa’’nti lokuttara dhammānaṃ. ‘‘Yesa’’nti lokiya dhammānaṃ. ‘‘Lujjana’’nti khaṇikabhaṅgena bhijjanaṃ. ‘‘Palujjana’’nti saṇṭhānabhedena santaticchedena nānappakārato bhijjanaṃ. Nibbānaṃ pana idha na labbhati cittasaṅgahādhikārattāti adhippāyo. So ca apariyāpannabhāvo, visuṃ ekācatutthī avatthā bhūmināmāti yojanā.

Catubbhūmivibhāgavaṇṇanā niṭṭhitā.

21. ‘‘Hīna’’nti saddhāsatiādīhi sobhaṇadhammehi ayuttattāhīnaṃ. ‘‘Sabbahīna’’nti lobhādīhi pāpadhammehi yuttattā sabba cittehi hīnataraṃ. ‘‘Tadattho’’ti uparimānaṃ cittānaṃ sobhaṇasaññākaraṇasukhattho. ‘‘Ādito’’tiādimhi. ‘‘Vīthicittavasenāti etaṃ mama, esohamasmi, esome attāti evaṃ pavattassa bhavanikanti javanavīthicittassa vasena. Evañcasati, kiṃ kāraṇaṃ lobhamūlacittassapathamaṃ vacaneti āha ‘‘akusalesu panā’’tiādiṃ .‘‘Dvīhivaṭṭamūlehī’’ti lobhamohasaṅkhātehi dvīhi vaṭṭamūlehi.

22. ‘‘Siniddhacitta’’nti sātavedanāyuttattālūkhacittaṃ na hotīti adhippāyo. Sumanassabhāvoti vutte kāyikasukhavedanāyapi pasaṅgo siyāti vuttaṃ ‘‘mānasika…pe… nāma’’nti. ‘‘Sumanābhidhānassā’’ti sumananāmassa. ‘‘Pavattinimitta’’nti pavattiyā āsanna kāraṇaṃ. Kathaṃ pana bhāvo pavattinimittaṃ nāmahotīti āha ‘‘bhavanti…pe… katvā’’ti. Nimitte bhummaṃ. Tathāhi bhāvo nāma saddappavattinimittanti vuttaṃ. Idāni nimitta lakkhaṇaṃ dassento ‘‘yathāhī’’tiādimāha. ‘‘Tatthā’’ti tasmiṃ payoge. ‘‘Danta nimitta’’nti dantakāraṇā. ‘‘Taṃ vedanā nimitta’’nti taṃ vedanākāraṇā. Ettha siyā, ‘‘etasminti nimitte bhumma’’nti vuttaṃ, nimittañcanāma akārakaṃ asādhanaṃ, taṃ kathaṃ sādhanaviggahe yujjatīti. Adhikaraṇa sādhanānurūpattā saddappavattinimittassāti daṭṭhabbaṃ. Etenāti ca etasmāti ca hetu atthe ubhayavacananti vadanti. Āsannahetu nāmasādhanarūpo bhavatīti tesaṃ adhippāyo. Suṭṭhu karoti, pakatipaccayena anipphannaṃ kammaṃ attano balena nipphādetīti saṅkhāro. ‘‘Pubbābhisaṅkhāro’’ti pubbabhāge abhisaṅkhāro. Payojeti niyojetīti payogo. Upeti phalasaṅkhāto attho etenāti upāyo. ‘‘Āṇattiyāvā’’ti pesanāyavā. ‘‘Ajjhesanena vā’’ti āyācanena vā. ‘‘Tajjetvā vā’’ti bhayaṃ dassetvā vā. ‘‘Taṃ taṃ upāyaṃ pare ācikkha’’nti. Kathaṃ ācikkhantīti āha ‘‘akaraṇe’’tiādiṃ. ‘‘Tasmiṃ tasmiṃ kamme payojetītikatvā idha saṅkhāro nāmā’’ti yojanā. ‘‘Paccaya gaṇo’’ti pakatipaccayagaṇo. ‘‘Tenā’’ti saṅkhārena. ‘‘Sādhāraṇo’’ti kusalākusalābyākatānaṃ sādhāraṇo. ‘‘Duvidhena saṅkhārenā’’ti payogena vā upāyena vā. ‘‘Yo pana tenasahito’’tiādinā pubbevuttamevatthaṃ pakārantarenapākaṭaṃ kātuṃ ‘‘sopana yadā’’tiādi vuttaṃ. ‘‘Itī’’tiādi laddhaguṇa vacanaṃ. ‘‘Paccayagaṇassevanāma’’nti paccayagaṇasseva visesa nāmanti vuttaṃ hoti. Uppannatthe ikapaccayoti kathaṃ viññāyatīti āha ‘‘yasmiṃ samaye’’tiādiṃ. ‘‘Pāḷiya’’nti dhammasaṅgaṇipāḷiyaṃ. ‘‘Asallakkhetvā’’ti acintetvā iccevattho. Sabbametaṃ nayujjatiyeva. Kasmā, pāḷiaṭṭhakathāhi asaṃsandanattā, atthayuttibyañjanayuttīnañca avisadattāti adhippāyo. ‘‘Ta’’nti cittaṃ. ‘‘Etenā’’ti pubbappayogena. ‘‘Yathāvuttanayenā’’ti tikkhabhāvasaṅkhātamaṇḍanavisesena. ‘‘So panā’’ti pubbappayogo pana. ‘‘Itī’’ti tasmā. ‘‘Taṃ nibbattito’’ti tena pubbappayogena nibbattito. ‘‘Virajjhitvā’’ti ayuttapakkhepatitvā. Etenapaṭikkhittā hotīti sambandho. Gāthāyaṃ. ‘‘Cittasambhavī’’ti cittasmiṃ sambhūto. Viseso saṅkhāro nāmāti yojanā. Salomako, sapakkhakotyādīsuviyāti vuttaṃ. Sāsavā dhammā, sārammaṇā dhammātyādīsuviyāti pana vutte yuttataraṃ. ‘‘Pāḷiaṭṭhakathā siddha’’nti pāḷiaṭṭhakathāto siddhaṃ. Apicayatthavisuddhimaggādīsu asaṅkhāraṃ cittaṃ, sasaṅkhāraṃ cittanti āgataṃ. Tattha ayaṃ pacchimanayo yutto. Upāyasamuṭṭhitassa anekasatasambhavato ‘‘idañca nayadassanamevā’’ti vuttaṃ. ‘‘Udāsinabhāvenā’’ti majjhattabhāvena. ‘‘Yato’’ti yasmā. Vikārapatto hoti. Tato adhimattapassanaṃ viññāyatīti yojanā.

23. Idāni sahagatavacana sampayuttavacanāni vicārento ‘‘etthacā’’tiādimārabhi. ‘‘Na pana te bhedavantā hontī’’ti kasmā vuttaṃ. Na nu tepicakkhu samphasso, sotasamphasso, tiādinā ca, kāmavitakko, byāpādavitakko, tiādinā ca, dukkhe aññāṇaṃ, dukkhasamudaye aññāṇa, ntiādināca bhedavantā hontīti. Saccaṃ. Te pana bhedā imaṃ cittaṃ bhinnaṃ na karonti. Tasmā te bhedavantāna hontīti vuttā. Na ca tesaṃ ayaṃ vikappo atthīti sambandho. ‘‘Imasmiṃ citte’’ti lobhamūlacitte. ‘‘Katthacī’’ti kismiñci citte. Yevāpanāti vutte sudhammesu āgatāniyevāpanakāni. ‘‘Aññehī’’ti dosamūlamohamūlehi. Nanutānipi idha gahetabbānīti sambandho. ‘‘Nā’’ti na gahetabbāni. Kasmāti āha ‘‘tesuhī’’tiādiṃ . Tepi idha nagahetabbā siyuṃ. Na pana na gahetabbā. Kasmā, vedanāya ca sayaṃ bhedavantattā, diṭṭhisaṅkhārānañca vikappasabbhāvāti adhippāyo.

24. ‘‘Somanassassakāraṇa’’nti somanassuppattiyā kāraṇaṃ. Somanassuppattiyā kāraṇe vutte taṃ sahagata cittuppattiyāpikāraṇaṃ siddhaṃ hotīti katvā tameva vuttanti daṭṭhabbaṃ. Tenāha ‘‘somanassappaṭisandhikohī’’tiādiṃ. Hīnena vā…pe… ārammaṇena samāyogo, tena samāyuttassāpi cittaṃ uppajjamānantiādinā vattabbaṃ. Tathā byasanamuttiyaṃpi. Upekkhākāraṇe ‘‘byasanamuttī’’ti idaṃ domanassappasaṅgaparihāravacanaṃ. Ajjhāsayovuccati ajjhāvuttaṃ gehaṃ. Diṭṭhisaṅkhāto ajjhāsayoyassāti diṭṭhajjhāsayo. Tassa bhāvo diṭṭhajjhāsayatā. ‘‘Ayoniso ummujjana’’nti anupāyato ābhujanaṃ, manasikaraṇaṃ. ‘‘Cintā pasutavasenā’’ti gambhīresu dhammesu cintāpasavanavasena, vīmaṃsā vaḍḍhanavasena. ‘‘Diṭṭhakāraṇamevā’’ti diṭṭhaṃ kāraṇappaṭirūpakameva. Tenāha ‘‘sāratosaccato ummujjana’’nti. ‘‘Tabbiparītenā’’ti tato viparītena. Adiṭṭhajjhāsayatā, diṭṭhivipannapuggalaparivajjanatā, saddhammasavanatā, sammāvitakkabahulatā, yoniso ummujjanañca diṭṭhivippayogakāraṇanti vattabbaṃ.

‘‘Imesaṃ pana cittānaṃ uppattividhānaṃ visuddhimaggegahetabba’’nti visuddhi maggekhandha niddesato gahetabbaṃ. Vuttañhitattha. Yadā hinatthikāmesu ādīnavotiādinānayena micchādiṭṭhiṃ purekkhitvā haṭṭhatuṭṭho kāmevā paribhuñjati, diṭṭhamaṅgalādīni vā sāratopacceti sabhāva tikkhena anussāhitenacittena. Tadā pathamaṃ akusala cittaṃ uppajjati. Yadā mandena samussāhitena cittena, tadādutīyaṃ. Yadā micchā diṭṭhiṃ apurekkhitvā kevalaṃ haṭṭhatuṭṭho methunaṃ vā sevati, para sampattiṃ vā abhijjhāyati, parabhaṇḍaṃ vā harati sabhāvatikkheneva anussāhitena cittena. Tadā tatīyaṃ. Yadā mandena samussāhitenacittena, tadā catutthaṃ. Yadā pana kāmānaṃ vā asampattiṃ āgamma aññesaṃ vā somanassahetūnaṃ abhāvena catūsupi vikappesu somanassarahitāhonti , tadāsesāni cattāri upekkhāsahagatāni uppajjantīti.

Lobhamūlacittavaṇṇanā niṭṭhitā.

25. Dosamūlacitte. ‘‘Virūpa’’nti duṭṭhaṃ, luddaṃ. Dummanassa bhāvoti vutte kāyikadukkhavedanāyapi pasaṅgo siyāti vuttaṃ ‘‘mānasika…pe… nāma’’nti. Paṭihaññati bādhati. ‘‘Santatte’’ti santāpite.

26. ‘‘Bhedakaro’’ti aññamaññavisesakaro. ‘‘Bhedakarāna hontī’’ti imassa cittassa aññamaññavisesakarāna honti. Domanassaggahaṇaṃ pasaṅganivattanatthaṃ gahitanti yojanā. Pasaṅgoti canānappakārato sajjanaṃ lagganaṃ. Kathaṃ pasaṅgoti āha ‘‘yadāhī’’tiādiṃ. ‘‘Tuṭṭhiṃ pavedentī’’ti tuṭṭhāmayaṃ imesaṃ maraṇenātiādi cikkhanti. Evaṃ sahagatappasaṅgaṃ nivattetvā sampayuttappasaṅgaṃ nivattetuṃ ‘‘paṭighaggahaṇaṃpī’’tiādi vuttaṃ. Tiracchānagatapāṇavadhe apuññaṃ nāma natthi. Ādikappato paṭṭhāya manussānaṃ yathākāma paribhogatthāya lokissariyenathāvaraṭṭhāyinā nimmitattāti adhippāyo. ‘‘Vissaṭṭhā’’ti anāsaṅkā. ‘‘Aññevā’’ti aññe vā jane. Vimati eva vematikaṃ. Vematikaṃ jātaṃ yesaṃ te vematikajātā. Purimacittassalobhasahagatabhāvo imāniaṭṭhapi lobhasahagatacittānināmāti iminā cūḷanigamane neva siddhoviyāti yojanā. Cūḷanigamanena paṭighasampayutta bhāvesiddhe domanassasahagatabhāvopi tenasiddho yevāti katvā ‘‘tesaṃ gahaṇaṃ’’ti vuttaṃ. ‘‘Tesa’’nti donassapaṭighānaṃ. Imasmiṃ citte issāmacchariyakukkuccānicathinamiddhāni ca aniyatayogīni ca honti yevāpanakāni ca. Tenāha ‘‘purimacitte’’tiādiṃ. Domanassaṃ imasmiṃ citte atthi, aññacittesu natthi, tasmā asādhāraṇa dhammo nāma. Anaññasādhāraṇa dhammotipi vuccati. ‘‘Yathātaṃ’’ti taṃ nidassanaṃ tadudāharaṇaṃ yathā katamanti attho. ‘‘Upalakkhetī’’ti saññāpeti. Ātapaṃtāyatirakkhatīti ātapattaṃ. Setacchattaṃ. Laddhaṃ ātapattaṃ yenāti laddhātapatto. Rājakumāro. So ātapattaṃ laddhoti vutte sabbaṃ rājasampattiṃ laddhoti viññāyati. Tasmā idaṃ upalakkhaṇa vacanaṃ jātanti daṭṭhabbaṃ. ‘‘Ubhinna’’nti dvinnaṃ domanassa paṭighānaṃ. Pubbe domanassasahagatanti vatvā nigamane paṭighasampayuttacittānīti vuttattā ‘‘imassa…pe… siddhito’’ti vuttaṃ.

27. ‘‘Aniṭṭhalokadhammehī’’ti alābho ca, ayasoca, nindāca, dukkhañcāti catūhi aniṭṭhalokadhammehi. ‘‘Taṃ kutettha labbhā’’ti ahaṃ alābhādīhi māsamāgacchīti patthentassapi kutomeetthaloketaṃ patthanā pūraṇaṃ sabbakālaṃ labbhāti attho. ‘‘Labbhā’’ti ca kammatthadīpakaṃ pāṭipadikapadaṃ. Imesaṃ uppattividhānaṃ visuddhimagge saṅkhepatova vuttaṃ tassa pāṇāti pātādīsu tikkhamandappavattikāle pavattiveditabbāti.

Dosamūlacittavaṇṇanā niṭṭhitā.

28. Mohamūlacitte. ‘‘Mūlantaravirahenā’’ti aññamūlavirahena. Saṃsappatīti saṃsappamānā. Evaṃ nu kho, aññathānu khoti evaṃ dvidhā erayati kampatīti attho. Vikkhipatīti vikkhipamānaṃ. ‘‘Niyamanattha’’nti idaṃ vicikicchāsampayuttaṃ nāmāti niyamanatthaṃ. Idañhi paṭighasampayuttaṃ viya nigamanena siddhaṃ na hoti. ‘‘Idha laddhokāsaṃ hutvā’’ti mūlantara virahattā eva idhaladdhokāsaṃ hutvā. Pakati sabhāvabhūtaṃ, iti tasmā natthīti yojanā. ‘‘Anosakkamāna’’nti pacchato anivattamānaṃ. ‘‘Asaṃsīdamāna’’nti heṭṭhato apatamānaṃ. Ubhayena abbocchinnanti vuttaṃ hoti. ‘‘Atisammuḷhatāyā’’ti mūlantara virahena mohena atisammuḷhatāya. ‘‘Aticañcalatāyā’’ti saṃsappamānavikkhipamānehivicikicchuddhaccehi aticañcalatāya. ‘‘Sabbatthapī’’ti sabbesupi ārammaṇesu. Aṭṭhakathāyaṃ saṅkhāra bhedena avijjāya duvidhabhāvova vutto. Kathaṃ vutto. Avijjā appaṭipatti micchā paṭipattito duvidhā tathā sasaṅkhā rāsaṅkhāratoti vutto. ‘‘Tividhabhāvovā’’ti imasmiṃ cittesaṅkhāravimuttāya avijjāya saddhiṃ tividhabhāvova. Imesaṃ dvinnaṃ cittānaṃ uppattividhānaṃ visuddhimaggesaṅkhepatovavuttaṃ tassaasanniṭṭhānavikkhepakālepavatti veditabbāti.

29. ‘‘Sabbathāpī’’ti nipātasamudāyo vā hotu aññamaññavevacano vā, visuṃ nipātovāti evaṃ sabbappakāratopi. Akusalapade akāro viruddhattho. Yathā amitto, asuro, tidassetuṃ ‘‘akusalānī’’tiādimāha. ‘‘Paṭiviruddhabhāvo’’ti mohādīhi akusalehi viruddhabhāvo. Bhāvanaṃnārahantīti ‘‘abhāvanārahā’’. Kathaṃ pana bhāvanaṃnārahantīti āha ‘‘punappuna’’ntiādiṃ. ‘‘Niyāmaṃ okkamantāpī’’ti pañcānantariya kammabhāvena niyatamicchādiṭṭhibhāvena ca niyāmaṃ okkamantāpi. Apāyaṃ bhajantīti apāyabhāgino. Kammakārakā. Tesaṃ bhāvo. Tāya. ‘‘Vaṭṭasotaniyate’’ti saṃsāravaṭṭa sotasmiṃ niyate. ‘‘Thiratarapattā’’ti samādhivasena thiratarabhāvaṃ pattā. Idāni tamevatthaṃ pakārantarena vibhāvetuṃ ‘‘apicā’’tiādimāha. ‘‘Siyu’’nti padaṃ dhātupaccayehi siddhaṃ nipphannapadaṃ nāma nahoti. Kasmā, idhaparikappatthassa asambhavato. Nipātapadaṃ hoti. Kasmā, anekatthatā sambhavato. Idha pana bhavanti saddena samānattho. Tenāha ‘‘nipātapadaṃ idha daṭṭhabba’’nti.

Akusalavaṇṇanā.

30. Ahetukacitte. ‘‘Sabbanihīna’’nti sabbacittehi hīnaṃ. Puna ‘‘sabbanihīna’’nti sabbāhetukehi hīnaṃ. ‘‘Ta’’nti akusala vipākaṃ.

31. Suttapāḷiyaṃ, ‘‘kaṭṭha’’nti sukkhadāruṃ. ‘‘Sakalika’’nti chinditaphālitaṃ kaṭṭhakkhaṇḍakaṃ. ‘‘Thusa’’nti vīhisuṅkaṃ. ‘‘Saṅkāra’’nti kacavaraṃ. Cakkhuñcarūpe ca paṭicca yaṃviññāṇaṃ uppajjati. Taṃ cakkhuviññāṇantveva vuccatītiādinā yojetabbaṃ. Tattha ‘‘rūpe’’ti rūpārammaṇāna . ‘‘Sadde’’tiādīsupi esanayo. Ettha ca viññāṇāni ekavatthu nissitāni honti. Tasmā vatthu dvāresu ekavacanaṃ vuttaṃ. Ārammaṇāni pana ekaviññāṇenāpi bahūni gahitāni. Tasmā ārammaṇesu bahuvacanaṃ. ‘‘Dukkhayatī’’ti dukkhaṃ karoti. Nāmadhātu padañhetaṃ. Yathā attānaṃ sukheti vīṇetīti saddavidū. Dhātupāṭhesu pana sukhadukkhatakkiriyāyaṃti vuttaṃ. Takkiriyāti ca sukhakiriyā dukkha kiriyāti attho. Sātakiriyā assātakiriyāti vuttaṃ hoti. Ca saddo okāsatthoti katvā ‘‘dukkaraṃ okāsadāna’’nti vuttaṃ.

32. ‘‘Cakkhussa asambhinnatā’’ti cakkhupasādarūpassa abhinnatā. Tasmiñhi bhinnesati andhassa cakkhussa rūpāninupaṭṭhahantīti. ‘‘Sotassaasambhinnatā’’tiādīsupi esanayo. ‘‘Ālokasannissayappaṭilābho’’ti cakkhu ca ālokesati kiccakārī hoti. Asati nahoti. Tathā rūpañca. Tasmā āloko tesaṃ visayavisayībhāvūpagamane sannissayo hoti. Tassa ālokasannissayassa paṭilābho. Esanayo ākāsasannissayādīsu. Imesaṃ aṅgānaṃ yutti dīpanā uparirūpasaṅgahe āgamissati. ‘‘Aṭṭhakathāya’’nti aṭṭhasāliniyaṃ. Tattha ‘‘tasmiṃ pana āpātaṃ āgacchantepi ālokasannissaye asati cakkhuviññāṇaṃ nuppajjatī’’ti vacanaṃ asambhāvento ‘‘taṃ vinā ālokenā’’tiādimāha. ‘‘Abhāvadassana para’’nti abhāvadassanappadhānaṃ.

33. Vipākavacanatthe. Vipaccatīti vipākaṃ. Vipaccatīti ca vipakkabhāvaṃ āpajjati. Pubbe katakammaṃ idāni nibbattiṃ pāpuṇātīti vuttaṃ hoti. Idāni tadatthaṃ pākaṭaṃ karonto ‘‘ayañca attho’’tiādimāha. Aṭṭhakathāyaṃ āyūhana samaṅgitāpi āgatā. Idha panasā cetanā samaṅgitāya saṅgahitāti katvā ‘‘catasso samaṅgithā’’ti vuttaṃ. Samaṅgitāti ca sampannatā. ‘‘Taṃ taṃ kammāyūhana kāle’’ti pāṇāti pātādikassa tabbiramaṇādikassa ca tassa tassa duccaritasucaritakammassa āyūhanakāle. Samuccinanakāleti attho. ‘‘Sabbaso abhāvaṃ patvāna nirujjhatī’’ti yathā abyākata dhammānirujjhamānā sabbaso abhāvaṃ patvā nirujjhanti. Tathā nanirujjhantīti adhippāyo. ‘‘Sabbākāra paripūra’’nti pāṇātipātaṃ karontassa kammānu rūpābahūkāya vacīmano vikārā sandissanti. Esanayo adinnādānādīsu. Evarūpehi sabbehi ākāra vikārehi paripūraṃ. ‘‘Nidahitvā vā’’ti saṇṭhapetvā eva. ‘‘Yaṃsandhāyā’’ti yaṃkiriyāvisesanidhānaṃ sandhāya.

Gāthāyaṃ. ‘‘Sajjū’’ti imasmiṃ divase. ‘‘Khīraṃ vamuccatī’’ti yathā khīraṃ nāma imasmiṃ divase muccati. Pakatiṃ jahati. Vipariṇāmaṃ gacchati. Na tathā pāpaṃ kataṃ kammanti yojanā. Kathaṃ pana hotīti āha ‘‘dahantaṃ bālamanvetī’’ti. ‘‘Bhasmāchannovapāvako’’ti chārikā channoviya aggi. ‘‘So panā’’ti kiriyā viseso pana. ‘‘Visuṃ eko paramattha dhammotipi saṅkhyaṃ na gacchatī’’ti visuṃ sampayutta dhamma bhāvena saṅkhyaṃ na gacchatīti adhippāyo. So hi kammapaccayadhammattā paramattha dhammo na hotīti na vattabbo. Tenāha ‘‘anusayadhātuyo viyā’’ti. ‘‘So’’ti kiriyāviseso. ‘‘Ta’’nti kammaṃ vā, kammanimittaṃ vā, gatinimittaṃ vā. ‘‘Tadā okāsaṃ labhatī’’ti vipaccanatthāya okāsaṃ labhati. Okāsaṃ labhitvā paccupaṭṭhātīti adhippāyo. ‘‘Tatthā’’ti tāsu ca tūsusamaṅgitāsu. ‘‘Itī’’ti laddhaguṇavacanaṃ. ‘‘Evañca katvā’’tiādi puna laddhaguṇavacanaṃ. ‘‘Pāḷiya’’nti dhammasaṅgaṇi pāḷiyaṃ. ‘‘Kammasantānato’’ti arūpasantānaṃ eva vuccati. ‘‘Ye panā’’ti ganthakārā pana. ‘‘Tesa’’nti ganthakārānaṃ. Āpajjatīti sambandho. Tesaṃ vādeti vā yojetabbaṃ. Yañcaupamaṃ dassentīti yojanā. ‘‘Tatthā’’ti tasmiṃ vacane. Na ca na labhantīti yojanā. ‘‘Tadā’’ti tasmiṃ pariṇatakāle. ‘‘Nāḷa’’nti pupphaphalānaṃ daṇḍakaṃ.

34. ‘‘Sambhavo’’ti pasaṅgakāraṇaṃ. Abhivisesena caraṇaṃ pavattanaṃ abhicāro. Visesa vutti. Na abhicāro byabhicāro. Sāmañña vutti. Pakkhantarena sādhāraṇatāti vuttaṃ hoti. Pakkhantarena sādhāraṇatā nāmapakkhantarassa nānappakārato sajjanameva lagganamevāti vuttaṃ byabhicārassāti pasaṅgassa iccevatthoti. Etthacātiādinā sambhavabyabhicārānaṃ abhāvameva vadati. Akusalahetūhi ca sahetukatā sambhavo natthīti sambandho. ‘‘Tesa’’nti akusalavipākānaṃ. ‘‘Abyabhicāroyevā’’ti byabhicārarahitoyeva.

35. ‘‘Pañcadvāre uppanna’’nti pañcadvāravikāraṃ paṭicca uppannattā vuttaṃ. Tenāha ‘‘tañhī’’tiādiṃ. Esanayo manodvārāvajjanepi.

Yadi hi ayamatthosiyā, evañcasati, ayamattho āpajjatīti sambandho. ‘‘Tesa’’nti vīthicittānaṃ. Uppādasaddoniyatapulliṅgoti katvā ‘‘ṭīkāsu pana…pe… niddiṭṭhaṃ’’ siyāti vuttaṃ. ‘‘Vuttanayenā’’ti sampayuttahetuvirahatoti vuttanayena. Vipaccana kiccaṃ nāma vipākānaṃ kiccaṃ. Vipākuppādanakiccaṃ nāma kusalākusalānaṃ kiccaṃ. ‘‘Taṃ taṃ kiriyāmattabhūtānī’’ti āvajjana kiriyā hasanakiriyāmattabhūtāni. Paṭisandhibhavaṅgacuticittāni nāma kevalaṃ kammavegukkhittabhāvenasantānepatitamattattā dubbala kiccāni honti. Pañca viññāṇāni ca asārānaṃ abalānaṃ pasādavatthūnaṃ nissāya uppannattā dubbalavatthukāni honti. Sampaṭicchanādīni ca pañcaviññāṇānubandha mattattā dubbala kiccaṭṭhānāni honti. Tasmā tāni sabbāni attano ussāhenavinā kevalaṃ vipaccanamattena pavattanti. ‘‘Vipākasantānato’’ti pañcadvārāvajjanañca manodvārāvajjanañca bhavaṅgavipākasantānato laddhapaccayaṃ hoti. Voṭṭhabbanaṃ pañcaviññāṇādi vipākasantānato laddhapaccayaṃ. ‘‘Itarāni panā’’ti hasituppādacitta mahākiriyacittādīni. ‘‘Niranusayasantāne’’ti anusayarahite khīṇāsavasantāne. ‘‘Ussāharahitāni evā’’ti yathā rukkhānaṃ vātapupphāni nāma atthi. Tāni phaluppādakasineharahitattā phalāni na uppādenti. Tathā tāni ca vipākuppādakataṇhāsineharahitattā ussāhabyāpāra rahitāni eva.

36. Vedanāvicāraṇāyaṃ. ‘‘Picupiṇḍakānaṃ viyā’’ti dvinnaṃ kappāsapicupiṇḍakānaṃ aññamaññasaṅghaṭṭanaṃ viya upādārūpānañca aññamaññasaṅghaṭṭanaṃ dubbalamevāti yojanā. ‘‘Tesaṃ ārammaṇabhūtāna’’nti tiṇṇaṃ mahābhūtānaṃ. ‘‘Kāyanissayabhūtesū’’ti kāyanissayamahābhūtesu .‘‘Tehī’’ti pañcaviññāṇehi. ‘‘Purimacittenā’’ti sampaṭicchanacittato. ‘‘Ta’’nti akusalavipākasantīraṇaṃ. Paṭighena vinā nappavattati. Kasmā nappavattatīti āha ‘‘ekantākusalabhūtenā’’tiādiṃ. ‘‘Abyākatesu asambhavato’’ti abyākata cittesu yujjituṃ asambhavato. Kammānubhāvato ca muñcitvā yathāpurimaṃ vipākasantānaṃ kammānubhāvena pavattaṃ hoti. Tathā appavattitvāti adhippāyo. ‘‘Kenacī’’ti kenaci cittena. ‘‘Visadisacittasantāna parāvaṭṭanavasenā’’ti purimenavipāka citta santānena visadisaṃ kusalādi javana cittasantānaṃ parato āvaṭṭā pana vasena. Tathāhidaṃ cittadvayaṃ pāḷiyaṃ āvaṭṭanā, anvāvaṭṭanā, ābhogo, samannāhāroti niddiṭṭhaṃ. ‘‘Sabbatthāpī’’ti iṭṭhārammaṇepi aniṭṭhārammaṇepi. ‘‘Attano pacchā pavattassa cittassa vasenā’’ti attano pacchā pavattaṃ cittaṃ paṭicca na vattabboti adhippāyo. ‘‘Attano paccayehi eva so sakkā vattu’’nti attano paccayesu balavantesu sati, balavā hoti. Dubbalesu sati, dubbalo hotīti sakkāvattunti adhippāyo. ‘‘Visadisa cittasantāna’’nti voṭṭhabbanakiriyacittasantānaṃ.

37. Saṅkhāra vicāraṇāyaṃ ‘‘vipākuddhāre’’ti aṭṭhasāliniyaṃ vipākuddhāra kathāyaṃ. ‘‘Ubhayakammenapī’’ti sasaṅkhārika kammenapi, asaṅkhārika kammenapi. ‘‘Therenā’’ti mahādattattherena. ‘‘Tadubhayabhāvābhāvo’’ti sasaṅkhārika asaṅkhārikabhāvānaṃ abhāvo. ‘‘Tānipi hi aparibyattakiccāniyevā’’ti ettha āvajjana dvayaṃ javanānaṃ purecārika kiccattā aparibyattakiccaṃ hotu. Hasituppādacittaṃ pana javanakiccattā kathaṃ aparibyattakiccaṃ bhaveyyāti. Tampi sabbaññutaññāṇādīnaṃ anucārikamattattā aparibyattakiccaṃ nāma hotīti. ‘‘Aṭṭhamahāvipākesu viya vattabbo’’ti mahāvipākānaṃ sasaṅkhārikā saṅkhārikabhāvo purimabhave maraṇāsannakāle ārammaṇānaṃ payogena saha vā vinā vā upaṭṭhānaṃ paṭicca vutto, tathā vattabboti adhippāyo.

38. ‘‘Dubbala kammanibbattesū’’ti paṭisandhi bhavaṅga cutikiccāni sandhāya vuttaṃ. ‘‘Dubbalavatthu kiccaṭṭhānesū’’ti cakkhādivatthukesu āvajjanādi dubbalakicca dubbalaṭṭhānikesu. ‘‘Tatthā’’tiādinā tadatthaṃ vivarati. Tattha ‘‘vikkhepayutta’’nti vikkhepakiccena uddhaccenayuttaṃ hutvā. ‘‘Kappaṭṭhitikaṃ’’ nāma saṅghabhedakammaṃ. Chasuvatthu rūpesu hadayavatthumeva suvaṇṇarajataṃ viya sāravatthu hoti. Itarāni phalikāniviya pasādamattattā asārāni hontīti vuttaṃ ‘‘cakkhādīsu dubbalavatthūsū’’ti. Dassanādīni ca kiccāni javana kiccassa purecarattā khuddakiccāni honti. Tenāha ‘‘dassanādīsū’’tiādiṃ.

39. Idha dīpaniyaṃ iccevanti padaṃ aṭṭhārasātipadassavisesananti katvā ‘‘sabbathāpīti padassa…pe… veditabbo’’ti vuttaṃ. Vibhāvaniyaṃ pana taṃ sabbathāpīti padassa visesananti katvā ‘‘sabbathā pītikusalākusalavipākakiriyābhedenā’’ti vuttaṃ.

Ahetukacittavaṇṇanā niṭṭhitā.

40. Sobhaṇacittesu. Avuttāpi siddhā hoti. Yathā aṭṭhacittāni lokuttarānīti ca vutte avuttepisijjhanti sesacittāni lokiyānīti ca sauttarānīti cāti adhippāyo. ‘‘Attasamaṅgīno’’ti attanā pāpakammena samannāgate. ‘‘Anicchante yevā’’ti sacepi avīcinimittassādavatthu viya keci icchantu. Ajānantānaṃ pana icchā appamāṇanti adhippāyo. ‘‘Sobhagga pattiyā’’ti ettha subhagassa bhāvo sobhagganti viggaho. Subhagassāti ca susirikassa.

41. ‘‘Yāthāvato’’ti yathā sabhāvato. Ettha siyā jānātīti ñāṇanti vuttaṃ, kiṃ sabbaṃ ñāṇaṃ yāthāvato jānātīti. Kiñcettha. Yadi sabbaṃ ñāṇaṃ yāthāvato jānāti. Evaṃ sati, ñāṇena cintentānaṃ ajānanaṃ nāma natthi, virajjhanaṃ nāma natthīti āpajjati. Atha sabbaṃ ñāṇaṃ yāthāvato na jānāti, katthaci jānāti, katthaci na jānāti. Evañcasati, yattha jānāti, tattheva taṃ ñāṇaṃ hoti. Yattha na jānāti, tattha taṃ ñāṇameva na hotīti āpajjatīti. Vuccate . Ñāṇena cintessāmīti cintentānaṃpi yattha yattha yāthāvato jānanaṃ na hoti, tattha tattha ñāṇa vippayutta cittaṃ hoti. Ñāṇappaṭi rūpakā ca dhammā atthi cittañca vitakko ca, vicāro ca, diṭṭhi ca. Etehi cintentāpi ahaṃ ñāṇena cintemīti maññanti. ‘‘Deyya dhammapaṭiggāhaka sampattī’’ti deyyadhamma vatthu sampatti, paṭiggāhaka puggala sampatti. ‘‘Abyāpajjalokūpapattitā’’ti ettha abyāpajjaloko nāma kāyikadukkha cetasika dukkha rahito uparidevaloko vā brahmaloko vā. Upapajjanaṃ upapatti. Paṭisandhivasena upagamananti attho. Abyāpajjalokaṃ upapatti yassa so abyāpajja lokūpapatti. Tassa bhāvoti viggaho. ‘‘Kilesa dūratā’’ti samāpatti balena vā, aññatarappaṭipattiyā vā, vikkhambhita kilesatā vā, ariyamaggena samucchinna kilesatā vā.

Tesaṃ uppatti vidhānaṃ visuddhi magge khandhaniddese evaṃ vuttaṃ. Yadāhi deyyadhamma paṭiggāhakādi sampattiṃ aññaṃ vā somanassahetuṃ āgamma haṭṭhatuṭṭho atthidinnantiādinayappavattaṃ sammādiṭṭhiṃ purekkhitvā asaṃsīdanto anussāhitoparehi dānādīni puññāni karoti, tadāssa somanassasahagataṃ ñāṇa sampayuttaṃ cittaṃ asaṅkhāraṃ hoti. Yadā pana vuttanayena haṭṭhatuṭṭho sammādiṭṭhiṃ purekkhitvā amutta cā gatādivasena saṃsīdamāno vā parehi vā ussāhito karoti, tadāssa tadeva cittaṃ sasaṅkhāraṃ hoti. Imasmiñhi atthe saṅkhāroti etaṃ attano vā paresaṃ vā vasena pavattassa pubbappayogassādhivacanaṃ. Yadā pana ñāti janassa paṭipatti dassanena jātaparicayābāladārakā bhikkhū disvā somanassa jātāsahasā kiñci deva hatthagataṃ dadanti vā vandanti vā, tadā tatīyaṃ cittaṃ uppajjati. Yadā pana dethavandathāti ñātīhi ussāhitā evaṃ paṭipajjanti, tadā catutthaṃ cittaṃ uppajjati. Yadā pana deyyadhamma paṭiggāhakādīnaṃ asampattiṃ aññesaṃ vā somanassahetūnaṃ abhāvaṃ āgamma catūsupi vikappesu somanassarahitā honti. Tadā sesāni cattāri upekkhāsahagatāni uppajjantīti.

42. Aṭṭhapīti ettha pisaddena imāni cittāni na kevalaṃ aṭṭheva honti . Atha kho tato bahūnipi bahutarānipi hontīti imaṃ sampiṇḍanatthaṃ dīpetīti dassetuṃ ‘‘tenā’’tiādivuttaṃ. Dasasu puññakiriyāvatthūsu diṭṭhuju kammaṃ nāma ñāṇa kiccaṃ. Taṃ kathaṃ ñāṇa vippayutta cittehi karontīti. Vuccate. Ñāṇa sampayutta cittehi diṭṭhiṃ ujuṃkarontā tesaṃ antarantarā ñāṇasote patitavasena ñāṇavippayutta cittehipi karontiyeva. Sabbesattā kammassakātiādinā, buddho sobhagavā, svākkhāto so dhammo, suppaṭipanno so saṅgho, tiādinā cāti daṭṭhabbaṃ. Tenāha ‘‘imāni aṭṭha cittānī’’tiādiṃ. Tattha dasapuññakiriyavatthūni nāma ‘dānaṃ, sīlaṃ, bhāvanā, apacāyanaṃ, veyyāvaccaṃ, pattidānaṃ, pattānumodanaṃ, dhammassavanā, dhammadesanā, diṭṭhuju kammaṃ,. Tehi guṇitāni vaḍḍhitāni. Tāni ca aṭṭhachasu ārammaṇesu uppajjanti. Tīṇi ca kammāni karontā te heva aṭṭhahi karonti. Tāniyeva ca sabbāni atthi hīnāni, atthi majjhimāni, atthi paṇītāni. Tasmā puna anukkamena ārammaṇādīhi vaḍḍhanaṃ karoti. Tattha ‘‘tāni ṭhapetabbānī’’ti sambandho. ‘‘Suddhikānī’’ti adhipatīhi amissitāni. ‘‘Iti katvā’’ti iti manasi karitvā. Tathā ñāṇavippayuttāni dvesahassāni sataṃ saṭṭhi ca hontīti yojanā. ‘‘Vīmaṃsāvajjitehī’’ti vīmaṃsādhipati vajjitehi. ‘‘Tathāguṇitānī’’ti sabbāni puññakiriyādīhi samaṃ guṇitāni. ‘‘Kosallenā’’ti kosallasaṅkhātena. ‘‘Nānāvajjanavīthiya’’nti ñāṇavippayutta vīthīhi visuṃ bhūtāya āvajjanāya yutta vīthiyaṃ. ‘‘Tenevā’’ti vīmaṃsādhipatibhūtena teneva upanissayaññāṇena. Evaṃ santepi na sakkābhavitunti sambandho.

43. Vacanatthe ‘‘rujjanaṭṭhenā’’ti tudanaṭṭhena. ‘‘Ahitaṭṭhenā’’ti hitaviruddhaṭṭhena. ‘‘Anipuṇaṭṭhenā’’ti asaṇhā sukhumaṭṭhena. ‘‘Aniṭṭhavipākaṭṭhenā’’ti aniṭṭhaṃ vipākaṃ etesanti aniṭṭha vipākāni. Tesaṃ bhāvo aniṭṭha vipākaṭṭho. Tena aniṭṭha vipākaṭṭhena. ‘‘Tappaṭi pakkhattā’’ti rāgādīhi paṭipakkhattā. Evaṃ pariyāyattha saṅkhātaṃ abhidhānatthaṃ dassetvā idāni aṭṭhakathāsu āgataṃ vacanatthaṃ dasseti kucchitetiādinā. Tattha ‘‘kucchite’’ti jegucchitabbe, nindi tabbe vā. Cālenti tadaṅgappahānavasena, kampenti vikkhambhanappahānavasena, viddhaṃsenti samucchedappahānavasena. ‘‘Tanukaraṇaṭṭhenā’’ti sallikhanaṭṭhena. ‘‘Antakaraṇaṭṭhenā’’ti pariyosānakaraṇaṭṭhena. ‘‘Api cā’’tiādi dīpanīnayadassanaṃ. ‘‘Kosalla sambhūtaṭṭhenā’’ti mahāaṭṭhakathānayo. Tattha, kusalassa paṇḍitassa bhāvo ekāsallaṃ. Ñāṇaṃ. Tena sambhūtaṃ sañjātaṃ kosalla sambhūtaṃ tiviggaho.

44. ‘‘Balavakammenā’’ti tihetu kukkaṭṭha kammena. ‘‘Dubbala kammenā’’ti tihetukomakena vā dvihetuka kusala kammena vā. ‘‘Kehici ācariyehī’’ti moravāpi vāsī mahādattattheraṃ sandhāya vuttaṃ. ‘‘Saṅgahakārenā’’ti bhaddanta buddhaghosattherena. ‘‘Sannihita paccayavasenā’’ti āsanne saṇṭhitapaccaya vasena. Paccuppanna paccayavasenevāti vuttaṃ hoti. Upaṭṭhitāni kammādīni ārammaṇāni. Pavattāni mahāvipākāni. ‘‘Avipāka sabhāvato’’ti avipaccanasabhāvato. Avipākuppādanasabhāvatoti vuttaṃ hoti. ‘‘Aṭṭhakathāya’’nti dhammasaṅgaṇiṭṭhakathāyaṃ. ‘‘Idhā’’ti mahāvipākacitte. ‘‘Tathā appavattiyā cā’’ti dānādivasena appavattito ca.

45. Mahākiriyacitte. ‘‘Uparī’’ti vīthisaṅgahe tadā rammaṇa niyame. ‘‘Sayamevā’’ti anuruddhatthereneva. ‘‘Vakkhatī’’ti vuccissati. ‘‘Yathāraha’’nti khīṇāsavasantāne uppannānaṃ mahākiriyānaṃ arahānurūpaṃ. Bhūtakathana visesanaṃ tena nivattetabbassa atthassa abhāvāti adhippāyo. ‘‘Taṃ’’ti sahetukaggahaṇaṃ. ‘‘Byavacchedakavisesana’’nti ahetuka vipākakiriya cittānañca sabbhāvātappasaṅgassa avacchedakaṃ visesanaṃ. ‘‘Yathā sakkhara kathalikaṃpi macchagumbaṃpi tiṭṭhantaṃpi carantaṃpi passatī’’ti vacane sakkhara kathalikaṃ tiṭṭhantaṃ, macchagumbaṃ tiṭṭhantaṃpi carantaṃpi passatīti evaṃ yathā lābha yojanā hoti. Tathā idha pīti.

46. ‘‘Yadida’’nti yā ayaṃ dīpana samatthatā, ‘‘idaṃ sāmatthiya’’nti yojanā. Ayaṃ samattha bhāvoti attho. Bhedavacane codanāyāti sambandho. Racanāgāthāyaṃ. ‘‘Etānī’’ti sobhaṇa kāmāvacara cittāni. ‘‘Puñña pāpa kriyābhedā’’ti puñña pāpa kriyabhedena.

47. Katame dhammā kāmāvacarā. Heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito paranimmita vasavattideve anto karitvāti evaṃ pāḷiyaṃ niddiṭṭhattā idhakāmasaddena sahokāsākāmabhūmi vuccatīti āha ‘‘kāme kāmabhūmiya’’nti. Pariyāpannāti pāṭhaseso. ‘‘Kriyā cā’’ti ettha ca saddo pana saddattho. Iti saddo iccevaṃ saddattho. Etena paṭisiddhāti sambandho. ‘‘Idhā’’ti imasmiṃ cittasaṅgahe. ‘‘Tassā’’ti sabbathāsaddassa. Bhavo nāma indriya baddhasantānagato dhamma samūho vuccati. Idha pana kāmāvacarā dhammāti pade kāmasaddo. So ca pathavi pabbatādīhi saddhiṃ sabbaṃ kāmabhūmiṃ vadatīti vuttaṃ ‘‘bhūmipariyāyo cā’’tiādi. ‘‘Indriyānindriyabaddha dhamma samūho’’ti indriyabaddha dhamma samūho sattasantānāgato, anindriyabaddha dhamma samūho pathavi pabbatādi gato. Tattha jīvitindriyena anābaddho anāyatto anindriyabaddhoti.

Itikāmacittasaṅgahadīpaniyāanudīpanā niṭṭhitā.

48. Rūpāvacaracitte. ‘‘Samuditenā’’ti pañcaṅga samuditena. Pañcannaṃ aṅgānaṃ ekato sāmaggibhūtenāti attho. Pañcannañhi ekato sāmaggiyaṃ satiyeva appanā hoti, no asati. Sāmaggiyanti ca suṭṭhu balavatāya samaggabhāveti attho. ‘‘Paṭipajjitabbattā’’ti pattabbattā. Jhānaṃ duvidhaṃ ārammaṇūpanijjhānañca lakkhaṇū panijjhānañcāti āha ‘‘kasiṇādikassā’’tiādiṃ. Idha pana ārammaṇūpanijjhānaṃ adhippetaṃ. Upanijjhānanti ca kasiṇa nimittādikaṃ ārammaṇaṃ cetasā upagantvānijjhānaṃ olokanaṃ. Jhānasaddassajhāpanatthopi sambhavatīti vuttaṃ ‘‘paccanīka dhammānañca jhāpanato’’ti. Agginā viya kaṭṭhānaṃ kilesānaṃ dayhanatoti attho. Ekaggatā eva sātissaya yuttā appanāpattakāleti adhippāyo. Pubbabhāge pana pathamajjhāne vitakkassa balavabhāvo icchitabbo. ‘‘Sāhī’’tiādinā tadatthaṃ vivarati. Sāhi ekaggatāti ca vuccatīti sambandho. Eko attāsabhāvo assāti ekattaṃ. Ekattaṃ ārammaṇamassāti ekattā rammaṇā. Ekaggatā. Tassa bhāvoti viggaho.

Aggasaddo koṭi attho. Koṭṭhāsaṭṭhovā. ‘‘Tathā pavattane’’ti cittassa ekaggabhāvena pavattiyaṃ. ‘‘Ādhippaccaguṇayogenā’’ti adhipatibhāvaguṇayogena. Indriyapaccayatāguṇayogenāti vuttaṃ hoti. Sāyeva ekaggatā ekaggatā, samādhī,ti ca vuccatīti sambandho. ‘‘Samādhī’’ti padassa-saṃ-ādhī-ti-vā, samaādhīti-vā, dvidhā padacchedo. Tattha saṃupasaggo sammāsaddattho. Samasaddo pana dhammena samena rajjaṃ kāretītiādīsu viya nāmikasaddoti dvidhā vikappaṃ dassento ‘‘sāyeva citta’’ntiādimāha. Sāyeva cittaṃ-sammā ca ādhiyatīti samādhi, sāyeva cittaṃ-samañca ādhiyatīti samādhīti dvidhā vikappo. Tattha sammā cāti sundarena. Ādhiyatīti ādahati. Ādahanañca ṭhapanamevāti vuttaṃ ‘‘ṭhapetī’’ti. Samañcāti avisamañca. ‘‘Tatthevā’’ti tasmiṃ ārammaṇe eva. ‘‘Līnuddhaccābhāvā pādanenā’’ti līnassa ca uddhaccassa ca abhāvo līnuddhaccābhāvo. Tassa āpādanaṃ āpajjāpananti viggaho. Vividhena cittassa saṃharaṇaṃ visāhāro. Na visāhāro avisāhāro. Sāyeva ca niddiṭṭhā. Iti evaṃ imesu dvīsu atthesu ekaggatā eva sātissayayuttāti yojetabbaṃ. Evaṃ pana sati, ekaggatā eva jhānanti vattabbā, na vitakkādayoti codanaṃ pariharanto ‘‘vitakkādayopanā’’tiādimāha. Apisaddo sampiṇḍanattho. Panasaddo pakkhantarattho. Tassā ekaggatāya. ‘‘Sā tissaya’’nti atissayena saha. ‘‘Osakkitu’’nti saṃsīdituṃ. ‘‘Naṃ’’ti cittaṃ. ‘‘Saṃsappitu’’nti evaṃ nu kho aññathānu khoti dvidhā cañcalituṃ. ‘‘Ukkaṇṭhitu’’nti aññābhimukhī bhavituṃ. Āramitunti vuttaṃ hoti. Laddhaṃ sātaṃ yenāti laddhassātaṃ. ‘‘Sātaṃ’’ti sārattaṃ. ‘‘Upabrūhitaṃ’’ti bhusaṃvaḍḍhitaṃ. ‘‘Santa sabhāvattā’’ti upasanta sabhāvattā. ‘‘Tathā anuggahitā’’ti ārammaṇābhimukhakaraṇādivasena anugga hitā . Samādhissa kāmacchandanīvaraṇappaṭipakkhattā ‘‘sayaṃ…pe… nīvāretvā’’ti vuttaṃ. ‘‘Niccalaṃṭhatvā’’ti appanākiccamāha.

Evaṃ upanijjhānatthaṃ dassetvā jhāpanatthaṃ dassento ‘‘tesu cā’’tiādimāha. ‘‘Tappaccanīkā’’ti tesaṃ jhānaṅga dhammānaṃ paccanīkā paṭipakkhā. ‘‘Manasmiṃ pī’’ti manodvārepi. Pageva kāyavacīdvāresūti evaṃ sambhāvanattho cettha pisaddo. Apisaddopi yujjati. ‘‘Jhāpitā nāma hontī’’ti jhānaṅga dhammaggīhi daḍḍhānāma honti. ‘‘Evaṃ santepi tesaṃ samudāye eva jhāna vohāro siddho’’ti yojanā. ‘‘Dhamma sāmaggipadhāna’’nti jhānaṭṭhāne jhānaṅga dhammānaṃ maggaṭṭhāne maggaṅga dhammānaṃ bodhiṭṭhāne bojjhaṅga dhammānaṃ samaggabhāvappadhānaṃ.

Evaṃ saṅgahakārānaṃ matiyā jhānaṃ vatvā idāni aparesānaṃ matiyā taṃ dassetuṃ ‘‘apare’’tiādimāha. Apare pana vadantīti sambandho. Tattha ‘‘yathā sakaṃkiccānī’’ti sassa idaṃ sakaṃ. Sassāti attano. Idanti santakaṃ. Yāniyāni attano santakānīti attho. ‘‘Itī’’ti tasmā. ‘‘Paṭṭhāne jhānapaccayaṃ patvā…pe… sādhentiyeva’’. Vuttañhi tattha. Jhānapaccayoti jhānaṅgānijhānasampayuttakānaṃ dhammānaṃ taṃ samuṭṭhānānañca rūpānaṃ jhānapaccayena paccayo. Maggapaccayoti maggaṅgāni maggasampayuttakānaṃ dhammānaṃ taṃ samuṭṭhānānañca rūpānaṃ maggapaccayena paccayoti. ‘‘Pañcasamuditādīnī’’ti pañcasamūha dasasamūhāni. ‘‘Pathamajjhānādibhāvassevacā’’ti pathamajjhānādi nāmalābhassevacāti adhippāyo. ‘‘Jhānabhāvassā’’ti jhānanāmalābhassa. ‘‘Tathāvidhakiccavisesābhāvā’’ti tathāvidhānaṃ ārammaṇābhiniropanādīnaṃ kicca visesānaṃ abhāvato.

49. ‘‘Ettha siyā’’ti etasmiṃ ṭhāne pucchāsiyā. ‘‘Aṅga bhedo’’ti pathamajjhāne pañca aṅgāni, dutīyajjhāne cattāri aṅgānī tiādiko aṅgabhedo. ‘‘Puggalajjhāsayenā’’ti puggalassa icchāvisesena. Iti ayaṃ visajjanā. ‘‘So’’ti so puggalo. ‘‘Hī’’ti vitthāra jotako. Vitakko sahāyo yassāti vitakkasahāyo. ‘‘Vitakke nibbindatī’’ti oḷārikovatāyaṃ vitakko, nīvaraṇānaṃ āsanne ṭhitoti evaṃ vitakke ādīnavaṃ disvā nibbindati. Tassa ajjhāsayoti sambandho. Vitakkaṃ virājeti vigameti atikkamāpetīti vitakkavirāgo. Vitakkavirāgo ca so bhāvanā cāti samāso. ‘‘Uttaruttarajjhānādhigamane’’ti uttari uttarijhānappaṭilābhe. Ajjhāsaya balena pādakajjhānasadisaṃ na hotīti sambandho. Cetopaṇidhi ijjhatīti sambandho. ‘‘Visuddhattā’’ti sīlavisuddhattā.

50. Saṅkhāra bhedavicāraṇāyaṃ. ‘‘Saṅkhāra bhedo na vutto’’ti pathamajjhāna kusala cittaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekantiādinā na vuttoti adhippāyo. ‘‘So’’ti saṅkhāra bhedo. ‘‘Siddhattā’’ti saṅkhāra bhedassa siddhattā. Kathaṃ siddhoti āha ‘‘tathāhī’’tiādiṃ. Sukhā paṭipadā yesaṃ tāni sukhappaṭipadāni. Tesaṃ bhāvoti viggaho. ‘‘Yo’’ti yogīpuggalo. ‘‘Ādito’’tiādimhi. ‘‘Vikkhambhento’’ti vimocento viyogaṃ karonto. Dukkhena vikkhambhetīti sambandho. ‘‘Kāmādīnavadassanādinā’’ti aṅgārakāsū pamākāmābahudukkhābahupāyāsā, ādīnavo etthabhiyyotiādinā kāmesuādīnavaṃ disvā. Ādisaddena vitakkādīsu ādīnavadassanaṃ saṅgayhati. ‘‘Tenevā’’ti kāmādīnavadassanādinā eva. Ettha abhiññābhedena saṅkhāra bhedo na vattabbo, paṭipadā bhedeneva vattabboti dassetuṃ ‘‘khippābhiññajjhānānaṃpī’’tiādi vuttaṃ. Tattha, abhijānanaṃ abhiññā. Khippāsīghā abhiññā yesaṃ tāni khippābhiññāni. Dandhā asīghā abhiññā yesaṃ tāni dandhābhiññāni. Jhānāni. ‘‘Yadi eva’’nti evaṃ paṭipadā bhedena saṅkhāra bhedo yadi siyāti attho. ‘‘Vaḷañjanakāle’’ti samāpatti samāpajjanakāle. Paṭibandhakā nāma antarāyikā. ‘‘Sannihitāsannihitavasenā’’ti āsanne saṇṭhitāsaṇṭhitavasena. Suddhaṃ vipassanāyānaṃ yesaṃ te suddhavipassanāyānikā. ‘‘Suddhaṃ’’ti samathajjhānena asammissaṃ. ‘‘Satthena hanitvā’’ti pare na satthena hananato chindanato. ‘‘Sahasā’’ti sīghatarena. ‘‘Marantānaṃ uppannaṃ’’ti maraṇāsannakāle uppannaṃti adhippāyo. Anāgāmino hi suddha vipassanāyānikāpi samānā samādhismiṃ paripūrakārino nāma honti. Icchante susati kiñci nimittaṃ ārabbhamanasikāra mattenapi jhānaṃ ijjhati. Tenāha ‘‘taṃpi maggasiddhagatika’’nti. ‘‘Rūpībrahmaloke’’ti idaṃ aṭṭhannaṃ samāpattīnaṃpi tattha pākatikabhāvaṃ sandhāya vuttaṃ. Arūpī brahmaloke pana ekā eva samāpatti pākatikāsambhavati. Upapattisiddhajjhānānaṃ bhavantare sannihita paccayabhedena saṅkhāra bhedo vutto, so kathaṃ paccetabboti āha ‘‘ekasmiṃ bhavepi…pe… yuttāni hontī’’ti. Ekasmiṃ bhavesabbappathamaṃ laddhakāle saṅkhāra bhedassa āsannattā vaḷañjanakālepi so eva saṅkhāra bhedo siyāti āsaṅkāsambhavato idaṃ vuttaṃ. Tena bhavantare upapatti siddhajjhānānaṃ sannihita paccayabhedena saṅkhārabhede vattabbameva natthīti dasseti. Idāni tāni magga siddhajjhāna upapatti siddhajjhānāni sannihitapaccayaṃ anapekkhitvā maggakkhaṇa upapattikkhaṇesu siddhakāle jhānuppatti paṭipadāya eva sabbaso abhāvaṃ gahetvā aparaṃ vikappaṃ dassetuṃ ‘‘jhānuppatti paṭipadā rahitattā vā’’tiādi vuttaṃ. Evaṃ mahaggatajhānānaṃ aṭṭhakathāvasena siddhaṃ saṅkhāra bhedaṃ vatvā idāni pāḷivasenāpi so siddho yevāti dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. Dukkhappaṭipadāpubbakānaṃ dvinnaṃ dandhābhiññakhippābhiññasamādhīnaṃ. ‘‘Ettāvatā’’ti etaṃ parimāṇaṃ assāti ettāvaṃ. Ettāvantena. Ettha siyā, kasmā idha saṅkhārabhedo na vuttotiādinā vacanakkamena siddho hotīti sambandho. Sesaṃ suviññeyyaṃ.

51. Vibhāvanipāṭhe. Parikammaṃ nāma pathavī, pathavī, āpo, āpo-tiādikaṃ, rūpaṃ aniccaṃ, rūpaṃ dukkhaṃ, rūpaṃ anattā-tiādikañcabhāvanāparikammaṃ adhikāro nāma pubbabhavekatabhāvanākammaṃ. Pubbabhavejhānamaggaphalānipatthetvā kataṃ dānasīlādi puññakammañca. ‘‘Idaṃ tāvanayujjatī’’ti ettha tāvasaddo vattabbantarāpekkhane nipāto. Tena aparaṃpi vattabbaṃ atthīti dīpeti. Pubbābhisaṅkhāro duvidho pakati pubbābhisaṅkhāro, payogapubbābhisaṅkhāroti. Tattha parikamma pubbābhisaṅkhāro pakati pubbābhisaṅkhāro nāma, ayaṃ pakati paccayagaṇo eva. Pubbe vutto pubbappayogo payogapubbābhisaṅkhāro nāma . So eva idhādhippetoti dassetuṃ ‘‘nahī’’tiādimāha. ‘‘Antamaso’’ti antima paricchedena. ‘‘Ālopabhikkhā’’ nāma ekā lopabhikkhā. So parikammasaṅkhātapubbābhisaṅkhāro. Jhānāni ca sabbāni uppannāni nāma natthīti sambandho. ‘‘Itī’’ti tasmā. ‘‘So’’ti bhāvanābhisaṅkhāro. ‘‘Tesaṃ’’ti sabbesaṃpi jhānānaṃ. Na hi lokiyajjhānāni nāma…pe… atthi, imesaṃ sattānaṃ sabbakappesupi kappavināsakāle jhānāni bhāvetvā brahmaloka parāyanatā sabbhāvāti adhippāyo. ‘‘Pubbe samathakammesu katādhikārassā’’ti āsannabhavekatādhikāraṃ sandhāya vuttaṃ. Dūrabhave pana samathakammesu akatādhikāro nāma koci natthīti. ‘‘Evamevā’’ti evaṃ eva. Vipākajjhānesu saṅkhāra bhedassa pubba kammavasena vattabbattā ‘‘kusala kriyajjhānesū’’ti vuttaṃ. ‘‘Athavātiādiko pacchima vikappo nāma’’ athavā pubbābhisaṅkhāreneva uppajjamānassa nakadāci asaṅkhārikabhāvo sambhavatīti asaṅkhārikanti ca, byabhicārābhāvato sasaṅkhārikanti ca na vuttanti ayaṃ vikappo. Tattha asaṅkhārikanti ca na vuttanti sambandho. ‘‘Byabhicārā bhāvato’’ti asaṅkhārikabhāvena pasaṅgābhāvato. Sasaṅkhārikanti ca na vuttaṃ. Yadi vucceyya. Nirattha kamevataṃbhaveyya. Kasmā, sambhava byabhicārānaṃ abhāvato. Sambhave byabhicāre ca. Visesanaṃ sātthakaṃ siyāti hi vuttaṃ. Na ca niratthakavacanaṃ paṇḍitā vadanti. Kasmā, apaṇḍitalakkhaṇattā. Sati pana sambhave ca byabhicāre ca, tathā sakkā vattuṃ. Kasmā, sātthakattā. Sātthakameva paṇḍitā vadanti. Kasmā, paṇḍita lakkhaṇattāti adhippāyo.

52. Paṭipadā abhiññāvavatthāne. ‘‘Nimittuppādato’’ti paṭibhāganimittassa uppādato. Sukhāpana paṭipadā, pacchādandhaṃ vā khippaṃ vā uppannaṃ jhānaṃ sukhappaṭipadaṃ nāma karotīti yojanā. ‘‘Pubbabhave’’ti āsanne pubbabhave. Antarāyikadhammā nāma ‘kilesantarāyiko ca, kammantarāyiko ca, vipākantarāyiko ca, paññatti vītikkamantarāyiko ca, ariyūpavādantarāyiko ca. Tattha tisso niyatamicchādiṭṭhiyokilesantarāyiko nāma. Pañcānantariya kammāni kammantarāyiko nāma. Ahetuka dvihetukappaṭisandhivipākā vipākantarāyiko nāma. Bhikkhu bhāveṭhitānaṃ vinaya paññattiṃ vītikkamitvā akatappaṭikammo vītikkamo paññattivītikkamantarāyiko nāma. Paṭikammepanakate antarāyiko na hoti. Ariyapuggalānaṃ jātiādīhi upavaditvā akkositvā akatappaṭikammaṃ akkosanaṃ ariyūpavādantarāyiko nāma. Idhapi paṭikamme kate antarāyiko na hoti. Sesesu tīsu paṭikammaṃ nāma natthi. Ime dhammā imasmiṃ bhave jhānamaggānaṃ antarāyaṃ karontīti antarāyikā nāma. Tehi vimutto antarāyika dhamma vimutto nāma. ‘‘Kalyāṇappaṭipattiyaṃ ṭhito’’ti sīlavisuddhi ādikāya kalyāṇappaṭipattiyaṃ paripūraṇa vasena ṭhito. ‘‘Chinnapalibodho’’ti āvāsapalibodhādīni dasavidhāni palibodhakammāni chinditvā ṭhito. ‘‘Pahitatto’’ti, yantaṃ purisathāmena purisaparakkamena pattabbaṃ, na taṃ apatvā vīriyassa saṇṭhānaṃ bhavissatīti evaṃ pavattena sammappadhāna vīriyena samannāgato. So hi pahito pesito anapekkhito attabhāvo anenāti pahitattoti vuccati. ‘‘Nasampajjatīti natthi’’. Sace pañcapadhāniyaṅgasamannāgato hotīti adhippāyo. Pañcapadhāniyaṅgāni nāma saddhāsampannatā, asāṭheyyaṃ, ārogyaṃ, alīnavīriyatā, paññavantatā,ti.

52. Vipākajjhāne. ‘‘Mudubhūtaṃ’’ti bhāvanā balaparittattāmandabhūtaṃ. Mandabhūtattā ca dubbalaṃ. ‘‘Nānā kiccaṭṭhānesu cā’’ti dassanasavanādīsu. ‘‘Hīnesupi attabhāvesū’’ti ahetuka dvihetukapuggalesupi. ‘‘Asadisaṃpī’’ti tihetukukkaṭṭhaṃpi kammaṃ ahetukavipākaṃpi janetītiādinā asadisaṃpi vipākaṃ janeti. ‘‘Bhavaṅgaṭṭhānesu yevā’’ti ettha bhavaṅga saddena paṭisandhiṭṭhāna cutiṭṭhānānipi saṅgayhanti. ‘‘Kusalasadisamevā’’ti pathamajjhānakusalaṃ pathamajjhāna vipākameva janeti, dutīyajjhāna kusalaṃ dutīyajjhāna vipākameva janetītiādinā kusala sadisameva vipākaṃ janeti. ‘‘Kusalameva…pe… kriyajjhānaṃ nāma hoti’’ abhedū pacārenāti adhippāyo. Bhedampi abhedaṃ katvā upacāro vohāro abhedū pacāro.

54. Saṅgahagāthā vaṇṇanāyaṃ. Jhānānaṃ bhedo jhānabhedo. Atthato pana jhānehi sampayogabhedo jhānabhedoti vutto hotīti āha ‘‘jhānehi sampayogabhedenā’’ti. Pathamajjhānikaṃ cittantiādinā yojetabbaṃ. ‘‘Tamevā’’ti rūpāvacara mānasameva. Vibhāvaniyaṃ pana uparisaṅgahagāthāyaṃ jhānaṅga yogabhedena, katvekekantu pañcadhāti vacanaṃ disvā idha jhāna bhedenāti jhānaṅgehi sampayogabhedenāti vuttaṃ. Evaṃ santepi idha jhānabhedassa visuṃ adhippetattā ‘‘aññohi jhānabhedo’’tiādi vuttaṃ.

Rūpāvacaracittadīpaniyāanudīpanā niṭṭhitā.

55. Arūpacittadīpaniyaṃ. ‘‘Bhuso’’ti atirekataraṃ. ‘‘Sarūpato’’ti paramattha sabhāvato. Natthi jaṭā etthāti ajaṭo. Ajaṭo ākāsoti ajaṭākāso. ‘‘Paricchinnākāso’’ti dvāracchiddavātapānacchiddādiko ākāso, yattha ākāsa kasiṇa nimittaṃ uggaṇhanti. Kasiṇa nimittaṃ ugghāṭetvā laddho ākāso kasiṇugghāṭimākāso, kasiṇaṃ ugghāṭena nibbatto kasiṇugghāṭimoti katvā. Rūpakalāpānaṃ paricchedamattabhūto ākāso rūpaparicchedākāso. ‘‘Anantabhāvena pharīyatī’’ti caturaṅgulamattopiso ananta nāmaṃ katvā bhāvanāmanasikārena pharīyati. ‘‘Devānaṃ adhiṭṭhānavatthū’’ti mahiddhikānaṃ gāmanagara devānaṃ balippaṭiggahaṇaṭṭhānaṃ vuccati, yattha manussā samaye kula devatānaṃ baliṃ abhiharanti. ‘‘Baliṃ’’ti pūjanīya vatthu vuccati. ‘‘Tasmiṃ’’ti kasiṇugghāṭimākāse. ‘‘Tadevā’’ti taṃ ārammaṇameva. Kusalajjhānaṃ samāpannassavā, vipākajjhānena upapannassavā, kriyajjhānena diṭṭhadhamma sukha vihārissavā, tiyojetabbaṃ. Anantanti vuccati, yathāpathavīkasiṇe pavattanato jhānaṃ pathavīkasiṇanti vuccatīti. ‘‘Ekadese’’ti uppādevā ṭhitiyaṃ vā bhaṅgevā. Antarahitattā anantanti vuccati. ‘‘Ananta saññite’’ti ananta nāmake. ‘‘Anantanti bhāvanāya pavattattā’’ti idaṃ pathamā ruppaviññāṇaṃ anantanti evaṃ pubbabhāga bhāvanāya pavattattā. ‘‘Attano pharaṇākāra vasenā’’ti pubbabhāgabhāvanaṃ anapekkhitvāti adhippāyo. ‘‘Nirutti nayenā’’ti sakatthe yapaccayaṃ katvā nakārassalopena. ‘‘Pāḷiyā nasametī’’ti vibhaṅga pāḷiyānasameti. ‘‘Anantaṃ pharatī’’ti anantaṃ anantanti pharati. ‘‘Pathamā ruppaviññāṇābhāvo’’ti tassa abhāva paññattimattaṃ. ‘‘Nevatthī’’ti natthi. ‘‘Assā’’ti catutthā ruppajjhānassa. Athavātiādīsu ‘‘paṭusaññā kiccassā’’ti byattasaññā kiccassa. ‘‘Saṅkhārāvasesa sukhumabhāvena vijjamānattā’’ti imassa atthaṃ vibhāvento ‘‘etthacā’’tiādimāha. ‘‘Muddhabhūtaṃ’’ti matthakapattaṃ. ‘‘Desanāsīsamattaṃ’’ti rājā āgacchatītiādīsu viya padhāna kathāmattanti vuttaṃ hoti. ‘‘Tassevā’’ti pathamā ruppaviññāṇasseva. Kusalabhūtaṃ pathamā ruppaviññāṇaṃ puthujjanānañca sekkhānañca kusalabhūtassa dutīyāruppaviññāṇassa ārammaṇaṃ hoti. Arahā pana tividho. Tattha, ekopathamā ruppeṭhatvā arahattaṃ patvā pathamāruppaṃ asamāpajjitvāva dutīyā ruppaṃ uppādeti. Tassa kusalabhūtaṃ pathamā ruppaṃ kriyabhūtassa dutīyā ruppassa ārammaṇaṃ. Ekopathamā ruppeṭhatvā arahattaṃ patvā puna tameva pathamā ruppaṃ samāpajjitvā dutīyā ruppaṃ uppādeti. Eko dutīyā ruppeṭhatvā arahattaṃ gacchati. Tesaṃ dvinnaṃ kriyabhūtaṃ pathamā ruppaviññāṇaṃ kriyabhūtasseva dutīyāruppassa ārammaṇaṃ. Tenāha ‘‘viññāṇaṃ nāmā’’tiādiṃ.

Arūpacittānudīpanā.

57. Lokuttaracitte. ‘‘Jalappavāho’’ti udakadhārāsaṅghāṭo. ‘‘Pabhavato’’tiādipavattiṭṭhānato. ‘‘Yathāhā’’ti kathaṃ pāḷiyaṃ āha. ‘‘Seyyathida’’nti so katamo. ‘‘Ayaṃ pī’’ti ayaṃ ariyamaggopi. Ekacittakkhaṇiko ariyamaggo, kathaṃ yāva anupādisesa nibbānadhātuyāsavati sandatīti āha ‘‘ānubhāvappharaṇavasenā’’ti. Pāḷiyaṃ gaṅgādīni pañcannaṃ mahānadīnaṃ nāmāni. ‘‘Samudda ninnā’’ti mahāsamuddābhimukhaṃ ninnā namitā. ‘‘Poṇā’’ti anupatitā. ‘‘Pabbhārā’’ti adhovāhitā. ‘‘Kilesānaṃ’’ti anupagamane kammapadaṃ. Pāḷiyaṃ ‘‘ghaṭo’’ti udaka puṇṇaghaṭo. ‘‘Nikujjo’’ti adhomukhaṃ ṭhapito. ‘‘Nopaccāva matī’’ti puna nogilati. ‘‘Na punetī’’ti na puna eti nupagacchati ariyasāvako. ‘‘Na paccetī’’ti na paṭi eti. Tadatthaṃ vadati ‘‘na paccāgacchatī’’ti. Evaṃ taṃ anivattagamanaṃ pāḷisādhakehi dīpetvā idāni yuttisādhakehi pakāsetuṃ ‘‘yathā cā’’tiādimāha. ‘‘Yato’’ti yaṃ kāraṇā. ‘‘Te’’ti puthujjanā. ‘‘Dussīlā’’ti nissīlā. ‘‘Ummattakā’’ti pittummattakā. ‘‘Khitta cittā’’ti chaṭṭitapakati cittāyakkhummattakā. ‘‘Duppaññā’’ti nippaññā. ‘‘Eḷamūgā’’ti duppaññatāya eva paggharitalāla mukha mūgā. ‘‘Tasmiṃ magge evā’’ti aṭṭhaṅgīke ariyamagge eva. So pana maggo pathama maggo, dutīya maggo, tatīya maggo, catuttha maggo,ti catubbidho hoti. ‘‘Ādito pajjanaṃ’’ti catūsu maggesu ādimhi pathama maggasotassa pajjanaṃ gamanaṃ. Paṭilābhoti vuttaṃ hoti. ‘‘Sotāpattiyā’’ti sotassa āpajjanena. ‘‘Adhigammamāno’’ti paṭilabbhamāno. Sabbe bodhipakkhiya dhammā anivatta gatiyā pavattamānā sototi vuccantīti sambandho. Sambodhi vuccati catūsu maggesu ñāṇaṃ. Uparisambodhi eva parāyanaṃ yesaṃ te uparisambodhi parāyanā. Parāyananti ca paṭisaraṇaṃ. Kathaṃ sotāpatti vacanaṃ maggena samānādhikaraṇaṃ hotīti vuttaṃ ‘‘pathama magga saṅkhātāya sotāpattiyā’’tiādi. ‘‘Maggetī’’ti gavesati. Mārenta gamanoniruttinayena maggoti sijjhatīti vuttaṃ ‘‘kilese mārento gacchatīti maggo’’ti.

58. Sakadāgāmi magge. ‘‘Sakiṃ āgacchatī’’ti itogantvā puna idha āgacchatīti attho. ‘‘Sīlenā’’ti pakatisabhāvena. Kāmalokaṃ āgacchanti etehīti kāmalokāgamanā. Kilesā. Tesaṃ sabbhāvena vijjamānabhāvena. Pāḷiyaṃ ‘‘ekaccassa puggalassā’’ti kattu atthesāmivacanaṃ. Ekaccena puggalena appahīnā nīti sambandho . ‘‘Sahabyataṃ’’ti sahāyabhāvaṃ. ‘‘Āgāmīhotī’’ti vatvā tamevatthaṃ vadati ‘‘āgantvā itthatta’’nti. Āgacchati sīlenāti āgantvā. Itthaṃ bhāvo itthattaṃ. Imaṃ kāmattabhāvaṃ āgantvā, tasmā āgāmī nāma hotīti yojanā. ‘‘Ayañca attho’’ti paṭisandhivasena sakiṃ imaṃ lokaṃ āgacchatītiādiko attho. ‘‘Kilesa gativasenā’’ti kāmalokā gamana kilesa gativasena. Maggasahāyena jhānena vikkhambhitā kilesā maggena samucchinna gatikā honti. Ayaṃ maggasahāyojhānānubhāvo nāma. Tenāha ‘‘na hī’’tiādiṃ. ‘‘Devalokato’’ti ettha brahmalokopi saṅgahito. Pacchimasmiṃ pana atthe satīti yojanā. Āgamanasīlo āgantvā. Na āgantvā anāgantvā. ‘‘Tenā’’ti anāgamanena. ‘‘Nānatthā sambhavato’’ti dvīsu itthattasaddesu ekasmiṃ imaṃ kāmāvacara lokanti ekasmiṃ imaṃ manussa lokanti evaṃ nānatthānaṃ asambhavato. Pāḷiyaṃ ‘‘sabyā bajjho’’ti cetodukkha saṅkhātena cetasikarogā bādhena sahito. Tenāha ‘‘tehi paṭighānusayassā’’tiādiṃ. Tattha ‘‘te’’ti puthujjana sotāpanna sakadāgāmino. Sabyā bajjhānāmāti sambandho. ‘‘Pacchimassa vākyassā’’ti āgantvā itthattaṃ sotāpanna sakadāgāmino tena daṭṭhabbāti vākyassa. ‘‘Dvīsu sakadāgāmīsū’’ti āgantvā itthattanti vuttattā tena atthena sakadāgāmināmakesu dvīsu sotāpanna sakadāgāmīsu. ‘‘Purimassā’’ti sotāpannassa. ‘‘Anañña sādhāraṇe nevā’’ti dutīya phalaṭṭhādīhi asāmaññeneva. Brahmalokeṭhitānaṃ sotāpannānaṃ sattakkhattu parama tādibhāvo natthi viya dutīya phalaṭṭhānaṃ sakadāgāmi bhāvopi natthi. Tenāha ‘‘pathama dutīya phalaṭṭhāpī’’tiādiṃ. ‘‘Tasmā’’tiādi laddhaguṇavacanaṃ. ‘‘Iti katvā’’ti iminā kāraṇena. ‘‘Heṭṭhū parūpapattivasenā’’ti uparito āgantvā heṭṭhūpapatti ca, heṭṭhato āgantvā uparūpapatti cāti evaṃ heṭṭhūparūpapattivasena. ‘‘Evañca katvā’’tiādi dutīya laddha guṇavacanaṃ. ‘‘Pañcannaṃ idha niṭṭhā’’ti pañcannaṃ puggalānaṃ idha kāmaloke niṭṭhā anupādisesa nibbānapattīti vuttaṃ hoti. ‘‘So panā’’ti sakadāgāmi puggalo pana. Yesaṃ pana aṭṭhakathā cariyānaṃ attho, tesaṃ attheso sakadāgāmi puggalo pañcavidhova vutto, na chaṭṭho puggaloti yojanā. Yesaṃ pana imaṃ lokanti attho, tesaṃ atthe chaṭṭhopi labbhatīti dassetuṃ ‘‘mahāparinibbāna…pe… āgato yevā’’ti vuttaṃ. Tattha ‘‘sakiṃ āgamanaṭṭhena āgato yevā’’ti sakiṃ āgamanaṭṭhena sakadāgāmīsu āgatoyeva. Sabbaññu buddhāpi pathama phalaṭṭha bhūtā sattakkhattu paramatāyaṃ saṇṭhitā viyāti yojanā. Ettha ca ‘‘sattakkhattuparamatāyaṃ’’ti sattakkhattu paramabhāve. Idañca nidassana vacanamattaṃ. Sabbaññu buddhāpi dutīya phalaṭṭhabhūtā sakiṃ āgamanappakatiyaṃ saṇṭhitāyeva honti. Kasmā, tasmiṃ khaṇe taṃ sabhāvānati vattanatoti adhippāyo. Sabbopi so chabbīdho puggalo idha…pe… daṭṭhabbo. Etena yaṃ vuttaṃ vibhāvaniyaṃ pañcasu sakadāgāmīsu pañcamakova idhādhippetoti. Taṃ paṭikkhittaṃ hoti. Kasmā, pañcamako eva idha sakadāgāmipade adhippetesati itare cattāro kattha adhippetā siyunti vattabbattā. Janakabhūto samāno. ‘‘Ñāyāgatā evā’’ti yuttito paramparāgatā eva. Tenāha ‘‘yathā’’tiādiṃ. ‘‘Aviruddho’’ti ñāyena aviruddho.

59. Orambhāgo nāma heṭṭhābhāgo kāmaloko. Orambhāgāya saṃvattantīti orambhāgiyāni kāmarāga byāpāda saṃyojanādīni. ‘‘So’’ti anāgāmi puggalo.

60. Mahapphalaṃ karonti sīlenāti mahapphala kārino. Tesaṃ bhāvo ‘‘mahapphala kāritā’’. Sīlādi guṇo. ‘‘Arahatī’’ti paṭiggahituṃ arahati. ‘‘Arahato’’ti arahantassa. ‘‘Nibbacanaṃ’’ti nirutti. Viggaha vākyanti vuttaṃ hoti. Suddhikasuññatāya tathā na vacittāni, suññatappaṭipadāya tathā na vacittānītiādinā yojetabbaṃ. Tattha ‘‘suddhika suññatāyā’’ti suddhikasuññatavāre. ‘‘Suññatappaṭipadāyā’’ti suññatappaṭipadāvāre. ‘‘Sacca satipaṭṭhāna vibhaṅgesu panā’’ti sacca vibhaṅga satipaṭṭhāna vibhaṅgesu pana, sabbaṃ citta vaḍḍhanaṃ pāḷi aṭṭhakathāsu desanāvāre vicāretvā veditabbaṃ.

61. Phalacitte . Sotāpattiyā adhigataṃ phalaṃ sotāpatti phalaṃ. Tattha ‘‘adhigataṃ’’ti paṭiladdhaṃ. Aṭṭhaṅgīka phalaṃ sandhāya ‘‘tena sampayutta’’nti vuttaṃ. ‘‘Niruttī’’ti viggaho.

62. Tanubhūtepi kātuṃ na sakkoti, kuto samucchindituṃ. ‘‘Tānī’’ti indriyāni. ‘‘Paṭū nī’’titikkhāni. ‘‘So’’ti catuttha maggo. ‘‘Tā cā’’ti rūparāga, arūparāga, māna, uddhacca, avijjādayo ca. ‘‘Aññe cā’’ti tehi dasahi saṃyojanehi aññe ahirikānottappādike, sabbepi pāpa dhamme ca.

63. Kiriya citta vicāraṇāyaṃ. Na gahitaṃ iti ayaṃ pucchā. Abhāvā iti ayaṃ visajjanātiādinā yojetabbaṃ. ‘‘Assā’’ti kiriyānuttarassa. ‘‘Niranusayasantānepī’’ti anusaya rahite arahanta santānepi. ‘‘Itī’’ti vākya parisamāpanamattaṃ. ‘‘Vuccate’’ti visajjanā kathīyate. Puna anuppajjanaṃ anuppādo. Anuppādo dhammo sabhāvo yesaṃ te anuppāda dhammā. Tesaṃ bhāvoti viggaho. Vipākañca janetīti sambandho. Kathaṃ janetīti āha ‘‘kusala…pe… katvā’’ti. Tattha, ‘‘katvā’’ti sādhetvā. Sacepi kareyyāti yojanā. ‘‘Kocī’’ti abyatto koci ariyasāvako. Tadā phala cittameva pavatteyyāti sambandho. ‘‘Paṭibāhituṃ asakkuṇeyyo’’ti appaṭibāhiyo ānubhāvo assāti samāso.

64. ‘‘Ādi anta padesve vā’’tiādimhi dvādasā kusalānīti ca, ante kriya cittāni vīsatīti ca padesu. Rūpe pariyā pannāni cittāni. Arūpe pariyā pannāni cittāni. ‘‘Pathamāya bhūmiyā pattiyā’’ti pathamabhūmiṃ pāpuṇituṃ. ‘‘Sāmañña phalaṃ adhippetanti vuttaṃ’’ aṭṭhasāliniyaṃ. Atthato pana dhamma visesoti sambandho. Magga phala nibbāna saṅkhāto dhamma viseso lokuttarabhūmi nāmāti yojanā. Avatthā bhūmi eva nippariyāyabhūmi. Kasmā, avatthā vantānaṃ dhammānaṃ sarūpato laddhattā. Itarā okāsabhūmi nippariyāya bhūmi na hoti. Kasmā, paññattiyā missakattā. ‘‘Dhammānaṃ taṃ taṃ avatthā visesavaseneva siddhā’’ti etena avatthā bhūmi eva padhāna bhūmīti dasseti. Kāmataṇhāya visayabhūto oḷārikākāro kāmāvacaratā nāma. Bhavataṇhāya visayabhūto majjhimākāro rūpārūpāvacaratā nāma. Tāsaṃ taṇhānaṃ avisayabhūto saṇha sukhumākāro lokuttaratā nāma. Hīnānaṃ akusala kammānaṃ vasena hīnā apāyabhūmiyo. Paṇītānaṃ kusala kammānaṃ vasena paṇītā sugati bhūmiyo. Tattha ca nānā akusala kammānaṃ vā nānā kusala kammānaṃ vā oḷārika sukhumatā vasena nānā duggati bhūmiyo nānā sugati bhūmiyo ca siddhā hontīti imamatthaṃ dassetuṃ ‘‘api cā’’tiādimāha.

65. Gāthāya pubbaddhaṃ nāma-ittha mekūna navuti, ppabhedaṃ pana mānasanti pādadvayaṃ. Aparaddhaṃ nāma ekavīsasataṃvātha, vibhajanti vicakkhaṇāti pādadvayaṃ. Taṃ iminā na sameti. Kathaṃ na sameti. Iminā vacanena sakalampi gāthaṃ ekūna navutippabhedaṃ mānasaṃ ekavīsa sataṃ katvā vibhajantī-ti evaṃ ekavākyaṃ katvā yojanaṃ ñāpeti. ‘‘Pathamajjhāna sadisaṭṭhenā’’ti lokiya pathamajjhāna sadisaṭṭhena. Yaṃ caturaṅgīkaṃ, taṃ sayameva dutīyajjhānanti siddhaṃ. Yaṃ tiyaṅgīkaṃ, taṃ sayameva tatīyajjhānanti siddhaṃ. Yaṃ duvaṅgīkaṃ, taṃ sayameva catutthajjhānanti siddhaṃ. Yaṃ puna duvaṅgīkaṃ, taṃ sayameva pañcamajjhānanti siddhaṃ. ‘‘Evaṃ vutta’’nti vibhāvaniyaṃ jhānaṅgavasena pathamajjhāna sadisattā pathamajjhānañcāti evaṃ vuttaṃ. Vitakkādi aṅgapātubhāvena pañcadhā vibhajantīti sambandho. Na itarāni lokiyajjhānāni sātissayato jhānāni nāma siyuṃ. Kasmāti āha ‘‘tāni hī’’tiādiṃ. Tattha ‘‘tānī’’ti lokiyajjhānāni. ‘‘Upeccā’’ti upagantvā. ‘‘Jhāpentī’’ti dahanti. Pakatiyā eva siddho hoti, na pādakajjhānādivasena siddho. ‘‘Kicca’’nti pañcaṅgīka bhāvatthāya kattabba kiccaṃ. ‘‘Tena paccaya visesenā’’ti pādakajjhānādinā paccaya visesena. ‘‘Tasmiṃ’’ti paccaya visese. Yathālokiyajjhānesu upacārabhūtā bhāvanā kāci vitakka virāga bhāvanā nāma hoti…pe… kāci rūpa virāga bhāvanā nāma. Asaññi gāmīnaṃ pana saññā virāga bhāvanā nāma hoti. Evamevanti yojanā. ‘‘Sā’’ti upacāra bhāvanā .‘‘Upekkhā sahagataṃ vā’’ti ettha vā saddena rūpasamatikkamaṃ vā saññā samatikkamaṃ vāti avuttaṃ vikappeti. Ādikammikakāle evaṃ hotu, vasibhūtakāle pana kathanti āha ‘‘jhānesū’’tiādiṃ. Nānāsattiyuttā hotīti vatvā nānāsattiyo dasseti ‘‘kācī’’tiādinā. Yā upacāra bhāvanā. ‘‘Vitakkaṃ virājetuṃ’’ti vitakkaṃ vigametuṃ. Attano jhānaṃ avitakkaṃ kātunti vuttaṃ hoti. Tenāha ‘‘atikkāmetuṃ’’ti. Sā upacāra bhāvanā. Sesāsupi upacāra bhāvanāsu.

66. (Ka) ‘‘sā vipassanā’’ti vuṭṭhānagāmini vipassanā. ‘‘Vipassanā pākatikā evā’’tikāci virāga bhāvanā nāma na hotīti adhippāyo. ‘‘Niyāmetuṃ’’ti avitakkameva hotūti vadamānā viya vavatthapetuṃ. ‘‘Adhippāyo’’ti pādakavādittherassa adhippāyo. ‘‘Sammasīyatī’’ti idaṃ jhānaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti sammasīyati samanupassīyati. Taṃ aṭṭhakathāya na sameti. Vuttañhi tattha. Yato yato samāpattito vuṭṭhāya ye ye samāpatti dhamme sammasitvā maggo nibbattito hoti. Taṃ taṃ samāpatti sadisova hoti. Sammasitasamāpatti sadisoti atthoti. Ettha hi ‘‘yato yato samāpattito vuṭṭhāyā’’ti etena pādakajjhānaṃ kathitaṃ hoti. ‘‘Pādakajjhāne satī’’ti etena ayaṃ vādopi pādakajjhānena vinā nasijjhatīti dasseti. ‘‘Vipassanāpi…pe… pattā hotī’’ti etena imasmiṃ vādepi vipassanā niyāmo icchitabboti dasseti. Tenāha ‘‘yathālokiyajjhānesū’’tiādiṃ. Kāmañcettha…pe… avirodho vutto viya dissati. Kathaṃ. Pañcamajjhānato vuṭṭhāya hi pathamajjhānādīni sammasato uppannamaggo pathamattheravādena pañcamajjhāniko, dutīya vādena pathamādijjhāniko āpajjatīti dvepi vādā virujjhanti. Tatīya vādena panettha yaṃ icchati, taṃ jhāniko hotīti te ca vādā na virujjhanti, ajjhāsayo ca sātthako hotīti evaṃ aviruddho vutto hotīti. Ettha pana yaṃ icchati, taṃ jhāniko hoti. Icchāya pana asati, virodhoyeva. Tenāha ‘‘ime pana vādā. …Pe… . Virodho pariharituṃ’’ti. Pāḷiyaṃ ‘‘ajjhattaṃ suññataṃ manasi karotī’’ti ajjhattasantānetaṃ taṃ jhānañca jhānasahagatañca khandha pañcakaṃ nicca sukha atta jīvato suññataṃ manasi karoti. ‘‘Na pakkhandatī’’ti na pavisati. ‘‘Sannisādetabbaṃ’’ti sannisinnaṃ kātabbaṃ. ‘‘Ekodikātabbaṃ’’ti ekamukhaṃ kātabbaṃ. ‘‘Samādahātabbaṃ’’ti suṭṭhu ṭhapetabbaṃ. ‘‘Nissāyā’’ti pādakaṃ katvāti adhippāyo.

67. (Ka) vādavicāraṇāyaṃ. Upacāra bhāvanā eva uparijjhāne jhānaṅgaṃ niyāmetīti vuttaṃ. Heṭṭhā pana ajjhāsayo eva uparijjhāne jhānaṅgaṃ niyāmetīti vuttaṃ. Tattha ‘‘ajjhāsayo evā’’ti eva saddena pādakajjhānaṃ nivatteti. ‘‘Idha upacāra bhāvanā evā’’ti eva saddena ajjhāsayaṃ nivatteti. Etesu hi dvīsu saha bhāvīsu upacāra bhāvanā eva padhānaṃ hoti. Ajjhāsayo pana tassa nānā sattiyogaṃ sādheti. ‘‘Ajjhāsaya sāmaññaṃ saṇṭhātī’’ti magge yaṃ laddhabbaṃ hoti, taṃ labbhatu, mayhaṃ viseso natthīti evaṃ ajjhāsaya sāmaññaṃ saṇṭhāti. ‘‘Tasmi’’nti ajjhāsaya visese. ‘‘So’’ti ajjhāsaya viseso. Kasmā yuttanti āha ‘‘icchi ticchita…pe… nibbattanaṃ’’ti. ‘‘Sabbajjhānesu ciṇṇavasibhūtānaṃ’’ti idaṃ samāpajjananti ca nibbattananti ca pada dvaye sambandha vacanaṃ. ‘‘Vipassanā visesatthāya evā’’ti vuṭṭhāna gāmini vipassanā visesatthāya eva. Yasmā pana aṭṭhasu samāpattīsu ekekāya samāpattiyā vuṭṭhāya vuṭṭhita samāpatti dhamma sammasanaṃ āgataṃ, na pana aññajjhāna sammasanaṃ. Tasmā pādakajjhānameva pamāṇanti yojanā. Pāḷipadesu ‘‘gahapatī’’ti ālapana vacanaṃ. ‘‘Viviccevā’’ti viviccitvā eva. Vivitto vigato hutvā eva. ‘‘Upasampajjā’’ti suṭṭhu sampāpuṇitvā. ‘‘Iti paṭisañcikkhatī’’ti evaṃ paccavekkhati. ‘‘Abhisañcetayita’’nti susaṃ sampiṇḍitaṃ, saṃvidahitaṃ. ‘‘Tattha ṭhito’’ti tasmiṃ pathamajjhāne aparihīno hutvā ṭhito. ‘‘Mettāceto vimuttī’’ti mettājhānasaṅkhātā cetovimutti, aññattha alagganavasena cittassa pavatti. Tathā karuṇā cetovimutti. Muditā cetovimutti. ‘‘Vivekaja’’nti kāyaviveka cittavivekānaṃ vasena jātaṃ. ‘‘Pīti sukhaṃ’’ti pītiyā ca sukhena ca sampannaṃ. Athavā, vivekehi jātāni pīti sukhāni assāti vivekajaṃ pīti sukhaṃ. Majjhe niggahitāgamo. Rūpameva rūpagataṃ, vedanā eva vedanā gatantiādinā samāso. Gatasaddo ca padapūraṇamatte daṭṭhabbo. ‘‘Teneva dhamma rāgena tāyadhammanandiyā’’ti vipassanāni kantimāha. Sahatthe ca karaṇa vacanaṃ. Opapātiko hotīti sambandho. ‘‘Tattha parinibbāyī’’ti brahmaloke avassaṃ parinibbāya na dhammo. Tenāha ‘‘anāvatti dhammo tasmā lokā’’ti. ‘‘Pādakajjhānameva pamāṇa’’nti pādakajjhānameva maggejhānaṅgaṃ niyāmessati, na sammasitajjhānanti adhippāyo. ‘‘Pādakaṃ akatvā’’ti āsanne asamāpajjitvāti vuttaṃ hoti. ‘‘Yaṃ yaṃ jhānaṃ icchantī’’ti magge icchanti.

66. (Kha) ‘‘tathā vidho’’ti tathā pakāro. Āsanne vuṭṭhitasseva jhānassa. ‘‘Cittasantānaṃ visesetuṃ’’ti sace pādakajjhānaṃ pathamajjhānaṃ hoti, tato paraṃ pavattaṃ cittasantānaṃ vitakke ninnaṃ hoti, vitakke pakkhandati. Atha pādakajjhānaṃ dutīyajjhānaṃ hoti. Tato paraṃ pavattaṃ cittasantānaṃ vicāre ninnaṃ hoti, vicāre pakkhandatītiādinā nayena cittasantānaṃ visesetuṃ. ‘‘Yaṃ tattha vuttaṃ’’ tiyaṃ vibhāvaniyaṃ vuttaṃ.

Vedanā vicāraṇāyaṃ. ‘‘Na siddho’’ti siddho na hoti. ‘‘Aññathā’’ti aññena pakārena. Gahite satīti yojanā. Pādakajjhānādīnaṃ vasena siddhoti gahite satīti vuttaṃ hoti. ‘‘Yāya kāya ci vedanāya yuttā hutvā’’ti somanassa vedanāya vāyuttā hutvā upekkhā vedanāya vā yuttā hutvā. ‘‘Tehi niyamitāya ekekāya magga vedanāyā’’ti pādakajjhānādīhi niyamitāya magge somanassa vedanāya eva vāsaddhiṃ ghaṭiyeyya magge upekkhā vedanāya eva vāti attho. Vedanā nāma ekaṃ jhānaṅgaṃ hoti. Tasmā maggejhānaṅga niyame siddhe magge vedanā niyamopi siddho. Tāni pana pādakajjhānādīni majjhe vuṭṭhāna gāmini vipassanāyaṃ nakiñciniyāmenti. Evañca sati, pādakajjhānādīhi niyamitāya magge ekekāya vedanāya saddhiṃ dve dve vipassanā vedanāyo ghaṭiyeyyuṃ. Magge somanassa vedanāya vā saddhiṃ dve vipassanā vedanāyo ghaṭiyeyyuṃ. Magge upekkhā vedanāya vā saddhiṃ dve vipassanā vedanāyo ghaṭiyeyyuṃti vuttaṃ hoti. Evañcasati ekavīthiyaṃ javanāni bhinna vedanāni siyuṃ. Tañca na yujjati. Tasmā magge vedanā niyamo pādakajjhānādi niyamena siddho na hoti, vipassanā niyameneva siddhoti adhippāyo. Tāni pana pādakajjhānādīni majjhe vuṭṭhāna gāmini vipassanāyaṃ na kiñci na niyāmenti. Vedanaṃ niyāmenti yevāti dassetuṃ ‘‘taṃpi na yujjatī’’ti vatvā ‘‘pādakajjhānādīnaṃ vasenevā’’tiādimāha. ‘‘Cha nekkhammassitā upekkhā’’ti ekāva catutthajjhānu pekkhā chasu ārammaṇesu somanassāni pajahitvā pavattattā cha nekkhammassitā upekkhā nāma hoti. ‘‘Cha nekkhammassitāni somanassānī’’ti ekaṃ vapathamajjhāna somanassaṃ chasu ārammaṇesu cha gehassitāni pajahitvā pavattattā cha nekkhammassitāni somanassāni nāma honti. Aṭṭhakathāyañca vuttanti sambandho. ‘‘Pathamādīni ca tīṇi jhānānī’’ti catukkanaye tīṇi somanassa jhānāni pādakāni katvā. ‘‘Suddhasaṅkhāre ca pādakekatvā’’ti ārammaṇa bhāvena pādakekatvāti adhippāyo. Ayañca pādakajjhānādīnaṃ vasena vuṭṭhāna gāmini vipassanāyañca magge ca vedanā pariṇāmo aṭṭhasāliniyaṃpi vitthārato vutto. ‘‘Amānusī ratī hotī’’ti manussānaṃ gehassitaratiṃ atikkamma ṭhitattā amānusī nāma rati hoti. ‘‘Sammadhammaṃ vipassato’’ti sammā anicca lakkhaṇa dhammaṃ passantassa bhikkhunoti sambandho.

67. (Kha) ‘‘jhānaṅgayogabhedenā’’ti vuttaṃ, jhānayogabhedo pana adhippeto. ‘‘Pañca vidhejhāna koṭṭhāse’’ti pañcaka nayavasena vuttaṃ. Idha citta bhedassa adhippetattā jhānabhedeti ca jhānanti ca vuttepi cittameva adhippetanti daṭṭhabbaṃ.

Gāthāyojanāsu. ‘‘Aparāpi yojanā vuttā’’ti athavā rūpāvacaraṃ cittaṃ anuttarañca pathamādijjhāna bhedena yathā gayhati, tathā āruppañcāpi pañcamejhāne gayhatīti evaṃ aparāpi yojanā vuttā. ‘‘Paṭhitattā’’ti uccāritattā. Antimagāthā vaṇṇanāyaṃ. ‘‘Yathā’’ti yena pakārena. ‘‘Taṃ saṅgahaṃ’’ti eka vīsasatasaṅgahaṃ . Bujjhantīti budhā. ‘‘Āhā’’ti ca ‘‘āhū’’ti ca vattamānakālepi icchanti saddavidūti vuttaṃ ‘‘kathenti vā’’ti. Idañca vacanaṃ pubbe ‘‘itthamekūna navuti…pe… vibhajanti vicakkhaṇā’’ti gāthāya nigamananti ñāpanatthaṃ ‘‘vibhajanti vicakkhaṇā’’ti vuttaṃ hotī’’ti vuttaṃ.

Itiparamatthadīpaniyānāmaṭīkāyaanudīpaniyaṃ

Cittasaṅgahassaanudīpanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app